Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 8, 4, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
AVŚ, 8, 4, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnimāṁ iva /
AVŚ, 8, 4, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
AVŚ, 8, 4, 4.1 indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam /
AVŚ, 8, 4, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
AVŚ, 8, 4, 6.1 indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā /
AVŚ, 8, 4, 7.2 indrāsomā duṣkṛte mā sugaṃ bhūd yo mā kadācid abhidāsati druhuḥ //
Ṛgveda
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 6, 72, 1.1 indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ /
ṚV, 6, 72, 2.1 indrāsomā vāsayatha uṣāsam ut sūryaṃ nayatho jyotiṣā saha /
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 6, 72, 4.1 indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu /
ṚV, 6, 72, 5.1 indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe /
ṚV, 7, 35, 1.2 śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau //
ṚV, 7, 104, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
ṚV, 7, 104, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṁ iva /
ṚV, 7, 104, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
ṚV, 7, 104, 4.1 indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam /
ṚV, 7, 104, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 7, 104, 7.2 indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā //
Ṛgvedakhilāni
ṚVKh, 2, 16, 1.3 indrāsomā tapataṃ rakṣa ubjatam //