Occurrences

Muṇḍakopaniṣad
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Kathāsaritsāgara
Madanapālanighaṇṭu
Nibandhasaṃgraha
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Muṇḍakopaniṣad
MuṇḍU, 3, 1, 7.1 bṛhacca taddivyam acintyarūpaṃ sūkṣmācca tat sūkṣmataraṃ vibhāti /
Aṣṭasāhasrikā
ASāh, 1, 38.7 sattvācintyatayā āyuṣman śāriputra manasikārācintyatā veditavyā /
ASāh, 1, 38.7 sattvācintyatayā āyuṣman śāriputra manasikārācintyatā veditavyā /
ASāh, 3, 14.5 acintyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 15.4 śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate /
ASāh, 6, 16.2 śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodate iti /
ASāh, 6, 17.11 śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate /
ASāh, 6, 17.19 śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate /
ASāh, 6, 17.27 śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate /
ASāh, 6, 17.35 śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate /
ASāh, 7, 7.15 sattvācintyatayā prajñāpāramitācintyatā veditavyā /
ASāh, 7, 7.15 sattvācintyatayā prajñāpāramitācintyatā veditavyā /
ASāh, 8, 11.5 āha acintyā bhagavan prajñāpāramitā /
ASāh, 10, 14.1 subhūtirāha acintyamidaṃ bhagavan deśyate /
ASāh, 10, 14.2 bhagavānāha rūpaṃ hi subhūte acintyam /
ASāh, 10, 14.4 vijñānaṃ hi subhūte acintyam /
ASāh, 10, 14.5 rūpamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām /
ASāh, 10, 14.7 vijñānamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām //
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 6.1 naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
Brahmabindūpaniṣat, 1, 6.1 naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
Buddhacarita
BCar, 4, 52.2 na tu cintayato 'cintyaṃ janasya prājñamāninaḥ //
Carakasaṃhitā
Ca, Sū., 26, 70.2 tat prabhāvakṛtaṃ teṣāṃ prabhāvo'cintya ucyate //
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Śār., 1, 60.2 bhāvājjñeyaṃ tadavyaktam acintyaṃ vyaktamanyathā //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Lalitavistara
LalVis, 4, 3.6 evaṃ codānamudānayanti sma sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti //
LalVis, 7, 34.7 saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ //
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
Mahābhārata
MBh, 1, 1, 30.1 adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam /
MBh, 1, 19, 7.2 aprameyam acintyaṃ ca supuṇyajalam adbhutam //
MBh, 1, 19, 17.17 aprameyam acintyaṃ ca supuṇyajalasaṃmitam /
MBh, 1, 26, 7.2 acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 73, 36.2 acintyaṃ brahma nirdvaṃdvam aiśvaraṃ hi balaṃ mama /
MBh, 1, 179, 23.2 raṅgān nirakrāmad acintyakarmā patnyā tayā cāpyanugamyamānaḥ //
MBh, 1, 180, 16.16 tat prekṣya karmātimanuṣyabuddhir jiṣṇuḥ sa hi bhrātur acintyakarmā /
MBh, 1, 180, 17.1 tat prekṣya karmātimanuṣyabuddher jiṣṇoḥ sahabhrātur acintyakarmā /
MBh, 1, 182, 8.3 bhavān niveśyaḥ prathamaṃ tato 'yaṃ bhīmo mahābāhur acintyakarmā //
MBh, 1, 188, 22.46 ramaya tvam acintyātman punaścaikatvam āsthitaḥ /
MBh, 3, 42, 10.1 daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt /
MBh, 3, 86, 24.2 āste harir acintyātmā tatraiva madhusūdanaḥ //
MBh, 3, 109, 2.2 acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ //
MBh, 3, 157, 37.2 acintyā vividhās tatra drumāḥ paramaśobhanāḥ //
MBh, 3, 174, 6.1 te durgavāsaṃ bahudhā niruṣya vyatītya kailāsam acintyarūpam /
MBh, 3, 186, 15.1 acintyaṃ mahad āścaryaṃ pavitram api cottamam /
MBh, 3, 186, 128.3 mahaddhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho //
MBh, 3, 187, 52.2 āste harir acintyātmā krīḍann iva mahābhujaḥ //
MBh, 3, 294, 28.2 nārāyaṇam acintyaṃ ca tena kṛṣṇena rakṣyate //
MBh, 5, 78, 10.1 imān hi puruṣavyāghrān acintyabalapauruṣān /
