Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 1.2 jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā //
Hitop, 0, 3.2 gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
Hitop, 0, 5.2 samudram iva durdharṣaṃ nṛpaṃ bhāgyam ataḥ param //
Hitop, 0, 24.2 tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi //
Hitop, 0, 26.3 ajāgalastanasyeva tasya janma nirarthakam //
Hitop, 0, 38.2 vidyāhīnā na śobhante nirgandhā iva kiṃśukāḥ //
Hitop, 0, 39.3 na śobhate sabhāmadhye jāragarbha iva striyāḥ //
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Hitop, 1, 18.2 avaśendriyacittānāṃ hastisnānam iva kriyā /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 85.5 tvayi jīvati jīvāmi citragrīva ivānagha //
Hitop, 1, 126.2 kusumastabakasyeva dve vṛttī tu manasvinaḥ /
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Hitop, 1, 132.3 hariharakatheva duritaṃ guṇaśatam apy arthitā harati //
Hitop, 1, 136.2 upānadgūḍhapādasya nanu carmāvṛteva bhūḥ //
Hitop, 1, 149.5 taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām //
Hitop, 1, 151.3 parārthabhāravāhīva sa kleśasyaiva bhājanam //
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 1, 167.2 nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ /
Hitop, 1, 167.2 nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ /
Hitop, 1, 176.3 bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva //
Hitop, 1, 190.2 parjanya iva bhūtānām ādhāraḥ pṛthivīpatiḥ /
Hitop, 1, 193.3 tatas taddhitavacanam avadhīrya mahatā bhayena vimugdha iva mantharas tajjalāśayam utsṛjya pracalitaḥ /
Hitop, 1, 193.9 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya /
Hitop, 1, 196.4 ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi //
Hitop, 1, 200.3 hiraṇyako brūte citrāṅgo jalasamīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu /
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 4.3 pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ //
Hitop, 2, 11.2 sa karmakārabhastreva śvasann api na jīvati //
Hitop, 2, 20.2 tena ca tatra siṃhenānanubhūtapūrvakam akālaghanagarjitam iva saṃjīvakanarditam aśrāvi /
Hitop, 2, 24.2 abudhair arthalābhāya paṇyastrībhir iva svayam /
Hitop, 2, 30.5 sa eva nidhanaṃ yāti kīlotpāṭīva vānaraḥ //
Hitop, 2, 31.6 eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ /
Hitop, 2, 48.2 kūpasya khanitā yadvat prākārasyeva kārakaḥ //
Hitop, 2, 56.2 alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā /
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Hitop, 2, 66.6 tato damanako vismita iva piṅgalakasamīpaṃ gataḥ /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 2, 86.4 iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan //
Hitop, 2, 105.2 duṣṭavraṇā iva prāyo bhavanti hi niyoginaḥ //
Hitop, 2, 109.3 nṛpatir nijalobhācca prajā rakṣet piteva hi //
Hitop, 2, 111.10 madhye caturdaśyām āvirbhūtakalpatarutale ratnāvalīkiraṇakabūtaraparyaṅkasthitā sarvālaṅkārabhūṣitā lakṣmīr iva vīṇāṃ vādayantī kanyā kācid dṛśyate iti /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 113.2 same nimnonnatānīva citrakarmavido janāḥ //
Hitop, 2, 137.5 svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam //
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 147.3 mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api /
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 2, 152.14 tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat /
Hitop, 2, 157.2 pramadālocananyastaṃ malīmasam ivāñjanam //
Hitop, 2, 174.3 nityavyayā pracuraratnadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
Hitop, 3, 2.7 akarṇadhārā jaladhau viplaveteha naur iva //
Hitop, 3, 6.5 athaikadā varṣāsu nīlapaṭair iva jaladharapaṭalair āvṛte nabhastale /
Hitop, 3, 7.11 anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ /
Hitop, 3, 7.12 parākramaḥ paribhave vaiyātyaṃ surateṣv iva //
Hitop, 3, 10.4 tasya gardabho 'tibhāravahanād durbalo mumūrṣur ivābhavat /
Hitop, 3, 12.3 ādhārādheyabhāvena gajendra iva darpaṇe //
Hitop, 3, 15.4 andhā iva kiṃ kurmaḥ kva yāmaḥ /
Hitop, 3, 24.26 akālakusumānīva bhayaṃ saṃjanayanti hi //
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 51.2 samunmūlayituṃ vṛkṣāṃs tṛṇānīva nadīrayaḥ //
Hitop, 3, 61.5 dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ //
Hitop, 3, 114.5 śriyaṃ hy avinayo hanti jarā rūpam ivottamam //
Hitop, 3, 136.1 mahībhujo madāndhasya saṃkīrṇasyeva dantinaḥ /
Hitop, 3, 147.3 udety udīyamāne ca ravāv iva saroruham //
Hitop, 4, 4.3 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
Hitop, 4, 8.7 gāvas tṛṇam ivāraṇye prārthayante navaṃ navam //
Hitop, 4, 12.31 sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate //
Hitop, 4, 14.7 nīceṣūpakṛtaṃ rājan bālukāsv iva mūtritam //
Hitop, 4, 18.4 tatraiko vṛddho bakaḥ sāmarthyahīna udvignam ivātmānaṃ darśayitvā sthitaḥ /
Hitop, 4, 22.14 madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ /
Hitop, 4, 23.6 durgaṃ bhagnaṃ kīrtiś ca labdheva /
Hitop, 4, 34.1 jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā /
Hitop, 4, 53.2 kauśikena hatajyotirniśītha iva vāyasaḥ //
Hitop, 4, 69.4 dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ //
Hitop, 4, 73.2 āmakumbha ivāmbhaḥstho viśīrṇaḥ san vibhāṣyate //
Hitop, 4, 74.2 āghātaṃ nīyamānasya vadhyasyeva pade pade //
Hitop, 4, 81.3 anatikramaṇīyasya janma mṛtyor ivāgamam //
Hitop, 4, 82.2 apathyānām ivānnānāṃ pariṇāmo hi dāruṇaḥ //
Hitop, 4, 87.2 varṣāmbusiktā iva carmabandhāḥ sarve prayatnāḥ śithilībhavanti //
Hitop, 4, 91.1 tatas tadvacanaṃ niśamya prabuddha iva kauṇḍinya utthāyābravīt /
Hitop, 4, 124.2 ayaṃ cāpi pratīkāro rāmasugrīvayor iva //
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Hitop, 4, 142.2 prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī /