Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 1, 48.2 sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanam //
Ca, Sū., 25, 23.2 cetanācetanasyāsya jagataḥ sukhaduḥkhayoḥ //
Ca, Śār., 1, 74.1 śarīraṃ hi gate tasmiñśūnyāgāramacetanam /
Ca, Śār., 1, 75.1 acetanaṃ kriyāvacca manaścetayitā paraḥ /
Ca, Śār., 1, 76.2 acetanatvācca manaḥ kriyāvadapi nocyate //
Lalitavistara
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
Mahābhārata
MBh, 1, 1, 99.3 muhyantaṃ cānumuhyāmi duryodhanam acetanam //
MBh, 1, 55, 3.17 acetanāṃśca munayastān dṛṣṭvā duḥkhito 'bhavat /
MBh, 3, 10, 3.1 parityaktuṃ na śaknomi duryodhanam acetanam /
MBh, 3, 31, 34.2 ayasā cāpyayaś chindyān nirviceṣṭam acetanam //
MBh, 3, 46, 34.2 dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭam acetanam //
MBh, 3, 197, 5.2 balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām /
MBh, 3, 216, 8.2 babhrāma tatra tatraiva devasainyam acetanam //
MBh, 4, 12, 23.1 bhrāmayitvā śataguṇaṃ gatasattvam acetanam /
MBh, 5, 60, 12.1 cetanācetanasyāsya jaṅgamasthāvarasya ca /
MBh, 6, 41, 60.1 ṛte prāyagataṃ rājannyastaśastram acetanam /
MBh, 6, 55, 36.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 102, 26.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 7, 13, 55.2 ukṣāṇam iva siṃhena pātyamānam acetanam //
MBh, 7, 152, 7.1 sarvam āvignam abhavaddhāhābhūtam acetanam /
MBh, 8, 11, 40.1 tatas tu sārathir jñātvā droṇaputram acetanam /
MBh, 8, 28, 51.1 tam evaṃvādinaṃ dīnaṃ vilapantam acetanam /
MBh, 9, 40, 14.2 babhūvāpahataṃ taccāpyavakīrṇam acetanam //
MBh, 11, 9, 2.2 etacchrutvā naraśreṣṭha ciraṃ dhyātvā tvacetanaḥ /
MBh, 12, 68, 24.1 trastam udvignahṛdayaṃ hāhābhūtam acetanam /
MBh, 12, 135, 16.1 dīrghasūtrastu mandātmā hīnabuddhir acetanaḥ /
MBh, 12, 180, 8.1 tasminnaṣṭe śarīrāgnau śarīraṃ tad acetanam /
MBh, 12, 204, 4.2 acetanāścetayituḥ kāraṇād abhisaṃhitāḥ //
MBh, 12, 229, 3.2 yastu paśyet svabhāvena vinā bhāvam acetanaḥ /
MBh, 12, 296, 12.2 nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām //
MBh, 12, 302, 12.1 acetanaścaiṣa mataḥ prakṛtisthaśca pārthiva /
MBh, 12, 302, 14.1 agrāhyāv ṛṣiśārdūla katham eko hyacetanaḥ /
MBh, 12, 303, 5.1 anena kāraṇenaitad avyaktaṃ syād acetanam /
MBh, 12, 318, 23.1 saṃgatyā jaṭhare nyastaṃ retobindum acetanam /
MBh, 13, 112, 63.1 sasyasyānyasya hartā ca mohājjantur acetanaḥ /
MBh, 13, 126, 18.1 mṛgaiśca vividhākārair hāhābhūtam acetanam /
MBh, 13, 127, 27.1 saṃvṛtābhyāṃ tu netrābhyāṃ tamobhūtam acetanam /
MBh, 14, 17, 27.2 niṣkrāman kampayatyāśu taccharīram acetanam //
MBh, 14, 43, 37.1 ādimadhyāvasānāntaṃ sṛjyamānam acetanam /
MBh, 14, 45, 4.2 ghoramohajanākīrṇaṃ vartamānam acetanam //
MBh, 14, 45, 10.1 etad dvaṃdvasamāyuktaṃ kālacakram acetanam /
MBh, 14, 47, 15.1 dvāvetau pakṣiṇau nityau sakhāyau cāpyacetanau /
MBh, 14, 47, 16.1 acetanaḥ sattvasaṃghātayuktaḥ sattvāt paraṃ cetayate 'ntarātmā /
MBh, 14, 49, 9.2 bhujyamānaṃ na jānīte nityaṃ sattvam acetanam /
MBh, 14, 49, 23.2 rathena rathinaṃ paśyet kliśyamānam acetanam //
Rāmāyaṇa
Rām, Ay, 58, 55.1 ayam ātmabhavaḥ śoko mām anātham acetanam /
Rām, Ay, 69, 30.1 tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam /
