Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 9, 19.2 irāvatī vitastā ca sindhur devanadastathā //
MBh, 3, 13, 30.1 irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi /
MBh, 6, 10, 15.2 irāvatīṃ vitastāṃ ca payoṣṇīṃ devikām api //
MBh, 8, 30, 21.1 śatadrukanadīṃ tīrtvā tāṃ ca ramyām irāvatīm /
MBh, 8, 30, 35.2 śatadruś ca vipāśā ca tṛtīyerāvatī tathā /
MBh, 13, 134, 16.1 vipāśā ca vitastā ca candrabhāgā irāvatī /
Rāmāyaṇa
Rām, Ār, 13, 24.1 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām /
Kūrmapurāṇa
KūPur, 1, 45, 27.2 irāvatī vitastā ca vipāśā devikā kuhūḥ //
Matsyapurāṇa
MPur, 22, 19.2 irāvatī nadī tadvatpitṛtīrthādhivāsinī //
MPur, 51, 13.2 godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm //
MPur, 133, 23.1 gaṅgā sindhuḥ śatadruśca candrabhāgā irāvatī /
Viṣṇusmṛti
ViSmṛ, 85, 53.1 irāvatyām //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 2.1 sa uttarasya tanayām upayema irāvatīm /
BhāgPur, 3, 12, 13.2 irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ //
Garuḍapurāṇa
GarPur, 1, 81, 22.1 kṛṣṇaveṇī bhīmarathī gaṇḍakī yā tvirāvatī /
Rājanighaṇṭu
RājNigh, Parp., 41.2 godhāvatīrāvatī ca śyāmā khaṭvāṅganāmikā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 35.2 irāvatī idaṃ viṣṇur mānastoketi śaṃvatī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 14.2 godāvarī vitastā ca candrabhāgā irāvatī //