Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.17 evam ahaṃkāratattvaṃ tanmātrāṇām indriyāṇāṃ ca prakṛtir vikṛtiśca mahataḥ /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 5.2, 1.5 viṣayaṃ viṣayaṃ prati vartata iti prativiṣayam indriyam /
STKau zu SāṃKār, 5.2, 1.6 vṛttiśca saṃnikarṣaḥ arthasaṃnikṛṣṭam indriyam ityarthaḥ /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 2.6 pratigrahaṇena cendriyārthasaṃnikarṣasūcanād anumānasmṛtyādayaḥ parākṛtā bhavanti /
STKau zu SāṃKār, 5.2, 3.10 aparaṃ ca vītaṃ sāmānyatodṛṣṭam adṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yathendriyaviṣayam anumānam /
STKau zu SāṃKār, 5.2, 3.13 indriyajātīyaṃ hi tat karaṇatvam /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 8.2, 1.4 indriyaghāto 'ndhabadhiratvādi /
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
STKau zu SāṃKār, 8.2, 1.6 saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati /