Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 17, 4.7 idaṃ ca śarīraṃ vīṇāvad ādarśitavān svarān indriyavat mūrcchanāś cittadhātuvat /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 21, 5.1 bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti /