Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Śāṅkhāyanāraṇyaka
Agnipurāṇa
Viṣṇupurāṇa

Aitareya-Āraṇyaka
AĀ, 2, 1, 3, 3.0 sa irāmayo yaddhīrāmayas tasmāddhiraṇmayaḥ //
AĀ, 2, 1, 3, 3.0 sa irāmayo yaddhīrāmayas tasmāddhiraṇmayaḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 10, 6.1 yajñapadīrākṣīrā svadhāprāṇā mahīlukā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 5.2 pramāyukaṃ tasya dviṣantam āhur irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 1.2 nainaṃ kruddhaṃ manyavo 'bhiyantīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 2.2 śatāyur asmiñ jaradaṣṭiḥ praitīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 3.2 nānyan mithas tasya kuleṣu jāyata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 5.2 na sūtikā tasya kuleṣu jāyate irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 1.2 na hastinaṃ kruddham upaiti bhītim irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 2.2 nainaṃ kṛṣṇo 'hir abhisaṃhata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 3.2 pārāvarācchivam asmai kṛṇotīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 4.4 irāmaṇiṃ bailvaṃ yo bibharti //
Agnipurāṇa
AgniPur, 19, 17.2 surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ //
Viṣṇupurāṇa
ViPur, 1, 21, 24.2 irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ //