Occurrences

Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda

Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 6.1 taṃ pṛcchati kām adhukṣaḥ pra ṇo brūhīndrāya havir indriyam iti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 27.0 sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
MS, 2, 5, 3, 30.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 3, 59.0 athaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 4, 30.0 atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata //
MS, 2, 5, 4, 36.0 tad evendriyaṃ vīryaṃ teja āpnoti //
Ṛgveda
ṚV, 1, 55, 4.1 sa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam /
ṚV, 4, 24, 5.1 ād iddha nema indriyaṃ yajanta ād it paktiḥ puroᄆāśaṃ riricyāt /
ṚV, 4, 30, 23.1 uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam /
ṚV, 8, 52, 7.2 turīyāditya havanaṃ ta indriyam ā tasthāv amṛtaṃ divi //
ṚV, 9, 48, 5.1 adhā hinvāna indriyaṃ jyāyo mahitvam ānaśe /