Occurrences

Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 1.2 tatra bhagavato 'cirābhisaṃbuddhabodher yaśasā ca sarvaloka āpūrṇaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 70.0 tantrād acirāpahṛte //
Aṣṭādhyāyī, 6, 2, 56.0 prathamo 'ciropasampattau //
Carakasaṃhitā
Ca, Sū., 1, 25.2 yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ //
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 6, 26.0 tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ //
Ca, Cik., 3, 335.2 acireṇaiva kālena sa hanti punarāgataḥ //
Mahābhārata
MBh, 1, 41, 8.1 chetsyate 'lpāvaśiṣṭatvād etad apyacirād iva /
MBh, 1, 57, 57.13 ahaṃ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ /
MBh, 1, 78, 30.3 tasmājjarā tvām acirād dharṣayiṣyati durjayā //
MBh, 1, 96, 42.1 so 'cireṇaiva kālena atyakrāman narādhipa /
MBh, 1, 112, 17.1 tenācireṇa kālena jagāmāstam ivāṃśumān /
MBh, 1, 120, 20.4 so 'cireṇaiva kālena paramācāryatāṃ gataḥ /
MBh, 1, 121, 2.10 te 'cireṇaiva kālena sarvaśastraviśāradāḥ /
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 1, 147, 7.2 acireṇaiva kālena vinaśyeta na saṃśayaḥ //
MBh, 1, 168, 16.1 acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām /
MBh, 1, 199, 9.22 acireṇaiva kālena svarājyasthā bhavanti te /
MBh, 2, 12, 15.2 acirāt tvaṃ mahārāja rājasūyam avāpsyasi /
MBh, 3, 7, 11.1 so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ /
MBh, 3, 65, 15.2 dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
MBh, 3, 70, 1.3 acireṇāticakrāma khecaraḥ khe carann iva //
MBh, 3, 78, 5.2 tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt //
MBh, 3, 92, 12.1 mānābhibhūtān acirād vināśaḥ pratyapadyata /
MBh, 3, 127, 19.3 tataḥ putraśataṃ śrīmad bhaviṣyatyacireṇa te //
MBh, 3, 148, 37.1 etat kaliyugaṃ nāma acirād yat pravartate /
MBh, 3, 155, 9.1 sukhodarkam imaṃ kleśam acirād bharatarṣabha /
MBh, 3, 185, 26.1 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam /
MBh, 3, 188, 70.1 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt /
MBh, 3, 226, 5.2 apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ //
MBh, 3, 264, 71.2 rāghaveṇa saha bhrātrā sīte tvam acirād iva //
MBh, 3, 281, 32.2 svam eva rājyaṃ pratipatsyate 'cirān na ca svadharmāt parihāsyate nṛpaḥ /
MBh, 5, 141, 41.2 acireṇaiva kālena prāpsyāmo yamasādanam //
MBh, 6, 55, 88.2 vyālambipītāntapaṭaścakāśe ghano yathā khe 'cirabhāpinaddhaḥ //
MBh, 7, 102, 75.1 so 'cireṇaiva kālena tad gajānīkam āśugaiḥ /
MBh, 7, 102, 100.1 so 'cireṇaiva kālena tad rathānīkam āśugaiḥ /
MBh, 9, 2, 52.2 acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ //
MBh, 12, 256, 19.1 tato 'cireṇa kālena tulādhāraḥ sa eva ca /
MBh, 12, 312, 19.1 so 'cireṇaiva kālena videhān āsasāda ha /
MBh, 12, 319, 21.2 acireṇaiva kālena nabhaścarati candravat /
MBh, 13, 120, 7.1 acireṇaiva kālena kīṭaḥ pārthivasattama /
Manusmṛti
ManuS, 3, 280.2 saṃdhyayor ubhayoś caiva sūrye caivācirodite //
ManuS, 8, 174.2 acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ //
ManuS, 10, 90.2 vikrīṇīta tilāñśūdrān dharmārtham acirasthitān //
Rāmāyaṇa
Rām, Ay, 74, 11.1 acireṇaiva kālena parivāhān bahūdakān /
Rām, Ay, 95, 38.1 aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā /
Rām, Ki, 35, 15.2 vadhiṣyati raṇe śatrūn acirānnātra saṃśayaḥ //
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 17, 16.2 tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
Rām, Su, 24, 24.3 acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet //
Rām, Su, 24, 25.1 acireṇaiva kālena prāpsyāmyeva manoratham /