Rām, Ār, 62, 1.2 mohena mahatāviṣṭaṃ paridyūnam acetanam //
Rām, Ki, 11, 40.1 taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam /
Rām, Yu, 80, 48.1 nirāśā nihate putre dattvā śrāddham acetanā /
Rām, Utt, 88, 19.2 kecid rāmaṃ nirīkṣante kecit sītām acetanāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 49.2 tadā skabhnāti tenorū stabdhau śītāvacetanau //
Bhallaṭaśataka
BhallŚ, 1, 66.2 khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram //
Bodhicaryāvatāra
BoCA, 6, 29.1 nityo hy acetanaścātmā vyomavat sphuṭamakriyaḥ /
BoCA, 6, 66.1 cetanācetanakṛtā dehināṃ niyatā vyathā /
BoCA, 8, 54.2 acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi //
BoCA, 9, 68.1 cetanācetane caikyaṃ tayoryenāstitā samā /
BoCA, 9, 69.1 acetanaśca naivāhamacaitanyātpaṭādivat /
BoCA, 9, 130.2 acetane ca vastrādau sukhāderapyasaṃbhavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 81.1 acetanair alaṃ puṇyaiḥ kilaśabdaḥ pralīyatām /
BKŚS, 10, 116.1 sarvato hastamātro 'ham acetanamukhādikaḥ /
BKŚS, 12, 73.1 sarvathācetanā vṛkṣāḥ kāntāyā darśane sati /
BKŚS, 18, 339.2 kālākālavidāśūnyaṃ cetanāṃ dhig acetanām //
BKŚS, 20, 34.2 kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ //
BKŚS, 20, 384.1 tatrāpaśyat tataḥ kāntām antargṛham acetanām /
Divyāvadāna
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Kūrmapurāṇa
KūPur, 2, 34, 63.1 mayaiva preryate kṛtsnaṃ cetanācetanātmakam /
KūPur, 2, 44, 22.2 pradhānaṃ jagato yonirmāyātattvamacetanam //
KūPur, 2, 44, 52.1 avyaktātmakamevedaṃ cetanācetanaṃ jagat /
Liṅgapurāṇa
LiPur, 1, 10, 28.2 avyaktādyaviśeṣānte vikāre 'sminnacetane //
LiPur, 1, 10, 29.1 cetanācetanānyatvavijñānaṃ jñānamucyate /
LiPur, 1, 18, 12.1 acetanāya cintyāya cetanāyāsahāriṇe /
LiPur, 1, 88, 42.1 acetanāṃ sarvagatāṃ sūkṣmāṃ prasavadharmiṇīm /
Matsyapurāṇa
MPur, 51, 41.2 ete viharaṇīyeṣu cetanācetaneṣviha //
MPur, 145, 54.2 cetanācetanaṃ jñātvā jñāne jñānī sa ucyate //
MPur, 145, 79.1 nivṛttisamakāle tu purāṇaṃ tadacetanam /
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 5, 7.0 tasya prāg jñānotpatter acetanapuruṣastasya hy ajñānād asaṃbodhyaḥ syāt //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 39, 40.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 46.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 53.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 60.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
Suśrutasaṃhitā
Su, Nid., 1, 62.1 yasya kṛtsnaṃ śarīrārdhamakarmaṇyamacetanam /
Su, Śār., 1, 8.1 tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṃśatitamaḥ kāryakāraṇasaṃyuktaścetayitā bhavati /
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Utt., 39, 43.2 sa gātrastambhaśītābhyāṃ śayanepsuracetanaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 11.1 triguṇam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SāṃKār, 1, 20.1 tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgaṃ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
SKBh zu SāṃKār, 11.2, 1.11 acetanaṃ vyaktam /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.28 iha hyacetanān mṛtpiṇḍād acetano ghaṭa utpadyate /
SKBh zu SāṃKār, 11.2, 1.28 iha hyacetanān mṛtpiṇḍād acetano ghaṭa utpadyate /
