Occurrences

Bṛhadāraṇyakopaniṣad
Kauṣītakibrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Rasādhyāyaṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 28.2 ilāsi maitrāvaruṇī vīre vīram ajījanat /
Kauṣītakibrāhmaṇa
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 5.1 ta ete 'prayājā ananuyājā anilā anigadā asāmidhenīkāś ca sarve pākayajñā bhavanti //
Mahābhārata
MBh, 1, 70, 13.2 karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām //
MBh, 1, 70, 16.1 purūravāstato vidvān ilāyāṃ samapadyata /
MBh, 1, 90, 7.4 manor ilā /
MBh, 1, 90, 7.5 ilāyāḥ purūravāḥ /
MBh, 13, 86, 23.2 chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu //
Rāmāyaṇa
Rām, Utt, 78, 29.2 trailokyasundarī nārī māsam ekam ilābhavat //
Rām, Utt, 79, 7.2 parvatābhogavivare tasmin reme ilā tadā //
Rām, Utt, 79, 9.1 dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā /
Rām, Utt, 79, 13.1 ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām /
Rām, Utt, 80, 5.2 ilā suruciraprakhyaṃ pratyuvāca mahāgraham //
Rām, Utt, 80, 8.1 budhasya mādhavo māsastām ilāṃ rucirānanām /
Rām, Utt, 80, 23.1 tataḥ sa navame māsi ilā somasutātmajam /
Rām, Utt, 80, 24.2 budhasya samavarṇābham ilāputraṃ mahābalam //
Rām, Utt, 81, 16.2 umāpatir dvijān sarvān uvācedam ilāṃ prati //
Rām, Utt, 81, 18.2 prasādayanti deveśaṃ yathā syāt puruṣastvilā //
Rām, Utt, 81, 19.2 ilāyai sumahātejā dattvā cāntaradhīyata //
Daśakumāracarita
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
Harivaṃśa
HV, 23, 45.1 ilā nāma tu yasyāsīt kanyā vai janamejaya /
Kūrmapurāṇa
KūPur, 1, 19, 6.1 ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye /
KūPur, 1, 19, 8.2 ilā putratrayaṃ lebhe punaḥ strītvamavindata //
Liṅgapurāṇa
LiPur, 1, 63, 23.2 surabhir vinatā tāmrā tadvat krodhavaśā ilā //
LiPur, 1, 63, 40.2 tṛṇavṛkṣalatāgulmamilā sarvamajījanat //
LiPur, 1, 65, 19.2 ilā jyeṣṭhā variṣṭhā ca puṃstvaṃ prāpa ca yā purā //
LiPur, 1, 65, 20.1 sudyumna iti vikhyātā puṃstvaṃ prāptā tvilā purā /
LiPur, 1, 65, 22.1 ikṣvākoraśvamedhena ilā kiṃpuruṣo 'bhavat /
LiPur, 1, 65, 22.2 ilā kiṃpuruṣatve ca sudyumna iti cocyate //
LiPur, 1, 65, 23.2 ilā budhasya bhavanaṃ somaputrasya cāśritā //
LiPur, 1, 103, 7.1 dharaṇī dhāraṇī celā śacī nārāyaṇī tathā /
Matsyapurāṇa
MPur, 11, 48.2 ileti sābhavannārī pīnonnataghanastanī //
MPur, 11, 54.1 ilā rūpasamākṣiptamanasā varavarṇinī /
MPur, 11, 57.1 kilānviṣan vane tasminnājuhāva sa tāmilām /
MPur, 11, 62.1 budhaḥ provāca tāṃ tanvīmilā tvaṃ varavarṇinī /
MPur, 11, 64.2 ilā kṛtārthamātmānaṃ mene tadbhavanasthitā //
MPur, 11, 66.1 reme ca sā tena samamatikālamilā tataḥ /
MPur, 24, 9.2 ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat //
Viṣṇupurāṇa
ViPur, 4, 1, 10.1 tatrāpahute hoturapacārādilā nāma kanyā babhūva //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 6, 34.1 tad ākhyātam evaitat sa ca yathelāyām ātmajaṃ purūravasam utpādayāmāsa //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 5.1 āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet /
BhāgPur, 3, 12, 13.1 dhīr dhṛtirasalomā ca niyutsarpir ilāmbikā /
BhāgPur, 3, 18, 19.2 vicitramārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ //
BhāgPur, 4, 10, 2.1 ilāyāmapi bhāryāyāṃ vāyoḥ putryāṃ mahābalaḥ /
BhāgPur, 11, 4, 18.1 gupto 'pyaye manur ilauṣadhayaś ca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām /
Garuḍapurāṇa
GarPur, 1, 54, 12.1 nābhiḥ kiṃpuruṣaścaiva harivarṣamilā vṛtaḥ /
GarPur, 1, 67, 4.1 yadācara ilāyuktastadā karma samācaret /
GarPur, 1, 138, 3.2 manorāsīdilā kanyā sudyumno 'sya suto 'bhavat //
GarPur, 1, 138, 4.1 ilāyāṃ tu budhājjāto rājā rudra purūravāḥ /
GarPur, 1, 145, 2.2 somastato budhastasmādilāyāṃ ca purūravāḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 153.1 tatra koṭīśvaraṃ khyātamileśvarasamīpataḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 172.2, 1.0 ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 2.1 kṣamādimā bhūmirilā vasundharā varā ca dhātrī vasudhācalorvarā /
Skandapurāṇa
SkPur, 8, 12.2 ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
Tantrāloka
TĀ, 8, 68.2 sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam //
TĀ, 8, 390.2 tadīśaḥ piṅgalelābhyāṃ vṛtaḥ savyāpasavyayoḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 39.1 iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā /
SkPur (Rkh), Revākhaṇḍa, 14, 59.1 merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam /
SkPur (Rkh), Revākhaṇḍa, 97, 123.2 yato yato māṃ hi mahānubhāva ninīṣate cittamilātale 'tra /