Rām, Su, 24, 26.2 acireṇaiva kālena bhaviṣyati hataprabhā //
Rām, Su, 26, 6.1 nūnaṃ mamāṅgānyacirād anāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ /
Rām, Su, 37, 45.2 rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt //
Rām, Su, 66, 27.2 nardatāṃ kapimukhyānām acirācchroṣyase svanam //
Rām, Yu, 2, 17.2 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam //
Rām, Yu, 24, 32.1 acirānmokṣyate sīte devi te jaghanaṃ gatām /
Rām, Yu, 49, 20.2 acireṇaiva kālena śūnyo loko bhaviṣyati //
Rām, Utt, 2, 28.2 acireṇaiva kālena sūtā viśravasaṃ sutam //
Rām, Utt, 3, 1.2 acireṇaiva kālena piteva tapasi sthitaḥ //
Rām, Utt, 3, 28.2 acireṇaikakālena sampūrṇā tasya śāsanāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 45.1 acirajvaritasyāpi bheṣajaṃ yojayet tadā /
AHS, Cikitsitasthāna, 11, 16.1 aśmanyapyacirotthāne vātavastyādikeṣu ca /
AHS, Utt., 40, 53.2 nasyaṃ mūrdhavikārān vidradhim acirotthitam asravisrāvaḥ //
Bodhicaryāvatāra
BoCA, 2, 32.2 mā bhūn me mṛtyuracirādakṣīṇe pāpasaṃcaye //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 11.1 acirasthāpitasphītabhaṅgurasnigdhamūrdhajā /
BKŚS, 20, 413.1 tatrāciragate devaṃ senāpatir abhāṣata /
BKŚS, 21, 30.1 athāciragate tasmin parivrāḍbrahmacāriṇau /
BKŚS, 26, 13.1 athācirāgataśrīko yathā bālaḥ pṛthagjanaḥ /
Daśakumāracarita
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 3, 194.1 itthamidamaciraprastutaṃ rahasyam //
Divyāvadāna
Divyāv, 8, 207.0 sacet svapiti vivṛtānyasya netrāṇi bhavanti tadyathā acirodito bhāskaraḥ //
Divyāv, 8, 520.0 athāciraprakrānte bālāhe 'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ //
Divyāv, 17, 24.1 kasmāt tvaṃ pāpīyann evaṃ vadasi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya eko 'yaṃ bhadanta samayo bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisaṃbuddhaḥ //
Divyāv, 17, 483.1 tena khalu samayena anyataraḥ śreṣṭhidārako 'cirapratiṣṭhitaḥ //
Divyāv, 17, 484.1 tatra viṣaye dharmatā yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate //
Harṣacarita
Harṣacarita, 1, 156.1 uttīrya ca śoṇam acireṇaiva kālena dadhīcaḥ piturāśramapadaṃ jagāma //
Kirātārjunīya
Kir, 4, 24.1 vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ /
Kūrmapurāṇa
KūPur, 1, 31, 24.1 tadācireṇa kālena pañcatvamahamāgataḥ /
KūPur, 1, 34, 6.1 acireṇātha kālena mārkaṇḍeyo mahātapāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 115.1 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ /
Matsyapurāṇa
MPur, 1, 29.1 acireṇaiva kālena medinī medinīpate /
MPur, 4, 12.2 tasmāttvaddehamacirādrudro bhasmīkariṣyati //
MPur, 32, 31.3 tasmājjarā tvām acirāddharṣayiṣyati durjayā //
MPur, 103, 14.1 acireṇaiva kālena mārkaṇḍeyo mahātapāḥ /
MPur, 116, 23.1 yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa /
MPur, 124, 4.2 acirāttu prakāśena avanāttu raviḥ smṛtaḥ //
MPur, 154, 271.2 bhaviteti ca kāmo'yaṃ kālātkānto'cirādapi /
MPur, 154, 375.1 acirādeva tanvaṅgi kāmaste'yaṃ bhaviṣyati /
Nāṭyaśāstra
NāṭŚ, 1, 80.1 tato 'cireṇa kālena viśvakarmā mahacchubham /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
Suśrutasaṃhitā
Su, Sū., 11, 31.3 sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān //
Su, Sū., 35, 46.1 deśaprakṛtisātmye tu viparīto 'cirotthitaḥ /
Su, Nid., 7, 10.1 pītākṣiviṇmūtranakhānanasya pittodaraṃ tattvacirābhivṛddhi /
Su, Nid., 10, 14.1 naṣṭaṃ kathaṃcid anumārgam udīriteṣu sthāneṣu śalyamacireṇa gatiṃ karoti /
Su, Cik., 1, 28.1 acirotpatite śophe kuryācchoṇitamokṣaṇam /
Su, Cik., 5, 14.2 evamādyaiḥ kriyāyogair acirotpatitaṃ sukham /
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 13, 15.2 apohatyacirātkālācchilājatu niṣevitam //
Su, Utt., 27, 18.1 viparītamataḥ sādhyaṃ cikitsedacirārditam /
Su, Utt., 39, 121.1 acirajvaritasyāpi deyaṃ syāddoṣapākataḥ /
Su, Utt., 39, 124.1 acirajvaritasyāpi tadā dadyādvirecanam /
Viṣṇupurāṇa
ViPur, 2, 13, 27.1 ete lūnaśikhāstasya daśanairacirodgataiḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.1 kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 36.2 ta eva paśyantyacireṇa tāvakaṃ bhavapravāhoparamaṃ padāmbujam //
BhāgPur, 3, 15, 18.2 kolāhalo viramate 'ciramātram uccair bhṛṅgādhipe harikathām iva gāyamāne //
BhāgPur, 3, 16, 12.2 bhūyo mamāntikam itāṃ tad anugraho me yat kalpatām acirato bhṛtayor vivāsaḥ //
BhāgPur, 3, 28, 10.1 mano 'cirāt syād virajaṃ jitaśvāsasya yoginaḥ /
BhāgPur, 3, 33, 10.3 āsthitena parāṃ kāṣṭhām acirād avarotsyasi //
BhāgPur, 3, 33, 22.2 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe //
BhāgPur, 3, 33, 30.1 evaṃ sā kapiloktena mārgeṇācirataḥ param /
BhāgPur, 4, 8, 69.2 aiṣyaty acirato rājan yaśo vipulayaṃs tava //
BhāgPur, 11, 3, 55.2 yajatīśvaram ātmānam acirān mucyate hi saḥ //
BhāgPur, 11, 7, 4.2 bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 71, 14.2 aciraprabhāprabhāhatanavaśādvalasannibhā bhāti //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.2 abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ //
Hitopadeśa
Hitop, 2, 28.4 acireṇaiva ye tuṣṭāḥ pūrayanti manorathān //
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Kathāsaritsāgara
KSS, 3, 1, 146.2 acireṇa ca kālena mahatīmṛddhimāpsyasi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.3 vikrīṇīta tilān śuddhān dharmārthamacirasthitān //
Rasamañjarī
RMañj, 6, 208.2 aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //
Skandapurāṇa
SkPur, 3, 11.2 acireṇaiva kālena pitā sampratutoṣa ha //
Spandakārikā
SpandaKār, 1, 21.2 jāgradeva nijaṃ bhāvam acireṇādhigacchati //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2 pravartante 'cireṇaiva kṣobhakatvena dehinaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrasāra
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
Tantrāloka
TĀ, 3, 79.1 aciradyutibhāsinyā śaktyā jvalanarūpayā /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 22.1 jitvā mṛtyuṃ maheśāni khecaro jāyate'cirāt /
ToḍalT, Navamaḥ paṭalaḥ, 3.1 bhūmibījajapādeva bhūpatir jāyate 'cirāt /
ToḍalT, Navamaḥ paṭalaḥ, 29.3 svādhiṣṭhāne japādeva mahendro jāyate'cirāt //
Āryāsaptaśatī
Āsapt, 2, 638.1 savrīḍā nakharadanārpaṇeṣu kupitā pragāḍham aciroḍhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 9.0 acirāditi acireṇa //
ĀVDīp zu Ca, Sū., 1, 26.2, 9.0 acirāditi acireṇa //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 63.2 tathā astu nṛpaśārdūla svaṃ rājyaṃ prāpsyase acirāt /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 53.2, 1.0 saṃprati kriyāviśeṣasiddhasyāciravināśino lohasthasya rāgasya saṃjñāmāha rañjitāditi //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 15, 26.1 acirābhisaṃbuddho 'smi bhikṣavo 'nuttarāṃ samyaksaṃbodhim //
SDhPS, 15, 27.2 acirābhisaṃbuddho 'hamasmīti nānyatra sattvānāṃ paripācanārtham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 39.3 acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 54, 44.2 acireṇaiva kālena saṃgato narmadātaṭam //
SkPur (Rkh), Revākhaṇḍa, 182, 9.2 acireṇaiva kālena tapobalasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 18.3 acireṇaiva kālena tataḥ saṃsthānamāpsyasi //