Occurrences

Narmamālā

Narmamālā
KṣNarm, 1, 3.2 trivikrama iva śrīmānananto balijinnṛpaḥ //
KṣNarm, 1, 21.1 kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ /
KṣNarm, 1, 21.2 maṣīviliptasarvāṅgaiḥ kālenāliṅgitairiva //
KṣNarm, 1, 22.2 purīṣairiva kāyasthaiḥ kāyasthairdoṣakāribhiḥ //
KṣNarm, 1, 63.2 udareṇa dareṇeva vyāptaḥ piśitaveśmanā //
KṣNarm, 1, 64.2 sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ //
KṣNarm, 1, 66.1 tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ /
KṣNarm, 1, 74.2 paripālakanirdiṣṭo vāyubhakṣa ivoragaḥ //
KṣNarm, 1, 79.1 dhāvatkalamacītkāratāraḥ kapirivāhataḥ /
KṣNarm, 1, 96.2 jaraṭhākhurivākṣoṭaṃ śūnyaṃ cakre surālayam //
KṣNarm, 1, 115.1 saṃtarjayanniva janaṃ jyo..rtamiva kurvatā /
KṣNarm, 1, 116.2 kṣayāya grāmyamatsyānāṃ vṛddho baka ivāgataḥ //
KṣNarm, 1, 117.2 tasya yakṣeśvarasyeva nidhānānyāyayuḥ puraḥ //
KṣNarm, 1, 123.1 pañcaṣāḥ satataṃ tasya karabhā iva bhārikāḥ /
KṣNarm, 1, 136.1 āviṣṭa iva vetālaścakampe madyaghūrṇitaḥ /
KṣNarm, 1, 139.1 dhūsaro maladigdhāṅgaḥ sa piśāca ivotthitaḥ /
KṣNarm, 1, 141.2 vātenevānalaḥ sārdhaṃ jajvāla janakānanam //
KṣNarm, 2, 1.2 bhidyamāneva darpeṇa na dadarśa vasundharām //
KṣNarm, 2, 40.1 aṣṭāvatārastotreṇa sarvajña iva garvitaḥ /
KṣNarm, 2, 52.1 sa bījāśva ivotsṛṣṭo vaḍavāmaṇḍale yuvā /
KṣNarm, 2, 58.2 pīvaraṃ grāmyamāsannarogaṃ pūrṇamivāmbunā //
KṣNarm, 2, 63.2 niyogī śayane tasthau kumbhakarṇa ivāparaḥ //
KṣNarm, 2, 64.1 atha kṛcchrādivābhyetya rātriśeṣe tadaṅganā /
KṣNarm, 2, 65.2 gṛhavyāpārakhinneva nidrāṃ cakre mudhaiva sā //
KṣNarm, 2, 68.2 nihatānekalokāya sarpāyevāpamṛtyave //
KṣNarm, 2, 69.1 bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan /
KṣNarm, 2, 70.2 kṛtāntādhikṛtasyāgrādyaḥ prāyastha ivāgataḥ //
KṣNarm, 2, 78.2 kaṭhinau satatasparśau khalaḥ khalatarāviva //
KṣNarm, 2, 103.2 kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine //
KṣNarm, 2, 110.2 dhūmodgāragaḍatkārān muñcanmegha ivākulaḥ //
KṣNarm, 2, 111.2 ahaṃkāra ivākāramāgataḥ pratyadṛśyata //
KṣNarm, 2, 128.2 kathayanniva gandhena bhāvinīṃ narakasthitim //
KṣNarm, 2, 130.2 bhuvo viluṇṭhyamānāyāḥ sāñjanāśrukaṇā iva //
KṣNarm, 2, 135.2 sādhurnigīryate bhaṭṭairmatsyairiva jale baliḥ //
KṣNarm, 2, 136.2 mucyate nāsthiśeṣo 'pi raktakṣībairiva śvabhiḥ //
KṣNarm, 2, 145.1 kuto 'nyathā bhavatyeṣāṃ vacaścarmakṛtāmiva /
KṣNarm, 3, 12.2 luṇṭhiṃ kartumivātyugro nagarādhipatiḥ svayam //
KṣNarm, 3, 25.2 netrotpalamukhāmbhojabhṛṅgavyāpteva padminī //
KṣNarm, 3, 27.2 lāvaṇyenātimātreṇa saṃvibhakteva vedhasā //
KṣNarm, 3, 45.2 śiṣyāśca tāṃ papurnetraiḥ kṣudhārtāḥ kṣīriṇīmiva //
KṣNarm, 3, 46.2 baddhanetrapaṭā mithyāmohenevāndhakāritāḥ //
KṣNarm, 3, 66.2 vṛddhaḥ prāpnoti no nidrāmṛṇaṃ dhyāyannivādhanaḥ //
KṣNarm, 3, 67.2 hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati //
KṣNarm, 3, 70.2 liptaliṅgena satataṃ dagdhevāyāsitā vadhūḥ //
KṣNarm, 3, 73.2 so 'yaṃ nirīkṣate dūrānmṛṣṭaṃ bhojyamivāturaḥ //
KṣNarm, 3, 79.2 niśceṣṭastiṣṭhati ciraṃ samprāptaḥ śavatāmiva //
KṣNarm, 3, 87.1 athāviśatpṛthuśvāsaḥ kampamānaḥ sphuṭanniva /
KṣNarm, 3, 102.2 piśāca iva duṣprekṣyo dinaireva babhūva saḥ //