Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 46, 29.1 tasmin vṛkṣe naraḥ kaścid indhanārthāya pārthiva /
MBh, 1, 192, 7.62 tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ /
MBh, 3, 62, 3.1 dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam /
MBh, 3, 225, 17.2 tāni praviṣṭāni vṛkodarāṅgaṃ dahanti marmāgnir ivendhanāni //
MBh, 4, 43, 13.1 tam agnim iva durdharṣam asiśaktiśarendhanam /
MBh, 5, 39, 66.2 nendhanena jayed agniṃ na pānena surāṃ jayet //
MBh, 5, 127, 25.2 indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ //
MBh, 5, 140, 16.2 saumyo 'yaṃ vartate māsaḥ suprāpayavasendhanaḥ //
MBh, 5, 149, 67.1 tato deśe same snigdhe prabhūtayavasendhane /
MBh, 5, 153, 35.1 madhurānūṣare deśe prabhūtayavasendhane /
MBh, 5, 164, 13.1 astravegāniloddhūtaḥ senākakṣendhanotthitaḥ /
MBh, 6, 50, 63.2 bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ //
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 94.1 yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ /
MBh, 6, 114, 6.1 citracāpamahājvālo vīrakṣayamahendhanaḥ /
MBh, 7, 68, 53.1 bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam /
MBh, 7, 161, 44.2 śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā //
MBh, 8, 31, 58.2 varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam /
MBh, 9, 13, 12.2 senendhanaṃ dadāhāśu tāvakaṃ pārthapāvakaḥ //
MBh, 12, 47, 46.1 annapānendhanamayo rasaprāṇavivardhanaḥ /
MBh, 12, 69, 55.2 yavasendhanadigdhānāṃ kārayeta ca saṃcayān //
MBh, 12, 137, 47.2 kālo dahati bhūtāni samprāpyāgnir ivendhanam //
MBh, 12, 180, 3.3 indhanasyopayogānte sa cāgnir nopalabhyate //
MBh, 12, 196, 3.2 tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 198, 13.2 guṇaprasāriṇī buddhir hutāśana ivendhane //
MBh, 12, 199, 26.2 paraṃ tyajantīha vilobhyamānā hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 289, 19.2 ākrānta indhanaiḥ sthūlaistadvad yogo 'balaḥ prabho //
MBh, 12, 309, 90.1 māsartusaṃjñāparivartakena sūryāgninā rātridivendhanena /
MBh, 12, 336, 2.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ /
MBh, 13, 95, 7.2 naitasyeha yathāsmākaṃ bhaktam indhanam eva ca /
MBh, 13, 126, 16.1 tato nārāyaṇaṃ tejo vratacaryendhanotthitam /
MBh, 14, 28, 15.1 indhanasya tu tulyena śarīreṇa vicetasā /
MBh, 14, 28, 15.2 hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam //
MBh, 14, 42, 48.1 yathāgnir indhanair iddho mahājyotiḥ prakāśate /