Occurrences

Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 3.0 kārṣmaryamayān paridhīn idhme //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 19.0 tasmiñchamyāḥ paridhīn idhma upasaṃnahyati //
Kauśikasūtra
KauśS, 4, 1, 27.0 amāvāsyāyāṃ sakṛdgṛhītān yavān anapahatān apratīhārapiṣṭān ābhicārikaṃ paristīrya tārṣṭāghedhma āvapati //
KauśS, 5, 10, 49.0 pratīcīnaphala ity apāmārgedhme 'pāmārgīr ādadhāti //
Kāṭhakasaṃhitā
KS, 10, 10, 26.0 balbajā idhme ca barhiṣi cāpibhavanti //
KS, 10, 10, 34.0 balbajā idhme ca barhiṣi cāpibhavanti //
KS, 11, 6, 46.0 tān idhme 'pi prokṣati //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 16.0 yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet //
MS, 2, 2, 5, 25.0 balbajā apīdhme syuḥ //
Taittirīyasaṃhitā
TS, 2, 2, 8, 2.1 idhme saṃnahyet /
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 4.1 ye vanaspatīnāṃ phalagrahayas tān idhma upasaṃnahya prokṣet //
ĀpŚS, 19, 19, 4.1 balbajān apīdhme saṃnahyet //
ĀpŚS, 19, 20, 17.1 idhme 'pi mayūkhān saṃnahyet //