Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Maṇimāhātmya
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 9.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
Ṛgveda
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 4, 4, 1.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
ṚV, 6, 20, 8.2 ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai //
ṚV, 9, 57, 3.1 sa marmṛjāna āyubhir ibho rājeva suvrataḥ /
Mahābhārata
MBh, 7, 24, 44.2 siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ //
MBh, 7, 31, 49.1 te viśīrṇarathāśvebhāḥ prāyaśaśca parāṅmukhāḥ /
MBh, 8, 8, 12.1 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam /
MBh, 8, 8, 12.1 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam /
MBh, 8, 33, 69.1 tat prakīrṇarathāśvebhaṃ naravājisamākulam /
MBh, 10, 7, 19.2 harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā //
Manusmṛti
ManuS, 8, 34.2 yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet //
ManuS, 11, 68.1 kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā /
ManuS, 12, 67.1 vṛko mṛgebhaṃ vyāghro 'śvaṃ phalamūlaṃ tu markaṭaḥ /
Amarakośa
AKośa, 2, 501.2 ibhaḥ stamberamaḥ padmī yūthanāthastu yūthapaḥ //
AKośa, 2, 546.2 ekebhaikarathā tryaśvā pattiḥ pañcapadātikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 31.2 ratnebhapūrṇakumbhānāṃ kanyāyāḥ syandanasya ca //
Bhallaṭaśataka
BhallŚ, 1, 63.2 mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 41.1 nivartayāmi rājyebhaṃ śīghram ānayatāṅkuśam /
BKŚS, 18, 306.2 nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ //
Kirātārjunīya
Kir, 7, 11.1 saṃbhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ /
Kir, 7, 39.2 ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni //
Kir, 10, 53.1 kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī /
Kir, 13, 55.1 vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ /
Kir, 17, 51.2 śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 46.1 sacetaso vanebhasya carmaṇā nirmitasya ca /
KāvyAl, 6, 43.1 ibhakumbhanibhau bālā dadhuṣī kantuke stanau /
Liṅgapurāṇa
LiPur, 1, 2, 50.1 purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām /
LiPur, 1, 8, 51.2 ibho vā śarabho vāpi durādharṣo 'tha kesarī //
LiPur, 1, 41, 64.1 devairvṛto yayau devaḥ sitenebhena vai prabhuḥ //
LiPur, 1, 72, 67.1 mattebhagāmī madalolanetrā mattaiḥ piśācaiś ca gaṇaiś ca mattaiḥ /
LiPur, 1, 72, 67.2 mattebhacarmāṃbaraveṣṭitāṅgī yayau purastācca gaṇeśvarasya //
LiPur, 1, 76, 29.1 ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum /
LiPur, 1, 105, 9.1 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam /
Matsyapurāṇa
MPur, 116, 2.1 surebhamadasaṃsiktāṃ samantāttu virājitām /
MPur, 116, 16.1 śakrebhagaṇḍasalilair devastrīkucacandanaiḥ /
MPur, 125, 26.1 ibhāsye ca tataḥ paścādidaṃ bhūtavivṛddhaye /
MPur, 148, 93.1 mattebhavāhanaprāyās tīkṣṇatomarahetayaḥ /
MPur, 154, 531.1 vyāghrebhavadanāḥ kecitkecinmeṣājarūpiṇaḥ /
Suśrutasaṃhitā
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 56, 25.1 tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṃ tu mūtraiḥ /
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Tantrākhyāyikā
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
Viṣṇupurāṇa
ViPur, 1, 17, 43.1 smaratas tasya govindam ibhadantāḥ sahasraśaḥ /
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 1, 24.2 śakrebhakumbhasaṃkāśau śātakumbhasamadyutī //
Śatakatraya
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 2, 5.2 vakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam //
ŚTr, 2, 75.1 mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.2 mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 22.1 pañcendriyāścebhakekimatsyādyāḥ sthalakhāmbugāḥ /
AbhCint, 2, 18.2 kaumudīkumudinībhadakṣajārohiṇīdvijaniśauṣadhīpatiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 4.2 sallakīpallavaprītam ivebhaṃ nimbapallavāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 12.1 citradhātuvicitrādrīn ibhabhagnabhujadrumān /
BhāgPur, 1, 9, 37.2 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ //
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
BhāgPur, 3, 3, 27.2 yānaṃ rathān ibhān kanyā dharāṃ vṛttikarīm api //
BhāgPur, 3, 13, 33.1 jaghāna rundhānam asahyavikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi /
BhāgPur, 3, 18, 6.2 todaṃ mṛṣan niragād ambumadhyād grāhāhataḥ sakareṇur yathebhaḥ //
BhāgPur, 4, 8, 79.2 nanāma tatrārdham ibhendradhiṣṭhitā tarīva savyetarataḥ pade pade //
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
Bhāratamañjarī
BhāMañj, 1, 1362.1 mattebhakumbhanirbhedeṣviva raktacchaṭāṅkitāḥ /
BhāMañj, 5, 203.1 gadānibhinnamattebhakumbhakūṭasamudgate /
BhāMañj, 6, 232.1 bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām /
BhāMañj, 7, 207.2 khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam //
BhāMañj, 8, 164.2 duḥśāsanaṃ yudhyamānamāsasādebhavikramam //
Kathāsaritsāgara
KSS, 2, 5, 23.2 vatseśo niśi mattebhabhinnaprākāravartmanā //
Maṇimāhātmya
MaṇiMāh, 1, 35.1 sāraṅgākṣisamo mahādyutidharo mattebhanetrākṛtiḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 14.2 mātaṃgaḥ puṣkarī dantābalaś cānekapastvibhaḥ //
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
Skandapurāṇa
SkPur, 9, 26.2 siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Ānandakanda
ĀK, 1, 14, 20.1 śvetaśṛṅgībhadantābhaṃ vatsanābhaṃ ca pāṇḍuram /
Rasataraṅgiṇī
RTar, 2, 10.1 kharebhoṣṭraturaṅgāṇāṃ puṃsāṃ mūtraṃ praśasyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 30.1 pañcāsyāḥ potakebhāśca bhoginastu kalāpinaḥ /