SKBh zu SāṃKār, 11.2, 1.37 acetanaṃ vyaktam avyaktaṃ ca cetanaḥ puruṣaḥ /
SKBh zu SāṃKār, 14.2, 1.14 evaṃ mahadādiliṅgam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 1.23 guṇānām acetanatvān na pravartate /
SKBh zu SāṃKār, 27.2, 2.1 evam acetanā guṇā ekādaśendriyabhāvena pravartante /
SKBh zu SāṃKār, 31.2, 1.8 yady acetanānīti kathaṃ svayaṃ pravartante /
SKBh zu SāṃKār, 56.2, 1.16 acetanaṃ pradhānaṃ cetanaḥ puruṣa iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.13 evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
STKau zu SāṃKār, 5.2, 1.18 tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgam /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
Viṣṇupurāṇa
ViPur, 6, 7, 58.2 pradhānādiviśeṣāntaṃ cetanācetanātmakam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 51.1 tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam /
Garuḍapurāṇa
GarPur, 1, 166, 37.2 kṛtsnasya kāyasyārdhaṃ syādakarmaṇyamacetanam //
Gītagovinda
GītGov, 7, 7.2 kim iha viṣahāmi virahānalam acetanā //
Hitopadeśa
Hitop, 2, 161.3 vacanaśatam avacanakare buddhiśatam acetane naṣṭam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 4.2 karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ //
MṛgT, Vidyāpāda, 7, 17.2 sarvathā sarvadā yasmāc citprayojyamacetanam //
MṛgT, Vidyāpāda, 9, 4.1 tad acetanam eva syāt kāryasyācittvadarśanāt /
MṛgT, Vidyāpāda, 10, 22.1 na tadasti jagatyasmin vastu kiṃcidacetanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 acetanam api pradhānaṃ buddhimat kartṛpreraṇaṃ vinā svātantryeṇa kathaṃ kāryakaraṇe pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 5.0 karaṇaṃ ca na śaktyanyacchaktir nācetanā citaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 2.0 ye ye kecana vikāriṇaḥ pariṇāmino bhogyāśca te te hy acetanā dṛṣṭāḥ yathā paṭādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 3.0 anekatve hi tasyācetanatvāt kāraṇāntarapūrvakatvenānāditvānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.2 sarvathā sarvadā yasmāc citprayojyam acetanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 1.0 yad yad anekam acetanaṃ tat tat ghaṭapaṭādivad utpattimad dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 13.2 pariṇāmo'cetanasya cetanasya na yujyate //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 38.2, 7.0 vacanaṃ hi tasmāt tatsaṃyogād acetanaṃ cetanāvadiva liṅgam iti //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 76.2, 1.0 niṣkriyasya kriyā tasya katham ityasyottaram acetanamityādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 8.2 mattaḥ pramatta unmattaś cetano vāpy acetanaḥ //
ParDhSmṛti, 9, 13.2 pādonaṃ vratam uddiṣṭaṃ hatvā garbham acetanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 44.2 dahyamānā nṛpaśreṣṭha sarve gacchantyacetanāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 69.1 mlecchānām api ca mleccho durnivāryo hyacetanaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 10.1 praṇamya śirasā bhūmim āgato 'sau hyacetanaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 17.2 acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante //
Sātvatatantra
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //