Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rājanighaṇṭu
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 9, 13.2 indrāṇyai svāhā /
Atharvaveda (Paippalāda)
AVP, 5, 11, 5.1 indrāṇī varuṇānī sinīvāly utāditiḥ /
AVP, 10, 16, 3.1 indrāṇī rakṣitrī semāṃ senāṃ rakṣatu /
Atharvaveda (Śaunaka)
AVŚ, 6, 132, 3.1 yam indrāṇī smaram asiñcad apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 7, 49, 2.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
AVŚ, 9, 7, 8.0 indrāṇī bhasad vāyuḥ pucchaṃ pavamāno bālāḥ //
AVŚ, 14, 2, 31.2 indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ pratijāgarāsi //
AVŚ, 15, 6, 7.2 taṃ ditiś cāditiś ceḍā cendrāṇī cānuvyacalan /
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 20.0 saṃnahyati indrāṇyai saṃnahanam iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 11.0 athainat saṃnahyatīndrāṇyai saṃnahanam iti //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 32.0 indrāṇyāḥ sthālīpākaḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 3.0 agnir āpo bhūmir viṣṇur indrāṇī prajāpatiḥ sarpo brahmety ete pratyadhidevatāḥ //
Khādiragṛhyasūtra
KhādGS, 3, 5, 38.0 indrāṇyā sthālīpākasyaikāṣṭaketi juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 31, 2.4 indrāṇī cakre kaṅkataṃ sa sīmantaṃ visarpatu /
KāṭhGS, 70, 3.0 athendrāṇyāḥ //
KāṭhGS, 70, 6.0 aditir dyaur aditir indrāṇī patyety odanayoḥ śākapalalāktayoḥ //
KāṭhGS, 73, 2.0 indrāṇīm āsu nāriṣv iti kumārīṇāṃ yajñaṃ yajet //
Kāṭhakasaṃhitā
KS, 10, 10, 23.0 indrāṇyai caruṃ nirvapet senāyām utthitāyāṃ rājño gṛhe //
KS, 10, 10, 24.0 senā vā indrāṇī //
KS, 10, 10, 31.0 indrāya cendrāṇyai ca caruṃ nirvapet senāyām utthitāyāṃ rājño gṛhe //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 2, 2, 5, 22.0 indrāṇyai caruṃ nirvapet senāyām uttiṣṭhantyām //
MS, 2, 2, 5, 23.0 senā vā indrāṇī //
Mānavagṛhyasūtra
MānGS, 1, 10, 17.1 yathendraḥ sahendrāṇyā avāruhad gandhamādanāt /
MānGS, 1, 11, 5.1 darbharajjvendrāṇyāḥ saṃnahanam ityantau samāyamya pumāṃsaṃ granthiṃ badhnāti //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 10, 5.0 sthālīpākenendrāṇīṃ śvo vā //
Pāraskaragṛhyasūtra
PārGS, 2, 15, 2.0 pāyasamaindraṃ śrapayitvāpūpāṃś cāpūpaiḥ stīrtvājyabhāgāv iṣṭvājyāhutīr juhotīndrāyendrāṇyā ajāyaikapade 'hirbudhnyāya prauṣṭhapadābhyaśceti //
PārGS, 2, 16, 2.0 pāyasamaindraṃ śrapayitvā dadhimadhughṛtamiśraṃ juhotīndrāyendrāṇyā aśvibhyām āśvayujyai paurṇamāsyai śarade ceti //
PārGS, 3, 8, 9.0 vyāghāraṇānte patnīḥ saṃyājayantīndrāṇyai rudrāṇyai śarvāṇyai bhavānyā agniṃ gṛhapatimiti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 3.1 dvandvādyāyāḥ saptamāṣṭamābhyām indrāṇīṃ sadā tarpayan subhago bhavati //
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.4 adityai rāsnāsīndrāṇyai saṃnahanam /
TS, 2, 2, 8, 1.5 indrāṇyai caruṃ nirvaped yasya senāsaṃśiteva syāt /
TS, 2, 2, 8, 1.6 indrāṇī vai senāyai devatā /
TS, 2, 2, 8, 1.7 indrāṇīṃ eva svena bhāgadheyenopadhāvati /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 12.0 indrāṇyai saṃnahanam iti sarvān saṃnahya pūṣā ta iti pradakṣiṇaṃ grathnāti //
Vārāhagṛhyasūtra
VārGS, 13, 2.3 saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ /
VārGS, 13, 4.2 prakrīḍantu kanyāḥ sumanasyamānāḥ sahendrāṇyā savayasaḥ sanīḍāḥ /
VārGS, 16, 8.1 indrāṇī cakre kaṅkataṃ sa sīmantaṃ visarpatu /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 24.1 alubhitā yonir iti prastaram ādhāyendrāṇyāḥ saṃnahanam ity antāv abhisamāyacchati //
VārŚS, 1, 3, 2, 25.2 aditir iva suputrendrāṇīvāvidhavā suprajāḥ prajayā bhūyāsam iti //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 9.2 atheyam indrāṇī /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 4.2 agnaye somāya prajāpataye mitrāya varuṇāyendrāyendrāṇyai /
Ṛgveda
ṚV, 1, 22, 12.1 ihendrāṇīm upa hvaye varuṇānīṃ svastaye /
ṚV, 2, 32, 8.2 indrāṇīm ahva ūtaye varuṇānīṃ svastaye //
ṚV, 5, 46, 8.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
ṚV, 10, 86, 11.1 indrāṇīm āsu nāriṣu subhagām aham aśravam /
ṚV, 10, 86, 12.1 nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte /
Ṛgvedakhilāni
ṚVKh, 3, 17, 5.1 indrasya tu yathendrāṇī śrīdharasya yathā śriyā /
Mahābhārata
MBh, 1, 57, 68.52 bhadrāsane pratiṣṭhāpya indrāṇīṃ samakārayat /
MBh, 1, 191, 5.1 yathendrāṇī harihaye svāhā caiva vibhāvasau /
MBh, 2, 7, 4.2 āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata //
MBh, 3, 42, 13.2 ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ //
MBh, 4, 8, 14.2 indrāṇī vāruṇī vā tvaṃ tvaṣṭur dhātuḥ prajāpateḥ /
MBh, 5, 11, 20.1 bṛhaspatir athovāca indrāṇīṃ bhayamohitām /
MBh, 5, 11, 22.1 atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām /
MBh, 5, 12, 9.2 indrāṇīm ānayiṣyāmo yathecchasi divaspate /
MBh, 5, 12, 10.3 jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vacaḥ //
MBh, 5, 12, 11.1 jānīmaḥ śaraṇaṃ prāptām indrāṇīṃ tava veśmani /
MBh, 5, 12, 12.2 prasādayanti cendrāṇī nahuṣāya pradīyatām //
MBh, 5, 12, 16.2 śaraṇāgatāṃ na tyajeyam indrāṇi mama niścitam /
MBh, 5, 12, 22.2 indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām //
MBh, 5, 12, 25.3 indrāṇīhitam etaddhi tathāsmākaṃ bhaviṣyati //
MBh, 5, 12, 28.1 tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ /
MBh, 5, 12, 31.1 evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye /
MBh, 5, 13, 5.3 evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt //
MBh, 5, 14, 2.1 indrāṇī samprahṛṣṭā sā sampūjyainām apṛcchata /
MBh, 5, 14, 5.2 tatastāṃ prasthitāṃ devīm indrāṇī sā samanvagāt /
MBh, 5, 14, 11.1 indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ /
MBh, 5, 15, 9.1 indrāṇyuvāca /
MBh, 5, 18, 4.1 sa sametya mahendrāṇyā devarājaḥ śatakratuḥ /
MBh, 12, 329, 37.1 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti /
Amarakośa
AKośa, 1, 54.2 pulomajā śacīndrāṇī nagarī tvamarāvatī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 18, 17.1 indrāṇiśākaṃ kākāhvā śirīṣakusumāni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 148.2 citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ //
Kāmasūtra
KāSū, 2, 6, 11.1 pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī //
Liṅgapurāṇa
LiPur, 1, 76, 59.1 indrāṇīṃ caiva cāmuṇḍāṃ vīrabhadrasamanvitām /
Matsyapurāṇa
MPur, 13, 51.1 devaloke tathendrāṇī brahmāsyeṣu sarasvatī /
MPur, 64, 10.1 devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 25.2 lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 89.1 jambhaḥ priyā śacīndrāṇī paulomī jayavāhinī /
Garuḍapurāṇa
GarPur, 1, 59, 12.1 ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 154.1 gomī svarṇalatendrāṇī maranmālā latā laghuḥ /
NighŚeṣa, 1, 167.2 śītasahā ca surasā cendrāṇī sinduvārakaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 84.2 indrāṇī divyagandhā ca vijñeyāṣṭādaśāhvayā //
RājNigh, Śat., 152.2 sindūkaś capikā bhūtakeśīndrāṇī ca nīlikā //
Ānandakanda
ĀK, 1, 7, 144.2 indrāṇīkamalāvāṇīgāyatrīpramukhaiḥ saha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 163.1 indrāṇī cendrapatnītvamavāpa sutamuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 164.2 śobhanaṃ patimāpnoti yathendrāṇyā śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 7.2 indrāṇīṃ vāñchate pāpo hayaratnaṃ raverapi //
SkPur (Rkh), Revākhaṇḍa, 198, 89.2 devaloke tathendrāṇī brahmāsye tu sarasvatī //