Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 25.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 8, 44.1 cidbhāsamarthamātrasya dehaśūnyamiva sthitam /
LiPur, 1, 9, 32.1 jale nivasanaṃ yadvad bhūmyāmiva vinirgamaḥ /
LiPur, 1, 17, 20.1 mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha /
LiPur, 1, 21, 74.1 svāteḥ patha ivābhāti śrīmān hārastavorasi /
LiPur, 1, 24, 137.2 tadā sa mukto mantavyaḥ pakvaṃ phalamiva sthitaḥ //
LiPur, 1, 24, 145.3 prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt //
LiPur, 1, 29, 52.1 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā /
LiPur, 1, 35, 25.1 bandhamokṣakaro yasmādurvārukamiva prabhuḥ /
LiPur, 1, 36, 54.2 dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ //
LiPur, 1, 40, 14.1 nīcasyeva tadā vākyaṃ vadanti vinayena tam /
LiPur, 1, 41, 19.2 saṃhṛtya prāṇasañcāraṃ pāṣāṇa iva niścalaḥ //
LiPur, 1, 42, 2.2 divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam //
LiPur, 1, 43, 1.3 uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ //
LiPur, 1, 43, 31.1 tryakṣo daśabhujaścaiva dvitīya iva śaṅkaraḥ /
LiPur, 1, 46, 6.1 kṣīrārṇavāmṛtamiva sadā kṣīrārṇave hariḥ /
LiPur, 1, 49, 16.1 āyāmataḥ sa vijñeyo mālyavāniva vistṛtaḥ /
LiPur, 1, 52, 15.1 hiraṇmayā ivātyartham īśvarārpitacetasaḥ /
LiPur, 1, 52, 18.2 hairaṇmayā ivātyarthamīśvarārpitamānasāḥ //
LiPur, 1, 53, 22.2 sthito velāsamīpe tu navacandra ivoditaḥ //
LiPur, 1, 54, 5.1 dakṣiṇaprakrame bhānuḥ kṣipteṣuriva dhāvati /
LiPur, 1, 54, 26.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
LiPur, 1, 62, 30.2 pibanniva hṛṣīkeśaṃ nayanābhyāṃ jagatpatim //
LiPur, 1, 63, 7.1 adyāpi na nivartante samudrādiva sindhavaḥ /
LiPur, 1, 63, 95.1 yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ //
LiPur, 1, 64, 28.1 papāta tāḍayantīva svasya kukṣī kareṇa vai /
LiPur, 1, 64, 49.1 bhrātṛbhiḥ saha puṇyātmā ādityair iva bhāskaraḥ /
LiPur, 1, 64, 62.3 vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī //
LiPur, 1, 64, 63.2 āsīnā bhartṛhīneva vaktumarhasi śobhane //
LiPur, 1, 67, 17.1 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
LiPur, 1, 67, 26.2 yairvyāptā pṛthivī kṛtsnā sūryasyeva marīcibhiḥ //
LiPur, 1, 70, 122.1 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ /
LiPur, 1, 70, 130.2 tasyopari jalaughasya mahatī nauriva sthitā //
LiPur, 1, 71, 23.2 purāṇi trīṇi viprendrāstrailokyamiva cāparam //
LiPur, 1, 71, 61.2 praviśya naṣṭāste sarve śalabhā iva pāvakam //
LiPur, 1, 71, 70.1 mucyante pātakaiḥ sarvaiḥ padmapatramivāṃbhasā /
LiPur, 1, 71, 95.2 kṛtārtha iva deveśo devaiḥ sārdhamumāpatim //
LiPur, 1, 71, 146.1 sitātapatraṃ śailāderākāśamiva bhāti tat /
LiPur, 1, 71, 152.1 saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ nakṣatrairiva suvratāḥ /
LiPur, 1, 71, 153.1 divaḥ pṛṣṭhe yathā candro nakṣatrairiva suvratāḥ /
LiPur, 1, 71, 154.1 tuṣṭuvur gaṇapeśānaṃ devadevamivāparam /
LiPur, 1, 72, 27.2 sarvadevagaṇairyuktaṃ kampayanniva rodasī //
LiPur, 1, 72, 52.2 vimānamāruhya puraṃ prahartuṃ jagāma mṛtyuṃ bhagavāniveśaḥ //
LiPur, 1, 72, 62.2 mahākālo mahātejā mahādeva ivāparaḥ //
LiPur, 1, 72, 87.2 nabhasyamalanakṣatre tārāmadhya ivoḍurāṭ //
LiPur, 1, 72, 88.2 tadā prabhāvato gaurī bhavasyeva jaganmayī //
LiPur, 1, 72, 90.2 sitamivābhramaho saha vidyutā nabhasi devapateḥ parameṣṭhinaḥ //
LiPur, 1, 72, 93.2 chatrāntā ratnajākāśātpatantīva saridvarā //
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 100.1 jagattrayaṃ sarvamivāparaṃ tat puratrayaṃ tatra vibhāti samyak /
LiPur, 1, 72, 116.1 iṣuṇā tena kalpānte rudreṇeva jagattrayam /
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 76, 54.1 krīḍate nātra saṃdeho dvitīya iva śaṅkaraḥ /
LiPur, 1, 82, 30.1 mahākāyo mahātejā mahādeva ivāparaḥ /
LiPur, 1, 82, 85.2 catuṣpādasamāyuktaḥ kṣīroda iva pāṇḍuraḥ //
LiPur, 1, 85, 227.2 andhakāravināśaś ca dīpasyeva prakāśanam //
LiPur, 1, 86, 24.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 86, 116.2 jñānāgnirdahate kṣipraṃ śuṣkendhanam ivānalaḥ //
LiPur, 1, 89, 26.2 yathā dvipa ivāraṇye manuṣyāṇāṃ vidhīyate //
LiPur, 1, 92, 112.1 tasthurātmānamāsthāya līyamānā iveśvare /
LiPur, 1, 92, 113.2 kṛtsnaṃ jagadihaikasthaṃ kartum anta iva sthitaḥ //
LiPur, 1, 93, 15.1 dagdho'gninā ca śūlena protaḥ preta ivāndhakaḥ /
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 95, 17.2 pīḍayāmāsa daityendraṃ yugāntāgnirivāparaḥ //
LiPur, 1, 96, 6.2 krīḍadbhiś ca mahādhīrairbrahmādyaiḥ kandukairiva //
LiPur, 1, 96, 17.1 uvāca vākyamīśānaḥ pitā putramivaurasam /
LiPur, 1, 96, 60.1 vajrāśaniriva sthāṇostvevaṃ mṛtyuḥ patiṣyati /
LiPur, 1, 96, 99.3 jīvitāḥ smo vayaṃ devāḥ parjanyeneva pādapāḥ //
LiPur, 1, 97, 11.2 bhavo'pi dṛṣṭvā daityendraṃ merukūṭamiva sthitam //
LiPur, 1, 97, 13.1 sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva /
LiPur, 1, 97, 19.2 pradahanniva netrābhyāṃ prāhālokya jagattrayam //
LiPur, 1, 97, 24.2 na sehire yathā nāgā gandhaṃ pakṣipateriva //
LiPur, 1, 97, 39.2 papāta daityo balavānañjanādririvāparaḥ //
LiPur, 1, 98, 169.1 tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ /
LiPur, 1, 98, 187.2 drakṣyase ca prasannena mitrabhūtamivātmanā //
LiPur, 1, 100, 11.2 romajaiḥ sahito bhadraḥ kālāgnirivacāparaḥ //
LiPur, 1, 100, 30.2 atiṣṭhat stambhitastena śṛṅgavāniva niścalaḥ //
LiPur, 1, 101, 19.2 aniketā bhramantyete śakuntā iva pañjare //
LiPur, 1, 102, 12.1 anugṛhya tadā devīmuvāca prahasanniva /
LiPur, 1, 106, 2.3 sūdayāmāsa kālāgniriva devāndvijottamān //
LiPur, 1, 106, 8.2 devīmuvāca deveśo girijāṃ prahasanniva //
LiPur, 1, 107, 3.2 kumāra iva tejasvī krīḍamāno yadṛcchayā //
LiPur, 1, 107, 47.2 atiṣṭhacca mahātejāḥ śuṣkendhanamivāvyayaḥ //
LiPur, 1, 107, 64.1 evamuktastadā tena prahasanniva śaṅkaraḥ /
LiPur, 2, 5, 26.2 airāvatamivācintyaṃ kṛtvā vai garuḍaṃ hariḥ //
LiPur, 2, 5, 27.1 svayaṃ śakra ivāsīnastamāha nṛpasattamam /
LiPur, 2, 5, 31.2 garuḍopari sarvātmā nīlācala ivāparaḥ //
LiPur, 2, 5, 52.2 pradānasamayaṃ prāptā devamāyeva śobhanā //
LiPur, 2, 5, 84.2 sarvābharaṇasampannāṃ śrīrivāyatalocanām //
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
LiPur, 2, 6, 88.2 madbhaktā naiva te bhaktā iva vartanti durmadāḥ //
LiPur, 2, 16, 13.1 lokā yenaiva tiṣṭhanti sūtre maṇigaṇā iva /
LiPur, 2, 16, 23.1 śivasyaiva vikāro 'yaṃ samudrasyeva vīcayaḥ /
LiPur, 2, 16, 30.1 jātāḥ śivānna saṃdehaḥ kiraṇā iva sūryataḥ /
LiPur, 2, 26, 28.1 pāpairapi na lipyeta padmapatramivāṃbhasā /
LiPur, 2, 28, 4.1 āruroha mahāmeruṃ mahāvṛṣamiveśvaraḥ /
LiPur, 2, 28, 62.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
LiPur, 2, 45, 88.1 ekaparṇā iva jñeyā aparṇā iva suvratāḥ /
LiPur, 2, 45, 88.1 ekaparṇā iva jñeyā aparṇā iva suvratāḥ /
LiPur, 2, 48, 44.2 prāsādāṅgasya sarvasya yathāṅgānāṃ tanoriva //