Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra

Atharvaprāyaścittāni
AVPr, 3, 10, 2.0 pravṛtte tantre saṃnaddhedhmābarhiṣi paścāc candramasaṃ paśyet //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 1, 11, 34.0 upasādayanty etad idhmābarhir dakṣiṇam idhmam uttaraṃ barhiḥ //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 14.1 nātredhmābarhir bhavati nāghārau nājyabhāgau //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 1.1 śvo bhūte idhmābarhiṣī vratopete paurṇamāsyāṃ kuryāt //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
Kauśikasūtra
KauśS, 4, 1, 31.0 idhmābarhiḥ śālāyām āsajati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 4.0 atrāmāvāsyāyāṃ vediṃ kṛtvedhmābarhir āhared ity eke //
VaikhŚS, 3, 9, 17.0 paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca //
VaikhŚS, 10, 6, 5.0 āhavanīyaṃ gārhapatyam anvāhāryapacanaṃ cānvādhāyedhmābarhiṣī //
Vārāhagṛhyasūtra
VārGS, 1, 9.0 parisamuhya paristīrya paryukṣya tūṣṇīm idhmābarhiḥ saṃnahya prāgagrair dakṣiṇārambhair udaksaṃsthair ayugmair dhātubhiḥ stṛṇāti //
VārGS, 1, 16.0 tūṣṇīm idhmābarhir viprokṣya yathāmnātam abhiparistṛṇāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 6, 1, 18.0 idhmābarhiḥ saṃnahya vedaṃ kṛtvā rathamātrīṃ vediṃ karoti śamyāmātrīm uttaravedim //
VārŚS, 1, 7, 3, 6.0 nedhmābarhiḥ saṃnahyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 7, 6.0 idhmābarhir āharati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 3.0 idhmābarhiṣoś ca saṃnahanam //