Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Spandakārikānirṇaya
Toḍalatantra
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ

Carakasaṃhitā
Ca, Sū., 1, 25.2 yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ //
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Mahābhārata
MBh, 1, 41, 8.1 chetsyate 'lpāvaśiṣṭatvād etad apyacirād iva /
MBh, 1, 78, 30.3 tasmājjarā tvām acirād dharṣayiṣyati durjayā //
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 1, 168, 16.1 acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām /
MBh, 2, 12, 15.2 acirāt tvaṃ mahārāja rājasūyam avāpsyasi /
MBh, 3, 78, 5.2 tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt //
MBh, 3, 92, 12.1 mānābhibhūtān acirād vināśaḥ pratyapadyata /
MBh, 3, 148, 37.1 etat kaliyugaṃ nāma acirād yat pravartate /
MBh, 3, 155, 9.1 sukhodarkam imaṃ kleśam acirād bharatarṣabha /
MBh, 3, 185, 26.1 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam /
MBh, 3, 188, 70.1 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt /
MBh, 3, 264, 71.2 rāghaveṇa saha bhrātrā sīte tvam acirād iva //
MBh, 3, 281, 32.2 svam eva rājyaṃ pratipatsyate 'cirān na ca svadharmāt parihāsyate nṛpaḥ /
Manusmṛti
ManuS, 8, 174.2 acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ //
Rāmāyaṇa
Rām, Ki, 35, 15.2 vadhiṣyati raṇe śatrūn acirānnātra saṃśayaḥ //
Rām, Su, 26, 6.1 nūnaṃ mamāṅgānyacirād anāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ /
Rām, Su, 37, 45.2 rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt //
Rām, Su, 66, 27.2 nardatāṃ kapimukhyānām acirācchroṣyase svanam //
Rām, Yu, 2, 17.2 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam //
Rām, Yu, 24, 32.1 acirānmokṣyate sīte devi te jaghanaṃ gatām /
Bodhicaryāvatāra
BoCA, 2, 32.2 mā bhūn me mṛtyuracirādakṣīṇe pāpasaṃcaye //
Liṅgapurāṇa
LiPur, 1, 8, 115.1 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ /
Matsyapurāṇa
MPur, 4, 12.2 tasmāttvaddehamacirādrudro bhasmīkariṣyati //
MPur, 124, 4.2 acirāttu prakāśena avanāttu raviḥ smṛtaḥ //
MPur, 154, 271.2 bhaviteti ca kāmo'yaṃ kālātkānto'cirādapi /
MPur, 154, 375.1 acirādeva tanvaṅgi kāmaste'yaṃ bhaviṣyati /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 10.1 mano 'cirāt syād virajaṃ jitaśvāsasya yoginaḥ /
BhāgPur, 3, 33, 10.3 āsthitena parāṃ kāṣṭhām acirād avarotsyasi //
BhāgPur, 4, 8, 69.2 aiṣyaty acirato rājan yaśo vipulayaṃs tava //
BhāgPur, 11, 3, 55.2 yajatīśvaram ātmānam acirān mucyate hi saḥ //
BhāgPur, 11, 7, 4.2 bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 22.1 jitvā mṛtyuṃ maheśāni khecaro jāyate'cirāt /
ToḍalT, Navamaḥ paṭalaḥ, 3.1 bhūmibījajapādeva bhūpatir jāyate 'cirāt /
ToḍalT, Navamaḥ paṭalaḥ, 29.3 svādhiṣṭhāne japādeva mahendro jāyate'cirāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 63.2 tathā astu nṛpaśārdūla svaṃ rājyaṃ prāpsyase acirāt /