MBh, 6, 6, 11.1 acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet /
MBh, 6, 6, 11.2 prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam //
MBh, 6, 7, 46.1 acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ /
MBh, 6, BhaGī 2, 25.1 avyakto 'yamacintyo 'yamavikāryo 'yamucyate /
MBh, 6, BhaGī 8, 9.2 sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt //
MBh, 6, BhaGī 12, 3.2 sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam //
MBh, 7, 3, 5.1 śatakrator ivācintyaṃ purā vṛtreṇa nirjayam /
MBh, 7, 35, 40.1 eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram /
MBh, 7, 57, 1.3 pratijñām ātmano rakṣanmumohācintyavikramaḥ //
MBh, 7, 57, 76.2 śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ //
MBh, 7, 67, 66.2 sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ /
MBh, 7, 113, 24.1 acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam /
MBh, 7, 116, 10.2 tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ //
MBh, 7, 172, 73.1 tasmai varān acintyātmā nīlakaṇṭhaḥ pinākadhṛk /
MBh, 8, 5, 5.2 saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ //
MBh, 8, 11, 32.3 adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe //
MBh, 8, 19, 47.2 vismāpanāny acintyāni śastravanty uttamāni ca //
MBh, 12, 111, 25.2 icchan prabhur acintyātmā govindaḥ puruṣottamaḥ //
MBh, 12, 193, 12.3 viṣṇuḥ sahasraśīrṣaśca devo 'cintyaḥ samāgamat //
MBh, 12, 200, 46.2 acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ //
MBh, 12, 278, 25.2 mahāmatir acintyātmā satyadharmarataḥ sadā //
MBh, 12, 335, 35.1 vyaktāvyaktakarācintya kṣemaṃ panthānam āsthita /
MBh, 12, 339, 12.1 acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam /
MBh, 13, 14, 36.1 acintyaṃ manasāpyanyaiḥ sarobhiḥ samalaṃkṛtam /
MBh, 13, 14, 51.3 āste devyā sahācintyo yaṃ prārthayasi śatruhan //
MBh, 13, 16, 24.2 viśvāviśvaparo bhāvaścintyācintyastvam eva hi //
MBh, 13, 18, 16.2 śatakrator acintyasya satre varṣasahasrike /
MBh, 13, 18, 23.1 acintya eṣa bhagavān karmaṇā manasā girā /
MBh, 13, 126, 22.1 tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇastadā /
MBh, 13, 126, 48.1 yad āścaryam acintyaṃ ca girau himavati prabho /
MBh, 13, 143, 43.2 tat sarvaṃ keśavo 'cintyo viparītam ato bhavet //
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 44, 11.2 mama viṣṇur acintyātmā svayaṃbhūr iti sa smṛtaḥ //
MBh, 14, 47, 2.2 nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam //
MBh, 14, 67, 9.2 purāṇarṣir acintyātmā samīpam aparājitaḥ //
MBh, 15, 40, 19.1 tad adbhutam acintyaṃ ca sumahad romaharṣaṇam /
MBh, 16, 7, 19.1 evam uktvā hṛṣīkeśo mām acintyaparākramaḥ /
Manusmṛti
ManuS, 1, 7.2 sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau //
ManuS, 1, 51.1 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
ManuS, 7, 205.2 tayor daivam acintyaṃ tu mānuṣe vidyate kriyā //
Rāmāyaṇa
Rām, Bā, 21, 8.2 sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī //
Rām, Bā, 50, 14.1 acintyakarmā tapasā brahmarṣir amitaprabhaḥ /
Rām, Bā, 66, 21.2 atyadbhutam acintyaṃ ca atarkitam idaṃ mayā //
Rām, Bā, 71, 2.1 acintyāny aprameyāni kulāni narapuṃgava /
Rām, Bā, 74, 2.1 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā /
Rām, Ay, 16, 7.1 acintyakalpaṃ hi pitus taṃ śokam upadhārayan /
Rām, Ay, 19, 18.1 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
Rām, Ay, 49, 10.1 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām /
Rām, Ay, 63, 18.2 bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam //
Rām, Ār, 67, 1.2 rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam /
Rām, Su, 2, 20.2 acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā //
Rām, Su, 2, 52.1 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ /
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 16, 17.1 taṃ cāpratimakarmāṇam acintyabalapauruṣam /
Rām, Su, 29, 12.1 sā tiryag ūrdhvaṃ ca tathāpyadhastān nirīkṣamāṇā tam acintyabuddhim /
Rām, Yu, 15, 24.2 tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam /
Rām, Yu, 16, 10.1 tatastad vānaraṃ sainyam acintyaṃ lomaharṣaṇam /
Rām, Yu, 23, 12.1 ādiṣṭaṃ dīrgham āyuste yair acintyaparākrama /
Rām, Yu, 24, 11.1 hantā parabalaughānām acintyabalapauruṣaḥ /
Rām, Yu, 24, 28.1 avajitya jitakrodhastam acintyaparākramaḥ /
Rām, Yu, 47, 104.2 viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat //
Rām, Yu, 60, 28.2 sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ //
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 87, 28.2 anāsādyam acintyaṃ ca vṛtravāsavayor iva //
Rām, Yu, 99, 2.1 daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā /
Rām, Utt, 88, 8.1 tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ /
Rām, Utt, 100, 9.1 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham /
Bhallaṭaśataka
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
Bodhicaryāvatāra
BoCA, 4, 7.1 vetti sarvajña evaitāmacintyāṃ karmaṇo gatim /
BoCA, 9, 121.2 acintyasya ca kartṛtvam apyacintyaṃ kimucyate //
BoCA, 9, 121.2 acintyasya ca kartṛtvam apyacintyaṃ kimucyate //
BoCA, 10, 48.2 acintyabauddhasaukhyena sukhinaḥ santu bhūyasā //
Daśakumāracarita
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
Divyāvadāna
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Kirātārjunīya
Kir, 18, 29.2 samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi //
Kumārasaṃbhava
KumSaṃ, 5, 75.2 alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām //
Kūrmapurāṇa
KūPur, 1, 9, 57.2 anādinidhano 'cintyo lokānāmīśvaro mahān //
KūPur, 1, 11, 77.1 acintyā kevalānantyā śivātmā paramātmikā /
KūPur, 1, 11, 152.1 acintyācintyavibhavā hṛllekhā kanakaprabhā /
KūPur, 1, 11, 152.1 acintyācintyavibhavā hṛllekhā kanakaprabhā /
KūPur, 1, 25, 104.2 yena sūkṣmamacintyaṃ tat paśyanti jñānacakṣuṣaḥ //
KūPur, 2, 1, 46.2 kimapyacintyaṃ gaganādīśvarārhaṃ samudbabhau //
KūPur, 2, 5, 37.2 cinmātramavyaktamacintyarūpaṃ khaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca //
KūPur, 2, 5, 38.2 kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam //
Laṅkāvatārasūtra
LAS, 1, 44.44 evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthitaḥ /
LAS, 1, 44.45 upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmim /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 100.9 tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 132.33 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 132.35 tatkasya hetoḥ tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.38 ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati /
LAS, 2, 132.40 tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
Liṅgapurāṇa
LiPur, 1, 20, 5.1 kimapyacintyaṃ yogātmā yogamāsthāya yogavit /
LiPur, 1, 65, 162.2 sarvadevamayo 'cintyo devatātmā svayambhavaḥ //
LiPur, 1, 65, 167.2 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ //
LiPur, 1, 77, 106.1 vyaktāvyaktaṃ sadā nityam acintyam arcayet prabhum //
LiPur, 1, 98, 119.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
LiPur, 2, 5, 26.2 airāvatamivācintyaṃ kṛtvā vai garuḍaṃ hariḥ //
LiPur, 2, 55, 19.1 sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /
Matsyapurāṇa
MPur, 27, 36.2 acintyaṃ brahma nirdvaṃdvamaiśvaraṃ hi balaṃ mama //
MPur, 113, 6.1 acintyāḥ khalu ye bhāvāstāṃstu tarkeṇa sādhayet /
MPur, 113, 6.2 prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //
MPur, 132, 25.2 acintyāyāmbikābhartre sarvadevastutāya ca //
MPur, 154, 8.1 vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ /
Saṃvitsiddhi
SaṃSi, 1, 22.1 jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ /
Suśrutasaṃhitā
Su, Sū., 40, 19.1 amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ /
Su, Nid., 1, 8.2 acintyavīryo doṣāṇāṃ netā rogasamūharāṭ //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Sūryasiddhānta
SūrSiddh, 1, 1.1 acintyāvyaktarūpāya nirguṇāya guṇātmane /
Viṣṇupurāṇa
ViPur, 1, 3, 2.2 śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ /
ViPur, 1, 4, 4.1 nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ /
ViPur, 1, 7, 36.3 tais tai rūpair acintyātmā karoty avyāhatān vibhuḥ //
ViPur, 1, 19, 75.2 kimapyacintyaṃ tava rūpam asti tasmai namas te puruṣottamāya //
ViPur, 4, 2, 88.1 sarvasya dhātāram acintyarūpamaṇoraṇīyāṃsamatipramāṇam /
ViPur, 5, 7, 37.2 cintyase tvamacintyātman samastaiścaiva yogibhiḥ //
ViPur, 5, 7, 48.3 paraṃ jyotiracintyaṃ yattadaṃśaḥ parameśvaraḥ //
ViPur, 5, 18, 48.2 sanmātrarūpiṇe 'cintyamahimne paramātmane /
ViPur, 5, 18, 49.1 satyarūpāya te 'cintyahavirbhūtāya te namaḥ /
ViPur, 5, 37, 69.2 brahmabhūte 'vyaye 'cintye vāsudevamaye 'male //
ViPur, 6, 4, 3.1 sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ /
ViPur, 6, 5, 66.1 yat tad avyaktam ajaram acintyam ajam avyayam /
Viṣṇusmṛti
ViSmṛ, 1, 53.1 mantra mantravahācintya vedavedāṅgavigraha /
ViSmṛ, 20, 53.1 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 10.2 tacca prabhāvajaṃ sarvamato'cintyaḥ sa ucyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 7.1 acintyaṃ cintyamāno 'pi cintārūpaṃ bhajaty asau /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 57.1 svecchāvatāracaritair acintyanijamāyayā /
Bhāratamañjarī
BhāMañj, 13, 235.2 acintyadhāmne guhyāya rudrāya jaṭine namaḥ //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Devīkālottarāgama
DevīĀgama, 1, 59.2 nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam //
Kathāsaritsāgara
KSS, 1, 4, 83.1 acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām /
KSS, 5, 3, 160.2 acintyam āryaputraitat pāpam atra kim ucyate //
KSS, 6, 1, 99.2 acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ //
Madanapālanighaṇṭu
MPālNigh, 4, 1.2 acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 34.0 'vyayo 'cintyo'pi garbhāśayamanupraviśyāvatiṣṭhate garbhāśaye karmavaśād garbhabhāvenāvasthitiṃ karoti //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 34.2 saccinnityanijācintyapūrṇānandaikavigraham /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 6.0 yathā harītakyādeḥ acintyaprabhāvatvāt //
Skandapurāṇa
SkPur, 3, 18.2 kartre hy aṇḍasya mahyaṃ ca acintyāyāgrajāya ca /
Ānandakanda
ĀK, 1, 20, 7.2 oṅkāragamya vimalātarkyācintyāprameya bhoḥ //
ĀK, 1, 21, 6.2 evaṃ daśavitastyābhir acintyāṃ tāṃ manoharām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Vim., 1, 4, 3.0 prakṛṣṭo bhāvaḥ prabhāvaḥ śaktirityarthaḥ sa cehācintyaścintyaś ca grāhyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Śār., 1, 62.2, 6.0 acintyamityavyaktaviśeṣaṇam //
Haribhaktivilāsa
HBhVil, 3, 77.3 saudāminīvilasitāṃśukavītamūrte te'pi spṛśanti tava kāntim acintyarūpām //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 8.1 mantrāṇām acintyaśaktitā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 27.1 imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma //
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 51.1 te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 7, 13.0 yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ //
SDhPS, 8, 43.1 evamacintyaguṇasamanvāgataṃ bhikṣavastasya bhagavatastadbuddhakṣetraṃ bhaviṣyati //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 39.1 acintyāvyaktarūpāya mahādevāya dhāmane /
SkPur (Rkh), Revākhaṇḍa, 60, 55.1 pātakāni ca ghorāṇi yānyacintyāni dehinām /
SkPur (Rkh), Revākhaṇḍa, 103, 87.3 acintyaṃ gālavādīnāṃ varaṃ prāptāsi durlabham //