Occurrences

Śyainikaśāstra

Śyainikaśāstra
Śyainikaśāstra, 3, 14.1 haramūrtir ivāvasthābhedādekaiva kāminī /
Śyainikaśāstra, 3, 41.2 lakṣyālakṣyeṇa lakṣyeṇa mārjjāramiva nighnate //
Śyainikaśāstra, 4, 27.2 rañjitā rañjanāyālaṃ bhṛtyā iva bhavanti te //
Śyainikaśāstra, 4, 45.2 cyotanta iva pīyūṣaṃ dṛśoḥ saṃsthānasauṣṭhavaiḥ //
Śyainikaśāstra, 4, 55.2 bhavanti vāñchitārthāptyai śyenāḥ susacivā iva //
Śyainikaśāstra, 5, 8.2 yathā vetanabhaktasya yathāyogyeva kalpanā //
Śyainikaśāstra, 5, 13.1 payāṃsi kvathitānīva srotasvinyaḥ sravanti ca /
Śyainikaśāstra, 5, 13.3 nirvairā vigatotsāhā lakṣyante jvaritā iva //
Śyainikaśāstra, 5, 35.2 tyaktvā navān prapadyeran sarpāstvacamiva drutam //
Śyainikaśāstra, 6, 2.2 muktājālairivorusthapakṣarājibhirañjitān //
Śyainikaśāstra, 6, 7.2 suśiṣyā iva te śyenāḥ śikṣāṃ gṛhṇanti satvaram //
Śyainikaśāstra, 6, 8.1 samyak suśikṣitānāṃ tu śyenānāṃ marutāmiva /
Śyainikaśāstra, 6, 35.2 sapakṣayoḥ parvatayoriva yatrānudhāvanam //
Śyainikaśāstra, 6, 49.2 mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ //
Śyainikaśāstra, 7, 29.2 tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo 'bhyasyata iva //