Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ayurvedarasāyana
Nibandhasaṃgraha
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Carakasaṃhitā
Ca, Sū., 26, 70.2 tat prabhāvakṛtaṃ teṣāṃ prabhāvo'cintya ucyate //
Lalitavistara
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
Mahābhārata
MBh, 6, BhaGī 2, 25.1 avyakto 'yamacintyo 'yamavikāryo 'yamucyate /
MBh, 7, 35, 40.1 eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram /
MBh, 12, 193, 12.3 viṣṇuḥ sahasraśīrṣaśca devo 'cintyaḥ samāgamat //
MBh, 12, 200, 46.2 acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ //
MBh, 13, 14, 51.3 āste devyā sahācintyo yaṃ prārthayasi śatruhan //
MBh, 13, 16, 24.2 viśvāviśvaparo bhāvaścintyācintyastvam eva hi //
MBh, 13, 18, 23.1 acintya eṣa bhagavān karmaṇā manasā girā /
MBh, 13, 143, 43.2 tat sarvaṃ keśavo 'cintyo viparītam ato bhavet //
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
Manusmṛti
ManuS, 1, 7.2 sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau //
Rāmāyaṇa
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Daśakumāracarita
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 57.2 anādinidhano 'cintyo lokānāmīśvaro mahān //
Laṅkāvatārasūtra
LAS, 1, 44.44 evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthitaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 162.2 sarvadevamayo 'cintyo devatātmā svayambhavaḥ //
LiPur, 1, 65, 167.2 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ //
LiPur, 1, 98, 119.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
LiPur, 2, 55, 19.1 sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /
Matsyapurāṇa
MPur, 154, 8.1 vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ /
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Viṣṇupurāṇa
ViPur, 1, 4, 4.1 nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ /
ViPur, 6, 4, 3.1 sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ /
Viṣṇusmṛti
ViSmṛ, 20, 53.1 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 10.2 tacca prabhāvajaṃ sarvamato'cintyaḥ sa ucyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 34.0 'vyayo 'cintyo'pi garbhāśayamanupraviśyāvatiṣṭhate garbhāśaye karmavaśād garbhabhāvenāvasthitiṃ karoti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 4, 3.0 prakṛṣṭo bhāvaḥ prabhāvaḥ śaktirityarthaḥ sa cehācintyaścintyaś ca grāhyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 13.0 yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ //