Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.2 aviśramanmuhūrtaṃ tu cakrārūḍha iva bhraman //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 15.2 tribhiḥ kūṭaiḥ suvistīrṇaiḥ śṛṅgavāniva govṛṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 2.2 divyavarṣasahasraṃ tu khadyota iva rūpavān //
SkPur (Rkh), Revākhaṇḍa, 8, 6.1 bhramase divyayogātmanmohayanniva māṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 8, 31.2 sarvā adarśanaṃ jagmurvidyuto 'bhragaṇeṣviva //
SkPur (Rkh), Revākhaṇḍa, 8, 34.1 bhāsayantyo jagatsarvaṃ vidyuto 'bhragaṇāniva /
SkPur (Rkh), Revākhaṇḍa, 9, 55.2 sa yāti rudraṃ mahatāraveṇa gandharvayakṣairiva gīyamānaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 7.2 mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 17.2 tato lokāḥ kṣudhāviṣṭā bhramantīva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 10, 39.1 yatheyaṃ puṇyasalilā indrasyevāmarāvatī /
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 10, 59.2 te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram //
SkPur (Rkh), Revākhaṇḍa, 11, 18.2 sarvayogavido ye ca samudramiva sindhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 13.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 13, 16.2 bhrājate sā saricchreṣṭhā tārābhir dyaur grahairiva //
SkPur (Rkh), Revākhaṇḍa, 13, 20.2 bhrājate yā saricchreṣṭhā nakṣatrairiva śarvarī //
SkPur (Rkh), Revākhaṇḍa, 13, 35.1 viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 14, 49.1 sā ca devī diśaḥ sarvā vyāpya mṛtyur iva sthitā /
SkPur (Rkh), Revākhaṇḍa, 17, 11.2 anekarūpā jvalanaprakāśāḥ pradīpayantīva diśo 'khilāśca //
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 17, 23.1 dhamyamāna ivāṅgārair loharātrir iva jvalan /
SkPur (Rkh), Revākhaṇḍa, 17, 23.1 dhamyamāna ivāṅgārair loharātrir iva jvalan /
SkPur (Rkh), Revākhaṇḍa, 17, 27.1 nirvāṇaṃ paramāpannā śānteva śikhinaḥ śikhā /
SkPur (Rkh), Revākhaṇḍa, 19, 6.2 vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 22.2 vibhinnāṃjanasaṅkāśamākāśamiva nirmalam //
SkPur (Rkh), Revākhaṇḍa, 19, 24.1 bhrājamānena śirasā khamivātyantarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 19, 44.1 sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā /
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /
SkPur (Rkh), Revākhaṇḍa, 19, 45.2 nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 59.2 ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 27.1 niṣpandanayanā martyāścitreṣvālikhitā iva /
SkPur (Rkh), Revākhaṇḍa, 29, 15.2 tuṣṭastu parayā bhaktyā tamuvāca hasanniva //
SkPur (Rkh), Revākhaṇḍa, 32, 6.1 tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 33, 22.2 āsanātpatito bhūmau chinnamūla iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 23.1 āśvasya ca muhūrtena unmatta iva saṃstadā /
SkPur (Rkh), Revākhaṇḍa, 35, 21.2 kṛtakṛtyamivātmānaṃ mānayitvā niśācaraḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 4.2 putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 16.2 nipapāta tadā bhūmau chinnamūla iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 17.1 kimetaditi setyuktvā hyākāśamiva nirmalā /
SkPur (Rkh), Revākhaṇḍa, 44, 20.3 mucyate sarvapāpaistu uragaḥ kañcukairiva /
SkPur (Rkh), Revākhaṇḍa, 47, 18.1 piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 57.2 na saṃspṛśanti śastrāṇi gātraṃ gauḍavadhūriva //
SkPur (Rkh), Revākhaṇḍa, 53, 7.1 kathayanrājate rājā kailāsa iva śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 5.2 kuru niṣkaṇṭakaṃ rājyaṃ nāke śakra ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 34.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 90, 12.3 himakliṣṭaprabhāveṇa jyotīṃṣīva mukhāni vaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 13.2 vṛtrasya hantuḥ kuliśaṃ kuṇṭhitaśrīva lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 90, 15.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
SkPur (Rkh), Revākhaṇḍa, 90, 15.2 apaviddhagato vāyurbhagnaśākha iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 17.2 citranyastā iva gatāḥ prakāmālokanīyatām //
SkPur (Rkh), Revākhaṇḍa, 90, 22.1 upatāpayate devāndhūmaketurivocchritaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 131.2 puṇyahīnā na paśyanti gaṅgādharamivātmajam //
SkPur (Rkh), Revākhaṇḍa, 121, 22.2 dehasthamiva sarveṣāṃ paramānandarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 125, 6.2 apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 12.2 uttamaḥ sarvavarṇānāṃ devānāmiva devatā //
SkPur (Rkh), Revākhaṇḍa, 133, 5.1 kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale /
SkPur (Rkh), Revākhaṇḍa, 133, 19.1 āhvayāmāsus tān viprānsarve sarveśvarā iva /
SkPur (Rkh), Revākhaṇḍa, 136, 2.1 gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 6.2 tapaḥsvādhyāyaśīlena kliśyantīva sulocane //
SkPur (Rkh), Revākhaṇḍa, 137, 6.2 śarīrastham ivātmānam akṣayaṃ jyotikhyayam //
SkPur (Rkh), Revākhaṇḍa, 142, 32.1 nirgatā dānavāḥ kruddhā velā iva mahodadheḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 36.1 babhañja dānavānsarvāṃstasthau giririvācalaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 46.2 pitāputrau sadāpyekau bimbādbimbamivoddhṛtau //
SkPur (Rkh), Revākhaṇḍa, 153, 8.2 apāmiva samudrasya teṣāmanto na labhyate //
SkPur (Rkh), Revākhaṇḍa, 153, 41.1 naśyanti satvaraṃ rājaṃstūlarāśirivānale /
SkPur (Rkh), Revākhaṇḍa, 155, 57.1 yamamārge 'pi vihitaṃ svargalokamivāparam /
SkPur (Rkh), Revākhaṇḍa, 155, 65.1 uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva /
SkPur (Rkh), Revākhaṇḍa, 159, 42.2 nirgacchate bāṇa iva yantracchidreṇa sajvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 60.1 tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 6.3 vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 10.1 sa tayā ramate sārdhaṃ paulomyā maghavā iva /
SkPur (Rkh), Revākhaṇḍa, 169, 6.2 prajā rarakṣa yatnena pitā putrān ivaurasān //
SkPur (Rkh), Revākhaṇḍa, 169, 27.1 kucamadhyagato hāro vidyunmāleva rājate /
SkPur (Rkh), Revākhaṇḍa, 169, 28.1 karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 28.2 candratāmbūlasaurabhyairākarṣantīva manmatham //
SkPur (Rkh), Revākhaṇḍa, 176, 29.1 naśyanti tasya kuṣṭhāni garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 25.2 iti niścitya taṃ vipramuvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 181, 28.1 bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 28.2 kare gṛhya mahādaṇḍaṃ brahmadaṇḍam ivāparam //
SkPur (Rkh), Revākhaṇḍa, 181, 37.1 sarvalokaiḥ parityaktamanāthamiva taṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 183, 7.1 dadarśātha bhṛgurdevam autpalīṃ kelikāmiva /
SkPur (Rkh), Revākhaṇḍa, 183, 8.1 evaṃ stutaḥ sa bhagavān provāca prahasanniva /
SkPur (Rkh), Revākhaṇḍa, 189, 28.2 yugapaccavinaśyeta tūlarāśirivānalāt //
SkPur (Rkh), Revākhaṇḍa, 190, 29.2 dehastha iva sarveṣāṃ paramātmeva saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 190, 29.2 dehastha iva sarveṣāṃ paramātmeva saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 191, 24.1 naśyanti vyādhayaḥ sarve garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 15.2 tayor gaur iva bhārārtā pṛthivī pṛthivīpate //
SkPur (Rkh), Revākhaṇḍa, 192, 35.2 vidyāmayaṃ dīpayutamandhakāra ivālayam //
SkPur (Rkh), Revākhaṇḍa, 192, 53.1 prasīda deva vijñānadhana mūḍhadṛśāmiva /
SkPur (Rkh), Revākhaṇḍa, 198, 110.1 mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā /
SkPur (Rkh), Revākhaṇḍa, 198, 110.2 sāvitrīva ca saundarye janmāni daśa pañca ca //
SkPur (Rkh), Revākhaṇḍa, 199, 12.2 susamau suvibhaktāṅgau bimbādbimbamivodyatau //
SkPur (Rkh), Revākhaṇḍa, 200, 14.2 upapāpair na lipyeta padmapatramivāmbhasā //
SkPur (Rkh), Revākhaṇḍa, 209, 168.1 sa taṃ praṇamya rājendram uvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 211, 21.1 mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva /
SkPur (Rkh), Revākhaṇḍa, 214, 14.1 tadā prabhṛti rājendra balākairiva bhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 218, 20.1 evamuktvā mahādaṇḍaṃ brahmadaṇḍamivāparam /
SkPur (Rkh), Revākhaṇḍa, 218, 29.1 tataḥ sā rāmavākyena gatasattveva vihvalā /
SkPur (Rkh), Revākhaṇḍa, 227, 16.2 avaśyameva yāsyanti prāṇāḥ prāghūrṇikā iva //