Occurrences

Kokilasaṃdeśa

Kokilasaṃdeśa
KokSam, 1, 1.1 saudhe tuṅge saha dayitayā ko 'pi saṃkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva /
KokSam, 1, 12.2 kalyāṇī sā kanakakadalīkandalīkomalāṅgī kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta //
KokSam, 1, 24.2 tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ //
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
KokSam, 1, 51.1 saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat /
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 1, 57.1 viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /
KokSam, 1, 62.1 unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarair gāhyamānam /
KokSam, 1, 67.2 tat tad dvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva //
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
KokSam, 1, 81.2 dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ //
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
KokSam, 1, 88.2 yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam //
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 5.1 vīcīkṣiptā iva suradhunībālaśaivālamālā yatrodīrṇā maratakarucaścandraśālātalebhyaḥ /
KokSam, 2, 9.1 śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //
KokSam, 2, 25.2 saṃjāyeta prabalavirahodvejitā peśalāṅgī mūrchadgharmajvaraparavaśā nīlakaṇṭhīva khinnā //
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //