Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 50.1 anena vidhinā dehaṃ sādayan vijitendriyaḥ /
YāSmṛ, 1, 87.1 patipriyahite yuktā svācārā vijitendriyā /
YāSmṛ, 1, 122.1 ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ /
YāSmṛ, 2, 70.2 raṅgāvatāripākhaṇḍikūṭakṛdvikalendriyāḥ //
YāSmṛ, 2, 204.1 satyāsatyānyathāstotrair nyūnāṅgendriyarogiṇām /
YāSmṛ, 3, 61.1 saṃnirudhyendriyagrāmaṃ rāgadveṣau prahāya ca /
YāSmṛ, 3, 66.2 saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ //
YāSmṛ, 3, 73.1 indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ /
YāSmṛ, 3, 75.2 māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ //
YāSmṛ, 3, 91.2 nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca //
YāSmṛ, 3, 111.1 ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam /
YāSmṛ, 3, 137.1 ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ /
YāSmṛ, 3, 158.1 viṣayendriyasaṃrodhas tandrālasyavivarjanam /
YāSmṛ, 3, 174.2 indriyāntarasaṃcāra icchā dhāraṇajīvite //
YāSmṛ, 3, 183.2 liṅgendriyagrāhyarūpaḥ savikāra udāhṛtaḥ //
YāSmṛ, 3, 200.1 saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ /
YāSmṛ, 3, 219.2 anigrahāccendriyāṇāṃ naraḥ patanam ṛcchati //
YāSmṛ, 3, 286.2 abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ //