Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 10.1 vipro bhavati pūtātmā nirdagdhavṛjinendhanaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
BaudhGS, 3, 3, 23.1 sapraṇavā vyāhṛtayaḥ prāṇāyāmāgnīndhanabhaikṣācaraṇasthānāsanaśayanopasparśanasumanasonivedanāni ca //
Bhāradvājagṛhyasūtra
BhārGS, 3, 19, 5.0 yatra kva cendhanam agnāv ādadhyāt svāhākāreṇādadhātīti vijñāyate //
Gautamadharmasūtra
GautDhS, 1, 2, 8.1 agnīndhanabhaikṣacaraṇe /
GautDhS, 2, 1, 27.1 mūlaphalapuṣpauṣadhamadhumāṃsatṛṇendhanānāṃ ṣaṣṭhaḥ //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
Jaiminīyaśrautasūtra
JaimŚS, 24, 7.0 gharmendhane gharmasya tanū gharmavrate ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 30.0 sāyaṃ prātaḥ sandhyāniḥsaraṇaṃ bhaikṣacaraṇam agnīndhanam //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 7.1 sam anyā yantīndhanaṃ prayuñjāno na pipāsayā mriyate //
Vasiṣṭhadharmasūtra
VasDhS, 27, 1.2 sarvaṃ tat tasya vedāgnir dahaty agnir ivendhanam //
VasDhS, 30, 6.3 vedendhanasamṛddheṣu hutaṃ vipramukhāgniṣu //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 12.0 nāprokṣitam indhanam agnāv ādadhyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 10.1 indhanavratanādhyavasānasaṃnipāte ghṛtānuṣiktāṃ pūrvām ādadhāti //
Arthaśāstra
ArthaŚ, 10, 2, 1.1 grāmāraṇyānām adhvani niveśān yavasendhanodakavaśena parisaṃkhyāya sthānāsanagamanakālaṃ ca yātrāṃ yāyāt //
ArthaŚ, 14, 1, 18.1 samastā vā yavasendhanodakadūṣaṇāḥ //
Buddhacarita
BCar, 1, 73.1 vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena /
BCar, 9, 29.1 śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena /
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
Carakasaṃhitā
Ca, Sū., 6, 10.1 sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā /
Ca, Sū., 9, 11.1 paktau hi kāraṇaṃ pakturyathā pātrendhanānalāḥ /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Śār., 8, 47.6 kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt /
Ca, Indr., 12, 38.2 nivāte sendhanaṃ yasya tasya nāsti cikitsitam //
Mahābhārata
MBh, 1, 46, 29.1 tasmin vṛkṣe naraḥ kaścid indhanārthāya pārthiva /
MBh, 1, 192, 7.62 tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ /
MBh, 3, 62, 3.1 dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam /
MBh, 3, 225, 17.2 tāni praviṣṭāni vṛkodarāṅgaṃ dahanti marmāgnir ivendhanāni //
MBh, 4, 43, 13.1 tam agnim iva durdharṣam asiśaktiśarendhanam /
MBh, 5, 39, 66.2 nendhanena jayed agniṃ na pānena surāṃ jayet //
MBh, 5, 127, 25.2 indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ //
MBh, 5, 140, 16.2 saumyo 'yaṃ vartate māsaḥ suprāpayavasendhanaḥ //
MBh, 5, 149, 67.1 tato deśe same snigdhe prabhūtayavasendhane /
MBh, 5, 153, 35.1 madhurānūṣare deśe prabhūtayavasendhane /
MBh, 5, 164, 13.1 astravegāniloddhūtaḥ senākakṣendhanotthitaḥ /
MBh, 6, 50, 63.2 bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ //
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 94.1 yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ /
MBh, 6, 114, 6.1 citracāpamahājvālo vīrakṣayamahendhanaḥ /
MBh, 7, 68, 53.1 bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam /
MBh, 7, 161, 44.2 śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā //
MBh, 8, 31, 58.2 varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam /
MBh, 9, 13, 12.2 senendhanaṃ dadāhāśu tāvakaṃ pārthapāvakaḥ //
MBh, 12, 47, 46.1 annapānendhanamayo rasaprāṇavivardhanaḥ /
MBh, 12, 69, 55.2 yavasendhanadigdhānāṃ kārayeta ca saṃcayān //
MBh, 12, 137, 47.2 kālo dahati bhūtāni samprāpyāgnir ivendhanam //
MBh, 12, 180, 3.3 indhanasyopayogānte sa cāgnir nopalabhyate //
MBh, 12, 196, 3.2 tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 198, 13.2 guṇaprasāriṇī buddhir hutāśana ivendhane //
MBh, 12, 199, 26.2 paraṃ tyajantīha vilobhyamānā hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 289, 19.2 ākrānta indhanaiḥ sthūlaistadvad yogo 'balaḥ prabho //
MBh, 12, 309, 90.1 māsartusaṃjñāparivartakena sūryāgninā rātridivendhanena /
MBh, 12, 336, 2.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ /
MBh, 13, 95, 7.2 naitasyeha yathāsmākaṃ bhaktam indhanam eva ca /
MBh, 13, 126, 16.1 tato nārāyaṇaṃ tejo vratacaryendhanotthitam /
MBh, 14, 28, 15.1 indhanasya tu tulyena śarīreṇa vicetasā /
MBh, 14, 28, 15.2 hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam //
MBh, 14, 42, 48.1 yathāgnir indhanair iddho mahājyotiḥ prakāśate /
Manusmṛti
ManuS, 2, 108.1 agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam /
ManuS, 7, 118.2 annapānendhanādīni grāmikas tāny avāpnuyāt //
ManuS, 7, 195.2 dūṣayec cāsya satataṃ yavasānnodakendhanam //
ManuS, 8, 112.1 kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane /
ManuS, 11, 64.1 indhanārtham aśuṣkāṇāṃ drumāṇām avapātanam /
Mūlamadhyamakārikāḥ
MMadhKār, 10, 1.1 yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ /
MMadhKār, 10, 1.2 anyaśced indhanād agnir indhanād apyṛte bhavet //
MMadhKār, 10, 1.2 anyaśced indhanād agnir indhanād apyṛte bhavet //
MMadhKār, 10, 4.1 tatraitat syād idhyamānam indhanaṃ bhavatīti cet /
MMadhKār, 10, 4.2 kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā //
MMadhKār, 10, 6.1 anya evendhanād agnir indhanaṃ prāpnuyād yadi /
MMadhKār, 10, 6.1 anya evendhanād agnir indhanaṃ prāpnuyād yadi /
MMadhKār, 10, 7.1 anya evendhanād agnir indhanaṃ kāmam āpnuyāt /
MMadhKār, 10, 7.1 anya evendhanād agnir indhanaṃ kāmam āpnuyāt /
MMadhKār, 10, 7.2 agnīndhane yadi syātām anyonyena tiraskṛte //
MMadhKār, 10, 8.1 yadīndhanam apekṣyāgnir apekṣyāgniṃ yadīndhanam /
MMadhKār, 10, 8.1 yadīndhanam apekṣyāgnir apekṣyāgniṃ yadīndhanam /
MMadhKār, 10, 8.2 katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam //
MMadhKār, 10, 9.1 yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam /
MMadhKār, 10, 9.2 evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam //
MMadhKār, 10, 12.1 apekṣyendhanam agnir na nānapekṣyāgnir indhanam /
MMadhKār, 10, 12.1 apekṣyendhanam agnir na nānapekṣyāgnir indhanam /
MMadhKār, 10, 12.2 apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam //
MMadhKār, 10, 12.2 apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam //
MMadhKār, 10, 13.1 āgacchatyanyato nāgnir indhane 'gnir na vidyate /
MMadhKār, 10, 13.2 atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ //
MMadhKār, 10, 14.1 indhanaṃ punar agnir na nāgnir anyatra cendhanāt /
MMadhKār, 10, 14.1 indhanaṃ punar agnir na nāgnir anyatra cendhanāt /
MMadhKār, 10, 14.2 nāgnir indhanavānnāgnāvindhanāni na teṣu saḥ //
MMadhKār, 10, 15.1 agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ /
Rāmāyaṇa
Rām, Ār, 8, 12.1 kṣatriyāṇām iha dhanur hutāśasyendhanāni ca /
Rām, Ār, 35, 15.1 śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe /
Rām, Ki, 30, 19.2 babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ //
Rām, Su, 51, 7.2 śuṣkam indhanam āsādya vaneṣviva hutāśanaḥ //
Rām, Yu, 64, 10.2 krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ //
Rām, Yu, 65, 12.2 pradahiṣyāmi samprāptāṃ śuṣkendhanam ivānalaḥ //
Rām, Utt, 14, 13.1 sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam /
Saundarānanda
SaundĀ, 11, 32.1 tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ /
SaundĀ, 13, 50.1 indhane sati vāyau ca yathā jvalati pāvakaḥ /
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
Śvetāśvataropaniṣad
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
ŚvetU, 6, 19.2 amṛtasya paraṃ setuṃ dagdhendhanam ivānalam //
Amarakośa
AKośa, 2, 62.1 kāṣṭhaṃ dārvindhanaṃ tv edha idhmamedhaḥ samitstriyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 8.1 bhavaty alpendhano dhātūn sa paced vāyuneritaḥ /
AHS, Śār., 1, 3.2 nendhanaṃ dṛśyate gacchat sattvo garbhāśayaṃ tathā //
AHS, Śār., 3, 72.1 tasmāt taṃ vidhivad yuktair annapānendhanair hitaiḥ /
AHS, Śār., 5, 126.2 nivāte sendhanaṃ yasya jyotiścāpyupaśāmyati //
AHS, Śār., 6, 20.2 sarṣapāṇāṃ vasātailatṛṇapaṅkendhanasya ca //
AHS, Cikitsitasthāna, 7, 90.2 anyathā hi vipatsu syāt paścāt tāpendhanaṃ dhanam //
AHS, Cikitsitasthāna, 10, 80.2 yathā nirindhano vahniralpo vātīndhanāvṛtaḥ //
Bodhicaryāvatāra
BoCA, 8, 123.2 ratnatrayasvam ādadyād yenāvīcīndhano bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 47.1 na ceśvaraśareṇāpi tripurendhanadāhinā /
BKŚS, 18, 25.1 yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam /
Daśakumāracarita
DKCar, 2, 6, 152.1 indhanānyantaḥsārāṇyambhasā samabhyukṣya praśamitāgnīni kṛṣṇāṅgārīkṛtya tadarthibhyaḥ prāhiṇot //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 8, 42.0 iyata odanasya pākāyaitāvad indhanaṃ paryāptamiti mānonmānapūrvakaṃ deyam //
Divyāvadāna
Divyāv, 2, 671.0 idānīṃ kiṃ karomi dagdhendhana iti //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 16, 49.2 anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ //
Kir, 16, 57.2 vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ //
Kumārasaṃbhava
KumSaṃ, 5, 23.1 nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca /
Kūrmapurāṇa
KūPur, 2, 26, 49.2 indhanānāṃ pradānena dīptāgnirjāyate naraḥ //
Laṅkāvatārasūtra
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.65 ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca /
Liṅgapurāṇa
LiPur, 1, 20, 69.2 mahāyogendhano dharmo durādharṣo varapradaḥ //
LiPur, 1, 86, 116.2 jñānāgnirdahate kṣipraṃ śuṣkendhanam ivānalaḥ //
LiPur, 1, 107, 47.2 atiṣṭhacca mahātejāḥ śuṣkendhanamivāvyayaḥ //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Matsyapurāṇa
MPur, 101, 57.1 viprāyendhanado yastu varṣādicaturastvṛtūn /
MPur, 128, 8.2 kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ //
MPur, 135, 63.2 dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ //
MPur, 136, 17.2 uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 1.0 atra bhasma vāmadravyaṃ yad agnīndhanasaṃyogān niṣpannam //
Suśrutasaṃhitā
Su, Sū., 34, 5.1 panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 39, 4.2 alpo mahadbhir bahubhiśchādito 'gnirivendhanaiḥ //
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 89.2 dagdhvendhanaṃ yathā vahnirdhātūn hatvā yathā viṣam //
Viṣṇupurāṇa
ViPur, 5, 37, 38.2 ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ //
Viṣṇusmṛti
ViSmṛ, 63, 36.1 tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃśca //
ViSmṛ, 92, 24.1 indhanapradānena dīptāgnir bhavati //
Yājñavalkyasmṛti
YāSmṛ, 3, 240.1 indhanārthaṃ drumachedaḥ strīhiṃsauṣadhajīvanam /
Śatakatraya
ŚTr, 1, 100.1 sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ sauvarṇair lāṅgalāgrair vilikhati vasudhām arkamūlasya hetoḥ /
ŚTr, 2, 61.1 veśyāsau madanajvālā rūpendhanavivardhitā /
Bhāratamañjarī
BhāMañj, 6, 419.1 bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ /
BhāMañj, 13, 1597.2 nānendhanaprayatnaśca na kalatraṃ na yācakāḥ //
Garuḍapurāṇa
GarPur, 1, 46, 16.2 samitkuśendhanasthānam āyudhānāṃ ca nairṛte //
GarPur, 1, 51, 27.1 indhanānāṃ pradānena dīptāgnirjāyate naraḥ /
GarPur, 1, 109, 34.2 na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet //
Hitopadeśa
Hitop, 3, 84.1 dūṣayec cāsya satataṃ yavasān nodakendhanam /
Hitop, 4, 66.14 loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 165.1 ekādaśīsamutthena vahninā pātakendhanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 361.2 agnīndhanaṃ bhaikṣyacaryāmadhaḥśayyāṃ gurorhitam /
Rasamañjarī
RMañj, 1, 6.1 śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /
Rasendracintāmaṇi
RCint, 4, 30.3 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //
RCint, 8, 146.2 tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //
Rasendrasārasaṃgraha
RSS, 1, 161.2 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭena siddham //
Rasārṇava
RArṇ, 4, 3.1 koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam /
RArṇ, 4, 62.1 indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 81.0 agnirdravyaṃ nāsti indhanavyatirekeṇānupalabdheḥ //
Tantrāloka
TĀ, 3, 261.3 upadeśāya yujyeta bhedendhanavidāhakam //
TĀ, 4, 116.2 ullāsibodhahutabhugdagdhaviśvendhanodite //
TĀ, 4, 201.1 antarindhanasaṃbhāram anapekṣyaiva nityaśaḥ /
Ānandakanda
ĀK, 1, 12, 73.1 tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet /
ĀK, 1, 17, 8.2 tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ //
ĀK, 1, 17, 9.2 abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi //
ĀK, 1, 17, 9.2 abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi //
Āryāsaptaśatī
Āsapt, 2, 13.2 itarendhanajanmā yo dhūmaḥ so 'gurubhavo dhūpaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 13.0 ānnakāryatva eva prāṇānāṃ hetumāha tadindhanā hītyādinā //
ĀVDīp zu Ca, Sū., 27, 3, 15.0 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate //
Haribhaktivilāsa
HBhVil, 2, 93.1 vaiśvānareti mantreṇācchādyāgniṃ taṃ sadindhanaiḥ /
HBhVil, 4, 240.3 jvaladindhanavat so 'pi tyājyo dūre prayatnataḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 46.1 indhanāni yathā vahnis tailavartiṃ ca dīpakaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 38.1 brahmakūrco dahet sarvaṃ pradīptāgnir ivendhanam /
Rasakāmadhenu
RKDh, 1, 1, 4.1 koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam /
RKDh, 1, 2, 26.5 dhātuṣūpalendhanadāhaḥ puṭam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 103.1 indhanaṃ brāhmaṇe dadyātprīyatāṃ me hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 56.2 śīghramānīyatāṃ vahnirindhanāni bahūni ca //
SkPur (Rkh), Revākhaṇḍa, 103, 157.2 atīte pañcame cāhni tvindhanaṃ kṣipatastu te /
SkPur (Rkh), Revākhaṇḍa, 227, 18.1 asminmahāmohamaye kaṭāhe sūryāgninā rātridivendhanena /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.11 abindhanaṃ divyaṃ vidyudādi /
Tarkasaṃgraha, 1, 51.12 parvato dhūmavān vahnimattvād ity atrārdrendhanasaṃyoga upādhiḥ /
Tarkasaṃgraha, 1, 51.14 yatra dhūmas tatrārdrendhanasaṃyoga iti sādhyavyāpakatā /
Tarkasaṃgraha, 1, 51.15 yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā /
Tarkasaṃgraha, 1, 51.16 evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ārdrendhanasaṃyoga upādhiḥ /