Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 62.1 ācāravānvinayavānnayavānkriyāvān dharmāya nendriyasukhāya dhṛtātapatraḥ /
SaundĀ, 2, 1.2 rājā śuddhodano nāma śuddhakarmā jitendriyaḥ //
SaundĀ, 2, 15.2 arakṣīddhairyavīryābhyāmindriyāṇyapi ca prajāḥ //
SaundĀ, 2, 42.2 tena satsvapi bhogeṣu nāsevīndriyavṛttitā //
SaundĀ, 3, 32.1 vibhavānvito 'pi taruṇo 'pi viṣayacapalendriyo 'pi san /
SaundĀ, 5, 25.2 jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam //
SaundĀ, 5, 26.2 nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārthamanarthamūḍhvā //
SaundĀ, 7, 37.1 pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām /
SaundĀ, 7, 47.2 na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya //
SaundĀ, 8, 30.2 sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām //
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
SaundĀ, 9, 22.1 balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ /
SaundĀ, 9, 23.2 yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye //
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 10, 7.1 śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ /
SaundĀ, 10, 41.2 lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra //
SaundĀ, 11, 3.1 tathā lolendriyo bhūtvā dayitendriyagocaraḥ /
SaundĀ, 11, 3.1 tathā lolendriyo bhūtvā dayitendriyagocaraḥ /
SaundĀ, 11, 3.2 indriyārthavaśādeva babhūva niyatendriyaḥ //
SaundĀ, 11, 3.2 indriyārthavaśādeva babhūva niyatendriyaḥ //
SaundĀ, 11, 9.2 nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ //
SaundĀ, 12, 18.1 tatastasyāśayaṃ jñātvā vipakṣāṇīndriyāṇi ca /
SaundĀ, 12, 20.1 ciramunmārgavihṛto lolairindriyavājibhiḥ /
SaundĀ, 12, 37.1 prādhānyādindriyamiti sthiratvād balamityataḥ /
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
SaundĀ, 13, 10.1 ataḥ prabhṛti bhūyastvaṃ śraddhendriyapuraḥsaraḥ /
SaundĀ, 13, 30.2 indriyāṇīndriyārthebhyo nivārayitumarhasi //
SaundĀ, 13, 31.2 indriyebhyo yathā svebhyastairajasraṃ hi hanyate //
SaundĀ, 13, 32.2 indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca //
SaundĀ, 13, 33.2 kṛṣyate tatra nighnastu capalairindriyairhataḥ //
SaundĀ, 13, 34.2 indriyairbādhyamānasya hārdaṃ śārīrameva ca //
SaundĀ, 13, 35.1 saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ /
SaundĀ, 13, 38.1 indriyāṇāmupaśamādarīṇāṃ nigrahādiva /
SaundĀ, 13, 40.1 viṣayairindriyagrāmo na tṛptimadhigacchati /
SaundĀ, 13, 41.1 avaśyaṃ gocare sve sve vartitavyamihendriyaiḥ /
SaundĀ, 13, 45.1 evaṃ te paśyatastattvaṃ śaśvadindriyagocaram /
SaundĀ, 13, 48.2 śarma nāpnoti na śreyaścalendriyamato jagat //
SaundĀ, 13, 49.1 nendriyaṃ viṣaye tāvat pravṛttamapi sajjate /
SaundĀ, 13, 54.1 kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ /
SaundĀ, 13, 54.2 indriyāṇi hyaguptāni duḥkhāya ca bhavāya ca //
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
SaundĀ, 14, 1.1 atha smṛtikavāṭena pidhāyendriyasaṃvaram /
SaundĀ, 14, 25.1 antargatairacapalairvaśasthāyibhirindriyaiḥ /
SaundĀ, 14, 34.2 bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ //
SaundĀ, 16, 8.1 yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma /
SaundĀ, 17, 4.2 sarvendriyāṇyātmani saṃnidhāya sa tatra yogaṃ prayataḥ prapede //
SaundĀ, 18, 9.1 yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt /
SaundĀ, 18, 16.1 yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām /
SaundĀ, 18, 23.2 jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya //
SaundĀ, 18, 62.1 bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ /