Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 204, 4.2 acetanāścetayituḥ kāraṇād abhisaṃhitāḥ //
Rāmāyaṇa
Rām, Utt, 88, 19.2 kecid rāmaṃ nirīkṣante kecit sītām acetanāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 73.1 sarvathācetanā vṛkṣāḥ kāntāyā darśane sati /
BKŚS, 20, 34.2 kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 2.1 evam acetanā guṇā ekādaśendriyabhāvena pravartante /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.13 evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 2.0 ye ye kecana vikāriṇaḥ pariṇāmino bhogyāśca te te hy acetanā dṛṣṭāḥ yathā paṭādayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 44.2 dahyamānā nṛpaśreṣṭha sarve gacchantyacetanāḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 17.2 acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante //