Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 5.2 apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //
ManuS, 1, 80.2 krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ //
ManuS, 2, 79.2 mahato 'py enaso māsāt tvacevāhir vimucyate //
ManuS, 2, 88.2 saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām //
ManuS, 2, 94.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
ManuS, 2, 99.2 tenāsya kṣarati prajñā dṛteḥ pādād ivodakam //
ManuS, 2, 112.2 tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare //
ManuS, 2, 162.1 sammānād brāhmaṇo nityam udvijeta viṣād iva /
ManuS, 3, 58.2 tāni kṛtyāhatānīva vinaśyanti samantataḥ //
ManuS, 3, 141.2 ihaivāste tu sā loke gaur andhevaikaveśmani //
ManuS, 3, 168.1 brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati /
ManuS, 3, 179.2 vināśaṃ vrajati kṣipram āmapātram ivāmbhasi //
ManuS, 3, 181.2 bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije //
ManuS, 4, 172.1 nādharmaś carito loke sadyaḥ phalati gaur iva /
ManuS, 4, 191.2 svalpakenāpy avidvān hi paṅke gaur iva sīdati //
ManuS, 4, 238.1 dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ /
ManuS, 6, 53.2 teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare //
ManuS, 7, 20.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
ManuS, 7, 33.2 vistīryate yaśo loke tailabindur ivāmbhasi //
ManuS, 7, 34.2 saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi //
ManuS, 7, 105.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
ManuS, 7, 121.2 uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham //
ManuS, 7, 135.2 saṃrakṣet sarvataś cainaṃ pitā putram ivaurasam //
ManuS, 8, 21.2 tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ //
ManuS, 8, 95.1 andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha /
ManuS, 8, 173.1 tasmād yama iva svāmī svayaṃ hitvā priyāpriye /
ManuS, 8, 175.2 prajās tam anuvartante samudram iva sindhavaḥ //
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
ManuS, 9, 107.1 piteva pālayet putrān jyeṣṭho bhrātṝṇ yavīyasaḥ /
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 251.2 tasya tad vardhate nityaṃ sicyamāna iva drumaḥ //
ManuS, 9, 269.2 abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam //
ManuS, 9, 275.2 saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ //
ManuS, 10, 57.2 āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet //
ManuS, 10, 104.2 ākāśam iva paṅkena na sa pāpena lipyate //
ManuS, 11, 16.1 tatheva saptame bhakte bhaktāni ṣaḍ anaśnatā /
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
ManuS, 12, 27.2 praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet //