Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 5, 1.0 na iha katakaṃ payasa iva paṅkasya prasādanāya bhavatīti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 6, 1.0 rītirnāmeyamātmā kāvyasya śarīrasyeveti vākyaśeṣaḥ //
Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 3, 5, 2.0 puruṣo vai nadas tasmāt puruṣo vadan sarvaḥ saṃnadatīva //
AĀ, 1, 3, 5, 4.0 nadaṃ yoyuvatīnām itī3ṁ āpo vāva yoyuvatyo yā antarikṣyās tā hi poplūyanta ivāpo vāva yoyuvatyo yāḥ svedate tā hi sarīsṛpyanta iva //
AĀ, 1, 3, 5, 4.0 nadaṃ yoyuvatīnām itī3ṁ āpo vāva yoyuvatyo yā antarikṣyās tā hi poplūyanta ivāpo vāva yoyuvatyo yāḥ svedate tā hi sarīsṛpyanta iva //
AĀ, 1, 3, 5, 7.0 triṣṭubhaṃ cānuṣṭubhaṃ ca viharati vṛṣā vai triṣṭub yoṣānuṣṭup tan mithunaṃ tasmād api puruṣo jāyāṃ vittvā kṛtsnataram ivātmānaṃ manyate //
AĀ, 1, 3, 8, 2.0 prāṇo vai nadas tasmāt prāṇo nadan sarvaḥ saṃnadatīva //
AĀ, 1, 5, 1, 4.0 tā vichandaso bhavanti vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca //
AĀ, 1, 5, 1, 4.0 tā vichandaso bhavanti vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca //
AĀ, 1, 5, 1, 4.0 tā vichandaso bhavanti vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca //
AĀ, 1, 5, 1, 5.0 tāḥ praṇāvaṃ chandaskāraṃ yathopapādaṃ śaṃsati yathopapādam iva vā antastyaṃ hrasīya iva ca drāghīya iva ca //
AĀ, 1, 5, 1, 5.0 tāḥ praṇāvaṃ chandaskāraṃ yathopapādaṃ śaṃsati yathopapādam iva vā antastyaṃ hrasīya iva ca drāghīya iva ca //
AĀ, 1, 5, 1, 5.0 tāḥ praṇāvaṃ chandaskāraṃ yathopapādaṃ śaṃsati yathopapādam iva vā antastyaṃ hrasīya iva ca drāghīya iva ca //
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 2, 1, 2, 12.0 tad etad bradhnasya viṣṭapaṃ yad etan nāsikāyai vinatam iva //
AĀ, 2, 1, 4, 14.0 mana udakrāman mīlita ivāśnan pibann āstaiva //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 1, 10.0 adhīva ha samānānāṃ jāyate ya evaṃ veda //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 5, 1, 1, 14.2 agnir ivānādhṛṣyaḥ pṛthivīva suṣadā bhūyāsam /
AĀ, 5, 1, 1, 14.2 agnir ivānādhṛṣyaḥ pṛthivīva suṣadā bhūyāsam /
AĀ, 5, 1, 1, 14.3 antarikṣam ivānāpyam dyaur ivānādhṛṣyo bhūyāsam /
AĀ, 5, 1, 1, 14.3 antarikṣam ivānāpyam dyaur ivānādhṛṣyo bhūyāsam /
AĀ, 5, 1, 1, 14.4 sūrya ivāprati /
AĀ, 5, 1, 1, 14.5 mana ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam /
AĀ, 5, 1, 1, 14.5 mana ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam /
AĀ, 5, 1, 1, 14.6 ahar iva svaṃ rātrir iva priyo bhūyāsam /
AĀ, 5, 1, 1, 14.6 ahar iva svaṃ rātrir iva priyo bhūyāsam /
AĀ, 5, 1, 1, 14.7 gāva iva punarbhuvo mithunam iva marīcayo bhūyāsam /
AĀ, 5, 1, 1, 14.7 gāva iva punarbhuvo mithunam iva marīcayo bhūyāsam /
AĀ, 5, 1, 1, 14.8 āpa iva rasa oṣadhaya iva rūpaṃ bhūyāsam /
AĀ, 5, 1, 1, 14.8 āpa iva rasa oṣadhaya iva rūpaṃ bhūyāsam /
AĀ, 5, 1, 1, 14.9 annam iva vibhu yajña iva prabhur bhūyāsam /
AĀ, 5, 1, 1, 14.9 annam iva vibhu yajña iva prabhur bhūyāsam /
AĀ, 5, 1, 1, 14.10 brahmeva loke kṣatram iva śriyāṃ bhūyāsam /
AĀ, 5, 1, 1, 14.10 brahmeva loke kṣatram iva śriyāṃ bhūyāsam /
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
Aitareyabrāhmaṇa
AB, 1, 9, 8.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 1, 11, 1.0 prayājavad ananuyājaṃ kartavyam prāyaṇīyam ity āhur hīnam iva vā etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti //
AB, 1, 11, 1.0 prayājavad ananuyājaṃ kartavyam prāyaṇīyam ity āhur hīnam iva vā etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti //
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
AB, 1, 17, 5.0 yadā vā atithim pariveviṣaty āpīna iva vai sa tarhi bhavati //
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 28, 19.0 amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 1, 29, 16.0 viśvam iva hi rūpaṃ rarāṭyāḥ śuklam iva ca kṛṣṇam iva ca //
AB, 1, 29, 16.0 viśvam iva hi rūpaṃ rarāṭyāḥ śuklam iva ca kṛṣṇam iva ca //
AB, 1, 29, 16.0 viśvam iva hi rūpaṃ rarāṭyāḥ śuklam iva ca kṛṣṇam iva ca //
AB, 1, 30, 16.0 tad atikramyaivānubrūyāt pṛṣṭhata ivāgnīdhraṃ kṛtvā //
AB, 1, 30, 23.0 hiraṇmayam iva ha vā eṣa etad devebhyaś chadayati yat kṛṣṇājinam //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 2, 22.0 yadi ha vā api nīta iva yajamāno bhavati pari haivainaṃ tat saṃvatsarāya dadāti //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 2, 5, 4.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr ivety eṣa hi rathīr ivādhvaram pariyāti //
AB, 2, 5, 4.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr ivety eṣa hi rathīr ivādhvaram pariyāti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 8, 4.0 so 'je jyoktamām ivāramata tasmād eṣa eteṣām paśūnām prayuktatamo yad ajaḥ //
AB, 2, 9, 8.0 amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati //
AB, 2, 9, 8.0 amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 25, 6.0 tasmāddhāpyetarhi bharatāḥ satvanāṃ vittim prayanti turīye haiva saṃgrahītāro vadante 'munaivānūkāśena yad ada indraḥ sārathir iva bhūtvodajayat //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 36, 5.0 tasmād u purastād anye hotrakāḥ sadaḥ prasarpanti paścāchāvākaḥ paśceva hi hīno 'nusaṃjigamiṣati //
AB, 2, 38, 2.0 upāṃśu japaty upāṃśv iva vai retasaḥ siktiḥ //
AB, 2, 39, 2.0 upāṃśu tūṣṇīṃśaṃsaṃ śaṃsaty upāṃśv iva vai retasaḥ siktiḥ //
AB, 2, 39, 3.0 tira iva tūṣṇīṃśaṃsaṃ śaṃsati tira iva vai retāṃsi vikriyante //
AB, 2, 39, 3.0 tira iva tūṣṇīṃśaṃsaṃ śaṃsati tira iva vai retāṃsi vikriyante //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 3, 4, 3.0 sa yad agniḥ pravān iva dahati tad asya vāyavyaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 9, 6.0 mahad vāva naṣṭaiṣy abhy alpaṃ vecchati yataro vāva tayor jyāya ivābhīcchati sa eva tayoḥ sādhīya icchati //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 17.0 mumugdhy asmān nidhayeva baddhān iti pāśā vai nidhā mumugdhy asmān pāśād iva baddhān ity eva tad āha //
AB, 3, 19, 17.0 mumugdhy asmān nidhayeva baddhān iti pāśā vai nidhā mumugdhy asmān pāśād iva baddhān ity eva tad āha //
AB, 3, 24, 4.0 sa uccaistarām ivānurūpaḥ śaṃstavyaḥ prajām eva tacchreyasīm ātmanaḥ kurute //
AB, 3, 24, 6.0 sā nīcaistarām iva dhāyyā śaṃstavyā //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 36, 4.0 tasmāt tacchamayateva śaṃstavyaṃ tā adbhir abhiṣicya nijāsyaivāmanyata //
AB, 3, 38, 2.0 mādyantīva vai tarhi devatā yad etā hotā śaṃsati tasmād etāsu madvat pratigīryam //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 45, 6.0 tasmād eteṣu pūrveṣu karmasu śanaistarāṃ śanaistarām ivānubrūyāt //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 3, 46, 10.0 api yadi samṛddhā iva ṛtvijaḥ syur iti ha smāhātha haitaj japed eveti //
AB, 3, 47, 6.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 3, 47, 12.0 yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 7, 3.0 śakunir ivotpatiṣyann āhvayīta //
AB, 4, 9, 2.0 gobhir aruṇair uṣā ājim adhāvat tasmād uṣasy āgatāyām aruṇam ivaiva prabhāty uṣaso rūpam //
AB, 4, 10, 17.0 mṛcayasya janmana ity asau vāva marcayatīva tena sūryaṃ nātiśaṃsati //
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
AB, 4, 11, 8.0 yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam //
AB, 4, 11, 9.0 tad asmāsu draviṇaṃ dhehi citram iti citram iva vai brahmavarcasam //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 20, 18.0 eṣa etāni sarvāṇy eṣā ha vā asya chandassu pratyakṣatamād iva rūpam //
AB, 4, 20, 27.0 indrasyeva rātim ājohuvānāḥ svastaya iti svastitām evāśāste //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 20, 30.0 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati //
AB, 4, 21, 5.0 na tv evāsmiṃlloke jyog iva vaseyuḥ //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 27, 7.0 etad vā iyam amuṣyāṃ devayajanam adadhād yad etaccandramasi kṛṣṇam iva //
AB, 5, 1, 4.0 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 5, 9.0 pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 8.0 upāṃśu pātnīvatasyāgnīdhro yajati reto vai pātnīvata upāṃśv iva vai retasaḥ siktiḥ //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 12.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 20, 13.0 abhi taṣṭeva dīdhayā manīṣām ity achāvāko 'har ahaḥ śaṃsaty abhivat tatyai rūpam //
AB, 6, 22, 3.0 abhayasya rūpam abhayam iva hi yann icchati //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 27, 14.0 upariṣṭānnedīyasīvopariṣṭān nedīyasīva vā iyaṃ vāk //
AB, 6, 27, 14.0 upariṣṭānnedīyasīvopariṣṭān nedīyasīva vā iyaṃ vāk //
AB, 6, 32, 6.0 tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 23, 7.2 divam martya iva hastābhyāṃ nodāpuḥ pañca mānavā iti //
AB, 8, 25, 1.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tābhī rājānam parigṛhya tiṣṭhati samudra iva bhūmim //
Aitareyopaniṣad
AU, 1, 3, 14.4 parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ //
AU, 1, 3, 14.4 parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ //
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaprāyaścittāni
AVPr, 1, 3, 13.0 apareṇāhavanīyam uṣṇam iva bhasma nirūhya tatra tām āhutiṃ juhuyāt //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
AVPr, 3, 8, 12.0 stenam iva tv eva brūyāt //
AVPr, 3, 9, 4.0 na vā ṛtvijāṃ caikam iva //
AVPr, 6, 2, 3.2 vidvān asya vratā dhruvā vayā ivānurohata ity ādhāya samidhaṃ kṛṣṇāṃ dadyāt //
AVPr, 6, 9, 1.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
Atharvaveda (Paippalāda)
AVP, 1, 4, 4.1 pra te bhinadmi mehanaṃ vartraṃ veśantyā iva /
AVP, 1, 5, 4.1 neva snāvasu parvasu na keśeṣu nakheṣu ca /
AVP, 1, 5, 5.1 neva māṃse na pīvasi neva kasmiṃścanāyatam /
AVP, 1, 5, 5.1 neva māṃse na pīvasi neva kasmiṃścanāyatam /
AVP, 1, 6, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVP, 1, 12, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ //
AVP, 1, 15, 1.1 ahaṃ te bhagam ā dade 'dhi śīrṣṇa iva srajam /
AVP, 1, 15, 1.2 mahāmūla iva parvato jyok pitṛṣv āsāsai //
AVP, 1, 15, 4.2 antaḥkośam iva jāmayo api nahyāmi te bhagam //
AVP, 1, 21, 2.1 apacitaḥ pra patata suparṇo vasater iva /
AVP, 1, 23, 2.1 antarikṣe samahāsāṃ sthānaṃ śrāntasadām iva /
AVP, 1, 23, 3.2 ārdraṃ tad adya sarvadā bhidurasyeva vartasī //
AVP, 1, 29, 3.2 sarvās tā mṛśmaśākaraṃ dṛṣadā khalvāṃ iva //
AVP, 1, 38, 2.2 yajño bhaga iva yāmeṣu deveṣu varuṇo yathā //
AVP, 1, 44, 1.2 sarvā viṣasya dhāmāny udnevāgnim avīvare //
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 2.1 asya soma pra tira dīrgham āyur ahānīva sūryo vāsarāṇi /
AVP, 1, 46, 4.1 ā pyāyatāṃ papurir dakṣiṇayā varmeva syūtaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 5.1 brahmā śaravyām apa bādhatām ito nadyāḥ kūlān nāvam ivādhi śambī /
AVP, 1, 47, 3.1 pratībodhaś caturakṣaḥ sraktyo aśmeva vīḍubhit /
AVP, 1, 47, 4.2 indras tu sarvāṃs tān hantu saptaghnena ruvām iva //
AVP, 1, 48, 3.2 apamityam ivābhṛtaṃ malaṃ te prati dadhmasi //
AVP, 1, 49, 2.1 akṣāḥ phalavatīṃ divaṃ datta gāṃ kṣīriṇīm iva /
AVP, 1, 49, 2.2 saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata //
AVP, 1, 51, 3.2 abhi no gotraṃ viduṣa iva neṣo acchā no vācam uśatīṃ jigāsi //
AVP, 1, 52, 1.1 ye purastād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 2.1 ye adharād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 3.1 ye paścād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 4.1 ye uttarād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 55, 1.2 abhi mā cakranda bhaga ṛṣabho vāśitām iva //
AVP, 1, 55, 2.2 tam ahaṃ preṇyā adhi putram ivopastha ādhiṣi //
AVP, 1, 55, 4.2 mām it kila tvaṃ vāvanaḥ śākhāṃ madhumatīm iva //
AVP, 1, 58, 2.2 adhā sāram iva dāruṇa āyuṣ kṛṇomy antaram //
AVP, 1, 59, 1.2 gāvo vatsam iva jānānās tat paraitu yathāyatham //
AVP, 1, 60, 1.1 abhi tvām aham ojasendro dasyūn ivābhuvam /
AVP, 1, 61, 2.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVP, 1, 61, 3.1 pra viśataṃ prāṇāpānāv anaḍvāhāv iva vrajam /
AVP, 1, 64, 3.2 yaṃ tvāhir iva bhogair nākulena parīmasi //
AVP, 1, 67, 4.2 keśo naḍa iva vardhatāṃ śīrṣṇas te asitas pari //
AVP, 1, 71, 1.2 sa te dharmam adīdharad dhāteva bhuvanebhyaḥ //
AVP, 1, 72, 2.2 avyā vṛka iva saṃrabhya jigīvān astam āyasi //
AVP, 1, 72, 3.2 vyāghro jaghnivāṁ ivot tiṣṭhādhidevanāt //
AVP, 1, 72, 4.2 vṛkṣam ivāśanyā jahi yo asmān pratidīvyati //
AVP, 1, 76, 4.1 pratībodhaś caturakṣo divyo aśmeva vīḍubhit /
AVP, 1, 78, 3.2 yo no dveṣṭy araṇo yaḥ sanābhiḥ pavir iva nemer adharaḥ so astu //
AVP, 1, 79, 2.2 indra iva vi mṛdho hanat tasmād rāṣṭram anapacyutam //
AVP, 1, 83, 3.2 indra ivendriyam ava rudhmo asmin sa dakṣamāṇo bibharad dhiraṇyam //
AVP, 1, 87, 1.1 tvaṃ darbhāsi patir oṣadhīnāṃ vibhindan yāsi kanyā ivainān /
AVP, 1, 87, 2.2 haniṣyāmi vāṃ nir ataḥ paretaṃ tṛṇāny attam avaśīriṇām iva //
AVP, 1, 87, 4.2 brahmaṇā vāṃ paritṛhya samantaṃ vi cchetsyāmi nakula iva sarpam //
AVP, 1, 94, 2.2 dṛteḥ pādam iva sārathir api nahyāmi yad bilam //
AVP, 1, 98, 2.2 dvārau bhagasyemā ūrū mṛgas tṛṣyann ivā cara //
AVP, 1, 98, 3.1 abhi tvādhām abhidhinā jāleneva mahājaṣam /
AVP, 1, 100, 2.2 evā bhagasya no dhehi devebhya ivāmṛtaṃ pari //
AVP, 1, 100, 3.2 yad eṣi yan niṣīdasi tatra tvāhaṃ sam agrabham aśvam ivāśvābhidhānyā //
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
AVP, 1, 112, 4.2 sūrya iva cakṣur bhūtānāṃ prajāṃ dhārayataṃ mayi rayiṃ dhārayataṃ mayi //
AVP, 4, 3, 4.1 āyaṃ bhātu pradiśaḥ pañca devīr indra iva jyeṣṭho bhavatu prajānām /
AVP, 4, 4, 8.1 idaṃ havir yātudhānān nadī phenam ivā vahāt /
AVP, 4, 5, 4.1 ūrdhvaśrāṇam idaṃ kṛdhi yathā sma te virohato abhitaptam ivānati /
AVP, 4, 5, 8.2 adyā me brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVP, 4, 5, 9.2 ūrdhvo ayaṃ māmako mayūkha ivādhi bhūmyām //
AVP, 4, 5, 10.2 atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ //
AVP, 4, 6, 7.2 otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ //
AVP, 4, 12, 2.1 agnir iva manyo tarasā sahasva senānīr naḥ sahure hūta edhi /
AVP, 4, 12, 5.1 vijeṣakṛd indra ivānavabravo asmākaṃ manyo adhipā bhaveha /
AVP, 4, 13, 2.2 tayā kaṇvasyāhaṃ śiraś chinadmi śakuner iva //
AVP, 4, 13, 4.1 samākṛtyainān nir aja tīkṣṇaśṛṅga ivarṣabhaḥ /
AVP, 4, 13, 5.1 tvam ugre pṛśniparṇy agnir iva pradahann ihi kaṇvā jīvitayopanīḥ /
AVP, 4, 15, 6.2 vṛkṣād vā yad avasad daśaśīrṣa ṛbhū rathasyeva saṃ dadhāmi te paruḥ //
AVP, 4, 16, 4.2 pradoṣaṃ taskarā iva //
AVP, 4, 17, 1.1 ya ānataḥ parāṇato dāror ivāpatakṣaṇam /
AVP, 4, 17, 6.2 tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva //
AVP, 4, 17, 6.2 tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva //
AVP, 4, 18, 1.2 vrātaṃ muṇḍivlānām ahaṃ pra dhvāṅkṣāṁ iva cātaye //
AVP, 4, 20, 2.1 madhunā mā saṃ sṛjāmi māsareṇa surām iva /
AVP, 4, 20, 7.1 aṅgo nu mod iva śvaso aṅgo nu mod iva stanaḥ /
AVP, 4, 20, 7.1 aṅgo nu mod iva śvaso aṅgo nu mod iva stanaḥ /
AVP, 4, 20, 7.3 mām anu pra te manaś chāyā yantam ivānv ayat //
AVP, 4, 21, 3.1 ava jyām iva dhanvanaḥ śuṣmaṃ tanomi te viṣa /
AVP, 4, 21, 3.2 pra ropīr asya pātaya sūryaḥ pūrvā ivoṣasaḥ //
AVP, 4, 23, 2.2 indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāñ chatrūn vi ṣahasvāstṛtas tvābhi rakṣatu //
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
AVP, 4, 26, 4.2 śanair iva śanakair ivendrāyendo pari srava //
AVP, 4, 26, 4.2 śanair iva śanakair ivendrāyendo pari srava //
AVP, 4, 29, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
AVP, 4, 31, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
AVP, 4, 31, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ no ratham ivāśvā vājina ā vahantu //
AVP, 4, 35, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVP, 5, 1, 6.1 yā sahamānā carasi sāsahāna ivarṣabhaḥ /
AVP, 5, 3, 5.2 krimīṇāṃ sarvā jātāni pauñjaṣṭa iva yavaṃ mṛṇa //
AVP, 5, 3, 6.2 cukākaṇi tvaṃ tān vṛśca vṛkṣaṃ paraśumān iva //
AVP, 5, 3, 7.1 saṃ vṛścaināṃś cukākaṇi vṛkṣaṃ paraśumān iva /
AVP, 5, 3, 7.2 krimīṇāṃ sarvā jātāni saṃ dahāgnir ivolapam //
AVP, 5, 3, 8.2 bṛhaspater medine jātavedā adṛṣṭān hantu dṛṣadeva māṣān //
AVP, 5, 6, 8.2 tenemaṃ setum ati geṣma sarve vaiśvānaraṃ jyotir amīva devāḥ //
AVP, 5, 9, 4.1 na tā itthā na tā ihāva māsatokheva śṛṅgavacchiraḥ /
AVP, 5, 10, 10.2 mādayābhi mādayāhir ivainān pra ropayānyo 'nyasya moc chiṣan //
AVP, 5, 11, 8.2 tvaṃ bījam urvareva tvaṃ bibhṛhi yonyām //
AVP, 5, 12, 3.1 bāṇavāṁ iṣudher iva kṛṇvan pitror yathā priyam /
AVP, 5, 13, 5.1 ulūkhale musale ye ca śūrpe bhūmyām ukhāyāṃ yad ivāsasañja /
AVP, 5, 19, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
AVP, 5, 19, 6.2 samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ //
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
AVP, 5, 24, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVP, 5, 25, 1.1 utevāsy abandhukṛd utāsy anujāmikaḥ /
AVP, 5, 25, 1.2 uto kṛtyākṛtaḥ prajāṃ naḍam ivā chinddhi vārṣikam //
AVP, 5, 25, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVP, 5, 25, 3.1 agre 'sy oṣadhīnāṃ jyotiṣevābhidīpayan /
AVP, 5, 26, 5.2 arātiṃ viśvā bhūtāni ghnantu dāsīm ivāgasi //
AVP, 5, 27, 5.1 devīm ahaṃ nirṛtiṃ manyamānaḥ piteva putraṃ na sace vacobhiḥ /
AVP, 5, 30, 6.2 sarvāḥ śaṃbhūr mayobhuvo vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān //
AVP, 10, 1, 8.1 kaṇvā yā gardabhīva nibhasat sūkarīva /
AVP, 10, 1, 8.1 kaṇvā yā gardabhīva nibhasat sūkarīva /
AVP, 10, 2, 3.1 tīkṣṇaśṛṅga ṛṣabhaḥ samudra ivākṣitodakaḥ /
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
AVP, 10, 2, 10.2 śriyaṃ bhrātṛvyāṇām ā datsvāṇḍīkam ivādhi puṣkarāt //
AVP, 10, 3, 1.1 aśva iva ratham ā datsva siṃha iva puruṣaṃ hara /
AVP, 10, 3, 1.1 aśva iva ratham ā datsva siṃha iva puruṣaṃ hara /
AVP, 10, 3, 1.2 hastīva naḍvalān bhaṅdhi bhrātṛvyāṇāṃ śriyaṃ vṛha //
AVP, 10, 3, 7.2 sa indra iva deveṣu tviṣīmān viśa ā vada //
AVP, 10, 4, 5.2 āpa iva duḥṣvapnyam apa tat svapadhvam athānandinaḥ sumanasaḥ sam eta //
AVP, 10, 4, 6.1 apām iva vegaḥ pra śṛṇīta śatrūn diśodiśo rabhamāṇāḥ sam eta /
AVP, 10, 6, 7.2 aparāhṇe vayaṃ bhagaṃ vāsa iva pari dadhmahe //
AVP, 10, 9, 7.2 varṣiṣṭhair dyām ivopari //
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 12, 1, 4.1 yaḥ paruṣaḥ pāruṣeyo avadhvaṃsa ivāruṇaḥ /
AVP, 12, 1, 9.2 dāsīm iccha prapharvyaṃ tāṃ takman vīva dhūnuhi //
AVP, 12, 2, 2.2 jane priyam iva śevadhiṃ takmānaṃ pari dadmasi //
AVP, 12, 3, 9.2 athā soma iva bhakṣaṇam ā garbhaḥ sīdatv ṛtviyam //
AVP, 12, 5, 8.1 indra iva dasyūn adharān kṛṇuṣvogra iva vāto viśṛṇan sapatnān /
AVP, 12, 5, 8.1 indra iva dasyūn adharān kṛṇuṣvogra iva vāto viśṛṇan sapatnān /
AVP, 12, 5, 8.2 te śuṣyantv apa dāvād ivāgneḥ pary avīvarathā enān //
AVP, 12, 6, 1.1 asapatnaḥ sapatnahendra ivāriṣṭo akṣitaḥ /
AVP, 12, 6, 4.2 idhmasyeva prakṣāyatas tasya moc cheṣi kiṃcana //
AVP, 12, 7, 3.1 nadīṃ yantv apsaraso apāṃ tāram iva śvasan /
AVP, 12, 8, 6.2 śvevaikaṃ kapir ivaikaṃ kumāraḥ sarvakeśakaḥ /
AVP, 12, 8, 6.2 śvevaikaṃ kapir ivaikaṃ kumāraḥ sarvakeśakaḥ /
AVP, 12, 10, 3.2 nidhānam asyā eṣyaṃ duhitre patyām iva //
AVP, 12, 10, 4.2 vaśā kanyeva durmaṅkāpacityā vijānatā //
AVP, 12, 12, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
AVP, 12, 12, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
AVP, 12, 13, 1.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
AVP, 12, 14, 4.2 śvaghnīva yo jigīvāṁl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
AVP, 12, 14, 5.2 so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ //
AVP, 12, 19, 7.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
AVP, 12, 21, 2.2 durhārdaḥ sarvāṃs tvaṃ darbha gharma ivābhīt saṃ tāpaya //
AVP, 12, 21, 3.1 gharma ivābhitapan darbha dviṣato nitapan maṇe /
AVP, 12, 21, 3.2 hṛdaḥ sapatnānāṃ bhinddhīndra iva virujan valam //
AVP, 12, 21, 4.2 udyan tvacam iva bhūmyāḥ śira eṣāṃ vi pātaya //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVŚ, 1, 3, 7.1 pra te bhinadmi mehanaṃ vartraṃ veśantyā iva /
AVŚ, 1, 3, 8.1 viṣitaṃ te vastibilaṃ samudrasyodadher iva /
AVŚ, 1, 5, 2.2 uśatīr iva mātaraḥ //
AVŚ, 1, 8, 1.1 idaṃ havir yātudhānān nadī phenam ivā vahat /
AVŚ, 1, 11, 4.1 neva māṃse na pīvasi neva majjasv āhatam /
AVŚ, 1, 11, 4.1 neva māṃse na pīvasi neva majjasv āhatam /
AVŚ, 1, 14, 1.1 bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam /
AVŚ, 1, 14, 1.2 mahābudhna iva parvato jyok pitṛṣv āstām //
AVŚ, 1, 14, 4.2 antaḥkośam iva jāmayo 'pi nahyāmi te bhagam //
AVŚ, 1, 17, 1.2 abhrātara iva jāmayas tiṣṭhantu hatavarcasaḥ //
AVŚ, 1, 27, 2.1 viṣūcy etu kṛntatī pinākam iva bibhratī /
AVŚ, 1, 27, 3.2 veṇor adgā ivābhito 'samṛddhā aghāyavaḥ //
AVŚ, 1, 32, 2.1 antarikṣa āsāṃ sthāma śrāntasadām iva /
AVŚ, 1, 32, 3.2 ārdraṃ tad adya sarvadā samudrasyeva srotyāḥ //
AVŚ, 1, 34, 4.2 mām it kila tvaṃ vanāḥ śākhāṃ madhumatīm iva //
AVŚ, 1, 35, 3.2 indra ivendriyāṇy adhi dhārayāmo asmin tad dakṣamāṇo bibharaddhiraṇyam //
AVŚ, 2, 1, 4.2 vācam iva vaktari bhuvaneṣṭhā dhāsyur eṣa nanv eṣo agniḥ //
AVŚ, 2, 5, 6.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
AVŚ, 2, 7, 1.2 āpo malam iva prāṇaikṣīt sarvān macchapathāṁ adhi //
AVŚ, 2, 12, 3.2 vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 13, 1.2 ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam //
AVŚ, 2, 14, 6.1 pari dhāmāny āsām āśur gāṣṭhām ivāsaram /
AVŚ, 2, 25, 2.2 tayāhaṃ durṇāmnāṃ śiro vṛścāmi śakuner iva //
AVŚ, 2, 25, 4.2 tāṃs tvaṃ devi pṛśniparṇy agnir ivānudahann ihi //
AVŚ, 2, 27, 5.1 tayāhaṃ śatrūnt sākṣa indraḥ sālāvṛkāṁ iva /
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 2, 30, 3.2 tatra me gacchatāddhavaṃ śalya iva kulmalaṃ yathā //
AVŚ, 2, 31, 1.2 tayā pinaṣmi saṃ krimīn dṛṣadā khalvāṁ iva //
AVŚ, 2, 32, 5.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 3, 6, 4.1 yaḥ sahamānaś carasi sāsahāna iva ṛṣabhaḥ /
AVŚ, 3, 6, 7.1 te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt /
AVŚ, 3, 7, 3.1 ado yad avarocate catuṣpakṣam iva chadiḥ /
AVŚ, 3, 9, 2.2 kṛṇomi vadhri viṣkandhaṃ muṣkābarho gavām iva //
AVŚ, 3, 9, 4.1 yenā śravasyavaś caratha devā ivāsuramāyayā /
AVŚ, 3, 9, 4.2 śunāṃ kapir iva dūṣaṇo bandhurā kābavasya ca //
AVŚ, 3, 9, 5.2 ud āśavo rathā iva śapathebhiḥ sariṣyatha //
AVŚ, 3, 11, 5.1 pra viśataṃ prāṇāpānāv anaḍvāhāv iva vrajam /
AVŚ, 3, 11, 8.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVŚ, 3, 14, 4.1 ihaiva gāva etaneho śakeva puṣyata /
AVŚ, 3, 14, 5.1 śivo vo goṣṭho bhavatu śāriśākeva puṣyata /
AVŚ, 3, 15, 8.1 viśvāhā te sadam id bharemāśvāyeva tiṣṭhate jātavedaḥ /
AVŚ, 3, 16, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
AVŚ, 3, 16, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu //
AVŚ, 3, 18, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
AVŚ, 3, 18, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
AVŚ, 3, 23, 2.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
AVŚ, 3, 24, 3.2 vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān //
AVŚ, 3, 29, 6.1 ireva nopa dasyati samudra iva payo mahat /
AVŚ, 3, 29, 6.1 ireva nopa dasyati samudra iva payo mahat /
AVŚ, 3, 29, 6.2 devau savāsināv iva śitipān nopa dasyati //
AVŚ, 3, 30, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
AVŚ, 3, 30, 6.2 samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ //
AVŚ, 3, 30, 7.2 devā ivāmṛtaṃ rakṣamāṇāḥ sāyaṃprātaḥ saumanaso vo astu //
AVŚ, 4, 4, 3.1 yathā sma te virohato 'bhitaptam ivānati /
AVŚ, 4, 4, 6.2 adyāsya brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVŚ, 4, 4, 7.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 4, 4, 7.2 kramasvarśa iva rohitam anavaglāyatā sadā //
AVŚ, 4, 5, 7.2 otsūryam anyānt svāpayāvyuṣaṃ jāgṛtād aham indra ivāriṣṭo akṣitaḥ //
AVŚ, 4, 7, 4.1 vi te madaṃ madāvati śaram iva pātayāmasi /
AVŚ, 4, 7, 4.2 pra tvā carum iva yeṣantaṃ vacasā sthāpayāmasi //
AVŚ, 4, 7, 5.1 pari grāmam ivācitaṃ vacasā sthāpayāmasi /
AVŚ, 4, 7, 5.2 tiṣṭhā vṛkṣa iva sthāmny abhrikhāte na rūrupaḥ //
AVŚ, 4, 9, 4.2 tato yakṣmaṃ vi bādhasa ugro madhyamaśīr iva //
AVŚ, 4, 12, 7.2 ṛbhū rathasyevāṅgāni saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 16, 1.1 bṛhann eṣām adhiṣṭhātā antikād iva paśyati /
AVŚ, 4, 16, 5.2 saṃkhyātā asya nimiṣo janānām akṣān iva śvaghnī ni minoti tāni //
AVŚ, 4, 16, 7.2 āstāṃ jālma udaraṃ śraṃśayitvā kośa ivābandhaḥ parikṛtyamānaḥ //
AVŚ, 4, 18, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVŚ, 4, 19, 1.2 uto kṛtyākṛtaḥ prajāṃ nadam ivā chinddhi vārṣikam //
AVŚ, 4, 19, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVŚ, 4, 19, 3.1 agram eṣy oṣadhīnāṃ jyotiṣevābhidīpayan /
AVŚ, 4, 20, 3.2 sā bhūmim ā rurohitha vahyaṃ śrāntā vadhūr iva //
AVŚ, 4, 20, 7.2 vīdhre sūryam iva sarpantaṃ mā piśācaṃ tiras karaḥ //
AVŚ, 4, 22, 4.1 asmai dyāvāpṛthivī bhūri vāmaṃ duhāthāṃ gharmadughe iva dhenū /
AVŚ, 4, 27, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVŚ, 4, 31, 2.1 agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi /
AVŚ, 4, 31, 5.1 vijeṣakṛd indra ivānavabravo 'smākaṃ manyo adhipā bhaveha /
AVŚ, 4, 33, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
AVŚ, 4, 33, 8.1 sa naḥ sindhum iva nāvāti parṣa svastaye /
AVŚ, 4, 36, 6.1 tapano asmi piśācānāṃ vyāghro gomatām iva /
AVŚ, 4, 36, 6.2 śvānaḥ siṃham iva dṛṣṭvā te na vindante nyañcanam //
AVŚ, 4, 36, 9.1 ye mā krodhayanti lapitā hastinaṃ maśakā iva /
AVŚ, 4, 36, 9.2 tān ahaṃ manye durhitān jane alpaśayūn iva //
AVŚ, 4, 36, 10.1 abhi taṃ nirṛtir dhattām aśvam iva aśvābhidhānyā /
AVŚ, 4, 37, 11.1 śvevaikaḥ kapir ivaikaḥ kumāraḥ sarvakeśakaḥ /
AVŚ, 4, 37, 11.1 śvevaikaḥ kapir ivaikaḥ kumāraḥ sarvakeśakaḥ /
AVŚ, 4, 37, 11.2 priyo dṛśa iva bhūtvā gandharvaḥ sacate striyaḥ /
AVŚ, 5, 1, 1.2 adabdhāsur bhrājamāno 'heva trito dhartā dādhāra trīṇi //
AVŚ, 5, 5, 3.1 vṛkṣaṃ vṛkṣam ā rohasi vṛṣaṇyantīva kanyalā /
AVŚ, 5, 8, 4.2 aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata //
AVŚ, 5, 13, 1.2 khātam akhātam uta saktam agrabham ireva dhanvan ni jajāsa te viṣam //
AVŚ, 5, 13, 3.2 ahaṃ tam asya nṛbhir agrabham rasaṃ tamasa iva jyotir ud etu sūryaḥ //
AVŚ, 5, 13, 6.2 sātrāsāhasyāhaṃ manyor ava jyām iva dhanvano vi muñcāmi rathāṁ iva //
AVŚ, 5, 13, 6.2 sātrāsāhasyāhaṃ manyor ava jyām iva dhanvano vi muñcāmi rathāṁ iva //
AVŚ, 5, 14, 3.1 riśyasyeva parīśāsaṃ parikṛtya pari tvacaḥ /
AVŚ, 5, 14, 3.2 kṛtyāṃ kṛtyākṛte devā niṣkam iva prati muñcata //
AVŚ, 5, 14, 5.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 6.2 tām u tasmai nayāmasy aśvam ivāśvābhidhānyā //
AVŚ, 5, 14, 10.1 putra iva pitaraṃ gaccha svaja ivābhiṣṭhito daśa /
AVŚ, 5, 14, 10.1 putra iva pitaraṃ gaccha svaja ivābhiṣṭhito daśa /
AVŚ, 5, 14, 10.2 bandham ivāvakrāmī gaccha kṛtye kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 11.1 ud eṇīva vāraṇy abhiskandaṃ mṛgīva /
AVŚ, 5, 14, 11.1 ud eṇīva vāraṇy abhiskandaṃ mṛgīva /
AVŚ, 5, 14, 12.2 sā taṃ mṛgam iva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 13.1 agnir ivaitu pratikūlam anukūlam ivodakam /
AVŚ, 5, 14, 13.1 agnir ivaitu pratikūlam anukūlam ivodakam /
AVŚ, 5, 14, 13.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 18, 3.1 āviṣṭitāghaviṣā pṛdākūr iva carmaṇā /
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 5, 18, 6.1 na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva /
AVŚ, 5, 18, 15.1 iṣur iva digdhā nṛpate pṛdākūr iva gopate /
AVŚ, 5, 18, 15.1 iṣur iva digdhā nṛpate pṛdākūr iva gopate /
AVŚ, 5, 19, 1.1 atimātram avardhanta nod iva divam aspṛśan /
AVŚ, 5, 19, 8.1 tad vai rāṣṭram ā sravati nāvaṃ bhinnām ivodakam /
AVŚ, 5, 20, 1.2 vācaṃ kṣuṇuvāno damayant sapatnānt siṃha iva jeṣyann abhi taṃstanīhi //
AVŚ, 5, 20, 2.1 siṃha ivāstānīd druvayo vibaddho 'bhikrandann ṛṣabho vāsitām iva /
AVŚ, 5, 20, 2.1 siṃha ivāstānīd druvayo vibaddho 'bhikrandann ṛṣabho vāsitām iva /
AVŚ, 5, 20, 3.1 vṛṣeva yūthe sahasā vidāno gavyann abhi ruva saṃdhanājit /
AVŚ, 5, 20, 10.2 aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ //
AVŚ, 5, 20, 11.2 vāgvīva mantraṃ pra bharasva vācam sāṃgrāmajityāyeṣam ud vadeha //
AVŚ, 5, 22, 2.1 ayaṃ yo viśvān haritān kṛṇoṣy ucchocayann agnir ivābhidunvan /
AVŚ, 5, 22, 3.1 yaḥ paruṣaḥ pāruṣeyo 'vadhvaṃsa ivāruṇaḥ /
AVŚ, 5, 22, 7.2 śūdrām iccha prapharvyaṃ tāṃ takman vīva dhūnuhi //
AVŚ, 5, 22, 14.2 praiṣyan janam iva śevadhiṃ takmānaṃ pari dadmasi //
AVŚ, 5, 23, 8.2 sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāṁ iva //
AVŚ, 5, 23, 12.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 5, 25, 1.2 śepo garbhasya retodhāḥ sarau parṇam ivā dadhat //
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 5, 29, 12.2 gātrāṇy asya vardhantām aṃśur ivā pyāyatām ayam //
AVŚ, 5, 29, 13.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
AVŚ, 5, 30, 9.2 yakṣmaḥ śyena iva prāpaptad vacā sāḍhaḥ parastarām //
AVŚ, 6, 6, 3.2 apa tasya balaṃ tira mahīva dyaur vadhatmanā //
AVŚ, 6, 12, 1.1 pari dyām iva sūryo 'hīnāṃ janimāgamam /
AVŚ, 6, 12, 1.2 rātrī jagad ivānyaddhaṃsāt tenā te vāraye viṣam //
AVŚ, 6, 14, 2.2 chinadmy asya bandhanaṃ mūlam urvārvā iva //
AVŚ, 6, 14, 3.2 atho ita iva hāyano 'pa drāhy avīrahā //
AVŚ, 6, 15, 2.2 teṣāṃ sā vṛkṣāṇām ivāhaṃ bhūyāsam uttamaḥ //
AVŚ, 6, 15, 3.2 talāśā vṛkṣāṇām ivāhaṃ bhūyāsam uttamaḥ //
AVŚ, 6, 18, 3.2 tatas ta īrṣyāṃ muñcāmi nir ūṣmāṇaṃ dṛter iva //
AVŚ, 6, 20, 1.1 agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati /
AVŚ, 6, 20, 1.1 agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati /
AVŚ, 6, 21, 2.2 somo bhaga iva yāmeṣu deveṣu varuṇo yathā //
AVŚ, 6, 22, 3.2 ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā //
AVŚ, 6, 22, 3.2 ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā //
AVŚ, 6, 25, 1.2 itas tāḥ sarvā naśyantu vākā apacitām iva //
AVŚ, 6, 25, 2.2 itas tāḥ sarvā naśyantu vākā apacitām iva //
AVŚ, 6, 25, 3.2 itas tāḥ sarvā naśyantu vākā apacitām iva //
AVŚ, 6, 30, 3.2 māteva putrebhyo mṛḍa keśebhyaḥ śami //
AVŚ, 6, 37, 1.2 śaptāram anvichan mama vṛka ivāvimato gṛham //
AVŚ, 6, 37, 2.1 pari ṇo vṛṅgdhi śapatha hradam agnir ivā dahan /
AVŚ, 6, 37, 2.2 śaptāram atra no jahi divo vṛkṣam ivāśaniḥ //
AVŚ, 6, 37, 3.2 śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave //
AVŚ, 6, 42, 1.1 ava jyām iva dhanvano manyuṃ tanomi te hṛdaḥ /
AVŚ, 6, 42, 1.2 yathā saṃmanasau bhūtvā sakhāyāv iva sacāvahai //
AVŚ, 6, 42, 2.1 sakhāyāv iva sacāvahā ava manyuṃ tanomi te /
AVŚ, 6, 49, 1.2 kapir babhasti tejanaṃ svaṃ jarāyu gaur iva //
AVŚ, 6, 49, 2.1 meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ /
AVŚ, 6, 50, 2.2 brahmevāsaṃsthitaṃ havir anadanta imān yavān ahiṃsanto apodita //
AVŚ, 6, 54, 1.2 asya kṣatraṃ śriyaṃ mahīṃ vṛṣṭir iva vardhayā tṛṇam //
AVŚ, 6, 67, 2.1 mūḍhā amitrāś caratāśīrṣāṇa ivāhayaḥ /
AVŚ, 6, 69, 3.2 tan mayi prajāpatir divi dyām iva dṛṃhatu //
AVŚ, 6, 71, 2.2 yasmān me mana ud iva rārajīty agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 80, 2.1 ye trayaḥ kālakāñjā divi devā iva śritāḥ /
AVŚ, 6, 83, 1.1 apacitaḥ pra patata suparṇo vasater iva /
AVŚ, 6, 87, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācalat /
AVŚ, 6, 87, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
AVŚ, 6, 89, 2.2 vātaṃ dhūma iva sadhryaṅ mām evānv etu te manaḥ //
AVŚ, 6, 92, 3.2 ahruto maho dharuṇāya devo divīva jyotiḥ svam ā mimīyāt //
AVŚ, 6, 101, 2.2 tenāsya brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVŚ, 6, 101, 3.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 6, 101, 3.2 kramasvarśa iva rohitam anavaglāyatā sadā //
AVŚ, 6, 102, 2.1 āhaṃ khidāmi te mano rājāśvaḥ pṛṣṭyām iva /
AVŚ, 6, 115, 2.2 bhūtaṃ mā tasmād bhavyaṃ ca drupadād iva muñcatām //
AVŚ, 6, 115, 3.1 drupadād iva mumucānaḥ svinnaḥ snātvā malād iva /
AVŚ, 6, 115, 3.1 drupadād iva mumucānaḥ svinnaḥ snātvā malād iva /
AVŚ, 6, 115, 3.2 pūtaṃ pavitreṇevājyaṃ viśve śumbhantu mainasaḥ //
AVŚ, 6, 121, 4.2 yonyā iva pracyuto garbhaḥ pathaḥ sarvāṁ anu kṣiya //
AVŚ, 6, 134, 1.2 śṛṇātu grīvāḥ pra śṛṇātūṣṇihā vṛtrasyeva śacīpatiḥ //
AVŚ, 6, 135, 1.2 skandhān amuṣya śātayan vṛtrasyeva śacīpatiḥ //
AVŚ, 6, 135, 2.1 yat pibāmi saṃ pibāmi samudra iva saṃpibaḥ /
AVŚ, 6, 135, 3.1 yad girāmi saṃ girāmi samudra iva saṃgiraḥ /
AVŚ, 6, 137, 2.2 keśā naḍā iva vardhantāṃ śīrṣṇas te asitāḥ pari //
AVŚ, 6, 137, 3.2 keśā naḍā iva vardhantām śīrṣṇas te asitāḥ pari //
AVŚ, 6, 142, 2.2 tad ucchrayasva dyaur iva samudra ivaidhy akṣitaḥ //
AVŚ, 6, 142, 2.2 tad ucchrayasva dyaur iva samudra ivaidhy akṣitaḥ //
AVŚ, 7, 13, 2.2 udyant sūrya iva suptānāṃ dviṣatām varca ā dade //
AVŚ, 7, 26, 7.2 divīva cakṣur ātatam //
AVŚ, 7, 38, 5.2 iyaṃ ha mahyaṃ tvām oṣadhir baddhveva nyānayat //
AVŚ, 7, 45, 2.1 agner ivāsya dahato dāvasya dahataḥ pṛthak /
AVŚ, 7, 45, 2.2 etām etasyerṣyām udnāgnim iva śamaya //
AVŚ, 7, 50, 3.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomam ṛdhyām //
AVŚ, 7, 50, 6.1 uta prahām atidīvā jayati kṛtam iva śvaghnī vi cinoti kāle /
AVŚ, 7, 50, 9.1 akṣāḥ phalavatīm dyuvaṃ datta gāṃ kṣīriṇīm iva /
AVŚ, 7, 50, 9.2 saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata //
AVŚ, 7, 53, 5.1 pra viśataṃ prāṇāpānāvanaḍvāhāviva vrajam /
AVŚ, 7, 56, 4.2 tāni tvaṃ brahmaṇaspate iṣīkām iva saṃ namaḥ //
AVŚ, 7, 59, 1.2 vṛkṣa iva vidyutā hata ā mūlād anu śuṣyatu //
AVŚ, 7, 62, 1.1 ayam agniḥ satpatir vṛddhavṛṣṇo rathīva pattīn ajayat purohitaḥ /
AVŚ, 7, 70, 3.1 ajirādhirājau śyenau saṃpātināv iva /
AVŚ, 7, 74, 2.2 idaṃ jaghanyām āsām ā chinadmi stukām iva //
AVŚ, 7, 90, 1.1 api vṛśca purāṇavad vratater iva guṣpitam /
AVŚ, 7, 95, 1.1 ud asya śyāvau vithurau gṛdhrau dyām iva petatuḥ /
AVŚ, 7, 95, 2.1 aham enāv ud atiṣṭhipaṃ gāvau śrāntasadāv iva /
AVŚ, 7, 95, 2.2 kurkurāv iva kūjantāv udavantau vṛkāv iva //
AVŚ, 7, 95, 2.2 kurkurāv iva kūjantāv udavantau vṛkāv iva //
AVŚ, 7, 109, 4.2 vṛkṣam ivāśanyā jahi yo asmān pratidīvyati //
AVŚ, 7, 113, 2.2 parivṛktā yathāsasy ṛṣabhasya vaśeva //
AVŚ, 7, 115, 2.1 yā mā lakṣmīḥ patayālūr ajuṣṭābhicaskanda vandaneva vṛkṣam /
AVŚ, 7, 115, 4.1 etā enā vyākaraṃ khile gā viṣṭhitā iva /
AVŚ, 7, 117, 1.2 mā tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 8, 2, 4.1 prāṇena tvā dvipadāṃ catuṣpadām agnim iva jātam abhi saṃ dhamāmi /
AVŚ, 8, 2, 12.2 rakṣo yat sarvaṃ durbhūtaṃ tat tama ivāpa hanmasi //
AVŚ, 8, 4, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnimāṁ iva /
AVŚ, 8, 4, 6.1 indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā /
AVŚ, 8, 4, 6.2 yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatī iva jinvatam //
AVŚ, 8, 4, 8.2 āpa iva kāśinā saṃgṛbhītā asann astv asataḥ indra vaktā //
AVŚ, 8, 4, 17.1 pra yā jigāti khargaleva naktam apa druhus tanvaṃ gūhamānā /
AVŚ, 8, 4, 21.2 abhīd u śakraḥ paraśur yathā vanaṃ pātreva bhindant sata etu rakṣasaḥ //
AVŚ, 8, 4, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
AVŚ, 8, 5, 7.2 sūrya iva divam āruhya vi kṛtyā bādhate vaśī //
AVŚ, 8, 5, 8.1 srāktyena maṇinā ṛṣiṇeva manīṣiṇā /
AVŚ, 8, 5, 11.1 uttamo asy oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva /
AVŚ, 8, 5, 11.1 uttamo asy oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva /
AVŚ, 8, 6, 7.1 yas tvā svapne nipadyate bhrātā bhūtvā piteva ca /
AVŚ, 8, 6, 8.2 chāyām iva pra tānt sūryaḥ parikrāmann anīnaśat //
AVŚ, 8, 6, 11.2 klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi //
AVŚ, 8, 6, 17.3 padā pravidhya pārṣṇyā sthālīṃ gaur iva spandanā //
AVŚ, 8, 6, 19.2 strībhāgān piṅgo gandharvān vāto abhram ivājatu //
AVŚ, 8, 6, 24.1 ye sūryāt parisarpanti snuṣeva śvaśurād adhi /
AVŚ, 8, 6, 26.2 vṛkṣād iva srajam kṛtvāpriye pratimuñca tat //
AVŚ, 8, 7, 15.1 siṃhasyeva stanathoḥ saṃ vijante 'gner iva vijante ābhṛtābhyaḥ /
AVŚ, 8, 7, 15.1 siṃhasyeva stanathoḥ saṃ vijante 'gner iva vijante ābhṛtābhyaḥ /
AVŚ, 8, 7, 27.2 saṃmātara iva duhrām asmā ariṣṭatātaye //
AVŚ, 8, 8, 3.2 tājadbhaṅga iva bhajantāṃ hantv enān vadhako vadhaiḥ //
AVŚ, 8, 8, 4.2 kṣipraṃ śara iva bhajantāṃ bṛhajjālena saṃditāḥ //
AVŚ, 9, 2, 6.2 agner hotreṇa pra ṇude sapatnāṁ chambīva nāvam udakeṣu dhīraḥ //
AVŚ, 9, 2, 12.1 te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt /
AVŚ, 9, 3, 2.2 bṛhaspatir ivāhaṃ balaṃ vācā vi sraṃsayāmi tat //
AVŚ, 9, 3, 3.2 parūṃṣi vidvāṁ chastevendreṇa vi cṛtāmasi //
AVŚ, 9, 3, 17.1 tṛṇair āvṛtā paladān vasānā rātrīva śālā jagato niveśanī /
AVŚ, 9, 3, 17.2 mitā pṛthivyāṃ tiṣṭhasi hastinīva padvatī //
AVŚ, 9, 3, 21.2 aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīm agnir garbha ivā śaye //
AVŚ, 9, 3, 24.2 vadhūm iva tvā śāle yatrakāmaṃ bharāmasi //
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
AVŚ, 9, 4, 11.1 ya indra iva deveṣu goṣv eti vivāvadat /
AVŚ, 9, 10, 15.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
AVŚ, 10, 1, 1.1 yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ /
AVŚ, 10, 1, 3.2 jāyā patyā nutteva kartāraṃ bandhv ṛchatu //
AVŚ, 10, 1, 8.1 yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā /
AVŚ, 10, 1, 14.1 apa krāma nānadatī vinaddhā gardabhīva /
AVŚ, 10, 1, 15.2 tenābhi yāhi bhañjaty anasvatīva vāhinī viśvarūpā kurūṭinī //
AVŚ, 10, 1, 17.1 vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam ucchiṣa eṣām /
AVŚ, 10, 1, 19.2 tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām //
AVŚ, 10, 1, 25.2 jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam //
AVŚ, 10, 1, 26.1 parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya /
AVŚ, 10, 1, 30.1 yadi stha tamasāvṛtā jālenābhihitā iva /
AVŚ, 10, 1, 32.2 evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi //
AVŚ, 10, 3, 11.2 sa me śatrūn vi bādhatām indro dasyūn ivāsurān //
AVŚ, 10, 4, 3.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 4, 4.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 4, 19.1 saṃ hi śīrṣāṇy agrabhaṃ pauñjiṣṭha iva karvaram /
AVŚ, 10, 4, 21.1 oṣadhīnām ahaṃ vṛṇa urvarīr iva sādhuyā /
AVŚ, 10, 4, 21.2 nayāmy arvatīr ivāhe niraitu viṣam //
AVŚ, 10, 6, 5.2 sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya //
AVŚ, 10, 7, 21.1 asacchākhāṃ pratiṣṭhantīṃ paramam iva janā viduḥ /
AVŚ, 10, 7, 38.2 tasmiṃ chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ //
AVŚ, 10, 7, 43.1 tayor ahaṃ parinṛtyantyor iva na vi jānāmi yatarā parastāt /
AVŚ, 10, 8, 14.1 ūrdhvaṃ bharantam udakaṃ kumbhenevodahāryam /
AVŚ, 10, 8, 25.1 bālād ekam aṇīyaskam utaikaṃ neva dṛśyate /
AVŚ, 10, 8, 34.1 yatra devāś ca manuṣyāś cārā nābhāv iva śritāḥ /
AVŚ, 10, 8, 39.2 yatrātiṣṭhann ekapatnīḥ parastāt kvevāsīn mātariśvā tadānīm //
AVŚ, 10, 8, 41.1 uttareṇeva gāyatrīm amṛte 'dhi vi cakrame /
AVŚ, 10, 8, 42.1 niveśanaḥ saṃgamano vasūnāṃ deva iva savitā satyadharmā /
AVŚ, 11, 2, 8.1 sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ /
AVŚ, 11, 2, 13.2 paścād anuprayuṅkṣe taṃ viddhasya padanīr iva //
AVŚ, 11, 2, 22.1 yasya takmā kāsikā hetir ekam aśvasyeva vṛṣaṇaḥ kranda eti /
AVŚ, 11, 4, 10.1 prāṇaḥ prajā anu vaste pitā putram iva priyam /
AVŚ, 11, 4, 26.2 apāṃ garbham iva jīvase prāṇa badhnāmi tvā mayi //
AVŚ, 11, 7, 4.2 nābhim iva sarvataś cakram ucchiṣṭe devatāḥ śritāḥ //
AVŚ, 11, 7, 6.2 ucchiṣṭe yajñasyāṅgāny antar garbha iva mātari //
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 12, 1, 18.3 sā no bhūme prarocaya hiraṇyasyeva saṃdṛśi mā no dvikṣata kaścana //
AVŚ, 12, 1, 45.2 sahasraṃ dhārā draviṇasya me duhāṃ dhruveva dhenur anapasphurantī //
AVŚ, 12, 1, 57.1 aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yād ajāyata /
AVŚ, 12, 2, 50.2 kravyād yān agnir antikād aśva ivānuvapate naḍam //
AVŚ, 12, 2, 52.1 preva pipatiṣati manasā muhur āvartate punaḥ /
AVŚ, 12, 3, 11.2 sā no devy adite viśvavāra irya iva gopā abhirakṣa pakvam //
AVŚ, 12, 3, 12.1 piteva putrān abhisaṃsvajasva naḥ śivā no vātā iha vāntu bhūmau /
AVŚ, 12, 3, 21.2 etāṃ tvacaṃ lohinīṃ tāṃ nudasva grāvā śumbhāti malaga iva vastrā //
AVŚ, 12, 3, 23.1 janitrīva pratiharyāsi sūnuṃ saṃ tvā dadhāmi pṛthivīṃ pṛthivyā /
AVŚ, 12, 3, 27.1 uteva prabhvīr uta saṃmitāsa uta śukrāḥ śucayaś cāmṛtāsaḥ /
AVŚ, 12, 3, 29.2 yoṣeva dṛṣṭvā patim ṛtviyāyaitais taṇḍulair bhavatā sam āpaḥ //
AVŚ, 12, 3, 33.2 tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām //
AVŚ, 12, 3, 37.2 vāśrevosrā taruṇaṃ stanasyum imaṃ devāso abhihiṅkṛṇota //
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
AVŚ, 13, 2, 13.1 ubhāv antau samarṣasi vatsaḥ saṃmātarāv iva /
AVŚ, 13, 2, 46.1 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣasam /
AVŚ, 13, 2, 46.2 yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha //
AVŚ, 14, 1, 17.2 urvārukam iva bandhanāt preto muñcāmi nāmutaḥ //
AVŚ, 14, 1, 53.2 tenemāṃ nārīṃ savitā bhagaś ca sūryām iva paridhattāṃ prajayā //
AVŚ, 14, 2, 15.1 pratitiṣṭha virāḍ asi viṣṇur iveha sarasvati /
AVŚ, 14, 2, 31.2 indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ pratijāgarāsi //
AVŚ, 14, 2, 32.2 sūryeva nāri viśvarūpā mahitvā prajāvatī patyā saṃbhaveha //
AVŚ, 14, 2, 37.2 marya iva yoṣām adhirohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim //
AVŚ, 14, 2, 44.2 āṇḍāt patatrīvāmukṣi viśvasmād enasaḥ pari //
AVŚ, 14, 2, 64.1 ihemāv indra saṃnuda cakravākeva daṃpatī /
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 9.2 anyena mad āhano yāhi tūyaṃ tena vivṛha rathyeva cakrā //
AVŚ, 18, 1, 15.2 anyā kila tvāṃ kakṣyeva yuktaṃ pariṣvajātai libujeva vṛkṣam //
AVŚ, 18, 1, 15.2 anyā kila tvāṃ kakṣyeva yuktaṃ pariṣvajātai libujeva vṛkṣam //
AVŚ, 18, 1, 16.1 anyam ū ṣu yamy anya u tvāṃ pariṣvajātai libujeva vṛkṣam /
AVŚ, 18, 1, 22.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
AVŚ, 18, 2, 51.2 jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 3, 23.1 ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ /
AVŚ, 18, 3, 25.1 indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 29.1 dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 38.1 itaś ca māmutaś cāvatāṃ yame iva yatamāne yad aitam /
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
AVŚ, 18, 4, 60.2 marya iva yoṣāḥ sam arṣase somaḥ kalaśe śatayāmanā pathā //
AVŚ, 18, 4, 66.1 asau hā iha te manaḥ kakutsalam iva jāmayaḥ /
AVŚ, 19, 35, 2.1 sa no rakṣatu jaṅgiḍo dhanapālo dhaneva /
AVŚ, 19, 55, 1.1 rātriṃ rātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 40.1 daṇḍa iva plavet //
BaudhDhS, 1, 4, 2.1 agnir iva kakṣaṃ dahati brahma pṛṣṭam anādṛtam /
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 6, 1.1 atha karmabhir ātmakṛtair gurum ivātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayed uditeṣu nakṣatreṣu //
BaudhDhS, 3, 7, 1.1 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
BaudhDhS, 4, 2, 12.1 yo 'pūta iva manyeta ātmānam upapātakaiḥ /
BaudhDhS, 4, 4, 4.1 drupadād iven mumucāna iti /
BaudhDhS, 4, 8, 1.2 anyasya so 'ṃhasāviṣṭo garagīr iva sīdati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 23.2 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā iti //
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 4, 31.1 athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva /
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 2, 2, 8.1 svati panthāmanucarema sūryācandramasāviva /
BaudhGS, 2, 2, 9.2 asuraghnīmindrasakhaṃ samatsu bṛhadyaśo nāvamivāruhema //
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 24.2 kīrtiḥ pṛṣṭhaṃ gireriva /
BaudhGS, 2, 5, 24.3 ūrdhvapavitro vājinīva svamṛtamasmi /
BaudhGS, 3, 5, 15.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā //
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 27.0 tad uparīva nidadhāti yatra guptaṃ manyate //
BaudhŚS, 1, 3, 30.1 tad uparīva nidadhāti yatra guptaṃ manyate viṣṇo havyaṃ rakṣasveti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 4, 4, 32.2 divīva cakṣur ātatam iti //
BaudhŚS, 16, 9, 8.0 tad u vā āhuḥ parāṅ iva vā eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
BaudhŚS, 18, 8, 8.0 athaitāṃ pātrīṃ nirṇijyopastīrya tasyām enam asaṃghnann ivoddharati //
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
BaudhŚS, 18, 9, 36.2 agnir iva viśvataḥ pratyaṅ sūrya iva jyotiṣā vibhūr iti //
BaudhŚS, 18, 9, 36.2 agnir iva viśvataḥ pratyaṅ sūrya iva jyotiṣā vibhūr iti //
BaudhŚS, 18, 11, 26.0 varṣiṣṭham iva hy etad ahar manyante varṣiṣṭhaḥ samānānāṃ bhavatīti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 7, 6.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti /
BhārGS, 1, 7, 6.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti /
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 14, 1.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāheti //
BhārGS, 1, 15, 7.1 athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti /
BhārGS, 1, 15, 7.1 athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti /
BhārGS, 1, 16, 4.1 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BhārGS, 1, 16, 5.2 viśvā uta tvayā vayaṃ dhārā udanyā iva /
BhārGS, 1, 16, 6.4 bhagena tvā saṃsṛjāmi māsareṇa surām iveti //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
BhārGS, 2, 2, 4.6 yāṃ devāḥ pratinandanti rātriṃ dhenumivāyatīm /
BhārGS, 2, 4, 3.2 ajarāsas te sakhye syāma piteva putrānprati no juṣasva svāhā /
BhārGS, 2, 7, 4.4 adhorāma ulumbalaḥ sārameyo ha dhāvati samudram iva cākaśat /
BhārGS, 2, 7, 5.1 nigṛhya bāhū plavase dyām iva cākaśat /
BhārGS, 2, 18, 6.2 imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā /
BhārGS, 2, 21, 6.4 śunamaḍaṃ hiraṇyasya pitur iva nāmāgrabhaiṣam /
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 21.0 uparīva prajñātaṃ nidadhāti //
BhārŚS, 1, 7, 7.1 dakṣiṇāgnau jīvataṇḍulam iva śrapayitvotpūtena navanītenābhighārayaty anutpūtena vā sarpiṣā //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 23, 2.1 kṛṣṇājine 'bhīva grīvāḥ paścād udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asīti //
BhārŚS, 1, 26, 2.1 atuṅgam anapūpākṛtiṃ kūrmasyeva pratikṛtim aśvaśaphamātraṃ karoti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.10 nātra tirohitam ivāsti /
BĀU, 1, 4, 3.7 tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ /
BĀU, 2, 1, 18.2 tad uteva mahārājo bhavaty uteva mahābrāhmaṇaḥ /
BĀU, 2, 1, 18.2 tad uteva mahārājo bhavaty uteva mahābrāhmaṇaḥ /
BĀU, 2, 1, 18.3 utevoccāvacaṃ nigacchati /
BĀU, 2, 3, 6.3 sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda /
BĀU, 2, 4, 12.1 sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt /
BĀU, 2, 4, 14.1 yatra hi dvaitam iva bhavati tad itara itaraṃ jighrati tad itara itaraṃ paśyati tad itara itaraṃ śṛṇoti tad itara itaraṃ jighrati tad itara itaram abhivadati tad itara itaraṃ manute tad itara itaraṃ vijānāti /
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 8.7 dīpyata iva hi devalokaḥ /
BĀU, 3, 1, 8.11 adha iva hi manuṣyalokaḥ //
BĀU, 3, 3, 2.11 evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ /
BĀU, 3, 9, 9.1 tad āhur yad ayam eka ivaiva pavate /
BĀU, 3, 9, 22.9 tasmād api pratirūpaṃ jātam āhur hṛdayād iva sṛpto hṛdayād iva nirmita iti /
BĀU, 3, 9, 22.9 tasmād api pratirūpaṃ jātam āhur hṛdayād iva sṛpto hṛdayād iva nirmita iti /
BĀU, 3, 9, 29.2 tasmāt tad ātṛṇṇāt praiti raso vṛkṣād ivāhatāt //
BĀU, 3, 9, 32.2 dhānāruha iva vai vṛkṣo 'ñjasā pretya sambhavaḥ //
BĀU, 4, 2, 2.3 parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ //
BĀU, 4, 2, 3.4 athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva /
BĀU, 4, 2, 3.8 tasmād eṣa praviviktāhāratara iva bhavaty asmācchārīrād ātmanaḥ //
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 13.2 uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan //
BĀU, 4, 3, 13.2 uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan //
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 4, 1.1 sa yatrāyam ātmābalyaṃ nyetya saṃmoham iva nyeti /
BĀU, 4, 4, 10.2 tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ //
BĀU, 4, 4, 19.2 mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati /
BĀU, 4, 5, 15.1 yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati tad itara itaraṃ jighrati tad itara itaraṃ rasayate tad itara itaram abhivadati tad itara itaraṃ śṛṇoti tad itara itaraṃ manute tad itara itaraṃ spṛśati tad itara itaraṃ vijānāti /
BĀU, 5, 14, 3.7 darśataṃ padam iti dadṛśa iva hy eṣaḥ /
BĀU, 5, 14, 5.6 yadi ha vā apy evaṃvid bahv iva pratigṛhṇāti na haiva tad gāyatryā ekaṃ cana padaṃ prati //
BĀU, 5, 14, 8.5 yadi ha vā api bahv ivāgnāv abhyādadhati sarvam eva tat saṃdahati /
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
Chāndogyopaniṣad
ChU, 3, 5, 3.3 tad vā etad yad etad ādityasya madhye kṣobhata iva //
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 4, 9, 2.1 brahmavid iva vai somya bhāsi /
ChU, 4, 14, 2.2 brahmavida iva somya mukhaṃ bhāti /
ChU, 5, 1, 7.3 yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti //
ChU, 5, 11, 3.3 tebhyo na sarvam iva pratipatsye /
ChU, 5, 18, 1.2 ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha /
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
ChU, 6, 4, 6.1 yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.2 yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.3 yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakruḥ //
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 12, 1.6 aṇvya ivemā dhānā bhagava iti /
ChU, 7, 6, 1.2 dhyāyatīva pṛthivī /
ChU, 7, 6, 1.3 dhyāyatīvāntarikṣam /
ChU, 7, 6, 1.4 dhyāyatīva dyauḥ /
ChU, 7, 6, 1.5 dhyāyantīvāpaḥ /
ChU, 7, 6, 1.6 dhyāyantīva parvatāḥ /
ChU, 7, 6, 1.7 dhyāyantīva devamanuṣyāḥ /
ChU, 7, 6, 1.8 tasmād ya iha manuṣyāṇāṃ mahattāṃ prāpnuvanti dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 6, 1.10 atha ye prabhavo dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 8, 10, 2.4 vicchādayantīva /
ChU, 8, 10, 2.5 apriyavetteva bhavati /
ChU, 8, 10, 2.6 api roditīva nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 10, 4.3 ghnanti tv ivainam /
ChU, 8, 10, 4.4 vicchādayantīva /
ChU, 8, 10, 4.5 apriyavetteva bhavati /
ChU, 8, 10, 4.6 api roditīva /
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 32.0 baṇ mahāṃ asi sūrya indram iddevatātaye śrāyanta iva sūryamiti mahādivākīrtyasya stotrīyā vikalpante //
DrāhŚS, 13, 3, 3.2 urvārukam iva bandhanānmṛtyor mukṣīya māmṛtāt iti /
DrāhŚS, 13, 3, 3.5 urvārukam iva bandhanād ito mukṣīya /
Gautamadharmasūtra
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
GautDhS, 3, 10, 19.1 piṇḍagotrarṣisaṃbandhā rikthaṃ bhajeran strīvānapatyasya //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 7.0 kuśalaśṛtam iva sthālīpākaṃ śrapayet pradakṣiṇam udāyuvan //
GobhGS, 3, 4, 12.0 svayam iva tu //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
GobhGS, 3, 5, 30.0 tailapātram ivātmānaṃ didhārayiṣet //
GobhGS, 4, 5, 22.0 vṛkṣa iveti pañcarcaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 1, 14.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 3, 14.0 bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 4, 25.0 prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 7, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 11.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 16.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 22, 4.0 mantrāś ca mām abhimukhībhaveyur garbhā iva mātaram abhijighāṃseyuḥ //
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
GB, 1, 1, 39, 24.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 2, 25.0 taṃ ha snātaṃ kumārīm iva nirīkṣante //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 1, 2, 4, 8.0 taiś cet striyaṃ parāharaty anagnir iva śiṣyate //
GB, 1, 2, 7, 12.0 yadīdam ṛtukāmyāghaṃ ripram upeyima andhaḥ śloṇa iva hīyatāṃ mā no 'nvāgād aghaṃ yata iti //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 21, 12.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 21, 48.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 3, 1, 2.0 tasmād yajñās tadbhūmer unnatataram iva bhavati yatra bhṛgvaṅgiraso viṣṭhāḥ //
GB, 1, 3, 5, 10.0 tasmād etad abhyastataram iva śasyate yad āgnimārutam //
GB, 1, 3, 5, 11.0 tasmād ete saṃśaṃsukā iva bhavanti yaddhotā potā neṣṭā //
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 3.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante //
GB, 1, 3, 7, 7.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmāt same iva jambhe //
GB, 1, 3, 7, 8.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād ime śrotre antarataḥ same iva dīrṇe //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 9, 2.0 yad aparam iva prastaram anuprastṛṇāti tasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 9, 2.0 yad aparam iva prastaram anuprastṛṇāti tasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 9, 6.0 yaddhavīṃṣi puronuvākyāvanti bhavanti tasmād āsām aparam iva jāyante //
GB, 1, 3, 9, 13.0 yat saṃyājye sacchandasī tasmāt same iva jambhe //
GB, 1, 3, 9, 14.0 yac caturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe //
GB, 1, 3, 9, 16.0 yat sāmidhenīḥ saṃtanvann anvāha tasmād āsāṃ saṃtatam iva śarīraṃ bhavati //
GB, 1, 3, 9, 17.0 yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 13, 2.0 pṛcchāmi tveva bhavantam iti //
GB, 1, 3, 19, 5.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 4, 20, 3.0 eṣa ha vā eteṣāṃ jyotir ya enaṃ pramṛdīva tapati //
GB, 1, 4, 23, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 5, 4, 19.0 pṛthur iva vai paṅktiḥ //
GB, 1, 5, 4, 33.0 plavatīvābhiplavaḥ //
GB, 1, 5, 4, 34.0 tiṣṭhatīva pṛṣṭhyaḥ //
GB, 1, 5, 4, 35.0 plavata iva hy evam aṅgaiḥ //
GB, 1, 5, 4, 36.0 tiṣṭhatīvātmanā //
GB, 1, 5, 11, 7.0 yathā sūtre maṇir iva sūtram etāny ukthāhāni bhavanti sūtram iva vā maṇāv iti //
GB, 1, 5, 11, 7.0 yathā sūtre maṇir iva sūtram etāny ukthāhāni bhavanti sūtram iva vā maṇāv iti //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 2, 4, 6.0 antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti //
GB, 2, 2, 5, 5.0 chidro hi yajño bhinna ivodadhir visravati //
GB, 2, 2, 22, 14.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati //
GB, 2, 2, 22, 21.0 ratham iva saṃ mahemā manīṣayeti bahūni vāha //
GB, 2, 3, 5, 3.0 tasmāddhāpy etarhi bhūyān iva mṛtyuḥ //
GB, 2, 3, 6, 7.1 śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
GB, 2, 3, 7, 16.0 saṃtatā iva hīme prāṇāḥ //
GB, 2, 3, 20, 30.0 dvāv ivāgre bhavataḥ //
GB, 2, 4, 5, 4.0 upāṃśv iva vai retaḥ sicyate //
GB, 2, 4, 5, 6.0 asaṃsthitam iva vai retaḥ siktaṃ samṛddham //
GB, 2, 4, 8, 8.0 yad u miśram iva caranty añjalinā saktūn pradāvye juhuyāt //
GB, 2, 4, 10, 20.0 etat suśastataram iva bhavati //
GB, 2, 4, 18, 11.0 apratibhūtam iva hi prātaḥsavane marutvatīye tṛtīyasavane ca hotrakāṇāṃ śastram //
GB, 2, 5, 1, 7.0 tama iva hi rātriḥ //
GB, 2, 5, 1, 9.0 tasmāddhāpy etarhi bhūyān iva naktaṃ sa yāvanmātram ivāpakramya bibheti //
GB, 2, 5, 1, 9.0 tasmāddhāpy etarhi bhūyān iva naktaṃ sa yāvanmātram ivāpakramya bibheti //
GB, 2, 6, 6, 5.0 sa yadvidhyāto dvāv ivābhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 4, 1.0 kumāram āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanāyata iti //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 8.3 jahi śatrugaṇānsarvānsamantaṃ maghavāniva /
HirGS, 1, 15, 3.2 yatta etanmukhe mataṃ rarāṭam ud iva vidhyasi /
HirGS, 1, 15, 3.3 ava dyām iva dhanvino hṛdo manyuṃ tanomi te /
HirGS, 1, 15, 3.5 garbhamaśvataryā iva /
HirGS, 1, 15, 6.4 rudra nīlaśikhaṇḍa vīra karmaṇi karmaṇīmaṃ me pratisaṃvādinaṃ vṛkṣam ivāśaninā jahi /
HirGS, 1, 15, 6.6 adhopratir iva kūṭena nijasya nihito mayā /
HirGS, 1, 15, 8.2 mamāgniś cendraśca divyam artham asādhayanniva /
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
HirGS, 1, 18, 2.2 nadya iva sravantu samudra iva niṣiñcantu /
HirGS, 1, 18, 2.2 nadya iva sravantu samudra iva niṣiñcantu /
HirGS, 1, 19, 7.15 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāpam /
HirGS, 1, 19, 8.8 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
HirGS, 1, 20, 1.4 yadi kāmayetobhayaṃ janayeyam ity abhīva lomāny aṅguṣṭhaṃ sahāṅgulibhir gṛhṇīyāt /
HirGS, 1, 20, 1.5 sarasvati predam iva subhage vājinīvati tāṃ tvā viśvasya bhūtasya prajāyām asy agrataḥ /
HirGS, 1, 20, 5.3 viśvā uta tvayā vayaṃ dhārā udanyā iva /
HirGS, 1, 25, 1.11 ā te garbho yonimetu pumānbāṇa iveṣudhim /
HirGS, 1, 27, 4.2 ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva /
HirGS, 1, 28, 1.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
HirGS, 1, 28, 1.7 parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ /
HirGS, 1, 28, 1.13 parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ /
HirGS, 1, 29, 2.6 viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ /
HirGS, 2, 1, 3.14 viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ /
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
HirGS, 2, 7, 2.6 samudram iva cākaśad bibhranniṣkaṃ ca rukmaṃ ca /
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
HirGS, 2, 18, 9.7 iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 20, 20.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā /
JaimGS, 1, 21, 11.1 homānteṣu japati catur viśvā uta tvayā vayaṃ dhārā udanyā iva /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 4.1 tad u ha tat parāṅ ivānāyuṣyam iva /
JUB, 1, 2, 4.1 tad u ha tat parāṅ ivānāyuṣyam iva /
JUB, 1, 4, 6.1 taṃ haitam eke hiṅkāraṃ him bhā ovā iti bahirdheva hiṃkurvanti /
JUB, 1, 4, 6.2 bahirdheva vai śrīḥ /
JUB, 1, 4, 8.1 tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet /
JUB, 1, 11, 5.2 tasmāt paśavo hiṅkarikrato vijijñāsamānā iva caranti //
JUB, 1, 11, 6.2 tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti //
JUB, 1, 11, 7.2 tasmāt tāny ādadānāny upāpapātam iva caranti //
JUB, 1, 11, 9.2 tasmāt te pratihṛtās tantasyamānā iva caranti //
JUB, 1, 12, 1.2 tasmāt ta upadravaṃ gṛhṇanta iva caranti //
JUB, 1, 21, 8.1 athetare devā antaritā ivāsan /
JUB, 1, 24, 3.4 atho dve ivaivam bhavata om iti /
JUB, 1, 35, 4.2 ud iva vai varṣaṃ gāyati //
JUB, 1, 35, 6.2 nidhanakṛtā iva vai heman prajā bhavanti //
JUB, 1, 37, 4.1 atha yāṃ vīṅkhayann iva prathayann iva gāyati sā vaiśvadevī /
JUB, 1, 37, 4.1 atha yāṃ vīṅkhayann iva prathayann iva gāyati sā vaiśvadevī /
JUB, 1, 38, 3.2 tasmād u ye na etad upāvādiṣur lomaśānīva teṣāṃ śmaśānāni bhavitāraḥ /
JUB, 1, 47, 5.5 aparimitam iva hi manaḥ //
JUB, 1, 47, 7.4 tasmāt sa mathitād iva saṃtaptād iva jāyate //
JUB, 1, 47, 7.4 tasmāt sa mathitād iva saṃtaptād iva jāyate //
JUB, 1, 48, 5.6 prapatiṣṇūnīva mahāmāṃsāni //
JUB, 1, 55, 4.2 so 'dhruva ivāsīd alelāyad iva /
JUB, 1, 55, 4.2 so 'dhruva ivāsīd alelāyad iva /
JUB, 2, 9, 8.2 tad yad ud ity ud iva śleṣayati //
JUB, 2, 13, 5.2 yad ihainad api rahasīva kurvan manyate 'tha hainad āvir eva karoti /
JUB, 2, 15, 2.3 pūtim iva hāśnīyāt //
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ vā ayam upāgād iti //
JUB, 3, 8, 2.2 atho ha smainam mṛtam ivaivopāsate //
JUB, 3, 9, 2.1 andham iva vai tamo yoniḥ /
JUB, 3, 12, 6.4 bhā iti haitat parokṣeṇeva /
JUB, 3, 13, 1.2 bhātīva hi brahmavarcasam //
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
JUB, 3, 26, 4.3 sakṛt tṛpteva hy eṣā /
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
JUB, 3, 33, 2.1 sa yo ha vā amūr devatā upāste yā amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva /
JUB, 3, 33, 3.2 nirjīryantīva vā ita etāḥ /
JUB, 3, 35, 2.3 patann iva hy eṣv aṅgeṣv ati ratham udīkṣate /
JUB, 3, 35, 6.2 marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 21, 2.1 tasmād vā ete devā atitarām ivānyān devān yad agnir vāyur indraḥ /
JUB, 4, 21, 3.1 tasmād vā indro 'titarām ivānyān devān /
JUB, 4, 21, 5.2 yad enad gacchatīva ca mano 'nena cainad upasmaraty abhīkṣṇaṃ saṃkalpaḥ //
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
Jaiminīyabrāhmaṇa
JB, 1, 4, 13.0 lelihitam iva hi tat tṛtīyasavanam //
JB, 1, 5, 11.0 dvau samudrāvacaryau vitatau mahāntāvāvarīvartete patheva padāviti //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 49, 18.0 parokṣapriyā iva hi devāḥ //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 60, 8.0 yadā vā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 71, 9.0 yas tvā annam abhīva kāmayate tam evaitad bhūyiṣṭhaṃ dveṣṭi //
JB, 1, 71, 16.0 tasmād yatra sāmnārtvijyaṃ kurvanti tad eva devā bhūyiṣṭham ivādanti //
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 83, 1.0 araṇyam iva vā ete yanti ye bahiṣpavamānaṃ sarpanti //
JB, 1, 85, 3.0 saṃtata iva vai svargo lokaḥ //
JB, 1, 85, 5.0 prāvabhrā iva sarpanti //
JB, 1, 85, 6.0 pratikūla iva vā itas svargo lokaḥ //
JB, 1, 85, 7.0 tad yathā vā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat //
JB, 1, 89, 8.0 bahiṣpavamānam upasanneṣu brūyād yaṃ brāhmaṇaṃ śucim iva manyetāhara hastam iti //
JB, 1, 89, 29.0 yady etāḥ prajā dodruvā iva syur dodruvo yogakṣemo bhaviṣyati //
JB, 1, 89, 31.0 yady u śāntā iva syuḥ śānto yogakṣemo bhaviṣyati //
JB, 1, 90, 10.0 upeva vā ātman prajā //
JB, 1, 92, 4.0 vṛṣeva vai prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate //
JB, 1, 92, 4.0 vṛṣeva vai prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate //
JB, 1, 92, 4.0 vṛṣeva vai prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate //
JB, 1, 92, 5.0 vṛṣevaiva prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate ya evaṃ veda //
JB, 1, 92, 5.0 vṛṣevaiva prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate ya evaṃ veda //
JB, 1, 92, 5.0 vṛṣevaiva prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate ya evaṃ veda //
JB, 1, 92, 20.0 apūtā iva vā ete 'medhyā manyante yeṣāṃ dīkṣitānāṃ pramīyate //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 96, 5.0 arāvāṇa iva hy etaṃ sacante yam abhiśaṃsanti //
JB, 1, 96, 19.0 eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati //
JB, 1, 100, 3.0 saṃtatam iva gāyati //
JB, 1, 100, 4.0 saṃtatam iva vai retaḥ //
JB, 1, 100, 5.0 parokṣam iva gāyati //
JB, 1, 100, 6.0 parokṣam iva vai retaḥ //
JB, 1, 101, 5.0 tad u vā āhur mradīya iva vā ato reto dāruṇatara iva hiṃkāraḥ //
JB, 1, 101, 5.0 tad u vā āhur mradīya iva vā ato reto dāruṇatara iva hiṃkāraḥ //
JB, 1, 102, 13.0 tasmād yukte iva cakṣuṣī //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 111, 10.0 tad ūrdhvam iva geyam //
JB, 1, 117, 21.0 sadhamādam ivaivāsan //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 121, 1.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 122, 16.0 ayudha iva dviṣantaṃ bhrātṛvyaṃ jayati ya evaṃ veda //
JB, 1, 123, 9.0 antagatam iva sāmāsīd ūrūva svargo loka eva //
JB, 1, 127, 20.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 127, 20.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 128, 10.0 yad vā ejata iva tad rāthantaram //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 135, 15.0 rathantareṇa vai devā asurān saṃvicya bṛhatā jālenevābhinyaubjan //
JB, 1, 135, 16.0 rathantareṇaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya bṛhatā jālenevābhinyubjati ya evaṃ veda //
JB, 1, 137, 17.0 tad āyacchateva geyam //
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
JB, 1, 139, 15.0 tat parokṣam iva geyam //
JB, 1, 140, 1.0 vicchinnam iva vā etat sāma pratihāraṃ prati //
JB, 1, 144, 12.0 tat svadhūr geyaṃ noccair iva na nīcair iva //
JB, 1, 144, 12.0 tat svadhūr geyaṃ noccair iva na nīcair iva //
JB, 1, 144, 20.0 tad evam ivaiva manyamānena geyam //
JB, 1, 144, 22.0 nīvemaṃ lokaṃ spṛśati nīvāmum iti //
JB, 1, 144, 22.0 nīvemaṃ lokaṃ spṛśati nīvāmum iti //
JB, 1, 151, 4.0 tau ha krudhyantāv ivocatuḥ kathaṃ nāv itthaṃ brūyād iti //
JB, 1, 151, 8.0 tau hāsādhv iva kṛtvā menāte //
JB, 1, 152, 13.0 tad eṣopagītātimātram avardhanta nod iva divam aspṛśan bhṛguṃ hiṃsitvā māhenā asaṃheyaṃ parābhavann iti //
JB, 1, 155, 12.0 gandharvalokāntam ivaiva jayati //
JB, 1, 156, 9.0 dhītam iva vai tṛtīyasavanam //
JB, 1, 156, 11.0 tad etat pīḍitam iva //
JB, 1, 158, 1.0 atho haitad avacchinnam ivaiva mādhyaṃdināt savanāt tṛtīyasavanam //
JB, 1, 158, 2.0 te devā etad vyavekṣyāvidur avacchinnam iva vā idaṃ mādhyaṃdināt savanāt tṛtīyasavanam iti //
JB, 1, 164, 9.0 dhītam iva hy āsīt //
JB, 1, 164, 17.0 vīva vā ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti //
JB, 1, 166, 26.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 166, 26.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 173, 4.0 tad gāyatram iva prastuyāt //
JB, 1, 173, 5.0 rathantarasyeva stobhān stobhet //
JB, 1, 173, 6.0 bṛhata iva rohān rohet //
JB, 1, 173, 21.0 nagnam ivoruṃ kṛtvopapravartayati //
JB, 1, 173, 22.0 nagnam iva hy ūruṃ kṛtvā patnī vīryaṃ karoti //
JB, 1, 175, 4.0 tad u tad anāyuṣyam iva //
JB, 1, 175, 5.0 pramathitam iva vā etad yad vayo 'nālayam iva //
JB, 1, 175, 5.0 pramathitam iva vā etad yad vayo 'nālayam iva //
JB, 1, 177, 8.0 vṛddha iva hy etarhi yajño bhavati //
JB, 1, 177, 10.0 yat tanūnām iti brūyāt tanur iva yajamānaḥ syāt //
JB, 1, 182, 16.0 satrāsāhīyaṃ kurvīta yasya tvad ivājitaṃ syāt //
JB, 1, 182, 18.0 teṣāṃ tvān iva nājayat //
JB, 1, 186, 37.0 evam iva vā etat sāma //
JB, 1, 189, 7.0 atha ha vā etena sāmnā devā vaṃśam ivodyatyāsurān abhyatyakrāman //
JB, 1, 189, 8.0 yad vaṃśam ivodyatyāsurān abhyatyakrāmaṃs tad udvaṃśīyasyodvaṃśīyatvam //
JB, 1, 189, 14.0 udvaṃśam iva yāyimirāyīti vairūpasya //
JB, 1, 191, 7.0 aṣṭādaṃṣṭro vai vairūpaḥ paścevānyebhya ṛṣibhya ete sāmanī apaśyat //
JB, 1, 198, 1.0 kanīyasvina iva vai devā āsan bhūyasvino 'surāḥ //
JB, 1, 198, 11.0 āpyata iva vā etarhi sarvā vāk //
JB, 1, 198, 21.0 bhrātṛvyabhājanam iva hy eṣā yad rātriḥ //
JB, 1, 201, 1.0 praṣṭir iva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 5.0 anākṣid iva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 7.0 jāmīva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 206, 8.0 na vai suyajña ivātirātraḥ //
JB, 1, 212, 10.0 atho enāṃ tad ahna iva samutkalpayanti //
JB, 1, 214, 10.0 tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 215, 3.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 215, 3.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 215, 20.0 atiriktevaiṣā yad rātriḥ //
JB, 1, 216, 6.0 arata iva vā eṣa bhavati yo na pratitiṣṭhati //
JB, 1, 216, 7.0 leleva vai rātriḥ //
JB, 1, 216, 15.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 216, 15.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 217, 12.0 dhītevaiṣā yad rātriḥ //
JB, 1, 218, 12.0 nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 220, 15.0 tasyai ha grāvāṇa iva dantā ūduḥ //
JB, 1, 220, 19.0 asyai vā idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata //
JB, 1, 220, 26.0 śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat //
JB, 1, 220, 26.0 śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat //
JB, 1, 220, 27.0 somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
JB, 1, 224, 3.0 tat tasmād āhuḥ somasyevāṃśur āpyāyasveti //
JB, 1, 224, 4.0 upadastevaiṣā yad rātriḥ //
JB, 1, 227, 2.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 229, 15.0 bhrātṛvyabhājanam iva hy eṣā yad rātrī //
JB, 1, 233, 13.0 paruṣān iva hāsīnān asito daivala uvāca ka eta āsata iti //
JB, 1, 238, 3.0 taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 245, 11.0 teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān vā ayam iha na laghūyed iti //
JB, 1, 248, 18.0 tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti //
JB, 1, 249, 9.0 tasya na śremṇo 'lpikeva canāśāsti //
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 253, 6.0 yasmād etad ghoṣīvopabdimad iva gīyate tasmād ghoṣīvopabdimad iva garbhā jāyante //
JB, 1, 253, 6.0 yasmād etad ghoṣīvopabdimad iva gīyate tasmād ghoṣīvopabdimad iva garbhā jāyante //
JB, 1, 253, 6.0 yasmād etad ghoṣīvopabdimad iva gīyate tasmād ghoṣīvopabdimad iva garbhā jāyante //
JB, 1, 253, 6.0 yasmād etad ghoṣīvopabdimad iva gīyate tasmād ghoṣīvopabdimad iva garbhā jāyante //
JB, 1, 253, 9.0 atho śanair iva vā aghoṣam iva mahāsṛṣṭir vijāyate //
JB, 1, 253, 9.0 atho śanair iva vā aghoṣam iva mahāsṛṣṭir vijāyate //
JB, 1, 254, 24.0 tasmād imā bṛhatīr iva kīkasā bṛhatīr iva pariśavaḥ pṛṣṭham abhisamāyanti //
JB, 1, 254, 24.0 tasmād imā bṛhatīr iva kīkasā bṛhatīr iva pariśavaḥ pṛṣṭham abhisamāyanti //
JB, 1, 256, 17.0 tasmād v anya udantā aśanāyukatarā iva //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 34.0 te ha pañcālāḥ kurūn papracchuḥ kim asya yajñasyeveti //
JB, 1, 260, 13.0 tasmād yukte iva cakṣuṣī //
JB, 1, 261, 2.0 nighnad iva ha khalu vā etac chando yad anuṣṭup //
JB, 1, 267, 8.0 tasmād uttaravayase pratitarām ivāvavardhate //
JB, 1, 268, 5.0 yan niyunakti tasmān niyuktam iva cakṣuḥ //
JB, 1, 268, 11.0 yan niyunakti tasmān niyuktam iva śrotram //
JB, 1, 268, 17.0 yan niyunakti tasmān niyukteva vāk //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 274, 13.0 channā iva hi parokṣam aniruktā iva devāḥ //
JB, 1, 274, 13.0 channā iva hi parokṣam aniruktā iva devāḥ //
JB, 1, 274, 16.0 acchannā iva hi pratyakṣaṃ niruktā iva manuṣyāḥ //
JB, 1, 274, 16.0 acchannā iva hi pratyakṣaṃ niruktā iva manuṣyāḥ //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 275, 9.0 evam iva vai pavamānā upacaryāḥ //
JB, 1, 276, 1.0 tad āhur aśāntam iva vā etat stotraṃ yat stotriyeṇa nānupratipadyante //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 278, 15.0 evam iva vai śreyasa upacāraḥ //
JB, 1, 284, 16.0 pratikūlānīva vā etāni yat savanamukhāni //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
JB, 1, 288, 6.0 tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 293, 12.0 aśvāyanto maghavann indra vājino gavyantas tvā havāmaha iti yācitam ivaitayā vīryam iva proktam //
JB, 1, 293, 12.0 aśvāyanto maghavann indra vājino gavyantas tvā havāmaha iti yācitam ivaitayā vīryam iva proktam //
JB, 1, 294, 13.0 gaur vai rāthantarī nīcīva nyubjitā //
JB, 1, 294, 16.0 ajā vai bārhaty ūrdhvevākrāntā //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 300, 14.0 dvāv imau lokāv āviṣṭamāv iva //
JB, 1, 305, 30.0 jīrṇā ivaitarhi tṛtīyasavane paśavo bhavanti //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 311, 9.0 avīrya iva vā eṣa yad ekarcaḥ //
JB, 1, 311, 11.0 avacchinna iva vā ayam ābhyāṃ lokābhyām //
JB, 1, 311, 12.0 vīryasaṃtatatara iva tṛcaḥ //
JB, 1, 330, 6.0 yatra vā agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
JB, 1, 333, 8.0 taddha smāha brahmadattaś caikitāneyo rūkṣitam ivaitad yad vāmadevyaṃ nirdhūtam iva //
JB, 1, 333, 8.0 taddha smāha brahmadattaś caikitāneyo rūkṣitam ivaitad yad vāmadevyaṃ nirdhūtam iva //
JB, 1, 334, 11.0 yad enat spṛśatīva taddhainat priyeṇa dhāmnā samardhayati //
JB, 1, 335, 2.0 vistṛṇann iva vyavasāyayann ivāsaṃrundhann iva gāyet //
JB, 1, 335, 2.0 vistṛṇann iva vyavasāyayann ivāsaṃrundhann iva gāyet //
JB, 1, 335, 2.0 vistṛṇann iva vyavasāyayann ivāsaṃrundhann iva gāyet //
JB, 1, 335, 4.0 tad vikarṣateva geyam iti //
JB, 1, 335, 6.0 tad u hovāca śāṭyāyanir uddhatevaiṣeḍā pracyuteva //
JB, 1, 335, 6.0 tad u hovāca śāṭyāyanir uddhatevaiṣeḍā pracyuteva //
JB, 1, 337, 2.0 saṃśīrṇam ivaitac chandaḥ //
JB, 1, 338, 16.0 hīna ivaiṣa yaḥ sajātaḥ //
JB, 1, 340, 4.0 tad gāyatram iva prastuyāt //
JB, 1, 340, 5.0 rathantarasyeva stobhān stobhet //
JB, 1, 340, 6.0 bṛhata iva rohān rohet //
JB, 1, 340, 19.0 athokthāni channamiśrāṇīva gāyet //
JB, 1, 340, 22.0 channeva hi rātriḥ //
JB, 1, 342, 16.0 sapatnāyantīvaite ye saṃsunvanti //
JB, 1, 344, 13.0 rakṣāṃsīva vā etān sacante ye saṃsunvanti //
JB, 1, 345, 9.0 mriyanta iva vā ete ye mṛtāya kurvantīti //
JB, 1, 346, 22.0 tad āhur vīva vā ete prāṇāpānābhyām ṛdhyante ye mṛtāya kurvantīti //
JB, 1, 349, 1.0 tam u ha kapivano bhauvāyana uvācāgavāyanībhir iva bata mahā sāhaśravaso 'gāt //
JB, 1, 349, 10.0 uta hainam uvāca naitad api prasnāntam iva hvayantv iti //
JB, 2, 23, 13.0 tasmād dīkṣopasatsu vīva glāyanti //
JB, 2, 23, 14.0 taruṇam iva tarhi reto bhavati //
JB, 2, 23, 15.0 tasmād u strī durhṛdinī vīva glāyati //
JB, 2, 23, 16.0 taruṇam iva hi tarhi reto bhavati //
JB, 2, 154, 4.0 tasmāt sa babhrur iva //
JB, 2, 154, 5.0 babhrur iva hi somaḥ //
JB, 2, 154, 7.0 tasmāt sa matta ivāvakrandati //
JB, 2, 154, 9.0 tasmāt sa bahurūpa iva //
JB, 2, 154, 10.0 bahurūpam iva hy annam //
JB, 2, 250, 12.0 sā dhūmrā dityauhy udaid īrmato hrasīyasī paścād varṣīyasī jaratīva kuṣṭhāśṛṅgī tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 15.0 no hācakrur iva manyeta //
JB, 2, 298, 2.0 yaddhi te tatra kurvāṇā ivāsīrann apabhraṃśo haiṣāṃ saḥ //
JB, 2, 298, 13.0 pratīpam iva vai svargo lokaḥ //
JB, 2, 298, 16.0 prāṅ iva ha vā udaṅ svargo lokaḥ //
JB, 2, 419, 25.0 te hocur anu na idam aśiṣaḥ parokṣeṇeva //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
JaimŚS, 12, 2.2 uśatīr iva mātaraḥ /
Kauśikasūtra
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
KauśS, 4, 5, 28.0 pari dyām iveti madhuśībhaṃ pāyayati //
KauśS, 4, 6, 7.0 agner ivetyuktaṃ dāve //
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 4, 12, 27.0 agner iveti paraśuphāṇṭam //
KauśS, 4, 12, 28.0 ava jyām iveti dṛṣṭvāśmānam ādatte //
KauśS, 5, 10, 54.11 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /
KauśS, 8, 2, 4.0 piteva putrān ity avarohya bhūmiṃ tenodakārthān kurvanti //
KauśS, 12, 1, 4.1 sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe 'bhisaṃnahyati //
KauśS, 12, 2, 18.1 tasya bhūyomātram iva bhuktvā brāhmaṇāya śrotriyāya prayacchet //
KauśS, 13, 15, 2.5 khargalā iva patvarīr apām ugram ivāyanam /
KauśS, 13, 15, 2.5 khargalā iva patvarīr apām ugram ivāyanam /
KauśS, 13, 15, 2.6 patantu patvarīr ivorvarīḥ sādhunā pathā /
KauśS, 13, 15, 2.7 apācyau te totudyete todenāśvatarāv iva /
KauśS, 13, 36, 1.1 atha yatraitannakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt //
KauśS, 13, 39, 1.1 atha yatraitad agniḥ śvasatīva tatra juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 14.0 sa yadi ha vā api svaiṣā vīra iva sann agnīn ādhatte //
KauṣB, 1, 4, 13.0 svapitīva vā etasyāgnir yo 'gnim udvāsayate //
KauṣB, 1, 5, 5.0 vyatiṣaktā iva vā ime prāṇā ātmānaṃ bhuñjantīti //
KauṣB, 2, 1, 20.0 tasmāddhīmau lokau saha santau nāneva //
KauṣB, 2, 1, 30.0 anucchindann iva haret //
KauṣB, 2, 2, 15.0 dvyaṅgulaṃ samidho 'tihṛtyānudṛbhann ivābhijuhoti //
KauṣB, 2, 3, 17.0 tasmād vayāṃsi bahu kiṃca kiṃcid iva bhakṣayanti śvetam iva prasrāvayanti //
KauṣB, 2, 3, 17.0 tasmād vayāṃsi bahu kiṃca kiṃcid iva bhakṣayanti śvetam iva prasrāvayanti //
KauṣB, 3, 3, 25.0 sā vā asau yad ado 'muṣyādityasyopariṣṭād divīva bhāti jyotir iva //
KauṣB, 3, 3, 25.0 sā vā asau yad ado 'muṣyādityasyopariṣṭād divīva bhāti jyotir iva //
KauṣB, 3, 4, 2.0 yad veva vācānvāha vācā yajati //
KauṣB, 4, 6, 5.0 kṣatram ivaiṣa yajñaḥ //
KauṣB, 5, 8, 8.0 sakṛd iva vai pitaraḥ //
KauṣB, 7, 3, 10.0 asaṃsthita iva vā atra yajño yat saumyo 'dhvaraḥ //
KauṣB, 7, 6, 34.0 tasmāllohitāyannivāstaṃ vā iti //
KauṣB, 7, 6, 35.0 etaṃ vā iva ātmānaṃ dīkṣamāṇo 'bhidīkṣate //
KauṣB, 7, 10, 4.0 preva vā eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti //
KauṣB, 7, 12, 43.0 upacaro vijñāta iva tasyāptyai tasyāptyai //
KauṣB, 8, 2, 22.0 tad yad evedaṃ krīto viśatīva //
KauṣB, 8, 5, 2.0 saṃtatā iva hīme prāṇāḥ //
KauṣB, 8, 7, 9.0 gāyatracchandasa iva vā akūdhrīcyaḥ //
KauṣB, 8, 9, 15.0 upasadyam iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 17.0 samiddham iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 20.0 samiddham iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 22.0 upasadyam iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 10, 2.0 saṃtatā iva hīme prāṇāḥ //
KauṣB, 8, 11, 17.0 tasmāddhāsāṃ grīvāṇāṃ vyatiṣaktānīva parvāṇi bhavanti //
KauṣB, 9, 1, 20.0 so vā etad upasado nā canāgacchan nirvidyeva //
KauṣB, 9, 3, 14.0 yame iva yatamāne yadā etam ity abhirūpayā havirdhāne anustauti //
KauṣB, 10, 1, 4.0 sa nāpanata iva syāt //
KauṣB, 10, 1, 6.0 abhinata ivodareṇa //
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
KauṣB, 10, 2, 24.0 tathā ha yajamāno 'rūkṣa iva bhavati //
KauṣB, 10, 3, 20.2 tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati //
KauṣB, 10, 6, 18.0 tasya riricāna ivātmā bhavati //
KauṣB, 10, 7, 28.0 sakṛd iva vai pitaraḥ //
KauṣB, 10, 7, 29.0 pitṛdevatya iva vai paśur ālabhyamāno bhavati //
KauṣB, 10, 10, 7.0 pitṛdevatya iva vai paśuḥ //
KauṣB, 11, 4, 2.0 athaitad dve nānā chandāṃsy antareṇa kartā iva //
KauṣB, 11, 5, 13.0 atiyann eva yaṃ dviṣyāt taṃ manasā preva vidhyet chandasāṃ kṛntatreṣu //
KauṣB, 11, 5, 19.0 upanivartam iva vai paśavaḥ //
KauṣB, 11, 6, 20.0 adhīva vai paśūn puruṣas tiṣṭhati //
KauṣB, 12, 3, 17.0 tato heme nirāgā iva menire //
KauṣB, 12, 5, 12.0 tasmāddhīmau prāṇāpānau saha santau nāneva //
KauṣB, 12, 7, 7.0 udakapeyam iva hi syād yad eṣa nālabhyeta //
KauṣB, 12, 9, 14.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāna ivāmanyata //
Kaṭhopaniṣad
KaṭhUp, 1, 6.2 sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ //
KaṭhUp, 1, 6.2 sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ //
KaṭhUp, 3, 5.2 tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ //
KaṭhUp, 3, 6.2 tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ //
KaṭhUp, 4, 8.1 araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ /
KaṭhUp, 4, 10.2 mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati //
KaṭhUp, 4, 11.2 mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati //
KaṭhUp, 4, 13.1 aṅguṣṭhamātraḥ puruṣo jyotir iva adhūmakaḥ /
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //
KaṭhUp, 6, 17.2 taṃ svāccharīrāt pravṛhen muñjād iveṣīkāṃ dhairyeṇa /
Khādiragṛhyasūtra
KhādGS, 3, 1, 25.0 upetyācāryaṃ pariṣadaṃ prekṣed yakṣam iveti //
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 31.0 agnihotre tad asya pākayajñasyeveti śruteḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 23.0 yadi snāyād daṇḍa ivāpsu pariplavet //
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 12, 1.7 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
KāṭhGS, 25, 28.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 25, 28.5 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
KāṭhGS, 25, 37.3 urvārukam iva bandhanān mṛtyor mukṣīya māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 29, 1.7 cakram ivānaḍuhaḥ padaṃ mām evānvetu te manaḥ /
KāṭhGS, 41, 8.1 agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 6, 2, 9.0 tasmāt puruṣaś cāśvaś ca naktaṃ pratyañcau na su vijñāyete iva //
KS, 6, 7, 30.0 yarhi bindava iva syus tarhy avekṣeta //
KS, 6, 7, 68.0 yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma //
KS, 7, 8, 6.0 tasmād api ye 'lpāḥ paśavas te naktaṃ bahava iva dṛśyante //
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
KS, 7, 9, 37.0 mānuṣam iva vā etad upāvartate //
KS, 8, 2, 15.0 ārdreva hīyam āsīt //
KS, 8, 3, 39.0 na vai su vidur iva manuṣyā nakṣatram //
KS, 8, 3, 40.0 mīmāṃsanta iva hy uditena vāva puṇyāham //
KS, 8, 5, 21.0 kṛṣṇo bhūtvā so 'trāgacchad yatraiṣa mṛgaśapha iva //
KS, 8, 5, 26.0 atho antarhitam iva //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 14.0 yaddhastā avanijya snātvā śrad iva dhatte //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 9, 12, 36.0 samudra iva hi kāmo 'parimitaḥ //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 10, 2, 10.0 athendro 'dhṛtaś śithila ivāmanyata //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 5, 16.0 atho agnir iva na pratidhṛṣe bhavati //
KS, 10, 6, 30.0 kṛṣṇam iva vai tamaḥ //
KS, 10, 10, 65.0 kanīyāṃsaḥ parājitamanastarā iva devāḥ //
KS, 11, 1, 60.0 indro vā adhṛtaś śithila ivāmanyata //
KS, 11, 3, 44.0 sa tṛṇam ivāśuṣyat //
KS, 11, 5, 11.0 evam iva vai brahmavarcasam //
KS, 11, 5, 55.0 kṛṣṇam iva vai tamaḥ //
KS, 11, 6, 81.0 tasmāc chukla iva vaiśyo jāyate //
KS, 11, 6, 83.0 tasmād dhūmra iva rājanyaḥ //
KS, 11, 8, 63.0 yad eva tasya tan nir iva dhayed dhiraṇyād ghṛtam //
KS, 11, 8, 74.0 mātevāsmā adite śarma yaccheti //
KS, 11, 10, 34.0 asomapītha iva hy eṣa //
KS, 11, 10, 41.0 śyāva iva hy eṣa varṣiṣyan bhavati //
KS, 11, 10, 60.0 dhāmacchad iva bhūtvā varṣati //
KS, 12, 2, 18.0 amanastarā iva devāḥ //
KS, 12, 2, 30.0 manograhaṇaṃ vā etan manasvina iva sajātāḥ //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 4, 6.0 evam iva hīme lokāḥ //
KS, 12, 4, 15.0 rohitā iva vai vrīhayaḥ //
KS, 12, 4, 16.0 rohita ivāyaṃ lokaḥ //
KS, 12, 4, 17.0 rohita ivāsau //
KS, 12, 4, 18.0 śuklā iva yavāḥ //
KS, 12, 4, 19.0 śuklam ivāntarikṣam //
KS, 12, 8, 38.0 vindate putraṃ paścāccara iva tu bhavati //
KS, 12, 10, 17.0 tasmāt sa nitatatapam iva vadati //
KS, 12, 11, 25.0 vīva hy eṣa kṣariti //
KS, 12, 11, 43.0 sṛtvarīva surā //
KS, 12, 13, 55.0 sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva //
KS, 12, 13, 55.0 sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 2, 25.0 kṛṣṇa iva pāpmā //
KS, 13, 2, 44.0 kṛṣṇa iva pāpmā //
KS, 13, 3, 7.0 viṣamā iva hīme lokāḥ //
KS, 13, 3, 27.0 tasmād eṣa tiryaṅṅ iva vīṣitaḥ //
KS, 13, 3, 38.0 tasmād eṣa tiryaṅṅ iva vīṣitaḥ //
KS, 13, 4, 21.0 devatreva hi sa //
KS, 13, 4, 39.0 āgneyam ajam ālabhetaindram ṛṣabhaṃ bubhūṣan yaḥ pāpmagṛhīta iva manyeta //
KS, 13, 5, 63.0 sa nirṛtigṛhīta ivāmanyata //
KS, 13, 5, 71.0 aindrānairṛtaṃ vipuṃsakam ālabheta bubhūṣan yo nirṛtigṛhīta iva manyeta //
KS, 13, 6, 22.0 śyāma iva pāpmā //
KS, 13, 6, 33.0 stāyad iva yajeta //
KS, 13, 6, 34.0 stāyad iva hi durbrāhmaṇo brāhmaṇo bubhūṣati //
KS, 13, 6, 35.0 dhūmra iva vā eṣa yo durbrāhmaṇaḥ //
KS, 13, 6, 40.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaṃ bhrātṛvyā nīva śvāsayeran //
KS, 13, 7, 39.0 saṃmātarā iva hīme //
KS, 13, 7, 51.0 pṛṣṭham iva vā eṣa bhavati yo bhavati //
KS, 13, 7, 61.0 kṛṣṇa iva pāpmā //
KS, 13, 7, 72.0 kṛṣṇa iva pāpmā //
KS, 13, 10, 36.0 vibilān iva kośān kuryāt //
KS, 15, 7, 57.0 taveva me tviṣir bhūyāt //
KS, 19, 10, 27.0 ata iva vā eṣa bhavati //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
KS, 20, 11, 3.0 śithilam ivāntarikṣam //
KS, 21, 3, 27.0 antarikṣam iva vā eṣā yā madhyamā citiḥ //
KS, 21, 3, 28.0 śithilam ivāntarikṣam //
KS, 21, 4, 61.0 parīva vai sajātā viśanti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 12.2 divīva cakṣur ātatam //
MS, 1, 3, 24, 1.1 mahaṃ indro ya ojasā parjanyo vṛṣṭimaṁ iva /
MS, 1, 3, 32, 1.2 indraś carmeva rodasī //
MS, 1, 3, 39, 7.2 satrājito dhanasā akṣitotayo vājayanto rathā iva //
MS, 1, 3, 39, 8.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhitam ānaśuḥ /
MS, 1, 3, 39, 8.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhitam ānaśuḥ /
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 13, 10.0 yadā taddhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 4, 13, 36.0 na prakṣiṇateva hotavyam //
MS, 1, 4, 13, 38.0 vyṛṣateva hotavyam //
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
MS, 1, 5, 11, 50.0 āyatanam iva vā etat kriyate //
MS, 1, 6, 5, 19.0 evam iva vayam etasmā agnyādheye 'nnam avārudhma yathaiṣo 'nnam atti //
MS, 1, 6, 9, 44.0 prathamā iva divam ākramanta //
MS, 1, 6, 11, 14.0 teṣāṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 8, 3, 29.0 atho na paśumān iva bhavati //
MS, 1, 8, 4, 30.0 saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamam //
MS, 1, 8, 5, 31.0 parācīnam iva vā etad yad agnihotram //
MS, 1, 8, 6, 26.0 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam //
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
MS, 1, 8, 7, 48.0 tūṣṇīm iva paśavaḥ sambhavanti //
MS, 1, 8, 7, 52.0 evam iva hi paśava upayanti medhyatvāya //
MS, 1, 8, 7, 66.0 evam iva hi yūpaḥ samṛddhyai //
MS, 1, 8, 7, 71.0 āmād iva vā eṣa yad rājanyaḥ //
MS, 1, 8, 7, 81.0 atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai //
MS, 1, 8, 7, 81.0 atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai //
MS, 1, 8, 9, 35.0 aśucitara iva vā eṣa yad abhyādāvyaḥ //
MS, 1, 9, 6, 23.0 neva tv aparo 'nujāyate //
MS, 1, 9, 6, 24.0 tejasvīva tu bhavati //
MS, 1, 10, 2, 6.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
MS, 1, 10, 2, 7.2 apāmityam iva saṃbhara ko ambādadate dadat //
MS, 1, 10, 4, 8.0 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
MS, 1, 10, 6, 2.0 atha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa //
MS, 1, 10, 6, 2.0 atha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa //
MS, 1, 10, 6, 2.0 atha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa //
MS, 1, 10, 9, 33.0 na vā eṣa suyajña iva //
MS, 1, 10, 9, 47.0 somapītha iva hy eṣaḥ //
MS, 1, 10, 10, 21.0 yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattām //
MS, 1, 11, 2, 7.2 śyenasyeva dravato aṅkasaṃ pari dadhikrāvṇaḥ sahorjā taritrataḥ //
MS, 2, 1, 4, 19.0 sa vā indraḥ śithira ivāmanyata //
MS, 2, 1, 8, 9.0 yadi ciram iva dīryeta nāddhā vidmeti brūyāt //
MS, 2, 1, 12, 1.0 aindrābārhaspatyaṃ havir nirvaped yo rāṣṭrīyo neva prastiṅnuyāt //
MS, 2, 1, 12, 9.0 yo rāṣṭrīyo neva prastiṅnuyāt tam etena yājayed aindrābārhaspatyena //
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
MS, 2, 2, 3, 7.0 yad vai lelāyad vīva bhāti taj jyotiḥ //
MS, 2, 2, 3, 9.0 yadi neva purodhāṃ gacched aindrābārhaspatyaṃ havir nirvapet //
MS, 2, 2, 4, 37.0 tasmād etad āṇḍam iva pīyūṣa iva //
MS, 2, 2, 4, 37.0 tasmād etad āṇḍam iva pīyūṣa iva //
MS, 2, 2, 11, 27.0 indrāyādhirājāyaikādaśakapālaṃ nirvaped yatra rājānaḥ sadṛśā iva syuḥ //
MS, 2, 2, 13, 50.0 śithira iva hi vā etasya somapīthaḥ //
MS, 2, 3, 2, 32.0 ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva //
MS, 2, 3, 2, 32.0 ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva //
MS, 2, 3, 2, 32.0 ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva //
MS, 2, 3, 2, 32.0 ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva //
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
MS, 2, 3, 5, 59.0 nir iva dhayati //
MS, 2, 3, 6, 12.0 paśava iva hy etat saṃsṛṣṭam //
MS, 2, 3, 6, 39.0 evam iva hy asā ādityaḥ //
MS, 2, 3, 9, 32.0 atha yad vikṣārayati evam iva hy eṣa vikṣarati //
MS, 2, 4, 1, 49.0 ārtayajña iva hy eṣa //
MS, 2, 4, 2, 8.0 sṛtvarīva hy eṣā sṛtvarī vaḍabā //
MS, 2, 4, 5, 21.0 atho evam iva hy antarikṣasya rūpam //
MS, 2, 4, 5, 28.0 vāsa iva vai yajña ūyate //
MS, 2, 4, 6, 3.0 indro vai śithira ivāmanyata //
MS, 2, 5, 1, 35.0 puruṣasyeva śmaśrūṇi //
MS, 2, 5, 1, 36.0 aśvasyeva śiraḥ //
MS, 2, 5, 1, 37.0 gardabhasyeva karṇau //
MS, 2, 5, 1, 38.0 śuna iva lomāni //
MS, 2, 5, 1, 39.0 gor iva pūrvau pādau //
MS, 2, 5, 1, 40.0 aver ivāparau //
MS, 2, 5, 3, 14.0 viṣama ivālabheta //
MS, 2, 5, 3, 15.0 viṣamān iva hīmāṃllokān devā udajayan //
MS, 2, 5, 3, 44.0 tasmād eṣa tiryaṅṅ iva vīṣitaḥ //
MS, 2, 5, 4, 47.0 paryārīva hy etad rāṣṭram //
MS, 2, 5, 5, 14.0 neva vā eṣa grāme nāraṇye yam abhiśaṃsanti //
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 6, 18.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 5, 6, 30.0 kṛṣṇa iva hi pāpmā //
MS, 2, 5, 9, 45.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 6, 10, 32.0 taveva me tviṣir bhūyāt //
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 7, 3, 13.1 imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā /
MS, 2, 7, 5, 5.2 uśatīr iva mātaraḥ //
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 7, 8, 4.26 akrandad agniḥ stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
MS, 2, 7, 10, 5.2 tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //
MS, 2, 7, 11, 10.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā /
MS, 2, 7, 12, 4.6 deva iva savitā satyadharmendro na tasthau samare pathīnām //
MS, 2, 7, 13, 3.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇavaḥ //
MS, 2, 7, 13, 6.1 yad oṣadhayaḥ saṃgacchante rājānaḥ samitā iva /
MS, 2, 7, 13, 10.1 uñ śuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
MS, 2, 7, 13, 11.1 ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ //
MS, 2, 7, 13, 13.2 tās te yakṣmaṃ vibādhantām ugro madhyamaśīr iva //
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
MS, 2, 7, 17, 2.1 yukṣvā hi devahūtamān aśvān agne rathīr iva /
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
MS, 2, 8, 12, 2.2 vāsantikā ṛtū abhikalpamānā indram iva devā abhisaṃviśantu //
MS, 2, 8, 12, 4.2 śaiśirā ṛtū abhikalpamānā indram iva devā abhisaṃviśantu //
MS, 2, 9, 10, 2.1 yaḥ pathaḥ samanuyāti svargaṃ lokaṃ gām iva supraṇītau /
MS, 2, 13, 5, 3.3 pari viśvāni kāvyā nemiś cakram ivābhuvat //
MS, 2, 13, 7, 1.4 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam /
MS, 2, 13, 7, 1.5 yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha //
MS, 2, 13, 7, 2.2 gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret //
MS, 2, 13, 7, 6.2 tvāṃ giraḥ sindhum ivāvanīr mahīr āpṛṇanti śavasā vardhayanti ca //
MS, 2, 13, 9, 4.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
MS, 3, 2, 10, 53.0 purīṣam iva hīdaṃ madhyataḥ paśoḥ //
MS, 3, 11, 4, 8.10 putram iva pitarā aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
MS, 3, 11, 10, 21.1 drupadād iven mumucānaḥ svinnaḥ snātvī malād iva /
MS, 3, 11, 10, 21.1 drupadād iven mumucānaḥ svinnaḥ snātvī malād iva /
MS, 3, 11, 10, 21.2 pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ //
MS, 3, 16, 3, 4.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
MS, 3, 16, 3, 6.1 vakṣyantīved āganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā /
MS, 3, 16, 3, 6.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
MS, 3, 16, 3, 7.1 te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
MS, 3, 16, 3, 7.1 te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 6.1 arā iva rathanābhau saṃhatā yatra nāḍyaḥ sa eṣo 'ntaścarate bahudhā jāyamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 14.1 yadi snāyāddaṇḍa ivāpsu plaveta //
MānGS, 1, 4, 2.3 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 2.5 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 9, 8.2 ahaṃ varṣma sadṛśānām udyatāmiva sūryaḥ /
MānGS, 1, 10, 16.2 etam aśmānam ātiṣṭhatam aśmeva yuvāṃ sthirau bhavatam /
MānGS, 1, 14, 12.1 cakrīvānaḍuhau vā me vāṅ maitu te manaḥ /
MānGS, 1, 22, 12.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
MānGS, 2, 8, 4.6 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
MānGS, 2, 11, 19.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
Nirukta
N, 1, 4, 4.0 iva iti bhāṣāyāṃ ca anvadhyāyaṃ ca //
N, 1, 4, 5.0 agnir iva indra iva iti //
N, 1, 4, 5.0 agnir iva indra iva iti //
N, 1, 4, 19.0 vṛkṣasya iva te puruhūta śākhāḥ //
N, 1, 4, 22.0 atha yasyāgamād arthapṛthaktvam aha vijñāyate na tvauddeśikam iva vigraheṇa pṛthaktvāt sa karmopasaṃgrahaḥ //
N, 1, 6, 8.0 idam apītaradadbhutam abhūtam iva //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
PB, 2, 17, 3.0 apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 4, 4.0 tad āhuḥ saṃśara iva vā eṣa chandasāṃ yad dve chandasī saṃyuñjantīti //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
PB, 4, 9, 17.0 dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 9, 17.0 sarvām u vṛddhim ārdhnuvan sthiteva hy eṣā vyāhṛtiḥ //
PB, 6, 9, 19.0 yad indava itīndava iva hi pitaraḥ //
PB, 6, 9, 20.0 mana iva //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 7, 1, 7.0 mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt //
PB, 7, 3, 18.0 abaliṣṭha iva vā ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 7, 11.0 valvalā kurvatā geyam abhilobhayateva vajram evābhilobhayati //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 10.0 katham iva vāmadevyaṃ geyam ity āhuḥ //
PB, 7, 9, 21.0 anavarttiḥ paśuto bhavati prajā svasya mīliteva bhavati //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 7, 4.0 katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti //
PB, 8, 7, 4.0 katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti //
PB, 8, 7, 4.0 katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 11.0 mahad iva pratyūhyaṃ mana evāsya tajjanayanti //
PB, 8, 9, 11.0 ādir bṛhata ūrdhvam iva hi bṛhat //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 12, 2, 7.0 sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 9, 4.0 ati hy āyañchakunā iva paptimety ati hy apatat //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 12, 8.0 pannam iva vai caturtham ahas tad etena bṛhatas tejasottabhnoti saubhareṇa //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 13, 1, 8.0 pra te sargā asṛkṣateti sṛṣṭānīva hyetarhyahāni //
PB, 13, 2, 1.0 tava śriyo varṣyasyeva vidyuta ity āgneyam ājyaṃ bhavati //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 7, 6.0 sṛṣṭānīva hy etarhy ahāni //
PB, 13, 9, 11.0 kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭham ahar ahar evaitena vindanti //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 13, 11, 20.0 kruṅṅ eṣyam ahar avindad eṣyamiva vai ṣaṣṭham ahar aharevaitābhyām vindati //
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
PB, 14, 1, 3.0 pra kāvyam uśaneva bruvāṇa iti gāyatryā rūpeṇa prayanti //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
PB, 14, 7, 2.0 śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mṛjanti //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 10, 2.0 apabhraṃśa iva vā eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 11, 15.0 tama iva vā etāny ahāni yacchandomās tebhya etena sāmnā vivāsayati //
PB, 15, 2, 2.0 gacchantīva vā ete ye navamam ahar gacchanti //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 31.0 kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda //
PB, 15, 4, 1.0 śrāyanta iva sūryam iti sūryavatyo bhavanti //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 8.1 varṣmo 'smi samānānām udyatāmiva sūryaḥ /
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 13, 1.2 iyam oṣadhī trāyamāṇā sahamānā sarasvatī asyā ahaṃ bṛhatyāḥ putraḥ pituriva nāma jagrabhamiti //
PārGS, 2, 7, 18.0 dṛḍhavrato vadhatraḥ syāt sarvata ātmānaṃ gopāyet sarveṣāṃ mitramiva śukriyam adhyeṣyamāṇaḥ //
PārGS, 3, 2, 2.2 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
PārGS, 3, 4, 4.8 aśvāvadgomadūrjasvat parṇaṃ vanaspateriva /
PārGS, 3, 4, 7.5 ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 9.0 tad yo 'sau kruṣṭatama iva sāmnaḥ svaras taṃ devā upajīvanti //
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 7.7 tiryaṅṅ iva vā ayaṃ lokaḥ /
TB, 1, 1, 5, 4.5 uparīvāgnim udgṛhṇīyād uddharan /
TB, 1, 1, 9, 5.7 ārdram iva hi retaḥ sicyate /
TB, 1, 2, 1, 11.10 piteva putram abhirakṣatād imam //
TB, 1, 2, 1, 18.8 indram iva devā abhi saṃviśantu /
TB, 2, 1, 3, 2.5 śāntam iva hi paśavyam /
TB, 2, 1, 3, 2.7 samiddham iva hi brahmavarcasam /
TB, 2, 1, 3, 9.8 samiddham iva hi brahmavarcasam /
TB, 2, 1, 5, 7.4 uparīva harati /
TB, 2, 1, 10, 2.7 nitarām arcir upāvaiti lohinīkeva bhavati /
TB, 2, 2, 1, 2.3 mana iva hi prajāpatiḥ /
TB, 2, 2, 1, 2.5 pūrṇa iva hi prajāpatiḥ /
TB, 2, 2, 5, 6.4 samudra iva hi kāmaḥ /
TB, 2, 2, 5, 6.5 neva hi kāmasyānto 'sti /
TB, 2, 2, 6, 2.5 mana iva hi prajāpatiḥ /
TB, 2, 2, 9, 2.9 tad abhram iva samahanyata /
TB, 2, 2, 9, 3.3 prajananam iva hi manyante /
TB, 2, 3, 2, 5.3 indra iva yaśasvī bhavati /
TB, 2, 3, 8, 2.6 so 'surān sṛṣṭvā pitevāmanyata /
TB, 2, 3, 8, 2.10 pitevaiva svānāṃ bhavati //
TB, 2, 3, 8, 3.16 teṣu sarveṣv ambho nabha iva bhavati /
TB, 2, 3, 9, 5.4 prāṇa iva priyaḥ prajānāṃ bhavati /
TB, 2, 3, 9, 7.3 saviteva svānāṃ bhavati /
TB, 2, 3, 9, 9.3 vīva nṛtyet /
TB, 2, 3, 9, 9.4 preva calet /
TB, 2, 3, 9, 9.5 vy asyevākṣyau bhāṣeta /
TB, 2, 3, 9, 9.6 maṇṭayed iva /
TB, 2, 3, 9, 9.7 krāthayed iva /
TB, 2, 3, 9, 9.8 śṛṅgāyeteva /
TB, 2, 3, 11, 1.10 parokṣapriyā iva hi devāḥ //
TB, 2, 3, 11, 2.7 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 3.4 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 4.1 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 4.8 parokṣapriyā iva hi devāḥ /
Taittirīyasaṃhitā
TS, 1, 3, 6, 4.2 divīva cakṣur ātatam //
TS, 1, 3, 14, 2.4 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
TS, 1, 3, 14, 3.2 kṣāmeva viśvā bhuvanāni yasmint saṃ saubhagāni dadhire pāvake /
TS, 1, 3, 14, 4.7 ghṛtam pītvā madhu cāru gavyam piteva putram abhi //
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
TS, 1, 5, 9, 29.1 mṛtyusaṃyuta iva hy ayaṃ lokaḥ //
TS, 1, 5, 9, 58.1 kavātiryaṅṅ ivopa tiṣṭheta //
TS, 1, 6, 7, 31.0 tan nevāśitaṃ nevānaśitam //
TS, 1, 6, 7, 31.0 tan nevāśitaṃ nevānaśitam //
TS, 1, 7, 1, 33.2 vyastam iva vā etad yajñasya yad iḍā //
TS, 1, 7, 5, 18.1 ricyata iva vā etad yad yajate //
TS, 1, 7, 6, 45.1 bahu vai gārhapatyasyānte miśram iva caryate //
TS, 1, 8, 4, 4.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
TS, 1, 8, 6, 17.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
TS, 2, 1, 1, 5.7 yad avyā iva śaphās tad avīnām /
TS, 2, 1, 3, 1.8 viṣamā iva hīme lokāḥ /
TS, 2, 1, 4, 7.10 paryārīva hy etasya rāṣṭraṃ yo jyogaparuddhaḥ /
TS, 2, 1, 5, 6.8 punarutsṛṣṭa iva hy etasya //
TS, 2, 1, 6, 5.8 prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati /
TS, 2, 1, 7, 2.9 rasa iva khalu //
TS, 2, 1, 7, 3.9 rasa iva khalu vai vṛṣṭiḥ /
TS, 2, 1, 7, 4.8 rasa iva khalu vai prajā /
TS, 2, 1, 7, 5.8 rasa iva khalu vā annam /
TS, 2, 1, 7, 6.6 rasa iva khalu vai sajātāḥ /
TS, 2, 1, 7, 7.4 vaśa iva khalu vai brahmavarcasam /
TS, 2, 1, 10, 2.5 nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 2, 2, 2.1 puroḍāśam aṣṭākapālaṃ nirvaped ya āhitāgniḥ sann avratyam iva caret /
TS, 2, 2, 4, 6.4 atho agnir iva na pratidhṛṣe bhavati /
TS, 2, 2, 8, 1.5 indrāṇyai caruṃ nirvaped yasya senāsaṃśiteva syāt /
TS, 2, 2, 8, 3.2 etām eva nirvaped yo hatamanāḥ svayampāpa iva syāt /
TS, 2, 2, 8, 4.5 indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta /
TS, 5, 1, 2, 30.1 bhavatīva khalu vā eṣa yo 'gnim cinute //
TS, 5, 1, 5, 1.1 krūram iva vā asyā etat karoti yat khanati //
TS, 5, 1, 8, 58.1 parāṅ iva hi suvargo lokaḥ //
TS, 5, 1, 9, 13.1 pūrṇa iva hi prajāpatiḥ //
TS, 5, 2, 1, 6.9 stomasyeva khalu vā etad rūpaṃ yad vātsapram /
TS, 5, 2, 4, 11.1 māteva putram pṛthivī purīṣyam ity āha //
TS, 5, 3, 2, 3.1 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 3, 2, 4.1 antarikṣam iva vā eṣā //
TS, 5, 4, 2, 4.0 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 4, 2, 5.0 antarikṣam iva vā eṣā //
TS, 5, 4, 6, 44.0 asad iva vā antarikṣam //
TS, 5, 4, 6, 45.0 antarikṣam ivāgnīdhram //
TS, 5, 4, 7, 48.0 pūrṇa iva hi prajāpatiḥ //
TS, 5, 4, 9, 18.0 annam iva khalu vai varṣam //
TS, 5, 5, 1, 22.0 yad avyā iva śaphās tad avīnām //
TS, 5, 5, 4, 31.0 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 48.0 antareva navanītam //
TS, 6, 1, 1, 58.0 nīva hi manuṣyā dhāvante //
TS, 6, 1, 1, 67.0 yad apatūlayāñjīta vajra iva syāt //
TS, 6, 1, 2, 73.0 pūrṇa iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 1, 4, 49.0 tan neva hutaṃ nevāhutam //
TS, 6, 1, 4, 49.0 tan neva hutaṃ nevāhutam //
TS, 6, 1, 4, 54.0 avratyam iva vā eṣa karoti yo dīkṣitaḥ svapiti //
TS, 6, 1, 6, 38.0 dhītam iva hi manyante //
TS, 6, 1, 7, 68.0 krūram iva vā etat karoti yad rudrasya kīrtayati //
TS, 6, 1, 11, 57.0 puruṣaniṣkrayaṇa iva hi //
TS, 6, 2, 2, 43.0 antikam iva khalu vā asyaitac caranti yat tānūnaptreṇa pracaranti //
TS, 6, 2, 2, 61.0 agnim iva khalu vā eṣa praviśati yo 'vāntaradīkṣām upaiti bhrātṛvyābhibhūtyai //
TS, 6, 2, 4, 4.0 sūnnīyam iva //
TS, 6, 2, 5, 14.0 krūreva vai yavāgūḥ //
TS, 6, 2, 5, 15.0 krūra iva rājanyaḥ //
TS, 6, 2, 5, 24.0 garbha iva khalu vā eṣa yad dīkṣitaḥ //
TS, 6, 2, 10, 5.0 vajra iva vā eṣā yad abhriḥ //
TS, 6, 2, 10, 16.0 krūram iva vā etat karoti yat khanati //
TS, 6, 3, 1, 1.7 parājityeva khalu vā ete yanti ye bahiṣpavamānaṃ sarpanti /
TS, 6, 3, 4, 1.2 parāñcam prokṣati parāṅ iva hi suvargo lokaḥ /
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 5, 2.7 tan nevālabdhaṃ nevānālabdham /
TS, 6, 3, 5, 2.7 tan nevālabdhaṃ nevānālabdham /
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 9, 3.2 iṣe tveti vapām utkhidatīcchata iva hy eṣa yo yajate /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 4, 8, 10.0 krūram iva khalu vā eṣa karoti yaḥ somena yajate //
TS, 6, 5, 9, 26.0 yātayāmeva hy etarhy adhvaryuḥ svagākṛtaḥ //
TS, 6, 5, 11, 3.0 parāṅ iva hy asau lokaḥ //
TS, 6, 5, 11, 5.0 punaḥpunar iva hy ayaṃ lokaḥ //
TS, 6, 6, 5, 5.0 prajā iva khalu vā eṣa sṛjate yo yajate //
TS, 6, 6, 5, 6.0 sa etarhi riricāna iva //
TS, 6, 6, 10, 9.0 mana iva hi prajāpatiḥ prajāpater āptyai //
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Taittirīyopaniṣad
TU, 1, 6, 1.2 antareṇa tāluke ya eṣa stana ivāvalambate sendrayoniḥ /
TU, 1, 10, 1.1 ahaṃ vṛkṣasya rerivā kīrtiḥ pṛṣṭhaṃ gireriva /
Taittirīyāraṇyaka
TĀ, 2, 8, 1.0 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 5, 1, 7.16 tasmād eṣa āśvinapravayā iva /
TĀ, 5, 2, 5.8 vajra iva vā eṣā /
TĀ, 5, 4, 2.10 triṣṭubhaḥ satīr gāyatrīr ivānvāha //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
VaikhGS, 3, 12, 4.0 soma eveti purastādiva kuryāt //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 1.0 uttarām āhutim anu yajamāna āyatanād utthāya kavātiryaṅṅ ivāhavanīyam upaprayanto adhvaram ity anuvākena sāyam upatiṣṭhate //
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
VaikhŚS, 10, 21, 8.0 śṛṅgāṇīvecchṛṅgiṇām iti yajamāno hutaṃ svarum upatiṣṭhate //
Vaitānasūtra
VaitS, 2, 5, 19.3 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtād iti //
VaitS, 3, 2, 13.1 ava jyām iveti krodhe //
VaitS, 3, 9, 18.1 bhakṣita ātmānaṃ pratyabhimṛśanti śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
VaitS, 3, 9, 18.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ /
VaitS, 5, 3, 23.1 drupadād iveti vāsaḥ //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 3, 6.2 baṇ mahāṁ asi sūrya śrāyanta iva sūryam iti vā /
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
VaitS, 6, 4, 9.6 etā vayaṃ plavāmahe śamyāḥ prataratā iva /
VaitS, 7, 1, 30.2 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /
VaitS, 7, 1, 30.3 athāsyai madhyam edhatu śīte vāte punann iveti //
VaitS, 8, 2, 5.1 tīvrasuccatuḥparyāyayoḥ sāhasrāntyayor daśapeye vibhraṃśayajñe śrāyanta iva sūryam iti //
VaitS, 8, 2, 7.1 atirātrāṇāṃ sarvastomayor mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 3, 9.1 sākamedhasya tam indraṃ vājayāmasi śrāyanta iva sūryam iti //
VaitS, 8, 3, 10.1 caturahāṇāṃ śrāyanta iva sūryaṃ tvaṃ na indrā bhareti //
VaitS, 8, 3, 12.1 sarveṣu mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 3, 19.1 abhyāsaṅgyapañcaśāradīyayoḥ śrāyanta iva sūryam iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 3.2 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
VasDhS, 6, 4.2 kāṃ prītim utpādayituṃ samarthā andhasya dārā iva darśanīyāḥ //
VasDhS, 11, 39.2 upāsate sutaṃ jātaṃ śakuntā iva pippalam //
VasDhS, 11, 42.1 nandanti pitaras tasya sukṛṣṭair iva karṣakāḥ /
VasDhS, 15, 7.1 sandehe cotpanne dūrebāndhavaṃ śūdram iva sthāpayet //
VasDhS, 15, 18.2 agre 'bhyuddharatāṃ gacchet krīḍann iva hasann iva /
VasDhS, 15, 18.2 agre 'bhyuddharatāṃ gacchet krīḍann iva hasann iva /
VasDhS, 15, 18.3 paścāt pātayatāṃ gacchecchocann iva rudann iveti //
VasDhS, 15, 18.3 paścāt pātayatāṃ gacchecchocann iva rudann iveti //
VasDhS, 17, 69.3 sā hanti dātāram udīkṣamāṇā kālātiriktā gurudakṣiṇeva //
VasDhS, 18, 10.1 pāraśavo neva jīvann eva śavo bhavatīty āhuḥ //
VasDhS, 27, 1.2 sarvaṃ tat tasya vedāgnir dahaty agnir ivendhanam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 5.2 dyaur iva bhūmnā pṛthivīva varimṇā /
VSM, 3, 5.2 dyaur iva bhūmnā pṛthivīva varimṇā /
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
VSM, 3, 49.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
VSM, 3, 60.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
VSM, 3, 60.4 urvārukam iva bandhanād ito mukṣīya māmutaḥ //
VSM, 6, 5.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayo divīva cakṣur ātatam //
VSM, 7, 40.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
VSM, 9, 15.2 śyenasyeva dhrajato aṅkasaṃ pari dadhikrāvṇaḥ sahorjā taritraḥ svāhā //
VSM, 10, 5.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 15.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 34.1 putram iva pitarāvaśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
VSM, 11, 51.2 uśatīr iva mātaraḥ //
VSM, 11, 75.1 aharahar aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
VSM, 12, 6.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 21.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 33.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
VSM, 12, 61.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonāv abhār ukhā /
VSM, 12, 66.2 deva iva savitā satyadharmendro na tasthau samare pathīnām //
VSM, 12, 77.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
VSM, 12, 80.1 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva /
VSM, 12, 82.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
VSM, 12, 84.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
VSM, 12, 86.2 tato yakṣmaṃ vibādhadhva ugro madhyamaśīr iva //
VSM, 13, 9.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 13, 37.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
Vārāhagṛhyasūtra
VārGS, 1, 24.1 viśvā agne tvayā vayaṃ dhārā udanyā iva /
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 20.2 agnau dhṛtamiva dīpyatāṃ hṛdayaṃ tava yan mayi /
VārGS, 8, 2.4 ahaṃ sūrya ivājani /
VārGS, 8, 2.8 ahaṃ sūrya ivājani /
VārGS, 11, 7.1 ahaṃ varṣma sadṛśānām udyatānām iva sūryaḥ /
VārGS, 14, 15.2 ātiṣṭhemam aśmānamaśmeva tvaṃ sthirā bhava /
VārGS, 15, 22.1 cakram ivānaḍuhaḥ padaṃ māmevānvetu te manaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
VārŚS, 1, 3, 2, 25.2 aditir iva suputrendrāṇīvāvidhavā suprajāḥ prajayā bhūyāsam iti //
VārŚS, 1, 3, 2, 25.2 aditir iva suputrendrāṇīvāvidhavā suprajāḥ prajayā bhūyāsam iti //
VārŚS, 1, 3, 4, 10.1 antarvedi dakṣiṇaḥ pādo bhavaty avaghra iva savyaḥ //
VārŚS, 1, 3, 4, 33.1 amāvāsyā subhagā suśevā dhenur iva payo bhūya āpyāyamānā /
VārŚS, 1, 5, 4, 38.1 mama ca nāma tava ca jātavedo vāsasī iva vivasānau carāvaḥ /
VārŚS, 1, 6, 3, 19.1 divīva cakṣur ātatam iti saṃmitam abhimantrayate //
VārŚS, 1, 6, 5, 10.3 āstāṃ jālma udaraṃ sraṃsayitvā kośa ivābandhraḥ parikṛtyamānaḥ /
VārŚS, 1, 7, 4, 72.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
VārŚS, 2, 1, 1, 50.6 vaivasvato na tṛpyati surāyā iva durmadaḥ /
VārŚS, 2, 1, 3, 5.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bibhartūkhām /
VārŚS, 2, 1, 4, 19.1 māteva putram iti śikyād ukhāṃ vimuñcate //
VārŚS, 2, 1, 5, 20.3 pari triviṣṭapadhvaraṃ yāty agnī rathīr iva /
VārŚS, 2, 1, 7, 1.2 iha dyumattamaṃ vada jayatām iva dundubhiḥ /
VārŚS, 2, 1, 8, 5.2 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
VārŚS, 3, 2, 5, 21.2 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
VārŚS, 3, 2, 5, 21.3 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḍayantu /
VārŚS, 3, 2, 5, 43.3 etā vayaṃ plavāmahe śamyāḥ prataratām iva /
VārŚS, 3, 3, 1, 57.0 yasya rāṣṭraṃ śithiram iva syāt tam etena yājayen maitrābārhaspatyena //
VārŚS, 3, 4, 3, 28.1 jīmūtasyeveti varmādhyūhate //
VārŚS, 3, 4, 3, 30.1 vakṣyantīveti jyām abhimantrayate //
VārŚS, 3, 4, 3, 37.1 ahir iveti talaṃ baddhvā japati //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 8, 24.0 putram ivainam anukāṅkṣan sarvadharmeṣv anapacchādayamānaḥ suyukto vidyāṃ grāhayet //
ĀpDhS, 1, 27, 10.2 abrāhmaṇa iva vanditvā tṛṇeṣv āsīta pṛṣṭhatap //
ĀpDhS, 2, 6, 3.0 agnir iva jvalann atithir abhyāgacchati //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Āpastambagṛhyasūtra
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 4, 13.1 yadi kāmayeta puṃsa eva janayeyam ity aṅguṣṭham eva so 'bhīvāṅguṣṭham abhīva lomāni gṛhṇāti //
ĀpGS, 4, 13.1 yadi kāmayeta puṃsa eva janayeyam ity aṅguṣṭham eva so 'bhīvāṅguṣṭham abhīva lomāni gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 1.5 nitarām arcir upāvaiti lohinīkeva bhavatīndre hutaṃ bhavati /
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 10, 3.1 ādīptāyāṃ juhoti śyāvāyāṃ vā yadā vā samatītārcir lelāyatīva /
ĀpŚS, 6, 16, 3.1 uttarām āhutim upotthāya kavātiryaṅṅ ivopatiṣṭheta //
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 6, 22, 1.8 apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān /
ĀpŚS, 7, 28, 2.2 śṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśrire caṣālavantaḥ svaravaḥ pṛthivyām /
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 10, 8.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bhariṣyaty ukhā /
ĀpŚS, 16, 11, 12.7 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antar iti //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 16, 1.7 devīm ahaṃ nirṛtiṃ bādhamānaḥ piteva putraṃ dasaye vacobhiḥ /
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 18, 21, 7.2 vehāyamānām ivonnetre dadāti /
ĀpŚS, 19, 2, 19.3 putram iva pitarāv aśvinobhendrāvataṃ karmaṇā daṃsanābhiḥ /
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 15, 9.1 yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasṛjam /
ĀpŚS, 19, 22, 16.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ĀpŚS, 20, 16, 4.0 jīmūtasyeveti kavacam adhyūhate //
ĀpŚS, 20, 16, 6.0 vakṣyantīveti jyām abhimṛśati //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 7.1 pariṇīya pariṇīyāśmānam ārohayatīmam aśmānam ārohāśmeva tvaṃ sthirā bhava /
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 24, 8.1 ahaṃ varṣma sajātānāṃ vidyutām iva sūryaḥ /
ĀśvGS, 3, 12, 3.0 jīmūtasyeva bhavati pratīkam iti kavacaṃ prayacchet //
ĀśvGS, 3, 12, 11.0 ahir iva bhogaiḥ paryeti bāhum iti taᄆaṃ nahyamānam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 4, 13, 2.3 tām ādityā nāvam ivāruhemānumatāṃ pathibhiḥ pārayantīṃ svāheti dvitīyām //
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 4, 15, 11.1 punar utsṛpyottamayottamasthānena paridadhyād antareṇa dvārye sthūṇe anabhyāhatam āśrāvayann ivāśrāvayann iva //
ĀśvŚS, 4, 15, 11.1 punar utsṛpyottamayottamasthānena paridadhyād antareṇa dvārye sthūṇe anabhyāhatam āśrāvayann ivāśrāvayann iva //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 5, 1.0 uśanasastomena garagīrṇam iva ātmānaṃ manyamāno yajeta //
ĀśvŚS, 9, 7, 11.0 chindann iva vaṣaṭkuryāt //
ĀśvŚS, 9, 7, 12.0 dṛṣann iva juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 15.2 prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 15.2 prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 2, 15.1 arāṁ ivāgne nemirdevāṃstvaṃ paribhūrasīti /
ŚBM, 1, 4, 3, 7.2 cakṣurvai dīdayeva cakṣurevaitayā saminddhe //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 10.2 yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 3.2 prajā vā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 2, 1, 1, 1.3 tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan //
ŚBM, 2, 1, 1, 1.3 tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan //
ŚBM, 2, 1, 1, 1.3 tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan //
ŚBM, 2, 1, 2, 4.5 aśam iva vai tad yo mithunena vyṛddhaḥ /
ŚBM, 2, 1, 2, 6.4 tā asya prajāḥ sṛṣṭā ekarūpā upastabdhās tasthū rohiṇya ivaiva /
ŚBM, 2, 1, 2, 17.6 jighāṃsatīva hy eṣa sapatnān vīva jigīṣate //
ŚBM, 2, 1, 2, 17.6 jighāṃsatīva hy eṣa sapatnān vīva jigīṣate //
ŚBM, 2, 1, 4, 27.4 tad u haitat paśceva dadhrira āsuriḥ pāñcir mādhukiḥ /
ŚBM, 2, 1, 4, 27.5 sarvaṃ vā anyad iyasitam iva /
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 2, 1, 9.4 parokṣam iva vā etad yad adas tad idam itīva //
ŚBM, 2, 2, 1, 9.4 parokṣam iva vā etad yad adas tad idam itīva //
ŚBM, 2, 2, 1, 13.1 tad v etad eva sad viparyastam iva /
ŚBM, 2, 2, 1, 13.2 agnir ha yatra devebhyo manuṣyān abhyupāvavarta taddhekṣāṃcakre maiva sarveṇevātmanā manuṣyān abhyupāvṛtam iti //
ŚBM, 2, 2, 1, 16.3 bahuleva vā iyaṃ pṛthivī /
ŚBM, 2, 2, 1, 16.4 lelayevāntarikṣam /
ŚBM, 2, 2, 1, 16.5 lelayevāsau dyauḥ /
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 2, 2, 1, 21.2 dhenur iva vā iyam manuṣyebhyaḥ sarvān kāmān duhe /
ŚBM, 2, 2, 1, 21.4 māteva vā iyam manuṣyān bibharti /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 2, 9.1 tato devās tanīyāṃsa iva pariśiśiṣire /
ŚBM, 2, 2, 3, 4.7 upa ha tv evānyāḥ prajā yāvatso yāvatsa iva tiṣṭhante //
ŚBM, 2, 2, 3, 7.6 uta hi tad varṣāsu bhavati yad āhur grīṣma iva vā adyeti /
ŚBM, 2, 2, 3, 7.7 uto tad varṣāsu bhavati yad āhuḥ śiśira iva vā adyeti /
ŚBM, 2, 2, 3, 10.1 chāyayeva vā ayam puruṣaḥ pāpmanānuṣaktaḥ /
ŚBM, 2, 2, 3, 10.2 so 'syātra kaniṣṭho bhavaty adhaspadam iveyasyate /
ŚBM, 2, 2, 3, 16.2 yad vai jñātaye vā sakhye vā niṣkevalyaṃ cikīrṣati tira ivaitena bobhavat /
ŚBM, 2, 2, 3, 16.4 yad vai tira iva tad upāṃśu /
ŚBM, 2, 2, 3, 17.2 kṛtakarmeva hi sa tarhi bhavati /
ŚBM, 2, 2, 3, 21.3 svapitīva khalu vā etad yad udvāsito bhavati /
ŚBM, 2, 2, 3, 28.7 agnidagdham iva hyasya vahaṃ bhavati /
ŚBM, 2, 2, 4, 5.2 keśamiśreva hāsa /
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 5.2 ye brāhmaṇāḥ śuśruvāṃso 'nūcānā vidvāṃso yājayanti saivāhvalaitan nediṣṭhamām iva manyāmaha iti //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.1 sa vai na sarveṇeva saṃvadeta /
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 2, 12.1 atha prāṅivodaṅṅutkrāmati /
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 9.1 sa vai jaghanārdha ivaivāgra āsīta /
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 2, 1, 16.2 garbho vā eṣa bhavati yo dīkṣate prāvṛtā vai garbhā ulbeneva jarāyuṇeva tasmādvai prorṇute //
ŚBM, 3, 2, 1, 16.2 garbho vā eṣa bhavati yo dīkṣate prāvṛtā vai garbhā ulbeneva jarāyuṇeva tasmādvai prorṇute //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 29.1 tāṃ vā uttānāmiva badhnāti /
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 5, 1, 9.2 tasmād yatra pāṃsulam bhavati gardabhasthānam iva batety āhuḥ /
ŚBM, 4, 5, 1, 13.4 yātayāmeva vā etad ījānasya yajño bhavati /
ŚBM, 4, 5, 1, 13.5 so 'smāt parāṅ iva bhavati /
ŚBM, 4, 5, 1, 15.6 agnidagdham iva hy asya vahaṃ bhavati //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 1.4 tā hainena sadṛgbhavam ivāsuḥ //
ŚBM, 4, 5, 4, 2.5 te 'tiṣṭhāvāno 'bhavan yathaita etad atiṣṭheva /
ŚBM, 4, 5, 4, 2.6 atiṣṭheva ha vai bhavati yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 4, 5, 5, 8.4 itīva vā ṛtupātram /
ŚBM, 4, 5, 5, 8.5 itīvaikaśaphasya śiraḥ /
ŚBM, 4, 5, 6, 5.1 tān vai na sarvam ivāvakāśayet /
ŚBM, 4, 5, 8, 2.2 etaddhy asyai rūpatamam iveti /
ŚBM, 4, 5, 8, 2.4 etaddhaivāsyai rūpatamam iva //
ŚBM, 4, 5, 8, 6.2 riricāna iva vā eṣa bhavati yaḥ sahasraṃ dadāti /
ŚBM, 4, 5, 8, 11.4 yadi pratīcīyād ibhyatilvila iva dhānyatilvilo bhaviṣyatīti vidyāt /
ŚBM, 4, 6, 1, 2.2 athaitad anārambhaṇam iva yatraitaṃ na gṛhṇanti /
ŚBM, 4, 6, 1, 14.1 sa vā eṣa na sarvasyeva grahītavyaḥ /
ŚBM, 4, 6, 6, 6.5 etena nv eva bhūyiṣṭhā ivopacaranti //
ŚBM, 4, 6, 7, 4.1 athaitaṃ viṣṇuṃ yajñam etair yajurbhiḥ pura ivaiva bibhrati /
ŚBM, 4, 6, 7, 9.1 tad vā etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 14.2 sā nirdhītatamevāsa /
ŚBM, 4, 6, 7, 20.1 tad vā etan mano 'dhvaryuḥ pura ivaiva carati /
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 4, 6, 9, 1.6 katham iva svin naḥ sakṣyanta iti //
ŚBM, 4, 6, 9, 3.6 katham iva svin naḥ sakṣyanta iti //
ŚBM, 4, 6, 9, 5.3 katham iva svin mā sakṣyata iti //
ŚBM, 4, 6, 9, 6.1 tasya parastād evāgre 'lpaśa iva prāśnāti /
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 5, 20.2 asya dravatasturaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 26.2 nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu na juhoti //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 4.2 tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva hi somo rājā //
ŚBM, 5, 5, 4, 4.2 tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva hi somo rājā //
ŚBM, 5, 5, 4, 5.2 tataḥ kalaviṅkaḥ samabhavattasmātso 'bhimādyatka iva vadaty abhimādyann iva hi surām pītvā vadati //
ŚBM, 5, 5, 4, 5.2 tataḥ kalaviṅkaḥ samabhavattasmātso 'bhimādyatka iva vadaty abhimādyann iva hi surām pītvā vadati //
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 5, 5, 4, 11.1 sa somātipūto maṅkuriva cacāra /
ŚBM, 5, 5, 4, 26.2 putramiva pitarāv aśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ /
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 7, 2, 1.3 tiṣṭhatīva vā asāvādityaḥ /
ŚBM, 6, 7, 3, 2.1 akrandad agni stanayann iva dyaur iti krandatīva hi parjanya stanayan /
ŚBM, 6, 7, 3, 2.1 akrandad agni stanayann iva dyaur iti krandatīva hi parjanya stanayan /
ŚBM, 6, 7, 3, 4.2 sa sa parāṅ iva rohaḥ /
ŚBM, 6, 7, 3, 5.2 sa sa parāṅ iva jayaḥ /
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 8, 1, 11.5 akrandad agni stanayann iva dyaur iti tasyokto bandhuḥ //
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 10, 1, 5, 4.11 tasya yad apīṣīkayevopahanyāt tad evāsyāmṛtam anantam aparyantaṃ bhavati //
ŚBM, 10, 2, 6, 5.3 bhūya iva ha tv ekābhyaḥ prayacchati kanīya ivaikābhyaḥ /
ŚBM, 10, 2, 6, 5.3 bhūya iva ha tv ekābhyaḥ prayacchati kanīya ivaikābhyaḥ /
ŚBM, 10, 3, 5, 12.3 tasmād yāvanmātra ivānnasya rasaḥ sarvam annam avati sarvam annam anuvyeti //
ŚBM, 10, 3, 5, 13.2 tasmād yadānnasya tṛpyaty atha sa gata iva manyate /
ŚBM, 10, 4, 1, 18.3 tasmād u haitad aśiśiṣatas tṛpram iva bhavati prāṇair adyamānasya /
ŚBM, 10, 4, 1, 18.4 tasmād u haitad upatāpī kṛśa iva bhavati /
ŚBM, 10, 4, 2, 2.3 sa sarvāṇi bhūtāni sṛṣṭvā riricāna iva mene /
ŚBM, 10, 4, 3, 21.7 tān nu sarvān ekam ivaivācakṣate 'gnir iti /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 10, 5, 2, 12.5 tasmād u haitat suṣupuṣaḥ śleṣmaṇam iva mukhaṃ bhavati /
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva vā idam agre nevāsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva vā idam agre nevāsīt /
ŚBM, 10, 5, 3, 2.2 neva hi san mano nevāsat //
ŚBM, 10, 5, 3, 2.2 neva hi san mano nevāsat //
ŚBM, 10, 6, 1, 10.2 prādeśamātram iva ha vai devāḥ suviditā abhisaṃpannāḥ /
ŚBM, 10, 6, 5, 8.1 tam anavarudhyevāmanyata /
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 5.0 śīte vāte punanniveti kṣemo vai rāṣṭrasya śītaṃ kṣemamevāsmai karoti //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 8, 3, 2.4 purādityasyodayāt tira iva vai pitaras tira iva rātriḥ /
ŚBM, 13, 8, 3, 2.4 purādityasyodayāt tira iva vai pitaras tira iva rātriḥ /
ŚBM, 13, 8, 3, 8.5 tira iva vai pitaras tira iva tad yad alakṣaṇam /
ŚBM, 13, 8, 3, 8.5 tira iva vai pitaras tira iva tad yad alakṣaṇam /
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 1, 19, 6.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
ŚāṅkhGS, 1, 22, 10.1 trivṛti pratimucya kaṇṭhe badhnāty ayam ūrjāvato vṛkṣa ūrjīva phalinī bhaveti //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 8.0 svārājyaṃ ha vai rājyād adhitarām iva //
ŚāṅkhĀ, 1, 7, 11.0 sāmrājyaṃ ha vai svārājyād adhitarām iva //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 16, 5.0 aditir hevedaṃ sarvaṃ yad idaṃ kiṃcid viśvabhūtam //
ŚāṅkhĀ, 8, 7, 1.0 candramā ivādityo dṛśyate na raśmayaḥ prādurbhavanti //
ŚāṅkhĀ, 8, 7, 4.0 saṃpareto 'syātmā na ciram iva jīviṣyatīti vidyāt //
ŚāṅkhĀ, 8, 7, 9.0 athāpi chidra ivādityo rathanābhir ivākhyāyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 9.0 athāpi chidra ivādityo rathanābhir ivākhyāyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
ŚāṅkhĀ, 9, 7, 5.0 yat kiṃcāśvabhya ivāśakunibhya iti //
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 3, 4.0 akṣiṇī vā apidhāya varāṭakānīva na paśyati //
ŚāṅkhĀ, 11, 3, 5.0 karṇau vāpidhāyopabdim iva na śṛṇoti //
ŚāṅkhĀ, 11, 8, 1.0 aśmeva sthiro vasāni jāgatena chandasā //
ŚāṅkhĀ, 11, 8, 4.0 aya iva sthiro vasāni traiṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 5.0 loham iva sthiro vasāny auṣṇihena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 6.0 sīsam iva sthiro vasāni kākubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 7.0 rajatam iva sthiro vasāni svarājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 8.0 suvarṇam iva sthiro vasāni gāyatreṇa chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 9.0 annam iva sthiro vasāni vairājena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 10.0 tṛptir iva sthiro vasāny ānuṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 11.0 nākam iva sthiro vasāni sāmrājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 12.0 bṛhaspatir iva sthiro vasāni bārhatena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 13.0 brahmeva sthiro vasāni pāṅktena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 14.0 prajāpatir iva sthiro vasāny ātichandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 15.0 sāvitrīr iva sthiro vasāni sarvavedachandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 12, 1, 5.2 tan mayi prajāpatir divi divam iva dṛṃhatu //
ŚāṅkhĀ, 12, 2, 4.1 ayaṃ sano nudatāṃ me sapatnān indra iva vṛtraṃ pṛtanāsu sāḍhā /
ŚāṅkhĀ, 12, 2, 4.2 agnir iva kakṣaṃ vibhṛtaḥ purutrā vāteṣu nas tigmajambho 'numārṣṭi //
ŚāṅkhĀ, 12, 2, 5.1 ayaṃ sano yo 'nuvādī kīla iva vṛtraṃ vi puro ruroja /
ŚāṅkhĀ, 12, 3, 1.1 jayendra śatrūñ jahi śūra dasyūn vṛtraṃ hatveva kuliśenā vivṛśca /
ŚāṅkhĀ, 12, 3, 1.2 augha iva śāpān praṇudāt sapatnāñjahyāt sapatnān svadhitir vaneva //
ŚāṅkhĀ, 12, 3, 1.2 augha iva śāpān praṇudāt sapatnāñjahyāt sapatnān svadhitir vaneva //
ŚāṅkhĀ, 12, 6, 4.2 puṣpam iva chinnaṃ saha bandhanena /
ŚāṅkhĀ, 12, 6, 4.3 ogha iva śāpān praṇudāt sapatnān /
ŚāṅkhĀ, 12, 7, 1.2 nāga iva pūrvapādābhyām abhitiṣṭha pṛtanyataḥ //
Ṛgveda
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 1, 3, 8.2 usrā iva svasarāṇi //
ṚV, 1, 4, 1.1 surūpakṛtnum ūtaye sudughām iva goduhe /
ṚV, 1, 7, 8.1 vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā /
ṚV, 1, 8, 7.1 yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate /
ṚV, 1, 10, 1.2 brahmāṇas tvā śatakrata ud vaṃśam iva yemire //
ṚV, 1, 22, 20.2 divīva cakṣur ātatam //
ṚV, 1, 23, 11.1 jayatām iva tanyatur marutām eti dhṛṣṇuyā /
ṚV, 1, 25, 17.2 hoteva kṣadase priyam //
ṚV, 1, 27, 12.1 sa revāṁ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ /
ṚV, 1, 28, 2.1 yatra dvāv iva jaghanādhiṣavaṇyā kṛtā /
ṚV, 1, 28, 4.1 yatra manthāṃ vibadhnate raśmīn yamitavā iva /
ṚV, 1, 28, 5.2 iha dyumattamaṃ vada jayatām iva dundubhiḥ //
ṚV, 1, 28, 7.2 harī ivāndhāṃsi bapsatā //
ṚV, 1, 29, 1.1 yacciddhi satya somapā anāśastā iva smasi /
ṚV, 1, 30, 4.1 ayam u te sam atasi kapota iva garbhadhim /
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 1, 32, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
ṚV, 1, 32, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
ṚV, 1, 32, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
ṚV, 1, 32, 11.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
ṚV, 1, 34, 1.2 yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ //
ṚV, 1, 34, 4.1 trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam /
ṚV, 1, 34, 4.2 trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam //
ṚV, 1, 34, 7.2 tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam //
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 1, 37, 3.1 iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān /
ṚV, 1, 37, 8.1 yeṣām ajmeṣu pṛthivī jujurvāṁ iva viśpatiḥ /
ṚV, 1, 38, 8.1 vāśreva vidyun mimāti vatsaṃ na mātā siṣakti /
ṚV, 1, 38, 14.1 mimīhi ślokam āsye parjanya iva tatanaḥ /
ṚV, 1, 39, 5.2 pro ārata maruto durmadā iva devāsaḥ sarvayā viśā //
ṚV, 1, 41, 2.1 yam bāhuteva piprati pānti martyaṃ riṣaḥ /
ṚV, 1, 43, 5.1 yaḥ śukra iva sūryo hiraṇyam iva rocate /
ṚV, 1, 43, 5.1 yaḥ śukra iva sūryo hiraṇyam iva rocate /
ṚV, 1, 44, 12.2 sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ //
ṚV, 1, 48, 5.1 ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī /
ṚV, 1, 52, 5.1 abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ /
ṚV, 1, 52, 5.2 indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //
ṚV, 1, 53, 1.2 nū ciddhi ratnaṃ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate //
ṚV, 1, 57, 1.2 apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam //
ṚV, 1, 57, 2.1 adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ /
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 59, 1.2 vaiśvānara nābhir asi kṣitīnāṃ sthūṇeva janāṁ upamid yayantha //
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 60, 1.2 dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā //
ṚV, 1, 61, 2.1 asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti /
ṚV, 1, 61, 4.1 asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya /
ṚV, 1, 61, 5.1 asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje /
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 64, 2.2 pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ //
ṚV, 1, 64, 3.1 yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva /
ṚV, 1, 64, 7.2 mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam //
ṚV, 1, 64, 8.1 siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ /
ṚV, 1, 64, 8.1 siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ /
ṚV, 1, 65, 7.1 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti //
ṚV, 1, 66, 5.1 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai //
ṚV, 1, 66, 7.1 seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā //
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 67, 10.1 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ saṃmāya cakruḥ //
ṚV, 1, 70, 11.1 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu //
ṚV, 1, 70, 11.1 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu //
ṚV, 1, 73, 1.2 syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt //
ṚV, 1, 73, 2.2 purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt //
ṚV, 1, 73, 3.2 puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī //
ṚV, 1, 73, 8.2 chāyeva viśvam bhuvanaṃ sisakṣy āpaprivān rodasī antarikṣam //
ṚV, 1, 79, 1.1 hiraṇyakeśo rajaso visāre 'hir dhunir vāta iva dhrajīmān /
ṚV, 1, 82, 1.1 upo ṣu śṛṇuhī giro maghavan mātathā iva /
ṚV, 1, 83, 2.2 prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva //
ṚV, 1, 84, 8.1 kadā martam arādhasam padā kṣumpam iva sphurat /
ṚV, 1, 85, 5.2 utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma //
ṚV, 1, 85, 8.1 śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire /
ṚV, 1, 85, 8.2 bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ //
ṚV, 1, 87, 1.2 juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ //
ṚV, 1, 87, 2.1 upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kenacit pathā /
ṚV, 1, 87, 3.1 praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yaddha yuñjate śubhe /
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 13.2 marya iva sva okye //
ṚV, 1, 92, 1.2 niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ //
ṚV, 1, 92, 4.1 adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham /
ṚV, 1, 92, 4.1 adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham /
ṚV, 1, 92, 10.2 śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ //
ṚV, 1, 94, 1.1 imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā /
ṚV, 1, 94, 7.1 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase /
ṚV, 1, 94, 10.1 yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ /
ṚV, 1, 95, 7.1 ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan /
ṚV, 1, 97, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
ṚV, 1, 97, 8.1 sa naḥ sindhum iva nāvayāti parṣā svastaye /
ṚV, 1, 99, 1.2 sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ //
ṚV, 1, 100, 2.1 yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti /
ṚV, 1, 103, 1.2 kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ //
ṚV, 1, 103, 6.2 ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ //
ṚV, 1, 103, 7.1 tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him /
ṚV, 1, 104, 5.2 adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ //
ṚV, 1, 104, 9.2 uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ //
ṚV, 1, 105, 8.1 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ /
ṚV, 1, 105, 18.2 uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī //
ṚV, 1, 110, 5.1 kṣetram iva vi mamus tejanenaṃ ekam pātram ṛbhavo jehamānam /
ṚV, 1, 110, 6.1 ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā /
ṚV, 1, 113, 6.1 kṣatrāya tvaṃ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai /
ṚV, 1, 113, 18.2 vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā //
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 116, 1.1 nāsatyābhyām barhir iva pra vṛñje stomāṁ iyarmy abhriyeva vātaḥ /
ṚV, 1, 116, 1.1 nāsatyābhyām barhir iva pra vṛñje stomāṁ iyarmy abhriyeva vātaḥ /
ṚV, 1, 116, 10.1 jujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt /
ṚV, 1, 116, 11.2 yad vidvāṃsā nidhim ivāpagūᄆham ud darśatād ūpathur vandanāya //
ṚV, 1, 116, 13.2 śrutaṃ tac chāsur iva vadhrimatyā hiraṇyahastam aśvināv adattam //
ṚV, 1, 116, 15.1 caritraṃ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām /
ṚV, 1, 116, 17.1 ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī /
ṚV, 1, 116, 23.2 paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya //
ṚV, 1, 116, 24.2 viprutaṃ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa //
ṚV, 1, 116, 25.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
ṚV, 1, 117, 12.2 hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan //
ṚV, 1, 117, 18.2 jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṃ ca meṣān //
ṚV, 1, 119, 10.2 śaryair abhidyum pṛtanāsu duṣṭaraṃ carkṛtyam indram iva carṣaṇīsaham //
ṚV, 1, 122, 1.2 divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ //
ṚV, 1, 122, 2.1 patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne /
ṚV, 1, 122, 5.1 ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe /
ṚV, 1, 123, 10.1 kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam /
ṚV, 1, 123, 11.1 susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam /
ṚV, 1, 124, 3.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 1, 124, 4.1 upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi /
ṚV, 1, 124, 7.1 abhrāteva puṃsa eti pratīcī gartārug iva sanaye dhanānām /
ṚV, 1, 124, 7.1 abhrāteva puṃsa eti pratīcī gartārug iva sanaye dhanānām /
ṚV, 1, 124, 7.2 jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ //
ṚV, 1, 124, 7.2 jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ //
ṚV, 1, 124, 8.1 svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva /
ṚV, 1, 124, 8.2 vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ //
ṚV, 1, 125, 2.2 yas tvāyantaṃ vasunā prātaritvo mukṣījayeva padim utsināti //
ṚV, 1, 126, 5.2 subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ //
ṚV, 1, 126, 6.1 āgadhitā parigadhitā yā kaśīkeva jaṅgahe /
ṚV, 1, 126, 7.2 sarvāham asmi romaśā gandhārīṇām ivāvikā //
ṚV, 1, 127, 2.2 parijmānam iva dyāṃ hotāraṃ carṣaṇīnām /
ṚV, 1, 127, 3.2 vīᄆu cid yasya samṛtau śruvad vaneva yat sthiram /
ṚV, 1, 127, 4.2 pra yaḥ purūṇi gāhate takṣad vaneva śociṣā /
ṚV, 1, 128, 1.2 viśvaśruṣṭiḥ sakhīyate rayir iva śravasyate /
ṚV, 1, 129, 6.3 ava sraved aghaśaṃso 'vataram ava kṣudram iva sravet //
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 130, 2.3 ā tvā yacchantu harito na sūryam ahā viśveva sūryam //
ṚV, 1, 130, 3.2 vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ /
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 1, 130, 4.3 taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi //
ṚV, 1, 130, 4.3 taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi //
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 130, 5.3 dhenūr iva manave viśvadohaso janāya viśvadohasaḥ //
ṚV, 1, 130, 6.3 atyam iva śavase sātaye dhanā viśvā dhanāni sātaye //
ṚV, 1, 130, 9.3 sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ //
ṚV, 1, 130, 9.3 sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ //
ṚV, 1, 130, 10.2 divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ //
ṚV, 1, 134, 3.2 pra bodhayā purandhiṃ jāra ā sasatīm iva /
ṚV, 1, 135, 9.3 sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ //
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 139, 4.3 patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ //
ṚV, 1, 140, 1.1 vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye /
ṚV, 1, 140, 1.2 vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam //
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 1, 140, 10.2 avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ //
ṚV, 1, 141, 6.1 ād iddhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate /
ṚV, 1, 141, 8.2 ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ //
ṚV, 1, 141, 11.2 raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ //
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 144, 7.2 yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayaḥ //
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 1, 150, 1.2 todasyeva śaraṇa ā mahasya //
ṚV, 1, 151, 5.2 svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva //
ṚV, 1, 155, 1.2 yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā //
ṚV, 1, 158, 2.2 jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā //
ṚV, 1, 161, 8.2 saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai //
ṚV, 1, 162, 17.2 sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi //
ṚV, 1, 163, 4.2 uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram //
ṚV, 1, 163, 10.2 haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ //
ṚV, 1, 163, 11.1 tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān /
ṚV, 1, 164, 37.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
ṚV, 1, 165, 2.2 śyenāṁ iva dhrajato antarikṣe kena mahā manasā rīramāma //
ṚV, 1, 166, 1.2 aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana //
ṚV, 1, 166, 1.2 aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana //
ṚV, 1, 166, 3.2 ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ //
ṚV, 1, 166, 5.2 viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ //
ṚV, 1, 166, 6.2 yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā //
ṚV, 1, 166, 9.1 viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā /
ṚV, 1, 166, 11.1 mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ /
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 167, 3.2 guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk //
ṚV, 1, 167, 4.1 parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ /
ṚV, 1, 167, 5.2 ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā //
ṚV, 1, 168, 3.2 aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe //
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 168, 6.2 yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam //
ṚV, 1, 168, 7.2 bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī //
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 169, 5.2 te ṣu ṇo maruto mṛᄆayantu ye smā purā gātūyantīva devāḥ //
ṚV, 1, 173, 4.2 jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ //
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 1, 175, 1.1 matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ /
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 3.2 spāśayasva yo asmadhrug divyevāśanir jahi //
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 180, 4.2 tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ //
ṚV, 1, 180, 8.2 agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ //
ṚV, 1, 181, 9.1 yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān /
ṚV, 1, 182, 7.2 parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam //
ṚV, 1, 183, 5.2 diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam //
ṚV, 1, 184, 3.1 śriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ /
ṚV, 1, 184, 3.2 vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ //
ṚV, 1, 185, 1.2 viśvaṃ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva //
ṚV, 1, 186, 4.1 upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ /
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 1, 187, 4.2 divi vātā iva śritāḥ //
ṚV, 1, 187, 5.2 pra svādmāno rasānāṃ tuvigrīvā iverate //
ṚV, 1, 190, 3.1 upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū /
ṚV, 1, 191, 5.1 eta u tye praty adṛśran pradoṣaṃ taskarā iva /
ṚV, 1, 191, 14.2 tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva //
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 2, 2, 3.2 ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam //
ṚV, 2, 2, 4.1 tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ /
ṚV, 2, 3, 6.1 sādhv apāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite /
ṚV, 2, 4, 1.2 mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ //
ṚV, 2, 4, 4.1 asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭir asya hiyānasya dakṣoḥ /
ṚV, 2, 4, 6.1 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt /
ṚV, 2, 4, 6.2 kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ //
ṚV, 2, 5, 3.2 pari viśvāni kāvyā nemiś cakram ivābhavat //
ṚV, 2, 5, 4.2 vidvāṁ asya vratā dhruvā vayā ivānu rohate //
ṚV, 2, 5, 6.2 tāsām adhvaryur āgatau yavo vṛṣṭīva modate //
ṚV, 2, 6, 7.2 dūto janyeva mitryaḥ //
ṚV, 2, 7, 3.1 viśvā uta tvayā vayaṃ dhārā udanyā iva /
ṚV, 2, 8, 1.1 vājayann iva nū rathān yogāṁ agner upa stuhi /
ṚV, 2, 10, 1.1 johūtro agniḥ prathamaḥ piteveḍas pade manuṣā yat samiddhaḥ /
ṚV, 2, 12, 4.2 śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
ṚV, 2, 12, 5.2 so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ //
ṚV, 2, 13, 4.1 prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate /
ṚV, 2, 14, 2.1 adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam /
ṚV, 2, 14, 6.1 adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ /
ṚV, 2, 15, 3.1 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām /
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 23, 2.2 usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi //
ṚV, 2, 23, 13.2 viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṁ iva //
ṚV, 2, 24, 12.2 acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam //
ṚV, 2, 24, 14.2 yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak //
ṚV, 2, 25, 3.1 sindhur na kṣodaḥ śimīvāṁ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā /
ṚV, 2, 25, 3.2 agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 27, 5.2 yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām //
ṚV, 2, 27, 16.2 aśvīva tāṁ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma //
ṚV, 2, 28, 5.1 vi macchrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya /
ṚV, 2, 28, 6.2 dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe //
ṚV, 2, 29, 1.1 dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ /
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 2, 29, 5.2 āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa //
ṚV, 2, 30, 4.1 bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān /
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
ṚV, 2, 33, 6.2 ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam //
ṚV, 2, 34, 3.1 ukṣante aśvāṁ atyāṁ ivājiṣu nadasya karṇais turayanta āśubhiḥ /
ṚV, 2, 34, 6.2 aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam //
ṚV, 2, 34, 15.2 arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu //
ṚV, 2, 35, 5.2 kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām //
ṚV, 2, 35, 13.2 so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa //
ṚV, 2, 36, 3.1 ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana /
ṚV, 2, 39, 1.1 grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha /
ṚV, 2, 39, 1.1 grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha /
ṚV, 2, 39, 1.2 brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā //
ṚV, 2, 39, 1.2 brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā //
ṚV, 2, 39, 2.1 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe /
ṚV, 2, 39, 2.1 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe /
ṚV, 2, 39, 2.2 mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu //
ṚV, 2, 39, 2.2 mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu //
ṚV, 2, 39, 3.1 śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ /
ṚV, 2, 39, 3.1 śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ /
ṚV, 2, 39, 3.2 cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā //
ṚV, 2, 39, 3.2 cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā //
ṚV, 2, 39, 4.1 nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva /
ṚV, 2, 39, 4.1 nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva /
ṚV, 2, 39, 4.1 nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva /
ṚV, 2, 39, 4.1 nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva /
ṚV, 2, 39, 4.1 nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva /
ṚV, 2, 39, 4.2 śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān //
ṚV, 2, 39, 4.2 śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān //
ṚV, 2, 39, 5.1 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk /
ṚV, 2, 39, 5.1 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk /
ṚV, 2, 39, 5.1 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk /
ṚV, 2, 39, 5.2 hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha //
ṚV, 2, 39, 5.2 hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha //
ṚV, 2, 39, 6.1 oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ /
ṚV, 2, 39, 6.1 oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ /
ṚV, 2, 39, 6.2 nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme //
ṚV, 2, 39, 6.2 nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme //
ṚV, 2, 39, 7.1 hasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi /
ṚV, 2, 39, 7.1 hasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi /
ṚV, 2, 39, 7.2 imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam //
ṚV, 2, 41, 16.2 apraśastā iva smasi praśastim amba nas kṛdhi //
ṚV, 2, 42, 1.1 kanikradaj januṣam prabruvāṇa iyarti vācam ariteva nāvam /
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 3, 1, 14.2 guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ //
ṚV, 3, 5, 8.2 āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe //
ṚV, 3, 6, 10.2 prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye //
ṚV, 3, 7, 4.2 vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa //
ṚV, 3, 8, 9.1 haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ /
ṚV, 3, 8, 10.1 śṛṅgāṇīvecchṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām /
ṚV, 3, 9, 4.2 anv īm avindan nicirāso adruho 'psu siṃham iva śritam //
ṚV, 3, 9, 5.1 sasṛvāṃsam iva tmanāgnim itthā tirohitam /
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 15, 2.2 janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta //
ṚV, 3, 18, 1.1 bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ /
ṚV, 3, 18, 1.1 bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ /
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 3, 29, 2.1 araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu /
ṚV, 3, 29, 15.1 amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ /
ṚV, 3, 30, 4.2 tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ //
ṚV, 3, 30, 19.2 ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām //
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 32, 14.2 aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante //
ṚV, 3, 32, 15.1 āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai /
ṚV, 3, 33, 1.1 pra parvatānām uśatī upasthād aśve iva viṣite hāsamāne /
ṚV, 3, 33, 1.2 gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete //
ṚV, 3, 33, 2.1 indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ /
ṚV, 3, 33, 3.2 vatsam iva mātarā saṃrihāṇe samānaṃ yonim anu saṃcarantī //
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 3, 36, 6.1 pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ /
ṚV, 3, 36, 8.1 hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi /
ṚV, 3, 38, 1.1 abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ /
ṚV, 3, 38, 8.2 ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre //
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 45, 3.1 gambhīrāṁ udadhīṃr iva kratum puṣyasi gā iva /
ṚV, 3, 45, 3.1 gambhīrāṁ udadhīṃr iva kratum puṣyasi gā iva /
ṚV, 3, 45, 3.2 pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata //
ṚV, 3, 45, 4.2 vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṃ vasu //
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 49, 4.2 kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam //
ṚV, 3, 52, 3.2 vadhūyur iva yoṣaṇām //
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 3, 55, 8.1 śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat /
ṚV, 3, 55, 15.1 pade iva nihite dasme antas tayor anyad guhyam āvir anyat /
ṚV, 3, 57, 6.1 yā te agne parvatasyeva dhārā saścantī pīpayad deva citrā /
ṚV, 3, 58, 2.1 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ /
ṚV, 3, 61, 3.2 samānam arthaṃ caraṇīyamānā cakram iva navyasy ā vavṛtsva //
ṚV, 3, 61, 4.1 ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī /
ṚV, 3, 61, 7.2 mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā //
ṚV, 3, 62, 8.2 vadhūyur iva yoṣaṇām //
ṚV, 4, 1, 3.1 sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā /
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 4, 1, 8.2 rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat //
ṚV, 4, 2, 11.1 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān /
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 3, 3.2 devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḍe //
ṚV, 4, 4, 1.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 6, 2.2 ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām //
ṚV, 4, 6, 2.2 ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām //
ṚV, 4, 7, 3.1 ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ /
ṚV, 4, 8, 8.2 ati kṣipreva vidhyati //
ṚV, 4, 13, 4.2 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ //
ṚV, 4, 15, 2.1 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva /
ṚV, 4, 16, 2.2 śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma //
ṚV, 4, 16, 15.2 śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ //
ṚV, 4, 17, 13.2 vibhañjanur aśanimāṁ iva dyaur uta stotāram maghavā vasau dhāt //
ṚV, 4, 18, 5.1 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam /
ṚV, 4, 18, 6.1 etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ /
ṚV, 4, 19, 5.1 abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ /
ṚV, 4, 20, 3.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema //
ṚV, 4, 20, 6.2 ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam //
ṚV, 4, 28, 1.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //
ṚV, 4, 30, 2.1 satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ /
ṚV, 4, 30, 15.2 adhi pañca pradhīṃr iva //
ṚV, 4, 31, 5.1 pravatā hi kratūnām ā hā padeva gacchasi /
ṚV, 4, 31, 13.1 asmabhyaṃ tāṁ apā vṛdhi vrajāṁ asteva gomataḥ /
ṚV, 4, 31, 15.2 varṣiṣṭhaṃ dyām ivopari //
ṚV, 4, 32, 16.2 vadhūyur iva yoṣaṇām //
ṚV, 4, 32, 23.1 kanīnakeva vidradhe nave drupade arbhake /
ṚV, 4, 33, 1.1 pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īᄆe /
ṚV, 4, 33, 3.1 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā /
ṚV, 4, 33, 6.2 vibhrājamānāṃś camasāṁ ahevāvenat tvaṣṭā caturo dadṛśvān //
ṚV, 4, 34, 5.2 ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman //
ṚV, 4, 35, 8.1 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda /
ṚV, 4, 38, 3.1 yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ /
ṚV, 4, 38, 3.2 paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam //
ṚV, 4, 38, 8.1 uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante /
ṚV, 4, 38, 10.1 ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
ṚV, 4, 39, 5.1 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 4, 40, 3.2 śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ //
ṚV, 4, 41, 5.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ /
ṚV, 4, 41, 5.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 4, 41, 7.2 vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū //
ṚV, 4, 41, 9.2 upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ //
ṚV, 4, 41, 9.2 upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ //
ṚV, 4, 42, 3.2 tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca //
ṚV, 4, 51, 2.1 asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu /
ṚV, 4, 52, 2.1 aśveva citrāruṣī mātā gavām ṛtāvarī /
ṚV, 4, 57, 1.1 kṣetrasya patinā vayaṃ hiteneva jayāmasi /
ṚV, 4, 57, 2.1 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
ṚV, 4, 57, 2.2 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛᄆayantu //
ṚV, 4, 58, 6.2 ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ //
ṚV, 4, 58, 7.1 sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ /
ṚV, 4, 58, 8.1 abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim /
ṚV, 4, 58, 9.1 kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi /
ṚV, 5, 1, 1.1 abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam /
ṚV, 5, 1, 1.2 yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha //
ṚV, 5, 1, 4.1 agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti /
ṚV, 5, 1, 12.2 gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret //
ṚV, 5, 7, 5.2 abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ //
ṚV, 5, 7, 8.1 śuciḥ ṣma yasmā atrivat pra svadhitīva rīyate /
ṚV, 5, 9, 5.2 yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā //
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 13, 6.1 agne nemir arāṁ iva devāṃs tvam paribhūr asi /
ṚV, 5, 15, 4.1 māteva yad bharase paprathāno janaṃ janaṃ dhāyase cakṣase ca /
ṚV, 5, 25, 7.2 mahiṣīva tvad rayis tvad vājā ud īrate //
ṚV, 5, 25, 8.1 tava dyumanto arcayo grāvevocyate bṛhat /
ṚV, 5, 25, 9.2 sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ //
ṚV, 5, 27, 5.2 aśvamedhasya dānāḥ somā iva tryāśiraḥ //
ṚV, 5, 27, 6.2 kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram //
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 30, 8.2 aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ //
ṚV, 5, 31, 1.2 yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 5, 32, 10.1 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme /
ṚV, 5, 36, 4.1 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ /
ṚV, 5, 41, 3.2 uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam //
ṚV, 5, 41, 7.2 uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam //
ṚV, 5, 43, 3.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya //
ṚV, 5, 45, 2.2 dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ //
ṚV, 5, 48, 4.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ /
ṚV, 5, 48, 4.2 sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe //
ṚV, 5, 50, 4.2 nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā //
ṚV, 5, 51, 15.1 svasti panthām anu carema sūryācandramasāv iva /
ṚV, 5, 52, 6.2 anv enāṁ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ //
ṚV, 5, 53, 5.2 vṛṣṭī dyāvo yatīr iva //
ṚV, 5, 53, 7.2 syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ //
ṚV, 5, 53, 16.2 yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ //
ṚV, 5, 54, 6.1 abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ /
ṚV, 5, 54, 6.2 adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam //
ṚV, 5, 55, 3.2 virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 4.1 ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam /
ṚV, 5, 56, 3.1 mīᄆhuṣmatīva pṛthivī parāhatā madanty ety asmad ā /
ṚV, 5, 56, 3.2 ṛkṣo na vo marutaḥ śimīvāṁ amo dudhro gaur iva bhīmayuḥ //
ṚV, 5, 56, 5.2 marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye //
ṚV, 5, 57, 4.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ /
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 5, 58, 5.1 arā ived acaramā aheva pra pra jāyante akavā mahobhiḥ /
ṚV, 5, 58, 5.1 arā ived acaramā aheva pra pra jāyante akavā mahobhiḥ /
ṚV, 5, 58, 7.1 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam icchavo dhuḥ /
ṚV, 5, 59, 3.1 gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane /
ṚV, 5, 59, 3.2 atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ //
ṚV, 5, 59, 3.2 atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ //
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 5, 59, 5.2 maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ //
ṚV, 5, 60, 1.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām //
ṚV, 5, 60, 3.2 yat krīᄆatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve //
ṚV, 5, 60, 4.1 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre /
ṚV, 5, 61, 10.2 taranta iva maṃhanā //
ṚV, 5, 61, 12.2 divi rukma ivopari //
ṚV, 5, 61, 17.2 giro devi rathīr iva //
ṚV, 5, 62, 5.1 anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā /
ṚV, 5, 62, 7.1 hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva /
ṚV, 5, 64, 1.2 pari vrajeva bāhvor jaganvāṃsā svarṇaram //
ṚV, 5, 66, 2.2 adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam //
ṚV, 5, 67, 3.2 vratā padeva saścire pānti martyaṃ riṣaḥ //
ṚV, 5, 73, 10.2 yā takṣāma rathāṁ ivāvocāma bṛhan namaḥ //
ṚV, 5, 74, 4.2 yad īṃ gṛbhītatātaye siṃham iva druhas pade //
ṚV, 5, 74, 9.2 arvācīnā vicetasā vibhiḥ śyeneva dīyatam //
ṚV, 5, 78, 1.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 2.1 aśvinā hariṇāv iva gaurāv ivānu yavasam /
ṚV, 5, 78, 2.1 aśvinā hariṇāv iva gaurāv ivānu yavasam /
ṚV, 5, 78, 2.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 3.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 4.1 atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā /
ṚV, 5, 78, 5.1 vi jihīṣva vanaspate yoniḥ sūṣyantyā iva /
ṚV, 5, 80, 4.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 5, 80, 5.1 eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt /
ṚV, 5, 80, 6.1 eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ /
ṚV, 5, 83, 3.1 rathīva kaśayāśvāṁ abhikṣipann āvir dūtān kṛṇute varṣyāṁ aha /
ṚV, 5, 85, 1.2 vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya //
ṚV, 5, 85, 5.2 māneneva tasthivāṁ antarikṣe vi yo mame pṛthivīṃ sūryeṇa //
ṚV, 5, 85, 8.2 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ //
ṚV, 5, 86, 1.2 dṛᄆhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ //
ṚV, 5, 86, 5.2 arhantā cit puro dadhe 'ṃśeva devāv arvate //
ṚV, 6, 1, 3.1 vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman /
ṚV, 6, 2, 7.2 raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ //
ṚV, 6, 2, 8.2 parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ //
ṚV, 6, 3, 5.1 sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām /
ṚV, 6, 4, 4.2 sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ //
ṚV, 6, 5, 2.2 kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake //
ṚV, 6, 6, 5.2 śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni //
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 8, 1.2 vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye //
ṚV, 6, 8, 3.2 vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam //
ṚV, 6, 8, 5.2 pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā //
ṚV, 6, 12, 2.1 ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ /
ṚV, 6, 12, 4.2 drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ //
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 6, 16, 39.1 ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ /
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 20, 9.2 tiṣṭhaddharī adhy asteva garte vacoyujā vahata indram ṛṣvam //
ṚV, 6, 24, 4.1 śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ /
ṚV, 6, 29, 5.2 ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī //
ṚV, 6, 33, 3.2 vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama //
ṚV, 6, 34, 4.1 asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ /
ṚV, 6, 44, 12.1 ud abhrāṇīva stanayann iyartīndro rādhāṃsy aśvyāni gavyā /
ṚV, 6, 45, 32.1 yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī /
ṚV, 6, 46, 4.1 bādhase janān vṛṣabheva manyunā ghṛṣau mīᄆha ṛcīṣama /
ṚV, 6, 46, 13.2 asamane adhvani vṛjine pathi śyenāṁ iva śravasyataḥ //
ṚV, 6, 46, 14.1 sindhūṃr iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi /
ṚV, 6, 47, 7.1 indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha /
ṚV, 6, 47, 15.2 pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ //
ṚV, 6, 48, 14.1 taṃ va indraṃ na sukratuṃ varuṇam iva māyinam /
ṚV, 6, 48, 18.1 dṛter iva te 'vṛkam astu sakhyam /
ṚV, 6, 49, 12.1 pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam /
ṚV, 6, 52, 6.2 parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva //
ṚV, 6, 57, 5.1 tām pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayām iva /
ṚV, 6, 57, 6.1 ut pūṣaṇaṃ yuvāmahe 'bhīśūṃr iva sārathiḥ /
ṚV, 6, 58, 1.1 śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
ṚV, 6, 59, 3.1 okivāṃsā sute sacāṃ aśvā saptī ivādane /
ṚV, 6, 61, 2.1 iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ /
ṚV, 6, 61, 6.2 radā pūṣeva naḥ sanim //
ṚV, 6, 61, 9.2 atann aheva sūryaḥ //
ṚV, 6, 61, 13.2 ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī //
ṚV, 6, 64, 3.2 apejate śūro asteva śatrūn bādhate tamo ajiro na voᄆhā //
ṚV, 6, 66, 10.1 tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ /
ṚV, 6, 67, 1.2 saṃ yā raśmeva yamatur yamiṣṭhā dvā janāṁ asamā bāhubhiḥ svaiḥ //
ṚV, 6, 67, 3.2 saṃ yāv apnaḥstho apaseva janāñ chrudhīyataś cid yatatho mahitvā //
ṚV, 6, 67, 6.1 tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ /
ṚV, 6, 71, 5.1 ud ū ayāṁ upavakteva bāhū hiraṇyayā savitā supratīkā /
ṚV, 6, 75, 1.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
ṚV, 6, 75, 3.1 vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā /
ṚV, 6, 75, 3.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
ṚV, 6, 75, 17.1 yatra bāṇāḥ saṃpatanti kumārā viśikhā iva /
ṚV, 7, 2, 6.1 uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ /
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 7, 3, 9.1 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ /
ṚV, 7, 6, 1.2 indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi //
ṚV, 7, 18, 2.1 rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san /
ṚV, 7, 18, 6.1 puroᄆā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva /
ṚV, 7, 18, 22.2 arhann agne paijavanasya dānaṃ hoteva sadma pary emi rebhan //
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ //
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 32, 20.2 ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam //
ṚV, 7, 32, 22.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 33, 5.1 ud dyām ivet tṛṣṇajo nāthitāso 'dīdhayur dāśarājñe vṛtāsaḥ /
ṚV, 7, 33, 6.1 daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ /
ṚV, 7, 33, 8.1 sūryasyeva vakṣatho jyotir eṣāṃ samudrasyeva mahimā gabhīraḥ /
ṚV, 7, 33, 8.1 sūryasyeva vakṣatho jyotir eṣāṃ samudrasyeva mahimā gabhīraḥ /
ṚV, 7, 33, 8.2 vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ //
ṚV, 7, 34, 5.1 abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota //
ṚV, 7, 34, 5.1 abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota //
ṚV, 7, 37, 6.1 vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ /
ṚV, 7, 39, 1.2 bhejāte adrī rathyeva panthām ṛtaṃ hotā na iṣito yajāti //
ṚV, 7, 39, 2.1 pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte /
ṚV, 7, 41, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
ṚV, 7, 41, 6.2 arvācīnaṃ vasuvidam bhagaṃ no ratham ivāśvā vājina ā vahantu //
ṚV, 7, 54, 2.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva //
ṚV, 7, 55, 2.2 vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa //
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 7, 59, 12.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
ṚV, 7, 60, 3.2 dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe //
ṚV, 7, 63, 1.2 cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi //
ṚV, 7, 67, 7.1 eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme /
ṚV, 7, 69, 6.1 narā gaureva vidyutaṃ tṛṣāṇāsmākam adya savanopa yātam /
ṚV, 7, 73, 3.2 śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ //
ṚV, 7, 74, 6.1 pra ye yayur avṛkāso rathā iva nṛpātāro janānām /
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 7, 89, 2.1 yad emi prasphurann iva dṛtir na dhmāto adrivaḥ /
ṚV, 7, 94, 1.2 abhrād vṛṣṭir ivājani //
ṚV, 7, 95, 1.2 prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ //
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 7, 103, 5.1 yad eṣām anyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ /
ṚV, 7, 103, 5.2 sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu //
ṚV, 7, 104, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṁ iva /
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 7, 104, 6.2 yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam //
ṚV, 7, 104, 8.2 āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā //
ṚV, 7, 104, 17.1 pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā /
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 7, 104, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
ṚV, 8, 1, 13.1 mā bhūma niṣṭyā ivendra tvad araṇā iva /
ṚV, 8, 1, 13.1 mā bhūma niṣṭyā ivendra tvad araṇā iva /
ṚV, 8, 1, 17.2 gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ //
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 1, 33.2 adhokṣaṇo daśa mahyaṃ ruśanto naᄆā iva saraso nir atiṣṭhan //
ṚV, 8, 2, 19.2 mahāṁ iva yuvajāniḥ //
ṚV, 8, 2, 20.2 aśrīra iva jāmātā //
ṚV, 8, 3, 4.1 ayaṃ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe /
ṚV, 8, 3, 15.2 satrājito dhanasā akṣitotayo vājayanto rathā iva //
ṚV, 8, 3, 16.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhītam ānaśuḥ /
ṚV, 8, 3, 16.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhītam ānaśuḥ /
ṚV, 8, 3, 21.2 viśveṣāṃ tmanā śobhiṣṭham upeva divi dhāvamānam //
ṚV, 8, 4, 5.2 viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire //
ṚV, 8, 4, 6.1 sahasreṇeva sacate yavīyudhā yas ta ānaᄆ upastutim /
ṚV, 8, 4, 16.1 saṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana /
ṚV, 8, 5, 1.1 dūrād iheva yat saty aruṇapsur aśiśvitat /
ṚV, 8, 5, 21.2 apa dvāreva varṣathaḥ //
ṚV, 8, 6, 1.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
ṚV, 8, 6, 4.2 samudrāyeva sindhavaḥ //
ṚV, 8, 6, 5.2 indraś carmeva rodasī //
ṚV, 8, 6, 10.2 ahaṃ sūrya ivājani //
ṚV, 8, 6, 20.2 pari dharmeva sūryam //
ṚV, 8, 6, 35.1 indram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ /
ṚV, 8, 7, 14.1 adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam /
ṚV, 8, 7, 16.1 ye drapsā iva rodasī dhamanty anu vṛṣṭibhiḥ /
ṚV, 8, 9, 9.2 yad vā vāṇībhir aśvinevet kāṇvasya bodhatam //
ṚV, 8, 12, 3.1 yena sindhum mahīr apo rathāṁ iva pracodayaḥ /
ṚV, 8, 12, 5.1 imaṃ juṣasva girvaṇaḥ samudra iva pinvate /
ṚV, 8, 12, 9.2 agnir vaneva sāsahiḥ pra vāvṛdhe //
ṚV, 8, 12, 12.2 prācī vāśīva sunvate mimīta it //
ṚV, 8, 12, 31.2 jāmim padeva pipratīm prādhvare //
ṚV, 8, 12, 33.2 hoteva pūrvacittaye prādhvare //
ṚV, 8, 13, 6.2 vayā ivānu rohate juṣanta yat //
ṚV, 8, 13, 17.2 indraṃ kṣoṇīr avardhayan vayā iva //
ṚV, 8, 14, 10.1 apām ūrmir madann iva stoma indrājirāyate /
ṚV, 8, 17, 7.1 ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ /
ṚV, 8, 19, 14.2 viśvet sa dhībhiḥ subhago janāṁ ati dyumnair udna iva tāriṣat //
ṚV, 8, 19, 23.2 asura iva nirṇijam //
ṚV, 8, 19, 33.1 yasya te agne anye agnaya upakṣito vayā iva /
ṚV, 8, 20, 19.2 gāya gā iva carkṛṣat //
ṚV, 8, 20, 20.1 sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu /
ṚV, 8, 21, 14.2 yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase //
ṚV, 8, 21, 18.2 parjanya iva tatanaddhi vṛṣṭyā sahasram ayutā dadat //
ṚV, 8, 22, 4.2 asmāṃ acchā sumatir vāṃ śubhas patī ā dhenur iva dhāvatu //
ṚV, 8, 22, 15.2 huve piteva sobharī //
ṚV, 8, 23, 11.2 aśvā iva vṛṣaṇas taviṣīyavaḥ //
ṚV, 8, 24, 6.1 ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ /
ṚV, 8, 24, 24.2 ahar ahaḥ śundhyuḥ paripadām iva //
ṚV, 8, 25, 7.1 adhi yā bṛhato divo 'bhi yūtheva paśyataḥ /
ṚV, 8, 26, 13.1 yo vāṃ yajñebhir āvṛto 'dhivastrā vadhūr iva /
ṚV, 8, 26, 15.2 viṣudruheva yajñam ūhathur girā //
ṚV, 8, 27, 11.2 upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva //
ṚV, 8, 29, 8.1 vibhir dvā carata ekayā saha pra pravāseva vasataḥ //
ṚV, 8, 33, 2.2 kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ //
ṚV, 8, 33, 6.2 vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ //
ṚV, 8, 34, 9.1 ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ /
ṚV, 8, 34, 17.2 bhrājante sūryā iva //
ṚV, 8, 35, 5.1 stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 8.1 haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 8.1 haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 8.1 haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 9.1 śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 9.1 śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 19.1 atrer iva śṛṇutam pūrvyastutiṃ śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 20.1 sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 21.1 raśmīṃr iva yacchatam adhvarāṁ upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 39, 7.2 sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same //
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 40, 6.1 api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya /
ṚV, 8, 41, 1.2 yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same //
ṚV, 8, 41, 4.2 sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same //
ṚV, 8, 41, 5.2 sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same //
ṚV, 8, 41, 6.1 yasmin viśvāni kāvyā cakre nābhir iva śritā /
ṚV, 8, 41, 8.1 sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe /
ṚV, 8, 43, 3.1 ārokā iva ghed aha tigmā agne tava tviṣaḥ /
ṚV, 8, 43, 5.2 uṣasām iva ketavaḥ //
ṚV, 8, 43, 17.2 goṣṭhaṃ gāva ivāśata //
ṚV, 8, 44, 25.1 agne dhṛtavratāya te samudrāyeva sindhavaḥ /
ṚV, 8, 45, 38.2 śvaghnīva nivatā caran //
ṚV, 8, 47, 8.1 yuṣme devā api ṣmasi yudhyanta iva varmasu /
ṚV, 8, 47, 11.1 ādityā ava hi khyatādhi kūlād iva spaśaḥ /
ṚV, 8, 48, 2.2 indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ //
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 48, 4.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ //
ṚV, 8, 48, 6.2 athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 8, 48, 7.2 soma rājan pra ṇa āyūṃṣi tārīr ahānīva sūryo vāsarāṇi //
ṚV, 8, 49, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚV, 8, 49, 2.1 śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚV, 8, 49, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚV, 8, 49, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
ṚV, 8, 49, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚV, 8, 49, 8.1 ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ /
ṚV, 8, 50, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚV, 8, 50, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚV, 8, 50, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
ṚV, 8, 52, 4.2 taṃ tvā vayaṃ sudughām iva goduho juhūmasi śravasyavaḥ //
ṚV, 8, 62, 6.1 ava caṣṭa ṛcīṣamo 'vatāṁ iva mānuṣaḥ /
ṚV, 8, 62, 9.1 samaneva vapuṣyataḥ kṛṇavan mānuṣā yugā /
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 67, 14.2 stenam baddham ivādite //
ṚV, 8, 67, 18.2 bandhād baddham ivādite //
ṚV, 8, 69, 11.2 varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva //
ṚV, 8, 69, 12.2 anukṣaranti kākudaṃ sūrmyaṃ suṣirām iva //
ṚV, 8, 71, 15.2 viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām //
ṚV, 8, 73, 4.1 kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ /
ṚV, 8, 73, 11.1 kim idaṃ vām purāṇavaj jarator iva śasyate /
ṚV, 8, 73, 17.1 aśvinā su vicākaśad vṛkṣam paraśumāṁ iva /
ṚV, 8, 74, 13.2 śardhāṃsīva stukāvinām mṛkṣā śīrṣā caturṇām //
ṚV, 8, 75, 1.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
ṚV, 8, 75, 8.1 mā no devānāṃ viśaḥ prasnātīr ivosrāḥ /
ṚV, 8, 77, 3.1 sam it tān vṛtrahākhidat khe arāṁ iva khedayā /
ṚV, 8, 82, 8.1 yo apsu candramā iva somaś camūṣu dadṛśe /
ṚV, 8, 84, 1.1 preṣṭhaṃ vo atithiṃ stuṣe mitram iva priyam /
ṚV, 8, 84, 2.1 kavim iva pracetasaṃ yaṃ devāso adha dvitā /
ṚV, 8, 87, 1.2 madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe //
ṚV, 8, 87, 4.2 tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam //
ṚV, 8, 90, 6.1 tam u tvā nūnam asura pracetasaṃ rādho bhāgam ivemahe /
ṚV, 8, 90, 6.2 mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan //
ṚV, 8, 91, 3.2 śanair iva śanakair ivendrāyendo pari srava //
ṚV, 8, 91, 3.2 śanair iva śanakair ivendrāyendo pari srava //
ṚV, 8, 92, 22.1 ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
ṚV, 8, 92, 30.1 mo ṣu brahmeva tandrayur bhuvo vājānām pate /
ṚV, 8, 93, 3.2 urudhāreva dohate //
ṚV, 8, 94, 6.2 prātar hoteva matsati //
ṚV, 8, 94, 7.1 kad atviṣanta sūrayas tira āpa iva sridhaḥ /
ṚV, 8, 95, 1.1 ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ /
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
ṚV, 8, 96, 19.1 sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān /
ṚV, 8, 98, 7.2 udeva yanta udabhiḥ //
ṚV, 8, 99, 3.1 śrāyanta iva sūryaṃ viśved indrasya bhakṣata /
ṚV, 8, 101, 13.2 citreva praty adarśy āyaty antar daśasu bāhuṣu //
ṚV, 8, 102, 6.1 ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
ṚV, 8, 102, 8.1 ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā /
ṚV, 8, 102, 15.2 bhadrā sūrya ivopadṛk //
ṚV, 8, 103, 3.2 sahasrasām medhasātāv iva tmanāgniṃ dhībhiḥ saparyata //
ṚV, 9, 2, 9.2 parjanyo vṛṣṭimāṁ iva //
ṚV, 9, 3, 1.1 eṣa devo amartyaḥ parṇavīr iva dīyati /
ṚV, 9, 3, 4.1 eṣa viśvāni vāryā śūro yann iva satvabhiḥ /
ṚV, 9, 6, 5.1 yam atyam iva vājinam mṛjanti yoṣaṇo daśa /
ṚV, 9, 7, 5.1 pavamāno abhi spṛdho viśo rājeva sīdati /
ṚV, 9, 10, 1.1 pra svānāso rathā ivārvanto na śravasyavaḥ /
ṚV, 9, 10, 2.1 hinvānāso rathā iva dadhanvire gabhastyoḥ /
ṚV, 9, 10, 2.2 bharāsaḥ kāriṇām iva //
ṚV, 9, 17, 1.1 pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ /
ṚV, 9, 17, 2.1 abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīm iva /
ṚV, 9, 18, 5.1 ya ime rodasī mahī sam mātareva dohate /
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 22, 1.1 ete somāsa āśavo rathā iva pra vājinaḥ /
ṚV, 9, 22, 2.1 ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ /
ṚV, 9, 22, 2.1 ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ /
ṚV, 9, 22, 2.2 agner iva bhramā vṛthā //
ṚV, 9, 32, 5.1 abhi gāvo anūṣata yoṣā jāram iva priyam /
ṚV, 9, 33, 1.2 vanāni mahiṣā iva //
ṚV, 9, 37, 5.2 somo vājam ivāsarat //
ṚV, 9, 41, 3.1 śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ /
ṚV, 9, 41, 6.2 sarā raseva viṣṭapam //
ṚV, 9, 43, 1.1 yo atya iva mṛjyate gobhir madāya haryataḥ /
ṚV, 9, 46, 1.1 asṛgran devavītaye 'tyāsaḥ kṛtvyā iva /
ṚV, 9, 46, 2.1 pariṣkṛtāsa indavo yoṣeva pitryāvatī /
ṚV, 9, 47, 5.1 siṣāsatū rayīṇāṃ vājeṣv arvatām iva /
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 54, 2.1 ayaṃ sūrya ivopadṛg ayaṃ sarāṃsi dhāvati /
ṚV, 9, 57, 3.1 sa marmṛjāna āyubhir ibho rājeva suvrataḥ /
ṚV, 9, 61, 14.1 tam id vardhantu no giro vatsaṃ saṃśiśvarīr iva /
ṚV, 9, 62, 15.2 vir yonā vasatāv iva //
ṚV, 9, 62, 16.1 pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat /
ṚV, 9, 64, 7.2 sūryasyeva na raśmayaḥ //
ṚV, 9, 64, 10.2 sṛjad aśvaṃ rathīr iva //
ṚV, 9, 67, 17.1 asṛgran devavītaye vājayanto rathā iva //
ṚV, 9, 69, 1.2 urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate //
ṚV, 9, 69, 2.2 pavamānaḥ saṃtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati //
ṚV, 9, 69, 6.1 sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate /
ṚV, 9, 69, 7.1 sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata /
ṚV, 9, 69, 9.1 ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātim accha /
ṚV, 9, 70, 5.2 vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ //
ṚV, 9, 70, 6.1 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ /
ṚV, 9, 71, 2.1 pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam /
ṚV, 9, 71, 9.1 ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya /
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 76, 5.1 vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat /
ṚV, 9, 77, 1.2 abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ //
ṚV, 9, 80, 5.2 indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi //
ṚV, 9, 82, 1.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 9, 86, 1.1 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā /
ṚV, 9, 86, 16.2 marya iva yuvatibhiḥ sam arṣati somaḥ kalaśe śatayāmnā pathā //
ṚV, 9, 88, 3.1 vāyur na yo niyutvāṁ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ /
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 90, 6.1 evā rājeva kratumāṁ amena viśvā ghanighnad duritā pavasva /
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 9, 92, 6.1 pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ /
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
ṚV, 9, 95, 2.1 hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam /
ṚV, 9, 95, 3.1 apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha /
ṚV, 9, 95, 5.1 iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām /
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 9, 96, 16.2 abhi vājaṃ saptir iva śravasyābhi vāyum abhi gā deva soma //
ṚV, 9, 96, 20.2 vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa //
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 97, 1.2 sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā //
ṚV, 9, 97, 7.1 pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti /
ṚV, 9, 97, 13.2 indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām //
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
ṚV, 9, 97, 17.2 stukeva vītā dhanvā vicinvan bandhūṃr imāṁ avarāṁ indo vāyūn //
ṚV, 9, 97, 25.1 arvāṁ iva śravase sātim acchendrasya vāyor abhi vītim arṣa /
ṚV, 9, 97, 47.2 vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan //
ṚV, 9, 100, 4.2 raṃhamāṇā vy avyayaṃ vāraṃ vājīva sānasiḥ //
ṚV, 9, 104, 5.2 sakheva sakhye gātuvittamo bhava //
ṚV, 9, 105, 2.1 saṃ vatsa iva mātṛbhir indur hinvāno ajyate /
ṚV, 9, 105, 5.2 sakheva sakhye naryo ruce bhava //
ṚV, 9, 107, 8.2 aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā //
ṚV, 9, 107, 20.2 ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima //
ṚV, 9, 108, 5.2 krīᄆann ūrmir apām iva //
ṚV, 9, 108, 6.2 abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja //
ṚV, 9, 108, 16.1 indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ /
ṚV, 9, 112, 3.2 nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava //
ṚV, 10, 4, 1.2 dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan //
ṚV, 10, 4, 2.1 yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha /
ṚV, 10, 4, 3.2 dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ //
ṚV, 10, 4, 6.1 tanūtyajeva taskarā vanargū raśanābhir daśabhir abhy adhītām /
ṚV, 10, 7, 5.1 dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram /
ṚV, 10, 9, 2.2 uśatīr iva mātaraḥ //
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 8.2 anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā //
ṚV, 10, 10, 13.2 anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam //
ṚV, 10, 10, 13.2 anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam //
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 11, 5.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 13, 2.1 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ /
ṚV, 10, 18, 14.1 pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ /
ṚV, 10, 21, 3.1 tve dharmāṇa āsate juhūbhiḥ siñcatīr iva /
ṚV, 10, 22, 3.2 bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam //
ṚV, 10, 23, 5.2 tat tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ //
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
ṚV, 10, 25, 4.1 sam u pra yanti dhītayaḥ sargāso 'vatāṁ iva /
ṚV, 10, 25, 4.2 kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṁ iva vivakṣase //
ṚV, 10, 29, 5.1 preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman /
ṚV, 10, 31, 5.1 iyaṃ sā bhūyā uṣasām iva kṣā yaddha kṣumantaḥ śavasā samāyan /
ṚV, 10, 33, 2.1 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ /
ṚV, 10, 33, 3.2 sakṛt su no maghavann indra mṛḍayādhā piteva no bhava //
ṚV, 10, 34, 1.2 somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān //
ṚV, 10, 34, 3.2 aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam //
ṚV, 10, 34, 5.2 nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva //
ṚV, 10, 34, 8.1 tripañcāśaḥ krīḍati vrāta eṣāṃ deva iva savitā satyadharmā /
ṚV, 10, 39, 6.1 iyaṃ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṃ śikṣatam /
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
ṚV, 10, 40, 3.1 prātar jarethe jaraṇeva kāpayā vastor vastor yajatā gacchatho gṛham /
ṚV, 10, 40, 3.2 kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ //
ṚV, 10, 40, 4.1 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe /
ṚV, 10, 40, 9.2 āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam //
ṚV, 10, 42, 1.1 asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai /
ṚV, 10, 42, 1.1 asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai /
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 45, 4.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
ṚV, 10, 48, 3.2 mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca //
ṚV, 10, 49, 4.1 aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam /
ṚV, 10, 49, 6.1 ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam /
ṚV, 10, 51, 6.1 agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ /
ṚV, 10, 56, 2.2 ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ //
ṚV, 10, 59, 1.1 pra tāry āyuḥ prataraṃ navīya sthātāreva kratumatā rathasya /
ṚV, 10, 60, 3.1 yo janān mahiṣāṁ ivātitasthau pavīravān /
ṚV, 10, 60, 4.2 divīva pañca kṛṣṭayaḥ //
ṚV, 10, 60, 5.2 divīva sūryaṃ dṛśe //
ṚV, 10, 62, 8.1 pra nūnaṃ jāyatām ayam manus tokmeva rohatu /
ṚV, 10, 62, 9.1 na tam aśnoti kaścana diva iva sānv ārabham /
ṚV, 10, 62, 9.2 sāvarṇyasya dakṣiṇā vi sindhur iva paprathe //
ṚV, 10, 64, 6.2 sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire //
ṚV, 10, 64, 11.1 raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ /
ṚV, 10, 64, 12.2 tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha //
ṚV, 10, 65, 4.2 pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ //
ṚV, 10, 66, 14.2 prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu //
ṚV, 10, 67, 3.1 haṃsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan /
ṚV, 10, 67, 5.2 bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ //
ṚV, 10, 67, 6.1 indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa /
ṚV, 10, 67, 9.1 taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe /
ṚV, 10, 68, 1.1 udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ /
ṚV, 10, 68, 2.1 saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya /
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 68, 3.2 bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ //
ṚV, 10, 68, 4.1 āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ /
ṚV, 10, 68, 4.2 bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda //
ṚV, 10, 68, 5.1 apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat /
ṚV, 10, 68, 5.2 bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ //
ṚV, 10, 68, 7.2 āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat //
ṚV, 10, 68, 10.1 himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ /
ṚV, 10, 69, 2.2 ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ //
ṚV, 10, 69, 5.2 śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma //
ṚV, 10, 69, 6.2 śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ //
ṚV, 10, 69, 8.1 tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk /
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 71, 2.1 saktum iva titaunā punanto yatra dhīrā manasā vācam akrata /
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 71, 7.2 ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre //
ṚV, 10, 72, 2.1 brahmaṇas patir etā saṃ karmāra ivādhamat /
ṚV, 10, 72, 6.2 atrā vo nṛtyatām iva tīvro reṇur apāyata //
ṚV, 10, 73, 2.2 abhīvṛteva tā mahāpadena dhvāntāt prapitvād ud aranta garbhāḥ //
ṚV, 10, 73, 7.2 tvaṃ cakartha manave syonān patho devatrāñjaseva yānān //
ṚV, 10, 73, 11.2 apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān //
ṚV, 10, 75, 3.2 abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat //
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 75, 7.2 adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā //
ṚV, 10, 79, 6.2 akrīḍan krīḍan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ //
ṚV, 10, 84, 2.1 agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi /
ṚV, 10, 84, 5.1 vijeṣakṛd indra ivānavabravo 'smākam manyo adhipā bhaveha /
ṚV, 10, 86, 7.1 uve amba sulābhike yathevāṅga bhaviṣyati /
ṚV, 10, 86, 7.2 bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 9.1 avīrām iva mām ayaṃ śarārur abhi manyate /
ṚV, 10, 89, 2.1 sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā /
ṚV, 10, 89, 3.2 vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe //
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
ṚV, 10, 89, 12.2 aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān //
ṚV, 10, 91, 2.1 sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva /
ṚV, 10, 91, 4.2 ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ //
ṚV, 10, 91, 4.2 ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ //
ṚV, 10, 91, 5.1 tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ /
ṚV, 10, 91, 13.2 bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 93, 6.2 mahaḥ sa rāya eṣate 'ti dhanveva duritā //
ṚV, 10, 93, 12.2 saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam //
ṚV, 10, 93, 13.2 nemadhitā na pauṃsyā vṛtheva viṣṭāntā //
ṚV, 10, 94, 6.1 ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ /
ṚV, 10, 94, 6.2 yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva //
ṚV, 10, 94, 10.2 raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram //
ṚV, 10, 94, 13.1 tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ /
ṚV, 10, 94, 13.2 vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ //
ṚV, 10, 95, 2.1 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva /
ṚV, 10, 95, 2.2 purūravaḥ punar astam parehi durāpanā vāta ivāham asmi //
ṚV, 10, 96, 9.1 sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ /
ṚV, 10, 97, 3.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
ṚV, 10, 97, 6.1 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva /
ṚV, 10, 97, 8.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
ṚV, 10, 97, 10.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
ṚV, 10, 97, 12.2 tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva //
ṚV, 10, 101, 9.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 10, 101, 11.1 ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ /
ṚV, 10, 102, 11.1 parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan /
ṚV, 10, 102, 11.1 parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan /
ṚV, 10, 106, 1.1 ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva /
ṚV, 10, 106, 1.2 sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe //
ṚV, 10, 106, 2.1 uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsur ethaḥ /
ṚV, 10, 106, 2.1 uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsur ethaḥ /
ṚV, 10, 106, 2.2 dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt //
ṚV, 10, 106, 2.2 dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt //
ṚV, 10, 106, 3.1 sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam /
ṚV, 10, 106, 3.2 agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā //
ṚV, 10, 106, 3.2 agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā //
ṚV, 10, 106, 4.1 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai /
ṚV, 10, 106, 4.1 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai /
ṚV, 10, 106, 4.1 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai /
ṚV, 10, 106, 4.2 iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam //
ṚV, 10, 106, 4.2 iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam //
ṚV, 10, 106, 5.1 vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā /
ṚV, 10, 106, 5.1 vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā /
ṚV, 10, 106, 5.2 vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā //
ṚV, 10, 106, 5.2 vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā //
ṚV, 10, 106, 6.1 sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā /
ṚV, 10, 106, 6.1 sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā /
ṚV, 10, 106, 6.2 udanyajeva jemanā maderū tā me jarāyv ajaram marāyu //
ṚV, 10, 106, 7.1 pajreva carcaraṃ jāram marāyu kṣadmevārtheṣu tartarītha ugrā /
ṚV, 10, 106, 8.1 gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram /
ṚV, 10, 106, 8.2 patareva cacarā candranirṇiṅ manaṛṅgā mananyā na jagmī //
ṚV, 10, 106, 9.1 bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ /
ṚV, 10, 106, 9.1 bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ /
ṚV, 10, 106, 9.2 karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ //
ṚV, 10, 106, 9.2 karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ //
ṚV, 10, 106, 10.1 āraṅgareva madhv erayethe sāragheva gavi nīcīnabāre /
ṚV, 10, 106, 10.1 āraṅgareva madhv erayethe sāragheva gavi nīcīnabāre /
ṚV, 10, 106, 10.2 kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe //
ṚV, 10, 106, 10.2 kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe //
ṚV, 10, 107, 10.2 bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram //
ṚV, 10, 107, 10.2 bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram //
ṚV, 10, 111, 10.1 sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām /
ṚV, 10, 116, 6.1 vy arya indra tanuhi śravāṃsy oja sthireva dhanvano 'bhimātīḥ /
ṚV, 10, 116, 9.1 prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ /
ṚV, 10, 116, 9.2 ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca //
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
ṚV, 10, 119, 2.1 pra vātā iva dodhata un mā pītā ayaṃsata /
ṚV, 10, 119, 3.1 un mā pītā ayaṃsata ratham aśvā ivāśavaḥ /
ṚV, 10, 119, 4.1 upa mā matir asthita vāśrā putram iva priyam /
ṚV, 10, 119, 5.1 ahaṃ taṣṭeva vandhuram pary acāmi hṛdā matim /
ṚV, 10, 125, 8.1 aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā /
ṚV, 10, 127, 7.2 uṣa ṛṇeva yātaya //
ṚV, 10, 127, 8.1 upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ /
ṚV, 10, 131, 5.1 putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
ṚV, 10, 133, 5.2 ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 134, 1.1 ubhe yad indra rodasī āpaprāthoṣā iva /
ṚV, 10, 134, 5.1 ava svedā ivābhito viṣvak patantu didyavaḥ /
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 138, 4.2 māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā //
ṚV, 10, 139, 3.2 deva iva savitā satyadharmendro na tasthau samare dhanānām //
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /
ṚV, 10, 142, 2.2 pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā //
ṚV, 10, 142, 4.1 yad udvato nivato yāsi bapsat pṛthag eṣi pragardhinīva senā /
ṚV, 10, 142, 4.2 yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma //
ṚV, 10, 143, 6.1 ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā /
ṚV, 10, 145, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
ṚV, 10, 145, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
ṚV, 10, 146, 1.1 araṇyāny araṇyāny asau yā preva naśyasi /
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //
ṚV, 10, 146, 2.2 āghāṭibhir iva dhāvayann araṇyānir mahīyate //
ṚV, 10, 146, 3.1 uta gāva ivādanty uta veśmeva dṛśyate /
ṚV, 10, 146, 3.1 uta gāva ivādanty uta veśmeva dṛśyate /
ṚV, 10, 146, 3.2 uto araṇyāniḥ sāyaṃ śakaṭīr iva sarjati //
ṚV, 10, 149, 1.2 aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṃ savitā samudram //
ṚV, 10, 149, 4.1 gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā /
ṚV, 10, 149, 4.1 gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā /
ṚV, 10, 149, 4.1 gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā /
ṚV, 10, 149, 4.2 patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ //
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
ṚV, 10, 156, 1.1 agniṃ hinvantu no dhiyaḥ saptim āśum ivājiṣu /
ṚV, 10, 159, 5.2 āvṛkṣam anyāsāṃ varco rādho astheyasām iva //
ṚV, 10, 166, 2.1 aham asmi sapatnahendra ivāriṣṭo akṣataḥ /
ṚV, 10, 166, 3.1 atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā /
ṚV, 10, 166, 5.2 adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva //
ṚV, 10, 166, 5.2 adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva //
ṚV, 10, 173, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ /
ṚV, 10, 173, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
ṚV, 10, 176, 4.1 ayam agnir uruṣyaty amṛtād iva janmanaḥ /
ṚV, 10, 178, 2.1 indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema /
ṚV, 10, 178, 2.1 indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema /
ṚV, 10, 178, 3.1 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
Ṛgvedakhilāni
ṚVKh, 2, 2, 5.1 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
ṚVKh, 2, 10, 1.1 ā te garbho yonim etu pumān bāṇa iveṣudhim /
ṚVKh, 2, 11, 4.2 prajām ivonmucyasva dviṣadbhyaḥ pratimuñcāmi pāśān //
ṚVKh, 2, 14, 6.2 tṛptāṃ juhur mātuᄆasyeva yoṣā bhāgas te paitṛṣvaseyī vapām iva //
ṚVKh, 2, 14, 6.2 tṛptāṃ juhur mātuᄆasyeva yoṣā bhāgas te paitṛṣvaseyī vapām iva //
ṚVKh, 3, 1, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚVKh, 3, 1, 2.1 śatānīkeva prajigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚVKh, 3, 1, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚVKh, 3, 1, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
ṚVKh, 3, 1, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚVKh, 3, 1, 8.1 ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ /
ṚVKh, 3, 2, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚVKh, 3, 2, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚVKh, 3, 2, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
ṚVKh, 3, 4, 4.2 taṃ tvā vayaṃ sudughām iva goduhe juhūmasi śravassu ca //
ṚVKh, 3, 15, 19.1 samudram iva saritaḥ sarvaṃ tvānuvartayāmasi /
ṚVKh, 3, 21, 2.1 andhā amitrā bhavatāśīrṣāṇo 'haya iva /
ṚVKh, 4, 2, 8.2 tāṃ tārayati durgāni naveva siṃdhuṃ duritāty agniḥ //
ṚVKh, 4, 5, 1.1 yāṃ kalpayanti no 'rayaḥ krūrāṃ kṛtyāṃ vadhūm iva /
ṚVKh, 4, 5, 10.1 yas te parūṃṣi saṃdadhau rathasyeva ṛbhur dhiyā /
ṚVKh, 4, 5, 11.2 tasya tvaṃ dror iveddho 'gnis tanuḥ pṛcchasva heḍitaḥ //
ṚVKh, 4, 5, 17.2 vṛkṣa iva vidyutā hata ā mūlād anuśuṣyatu //
ṚVKh, 4, 5, 18.2 śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave //
ṚVKh, 4, 5, 21.2 śatrūṃr anvicchatī kṛtye vṛkīvāvivṛto gṛhān //
ṚVKh, 4, 5, 22.1 pari ṇo vṛṅdhi śapathān dahann agnir iva vrajam /
ṚVKh, 4, 5, 22.2 śatrūṃr evā vi no jahi divyā vṛkṣam ivāśaniḥ //
ṚVKh, 4, 5, 25.1 parehi kṛtye mā tiṣṭha vṛddhasyeva padān naya /
ṚVKh, 4, 6, 3.1 śunam ahaṃ hiraṇyasvapitur nāmeva jagrabha /
ṚVKh, 4, 7, 4.1 vṛkṣaṃ vṛkṣaṃ saṃ patasi vṛṣāyantīva kanyanā /
ṚVKh, 4, 11, 5.1 yasmin ṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ /
ṚVKh, 4, 11, 6.1 suṣārathir aśvān iva yan manuṣyān nenīyate 'bhīśubhir vājina iva /
ṚVKh, 4, 11, 6.1 suṣārathir aśvān iva yan manuṣyān nenīyate 'bhīśubhir vājina iva /
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 8.0 subrahmaṇyo3m subahmaṇyo3m subrahmaṇyo3m iti striyam iva trir āha //
ṢB, 1, 2, 7.3 ṛca ivāsyā nāmadheyaṃ subrahmaṇyeti /
ṢB, 1, 3, 6.1 prāṇānām iva tu vidhṛtiḥ //
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
ṢB, 1, 3, 17.1 ūnākṣarā gāyatrī prātaḥsavane prajānāṃ prajātyā ūnād iva hi prajāḥ prajāyante //
ṢB, 1, 3, 18.1 ūnākṣarā gāyatry āmahīyave prajānāṃ prajātyā ūnād iva hi prajāḥ prajāyante //
ṢB, 1, 3, 20.1 ūnākṣarā gāyatrī saṃhite prāṇāpānayoḥ uccāra ūnād iva hi prāṇāpānāv uccarataḥ //
ṢB, 1, 7, 1.1 ghnantīva vā etat somaṃ rājānaṃ preva mīyate /
ṢB, 1, 7, 1.1 ghnantīva vā etat somaṃ rājānaṃ preva mīyate /
ṢB, 2, 1, 5.1 vajro vai hiṃkāro balam iva reto yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
ṢB, 2, 1, 12.1 tāṃ balavad ivoraseva gāyati //
ṢB, 2, 1, 12.1 tāṃ balavad ivoraseva gāyati //
ṢB, 2, 1, 17.1 tasyāś catvāri catvāry akṣarāṇi nikrīḍayann iva gāyaty ā dvādaśebhyo 'kṣarebhyaḥ //
ṢB, 2, 1, 23.1 tāṃ ninardann iva gāyati //
ṢB, 2, 1, 32.1 iheva ca vā eṣa iheva ca manasā gacchati /
ṢB, 2, 1, 32.1 iheva ca vā eṣa iheva ca manasā gacchati /
ṢB, 2, 2, 12.3 vīryāyevaināṃ tad vyāvṛjya gāyati /
ṢB, 2, 2, 12.4 uccāvacām iva gāyet /
ṢB, 2, 2, 12.6 saṃkṣṇutyeva gāyet /
ṢB, 2, 2, 12.7 saṃkṣṇutyeva hi vācaṃ puruṣo vadati /
ṢB, 2, 2, 20.1 yā prathamā tām āyacchann iva gāyet /
ṢB, 2, 2, 20.2 āyata iva hy ayam avāṅ prāṇaḥ //
ṢB, 2, 2, 21.1 yā dvitīyā tāṃ ghoṣiṇīm iva gāyet /
ṢB, 2, 2, 21.2 ghoṣīva hy ayam apānaḥ //
ṢB, 2, 2, 22.1 yā tṛtīyā tām udyacchann iva gāyet /
ṢB, 2, 2, 22.2 udyata iva hy ayaṃ prāṇaḥ //
ṢB, 2, 2, 23.1 yā caturthī tāṃ nikrīḍayann iva gāyet /
ṢB, 2, 2, 23.2 nikrīḍita iva hy ayaṃ vyānaḥ //
ṢB, 2, 2, 24.1 yā pañcamī tāṃ niruktām aniruktām iva gāyet /
ṢB, 2, 2, 24.2 nirukto 'nirukta iva hy ayaṃ samānaḥ //
ṢB, 2, 2, 25.1 yā ṣaṣṭhī tām udāsam iva gāyet /
ṢB, 2, 2, 25.2 udasta iva hy ayam udāno yacchṛṅgam //
Arthaśāstra
ArthaŚ, 1, 9, 10.1 tam ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminam iva cānuvarteta //
ArthaŚ, 1, 10, 18.1 na dūṣaṇam aduṣṭasya viṣeṇevāmbhasaścaret /
ArthaŚ, 1, 15, 59.3 gūhet kūrmevāṅgāni yat syād vivṛtam ātmanaḥ //
ArthaŚ, 1, 17, 16.1 vatseneva hi dhenuṃ pitaram asya sāmanto duhyāt //
ArthaŚ, 1, 17, 23.1 kāṣṭham iva ghuṇajagdhaṃ rājakulam avinītaputram abhiyuktamātraṃ bhajyeta //
ArthaŚ, 1, 17, 32.1 evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 1, 18.1 nivṛttaparihārān pitevānugṛhṇīyāt //
ArthaŚ, 2, 11, 99.1 picchilam ārdram iva ca sūkṣmaṃ mṛdu ca śreṣṭham //
ArthaŚ, 4, 3, 43.1 sarvatra copahatān pitevānugṛhṇīyāt //
Avadānaśataka
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 5.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 6.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 4.2 āśu vardhate hradastham iva paṅkajam /
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
AvŚat, 3, 7.6 dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 3, 9.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 6, 3.4 āśu vardhate hradastham iva paṅkajam /
AvŚat, 6, 7.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 7, 6.2 dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 8.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 8, 5.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 10, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
AvŚat, 17, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
AvŚat, 18, 3.2 dadarśa sa puruṣo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.5 adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.6 dṛṣṭvā ca punar mūlanikṛtta iva drumo bhagavataḥ pādayor nipatyovāca varāho 'smi sugata niṣīdatu bhagavān agrāsana iti /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 20, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 22, 1.5 dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 22, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 4.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
Aṣṭasāhasrikā
ASāh, 1, 21.2 tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena māyāpuruṣeṇeva śikṣitavyaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 116.0 tatra tasyeva //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 18.2 palālam iva dhānyārthī tyajed grantham aśeṣataḥ //
Brahmabindūpaniṣat, 1, 20.1 ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
Buddhacarita
BCar, 1, 1.2 priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā //
BCar, 1, 2.2 padmeva lakṣmīḥ pṛthivīva dhīrā māyeti nāmnānupameva māyā //
BCar, 1, 2.2 padmeva lakṣmīḥ pṛthivīva dhīrā māyeti nāmnānupameva māyā //
BCar, 1, 2.2 padmeva lakṣmīḥ pṛthivīva dhīrā māyeti nāmnānupameva māyā //
BCar, 1, 3.2 tataśca vidyeva samādhiyuktā garbhaṃ dadhe pāpavivarjitā sā //
BCar, 1, 11.1 krameṇa garbhādabhiniḥsṛtaḥ san babhau cyutaḥ khādiva yonyajātaḥ /
BCar, 1, 12.1 dīptyā ca dhairyeṇa ca yo rarāja bālo ravibhūmimivāvatīrṇaḥ /
BCar, 1, 21.1 yasya prasūtau girirājakīlā vātāhatā nauriva bhūścacāla /
BCar, 1, 23.2 antaḥpurāṇyāgatavismayāni yasmin kriyāstīrtha iva pracakruḥ //
BCar, 1, 27.2 prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke //
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
BCar, 1, 51.2 viveśa dhīro vanasaṃjñayeva tapaḥprakarṣācca jarāśrayācca //
BCar, 1, 52.2 nimantrayāmāsa yathopacāraṃ purā vasiṣṭhaṃ sa ivāntidevaḥ //
BCar, 1, 58.2 didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samucchritasya //
BCar, 1, 61.1 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
BCar, 1, 72.2 ākhyāsyati hyeṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ //
BCar, 1, 73.2 prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte //
BCar, 1, 87.2 nṛpatirapi jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ //
BCar, 1, 88.1 bhavanamatha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ /
BCar, 1, 89.2 dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau //
BCar, 2, 1.2 ahanyahanyarthagajāśvamitrair vṛddhiṃ yayau sindhurivāmbuvegaiḥ //
BCar, 2, 9.1 śarīrasaṃdehakare 'pi kāle saṃgrāmasaṃmarda iva pravṛtte /
BCar, 2, 11.2 āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya //
BCar, 2, 12.2 cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya //
BCar, 2, 13.1 muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svarga ivābhireme /
BCar, 2, 16.1 tadā hi tajjanmani tasya rājño manorivādityasutasya rājye /
BCar, 2, 20.1 tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena /
BCar, 2, 20.1 tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena /
BCar, 2, 20.2 krameṇa samyagvavṛdhe kumārastārādhipaḥ pakṣa ivātamaske //
BCar, 2, 27.2 sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme //
BCar, 2, 29.1 tataḥ śarattoyadapāṇḍareṣu bhūmau vimāneṣviva rañjiteṣu /
BCar, 2, 32.2 vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā //
BCar, 2, 48.1 putrasya me putragato mameva snehaḥ kathaṃ syāditi jātaharṣaḥ /
BCar, 2, 48.2 kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargamivārurukṣan //
BCar, 2, 50.2 kulena vṛttena dhiyā ca dīptastejaḥ sahasrāṃśurivotsisṛkṣuḥ //
BCar, 2, 51.2 cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle //
BCar, 2, 52.2 vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa //
BCar, 2, 52.2 vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa //
BCar, 3, 2.2 bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ //
BCar, 3, 9.2 mārgaṃ prapede sadṛśānuyātraścandraḥ sanakṣatra ivāntarīkṣam //
BCar, 3, 10.1 kautūhalāt sphītataraiśca netrairnīlotpalārdhairiva kīryamāṇam /
BCar, 3, 19.2 strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni //
BCar, 3, 20.2 śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ //
BCar, 3, 21.2 mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpā iva paṅkajānām //
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 3, 22.2 ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ //
BCar, 3, 24.1 ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ /
BCar, 3, 25.2 tatpūrvamālokya jaharṣa kiṃcinmene punarbhāvamivātmanaśca //
BCar, 3, 26.1 puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ /
BCar, 3, 34.2 śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ //
BCar, 3, 38.2 tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede //
BCar, 3, 45.1 iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva /
BCar, 3, 47.2 śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ //
BCar, 3, 64.2 vimānavatsa kamalacārudīrghikaṃ dadarśa tadvanamiva nandanaṃ vanam //
BCar, 3, 65.2 varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ //
BCar, 4, 1.2 pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ //
BCar, 4, 3.2 niścalaiḥ prītivikacaiḥ pibantya iva locanaiḥ //
BCar, 4, 4.2 śobhitaṃ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva //
BCar, 4, 24.1 ityudāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ /
BCar, 4, 25.2 cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ //
BCar, 4, 27.2 vāsitāyūthasahitaḥ karīva himavadvanam //
BCar, 4, 28.2 ākrīḍa iva vibhrāje vivasvānapsarovṛtaḥ //
BCar, 4, 32.1 kācidājñāpayantīva provācārdrānulepanā /
BCar, 4, 33.2 ālakṣyaraśanā reje sphuradvidyudiva kṣapā //
BCar, 4, 36.2 padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī //
BCar, 4, 37.2 taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ //
BCar, 4, 45.2 ruvanti bhramarā yatra dahyamānā ivāgninā //
BCar, 4, 46.2 śuklavāsā iva naraḥ striyā pītāṅgarāgayā //
BCar, 4, 47.2 yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ //
BCar, 4, 48.2 yo 'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ //
BCar, 4, 49.2 pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva //
BCar, 4, 51.2 aparaḥ kokilo 'nvakṣaṃ pratiśrutkeva kūjati //
BCar, 4, 70.2 dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpamiva kānanam //
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 5, 1.2 na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ //
BCar, 5, 3.2 abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ //
BCar, 5, 5.2 samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva vadhe bhṛśaṃ śuśoca //
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 5, 27.2 samitau marutāmiva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ //
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
BCar, 5, 41.2 vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ //
BCar, 5, 43.1 vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ /
BCar, 5, 43.2 timiraṃ vijighāṃsurātmabhāsā ravirudyanniva merumāruroha //
BCar, 5, 45.2 himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ //
BCar, 5, 48.2 dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām //
BCar, 5, 49.2 ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva //
BCar, 5, 51.2 avaśā ghananidrayā nipeturgajabhagnā iva karṇikāraśākhāḥ //
BCar, 5, 52.2 virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva //
BCar, 5, 55.1 mahatīṃ parivādinīṃ ca kācidvanitāliṅgya sakhīmiva prasuptā /
BCar, 5, 56.2 savilāsaratāntatāntam ūrvor vivare kāntamivābhinīya śiśye //
BCar, 5, 58.2 aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva //
BCar, 5, 61.2 aparā madaghūrṇiteva śiśye na babhāse vikṛtaṃ vapuḥ pupoṣa //
BCar, 5, 69.2 vijane 'pi ca nāthavānivāsmi dhruvamartho 'bhimukhaḥ sameta iṣṭaḥ //
BCar, 5, 71.2 manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra //
BCar, 5, 74.2 madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ //
BCar, 5, 79.1 iti suhṛdamivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ /
BCar, 5, 79.2 sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha //
BCar, 5, 81.1 kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ kamalāniva pravidhya /
BCar, 5, 86.2 akṛṣata tuhine pathi prakāśaṃ ghanavivaraprasṛtā ivendupādāḥ //
BCar, 5, 87.1 harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
BCar, 6, 2.2 viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat //
BCar, 6, 2.2 viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat //
BCar, 6, 4.2 chandakaṃ cābravītprītaḥ snāpayanniva cakṣuṣā //
BCar, 6, 13.2 bruvanvākyamidaṃ tasthau sāditya iva mandaraḥ //
BCar, 6, 26.2 bhartaḥ sīdati me ceto nadīpaṅka iva dvipaḥ //
BCar, 6, 31.2 snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ //
BCar, 6, 32.2 devīṃ nārhasi vismartuṃ kṛtaghna iva satkriyām //
BCar, 6, 33.2 devīmarhasi na tyaktuṃ klībaḥ prāptāmiva śriyam //
BCar, 6, 34.2 bālamarhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ //
BCar, 6, 36.2 tvāmaraṇye parityajya sumantra iva rāghavam //
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
BCar, 6, 56.2 kośādasiṃ kāñcanabhakticitraṃ bilād ivāśīviṣam udbabarha //
BCar, 6, 57.2 vikīryamāṇāṃśukamantarīkṣe cikṣepa cainaṃ sarasīva haṃsam //
BCar, 6, 65.2 yenāśramastena yayau mahātmā saṃdhyābhrasaṃvīta ivoḍurājaḥ //
BCar, 7, 1.2 sarvārthasiddho vapuṣābhibhūya tamāśramaṃ siddha iva prapede //
BCar, 7, 3.2 tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ //
BCar, 7, 5.1 hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ /
BCar, 7, 6.1 dṛṣṭvā tamikṣvākukulapradīpaṃ jvalantamudyantamivāṃśumantam /
BCar, 7, 8.1 lekharṣabhasyeva vapurdvitīyaṃ dhāmeva lokasya carācarasya /
BCar, 7, 8.1 lekharṣabhasyeva vapurdvitīyaṃ dhāmeva lokasya carācarasya /
BCar, 7, 8.2 sa dyotayāmāsa vanaṃ hi kṛtsnaṃ yadṛcchayā sūrya ivāvatīrṇaḥ //
BCar, 7, 15.1 uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccaranti /
BCar, 7, 33.2 jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam //
BCar, 7, 35.2 deśādanāryair abhibhūyamānānmaharṣayo dharmam ivāpayāntam //
BCar, 7, 38.1 tvayyāgate pūrṇa ivāśramo 'bhūt sampadyate śūnya eva prayāte /
BCar, 7, 38.2 tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ //
BCar, 7, 46.1 snigdhābhirābhirhṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ /
BCar, 7, 53.2 rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ //
BCar, 8, 3.2 alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ //
BCar, 8, 5.2 krameṇa tau śūnyamivopajagmaturdivākareṇeva vinākṛtaṃ nabhaḥ //
BCar, 8, 5.2 krameṇa tau śūnyamivopajagmaturdivākareṇeva vinākṛtaṃ nabhaḥ //
BCar, 8, 7.2 nirvāyamāṇāviva tāvubhau puraṃ śanairapasnātamivābhijagmatuḥ //
BCar, 8, 7.2 nirvāyamāṇāviva tāvubhau puraṃ śanairapasnātamivābhijagmatuḥ //
BCar, 8, 8.2 mumoca bāṣpaṃ pathi nāgaro janaḥ purā rathe dāśaratherivāgate //
BCar, 8, 16.2 viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari //
BCar, 8, 17.2 svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva //
BCar, 8, 20.2 gṛhād viniścakramur āśayā striyaḥ śaratpayodādiva vidyutaścalāḥ //
BCar, 8, 21.2 striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ //
BCar, 8, 22.2 svabhāvapīnair jaghanair amekhalair ahārayoktrair muṣitairiva stanaiḥ //
BCar, 8, 23.2 viṣaṇṇavaktrā rurudurvarāṅganā vanāntare gāva ivarṣabhojjhitāḥ //
BCar, 8, 24.1 tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
BCar, 8, 24.2 pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī //
BCar, 8, 25.1 hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
BCar, 8, 25.2 na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ //
BCar, 8, 26.2 siṣiñcire proṣitacandanān stanāndharādharaḥ prasravaṇairivopalān //
BCar, 8, 28.2 urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavairvātacalā latā iva //
BCar, 8, 29.2 vanānilāghūrṇitapadmakampitai rathāṅganāmnāṃ mithunairivāpagāḥ //
BCar, 8, 36.2 sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ //
BCar, 8, 37.2 vinākṛtāstena sahāvarodhanairbhṛśaṃ rudantīva vimānapaṅktayaḥ //
BCar, 8, 40.1 anāryakarmā bhṛśamadya heṣate narendradhiṣṇyaṃ pratipūrayanniva /
BCar, 8, 44.1 ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi daivatairiva /
BCar, 8, 45.1 vrajannayaṃ vājivaro 'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā /
BCar, 8, 45.2 tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata //
BCar, 8, 46.2 tamaśca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 50.2 pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire //
BCar, 8, 51.1 viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā /
BCar, 8, 59.2 vilocanebhyaḥ salilāni tatyajurmadhūni puṣpebhya iveritā latāḥ //
BCar, 8, 60.1 tato dharāyāmapatadyaśodharā vicakravākeva rathāṅgasāhvayā /
BCar, 8, 71.2 mahāravindairiva vṛṣṭitāḍitairmukhaiḥ sabāṣpair vanitā vicukruśuḥ //
BCar, 8, 72.2 janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ //
BCar, 8, 73.2 papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ //
BCar, 8, 76.2 ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva //
BCar, 8, 77.2 ahaṃ punardharmaratau sute gate mumukṣurātmānamanātmavāniva //
BCar, 8, 81.2 daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ //
BCar, 8, 83.1 tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum /
BCar, 8, 83.2 srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ //
BCar, 8, 86.2 na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya //
BCar, 9, 1.2 viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat //
BCar, 9, 7.2 khinnāvakhinnāviva rājabhaktyā prasasratustena yataḥ sa yātaḥ //
BCar, 9, 8.2 upopaviṣṭaṃ pathi vṛkṣamūle sūryaṃ ghanābhogamiva praviṣṭam //
BCar, 9, 10.1 tāvarcayāmāsatur arhatas taṃ divīva śukrāṅgirasau mahendram /
BCar, 9, 10.2 pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ //
BCar, 9, 11.2 virejatustasya ca saṃnikarṣe punarvasū yogagatāvivendoḥ //
BCar, 9, 15.2 ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti //
BCar, 9, 24.2 tasmāttamuttāraya nāthahīnaṃ nirāśrayaṃ magnamivārṇave nauḥ //
BCar, 9, 26.2 pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm //
BCar, 9, 27.1 haṃsena haṃsīmiva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum /
BCar, 9, 27.1 haṃsena haṃsīmiva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum /
BCar, 9, 39.2 pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya //
BCar, 9, 41.1 jāmbūnadaṃ harmyamiva pradīptaṃ viṣeṇa saṃyuktamivottamānnam /
BCar, 9, 41.1 jāmbūnadaṃ harmyamiva pradīptaṃ viṣeṇa saṃyuktamivottamānnam /
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
BCar, 9, 43.1 varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopagṛhya /
BCar, 9, 43.2 sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ //
BCar, 9, 49.2 śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayor aikyam ivodakāgnyoḥ //
BCar, 9, 74.2 budhaḥ parapratyayato hi ko vrajejjano 'ndhakāre 'ndha ivāndhadeśikaḥ //
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
BCar, 10, 2.2 pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūriva nākapṛṣṭham //
BCar, 10, 3.2 visismiye tatra janastadānīṃ sthāṇuvratasyeva vṛṣadhvajasya //
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
BCar, 10, 17.2 maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha //
BCar, 10, 18.2 paryaṅkamāsthāya virocamānaṃ śaśāṅkamudyantamivābhrakuñjāt //
BCar, 10, 19.1 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
BCar, 10, 19.2 savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe //
BCar, 10, 37.2 bahucchalaṃ yauvanamabhyatītya nistīrya kāntāramivāśvasanti //
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
BCar, 11, 3.1 asatsu maitrī svakulānuvṛttā na tiṣṭhati śrīriva viklaveṣu /
BCar, 11, 12.2 lokasya kāmairna vitṛptirasti patadbhir ambhobhir ivārṇavasya //
BCar, 11, 25.1 asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
BCar, 11, 68.2 latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ //
BCar, 12, 1.2 arāḍasyāśramaṃ bheje vapuṣā pūrayanniva //
BCar, 12, 4.2 bahumānaviśālābhyāṃ darśanābhyāṃ pibanniva //
BCar, 12, 5.2 chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ //
BCar, 12, 6.2 yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva //
BCar, 12, 7.2 apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭāmiva srajam //
BCar, 12, 12.2 akṛtārtho 'pyanenāsmi kṛtārtha iva saṃprati //
BCar, 12, 13.1 didṛkṣuriva hi jyotiryiyāsuriva daiśikam /
BCar, 12, 13.1 didṛkṣuriva hi jyotiryiyāsuriva daiśikam /
BCar, 12, 13.2 tvaddarśanamahaṃ manye titīrṣuriva ca plavam //
BCar, 12, 60.2 kāmebhya iva sa prājño rūpādapi virajyate //
BCar, 12, 64.1 tato muñjādiṣīkeva śakuniḥ pañjarādiva /
BCar, 12, 64.1 tato muñjādiṣīkeva śakuniḥ pañjarādiva /
BCar, 12, 92.2 puṇyārjitadhanārogyamindriyārthā iveśvaram //
BCar, 12, 93.2 tadvaśasthāyibhiḥ śiṣyairlolairmana ivendriyaiḥ //
BCar, 12, 98.2 kumudānāmiva śaracchuklapakṣādicandramāḥ //
BCar, 12, 99.2 kṣīṇo 'pyakṣīṇagāmbhīryaḥ samudra iva sa vyabhāt //
BCar, 12, 110.2 saphenamālānīlāmburyamuneva saridvarā //
BCar, 12, 114.2 manīṣiṇamivātmānaṃ nirmuktaṃ pañca dhātavaḥ //
BCar, 12, 117.1 yathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī /
BCar, 13, 5.2 śūnyastato 'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ //
BCar, 13, 6.2 yāsyāmi tāvadvratamasya bhettuṃ setuṃ nadīvega ivātivṛddhaḥ //
BCar, 13, 13.2 priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi //
BCar, 13, 33.2 na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ //
BCar, 13, 36.2 na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ //
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
BCar, 13, 39.2 tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ //
BCar, 13, 41.1 kaścijjvalannarka ivoditaḥ khādaṅgāravarṣaṃ mahadutsasarja /
BCar, 13, 41.2 cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ //
BCar, 13, 43.2 naivāsanācchākyamuniścacāla svaniścayaṃ bandhumivopaguhya //
BCar, 13, 44.1 athāpare nirjigilur mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ /
BCar, 13, 44.2 te mantrabaddhā iva tatsamīpe na śaśvasurnotsasṛpurna celuḥ //
BCar, 13, 46.2 anīśvarasyātmani dhūyamāno durmarṣaṇasyeva narasya manyuḥ //
BCar, 13, 47.2 saṃsārabhīrorviṣayapravṛttau pañcendriyāṇīva parīkṣakasya //
BCar, 13, 48.2 so 'prāptakāmo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ //
BCar, 13, 49.2 babhrāma tatrāniyataṃ na tasthau calātmano buddhirivāgameṣu //
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
BCar, 13, 51.2 niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmam ivāptukāmaḥ //
BCar, 13, 53.2 rātrau ca tasyāmahanīva digbhyaḥ khagā ruvantaḥ paripeturārtāḥ //
BCar, 13, 54.2 munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām //
BCar, 13, 57.2 naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena //
BCar, 13, 59.2 aprāpya notthāsyati tattvameṣa tamāṃsy ahatveva sahasraraśmiḥ //
BCar, 13, 62.2 sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe //
BCar, 13, 63.2 āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ //
BCar, 13, 71.2 diśaḥ pradudrāva tato 'sya sā camūrhatāśrayeva dviṣatā dviṣaccamūḥ //
BCar, 13, 72.2 yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta //
BCar, 14, 3.2 iti janmasahasrāṇi sasmārānubhavanniva //
BCar, 14, 8.2 dadarśa nikhilaṃ lokamādarśa iva nirmale //
BCar, 14, 14.2 keciddhṛṣṭair ayastuṇḍair vāyasair āyasairiva //
BCar, 14, 15.2 asipattravanaṃ nīlaṃ baddhā iva viśantyamī //
BCar, 14, 20.2 vameyuruṣṇaṃ rudhiraṃ marmasvabhihatā iva //
Carakasaṃhitā
Ca, Sū., 1, 14.2 tapasastejasā dīptā hūyamānā ivāgnayaḥ //
Ca, Sū., 1, 20.2 dadarśa balahantāraṃ dīpyamānamivānalam //
Ca, Sū., 5, 103.1 nagarī nagarasyeva rathasyeva rathī yathā /
Ca, Sū., 5, 103.1 nagarī nagarasyeva rathasyeva rathī yathā /
Ca, Sū., 7, 35.2 gajaṃ siṃha ivākarṣan sahasā sa vinaśyate /
Ca, Sū., 9, 16.2 naurmārutavaśevājño bhiṣak carati karmasu //
Ca, Sū., 11, 57.2 utpadyamānaṃ prathamaṃ rogaṃ śatrumivābudhaḥ //
Ca, Sū., 11, 62.2 godhā lāṅgulabaddhevākṛṣyamāṇā balīyasā //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 16, 32.2 jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca, Sū., 17, 19.2 sabhrūmadhyaṃ lalāṭaṃ ca tapatīvātivedanam //
Ca, Sū., 17, 20.1 vadhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī /
Ca, Sū., 17, 20.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
Ca, Sū., 17, 20.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
Ca, Sū., 17, 39.1 tudyamānaṃ sa hṛdayaṃ sūcībhiriva manyate /
Ca, Sū., 17, 68.1 śīryanta iva cāsthīni durbalāni laghūni ca /
Ca, Sū., 17, 70.1 kṣīṇe śakṛti cāntrāṇi pīḍayanniva mārutaḥ /
Ca, Sū., 17, 88.2 visarpatyaniśaṃ duḥkhāddahatyagnirivālajī //
Ca, Sū., 17, 98.1 śastrāstrairbhidyata iva colmukairiva dahyate /
Ca, Sū., 17, 98.1 śastrāstrairbhidyata iva colmukairiva dahyate /
Ca, Sū., 17, 98.2 vidradhī vyamlatā yātā vṛścikairiva daśyate //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 9.2 śūyante yasya gātrāṇi svapantīva rujanti ca /
Ca, Sū., 21, 34.2 svapnaprasaṅgācca naro varāha iva puṣyati //
Ca, Sū., 21, 37.2 sukhāyuṣī parākuryāt kālarātririvāparā //
Ca, Sū., 21, 38.2 puruṣaṃ yoginaṃ siddhyā satyā buddhirivāgatā //
Ca, Sū., 24, 41.1 sarvākṛtiḥ sannipātādapasmāra ivāgataḥ /
Ca, Sū., 25, 27.1 vādān saprativādān hi vadanto niścitāniva /
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 26, 74.2 mukhastho madhuraścāsyaṃ vyāpnuvaṃllimpatīva ca //
Ca, Sū., 26, 77.1 saṃvejayedyo rasānāṃ nipāte tudatīva ca /
Ca, Sū., 26, 79.2 badhnātīva ca yaḥ kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 10.3 vītaṃsamiva saṃśritya vane śākuntikā dvijān //
Ca, Sū., 30, 5.2 gopānasīnām āgārakarṇikevārthacintakaiḥ //
Ca, Sū., 30, 12.1 tatphalā bahudhā vā tāḥ phalantīva mahāphalāḥ /
Ca, Sū., 30, 72.2 vartakānām ivotpātāḥ sahasaivāvibhāvitāḥ //
Ca, Sū., 30, 74.2 bhramantyalpabalāstantre jyāśabdeneva vartakāḥ //
Ca, Sū., 30, 77.1 babhrur gūḍha ivorṇābhir abuddhir abahuśrutaḥ /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 4, 22.1 tantubaddhamivālālaṃ picchilaṃ yaḥ pramehati /
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 43.1 hastī matta ivājasraṃ mūtraṃ kṣarati yo bhṛśam /
Ca, Nid., 4, 50.3 pramehaḥ kṣipramabhyeti nīḍadrumamivāṇḍajaḥ //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 8, 3.3 śāstraṃ hyevaṃvidhamamala ivādityastamo vidhūya prakāśayati sarvam //
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 103.1 tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām /
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 13.3 mṛjyamāna ivādarśastailacelakacādibhiḥ //
Ca, Śār., 6, 26.0 tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 8, 22.3 pūrṇamiva tailapātram asaṃkṣobhayatāntarvatnī bhavatyupacaryā //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Indr., 2, 8.2 puṣpitasya vanasyeva nānādrumalatāvataḥ //
Ca, Indr., 4, 7.1 ghanībhūtamivākāśamākāśamiva medinīm /
Ca, Indr., 4, 7.1 ghanībhūtamivākāśamākāśamiva medinīm /
Ca, Indr., 4, 13.1 mṛnmayīmiva yaḥ pātrīṃ kṛṣṇāmbarasamāvṛtām /
Ca, Indr., 7, 10.2 nābhasī nirmalā nīlā sasnehā saprabheva ca //
Ca, Indr., 11, 10.2 mattasyevopalabhyante yasya māsaṃ na jīvati //
Ca, Indr., 12, 4.1 nikaṣanniva yaḥ pādau cyutāṃsaḥ paridhāvati /
Ca, Cik., 1, 9.2 vājīvātibalo yena yātyapratihataḥ striyaḥ //
Ca, Cik., 1, 11.1 prabhūtaśākhaḥ śākhīva yena caityo yathā mahān /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 3, 104.2 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ //
Ca, Cik., 3, 149.1 doṣāḥ phalānāmāmānāṃ svarasā iva sātyayāḥ /
Ca, Cik., 3, 151.1 tasyāgnirdīpyate tābhiḥ samidbhiriva pāvakaḥ /
Ca, Cik., 3, 325.2 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣyate //
Ca, Cik., 5, 169.2 kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ //
Ca, Si., 12, 49.1 durgṛhītaṃ kṣiṇotyeva śāstraṃ śastramivābudham /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 40.2 aśvināv iva devendraḥ pūjayed atiśaktitaḥ //
Ca, Cik., 1, 4, 56.1 bhiṣagapyāturān sarvān svasutāniva yatnavān /
Ca, Cik., 2, 1, 12.2 yasyā ṛte śarīraṃ nā dhatte śūnyam ivendriyaiḥ //
Ca, Cik., 2, 1, 14.1 apūrvāmiva yāṃ yāti nityaṃ harṣātivegataḥ /
Ca, Cik., 2, 1, 33.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 1, 41.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 2, 17.2 naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 3, 10.2 vipulaṃ labhate'patyaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 4, 32.2 tāsāṃ prayogātpuruṣaḥ kuliṅga iva hṛṣyati //
Ca, Cik., 2, 4, 41.2 upaśuṣyeta sahasā taḍāgamiva kājalam //
Ca, Cik., 2, 4, 47.2 śukraṃ pracyavate sthānājjalamārdrātpaṭādiva //
Lalitavistara
LalVis, 1, 49.1 lābhāgryayaśo'gryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 8.1 kalpasahasra ramitvā tṛptirnāstyambhasīva samudre /
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 3, 13.2 te 'pi taṃ śabdaṃ śrutvā vihāyasā saptatālamātramatyudgamya tejodhātuṃ samāpadyolkeva parinirvānti sma /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 45.1 vratastha sā tiṣṭhati tāpasīva vratānucārī sahadharmacāriṇī /
LalVis, 6, 5.2 gurutaramivātmānaṃ manyate sma /
LalVis, 6, 54.4 vaiḍūryapratyuptamivābhijātaṃ jātarūpam /
LalVis, 6, 55.4 paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam /
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.8 saptame sthitvā siṃha ivāhlādanātmikāṃ vācaṃ bhāṣate sma ahaṃ loke jyeṣṭho 'haṃ loke śreṣṭhaḥ /
LalVis, 7, 41.32 mitrāṇīva mama tāni /
LalVis, 7, 87.1 atha khalvasito maharṣiḥ sārdhaṃ naradattena bhāgineyena rājahaṃsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṃ tenopasaṃkrāmat /
LalVis, 11, 2.2 te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum /
LalVis, 11, 3.1 vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ /
LalVis, 11, 10.2 te paśyanti sma bodhisattvaṃ dhyāyantam āniñjyamānena kāyena tejorāśimiva jvalantam /
LalVis, 11, 24.1 hutāśano vā girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 55.2 trīn agnīn iva kauravyāñjanayāmāsa vīryavān //
MBh, 1, 1, 63.39 viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 1, 63.59 parjanya iva bhūtānām akṣayo bhāratadrumaḥ /
MBh, 1, 1, 78.2 āsan praveśe pārthānāṃ tad adbhutam ivābhavat //
MBh, 1, 1, 84.2 āditya iva duṣprekṣyaḥ samareṣvapi cābhavat //
MBh, 1, 1, 91.1 yatrāvahasitaścāsīt praskandann iva sambhramāt /
MBh, 1, 1, 161.1 tamasā tvabhyavastīrṇo moha āviśatīva mām /
MBh, 1, 1, 161.2 saṃjñāṃ nopalabhe sūta mano vihvalatīva me //
MBh, 1, 1, 201.2 pratibimbam ivādarśe paśyantyātmanyavasthitam //
MBh, 1, 1, 214.18 naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan /
MBh, 1, 2, 30.2 abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ //
MBh, 1, 2, 31.1 ātmeva veditavyeṣu priyeṣviva ca jīvitam /
MBh, 1, 2, 31.1 ātmeva veditavyeṣu priyeṣviva ca jīvitam /
MBh, 1, 2, 32.2 svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk //
MBh, 1, 2, 102.1 yatra dyūtārṇave magnān draupadī naur ivārṇavāt /
MBh, 1, 2, 236.2 puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva /
MBh, 1, 2, 237.2 pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ //
MBh, 1, 2, 238.2 antarikṣasya viṣaye prajā iva caturvidhāḥ //
MBh, 1, 2, 239.2 indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ //
MBh, 1, 2, 240.2 āhāram anapāśritya śarīrasyeva dhāraṇam //
MBh, 1, 2, 241.2 udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ /
MBh, 1, 2, 241.4 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 2, 241.4 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 3, 139.2 varṣanta iva jīmūtāḥ savidyutpavaneritāḥ //
MBh, 1, 5, 21.1 manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati /
MBh, 1, 6, 11.3 tato mām anayad rakṣaḥ krośantīṃ kurarīm iva //
MBh, 1, 8, 7.3 kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā //
MBh, 1, 8, 18.1 prasuptevābhavaccāpi bhuvi sarpaviṣārditā /
MBh, 1, 9, 3.2 prāṇān apaharantīva pūrṇacandranibhānanā /
MBh, 1, 9, 15.3 rurostasyāyuṣo 'rdhena supteva varavarṇinī //
MBh, 1, 10, 6.1 uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva /
MBh, 1, 11, 3.6 nirdahann iva kopena satyavāk saṃśitavrataḥ //
MBh, 1, 11, 10.2 taṃ dṛṣṭvā śāpamokṣaste bhavitā nacirād iva /
MBh, 1, 12, 4.4 sa mohaṃ paramaṃ gatvā naṣṭasaṃjña ivābhavat /
MBh, 1, 13, 17.2 kastvaṃ bandhur ivāsmākam anuśocasi sattama //
MBh, 1, 13, 30.2 cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva //
MBh, 1, 14, 2.2 prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase //
MBh, 1, 14, 19.1 yadyenam api mātastvaṃ mām ivāṇḍavibhedanāt /
MBh, 1, 16, 22.2 vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim //
MBh, 1, 16, 33.1 tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt /
MBh, 1, 16, 36.11 jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan /
MBh, 1, 16, 36.24 yāsāṃ saṃdarśanān martyaḥ unmattaka ivābhavat //
MBh, 1, 17, 14.2 adrīṇām iva kūṭāni dhāturaktāni śerate /
MBh, 1, 17, 16.2 nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat //
MBh, 1, 17, 23.1 dahat kvacij jvalana ivāvalelihat prasahya tān asuragaṇān nyakṛntata /
MBh, 1, 19, 9.2 vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ //
MBh, 1, 19, 15.1 mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ /
MBh, 1, 19, 15.3 āpūryamāṇam atyarthaṃ nṛtyamānam ivormibhiḥ //
MBh, 1, 19, 17.19 āpūryamāṇam atyarthaṃ nṛtyantam iva cormibhiḥ //
MBh, 1, 20, 1.6 tathā hi gatvā te tasya pucche vālā iva sthitāḥ /
MBh, 1, 20, 1.9 nyapatat turagābhyāśe nacirād iva śīghragā /
MBh, 1, 20, 5.1 agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ /
MBh, 1, 20, 5.4 ghoro ghorasvano raudro vahnir aurva ivāparaḥ //
MBh, 1, 20, 12.1 tvam uttamaḥ sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāsase /
MBh, 1, 20, 13.2 bhayaṃkaraḥ pralaya ivāgnir utthito vināśayan yugaparivartanāntakṛt //
MBh, 1, 22, 2.2 parasparam ivātyarthaṃ garjantaḥ satataṃ divi //
MBh, 1, 22, 3.1 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ /
MBh, 1, 22, 4.1 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ /
MBh, 1, 23, 5.1 kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ /
MBh, 1, 24, 10.2 tato niṣādān balavān upāgamad bubhukṣitaḥ kāla ivāntako mahān //
MBh, 1, 24, 13.1 tadānanaṃ vivṛtam atipramāṇavat samabhyayur gaganam ivārditāḥ khagāḥ /
MBh, 1, 25, 1.3 dahan dīpta ivāṅgārastam uvācāntarikṣagaḥ //
MBh, 1, 26, 7.1 śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam /
MBh, 1, 26, 8.1 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam /
MBh, 1, 26, 24.2 kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ //
MBh, 1, 26, 47.2 vigalitam iva cāmbarāntare tapanamarīcivibhāsitaṃ babhau //
MBh, 1, 27, 7.2 samudyamyānayāmāsa nātikṛcchrād iva prabhuḥ //
MBh, 1, 27, 9.1 pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān /
MBh, 1, 28, 14.1 vinardann iva cākāśe vainateyaḥ pratāpavān /
MBh, 1, 28, 20.2 yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ //
MBh, 1, 28, 23.2 dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam /
MBh, 1, 29, 1.3 praviveśa balāt pakṣī vārivega ivārṇavam //
MBh, 1, 32, 25.4 abhyaṣicyata nāgaistu daivatair iva vāsavaḥ //
MBh, 1, 35, 3.1 tato nātimahān kālaḥ samatīta ivābhavat /
MBh, 1, 36, 26.3 pitrā ca tava tat karma nānurūpam ivātmanaḥ /
MBh, 1, 37, 10.2 śrutvaivam ṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ /
MBh, 1, 37, 10.3 kopasaṃraktanayanaḥ prajvalann iva manyunā //
MBh, 1, 37, 27.4 kṛtātmanastvayā tāta vipreṇeva pratigrahāt /
MBh, 1, 39, 15.2 viraśmir iva gharmāṃśur antardhānam ito vrajet //
MBh, 1, 40, 3.1 sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam /
MBh, 1, 41, 8.1 chetsyate 'lpāvaśiṣṭatvād etad apyacirād iva /
MBh, 1, 41, 30.4 kastvaṃ bandhum ivāsmākam anuśocasi sattama /
MBh, 1, 42, 5.1 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ /
MBh, 1, 44, 22.1 bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ /
MBh, 1, 45, 7.2 dharmato dharmavid rājā dharmo vigrahavān iva //
MBh, 1, 45, 8.3 samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat //
MBh, 1, 45, 10.2 sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ //
MBh, 1, 46, 9.2 pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva //
MBh, 1, 46, 34.5 muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ /
MBh, 1, 47, 24.1 indurā iva tatrānye hastihastā ivāpare /
MBh, 1, 47, 24.1 indurā iva tatrānye hastihastā ivāpare /
MBh, 1, 47, 24.2 mattā iva ca mātaṅgā mahākāyā mahābalāḥ //
MBh, 1, 48, 21.2 sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ //
MBh, 1, 48, 21.2 sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ //
MBh, 1, 48, 22.1 dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca /
MBh, 1, 49, 17.3 abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva //
MBh, 1, 51, 1.2 bālo vākyaṃ sthavira iva prabhāṣate nāyaṃ bālaḥ sthaviro 'yaṃ mato me /
MBh, 1, 54, 8.2 vṛtaṃ sadasyair bahubhir devair iva puraṃdaram //
MBh, 1, 55, 3.2 guror vaktuṃ parispando mudā protsahatīva mām /
MBh, 1, 55, 3.23 duḥkhitaṃ cintayākrāntaṃ rājānaṃ jīvayann iva /
MBh, 1, 55, 6.2 nacirād iva vidvāṃso vede dhanuṣi cābhavan //
MBh, 1, 55, 30.2 ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ //
MBh, 1, 55, 34.1 sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā /
MBh, 1, 55, 34.1 sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā /
MBh, 1, 55, 36.2 vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva //
MBh, 1, 57, 14.2 cariṣyasyuparistho vai devo vigrahavān iva //
MBh, 1, 57, 38.3 atīva rūpasampannāṃ sākṣācchriyam ivāparām /
MBh, 1, 57, 57.35 susūkṣmān aparivyaktān aṅgair aṅgeṣvivāhitān /
MBh, 1, 57, 59.2 yena deśaḥ sa sarvastu tamobhūta ivābhavat //
MBh, 1, 57, 69.46 mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ /
MBh, 1, 64, 13.2 parikrāman vane vṛkṣān upaitīva riraṃsayā //
MBh, 1, 64, 20.2 sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām //
MBh, 1, 64, 24.2 naranārāyaṇasthānaṃ gaṅgayevopaśobhitam /
MBh, 1, 64, 34.2 nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ //
MBh, 1, 65, 2.2 uvāca ka ihetyuccair vanaṃ saṃnādayann iva //
MBh, 1, 65, 3.1 śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī /
MBh, 1, 65, 6.2 uvāca smayamāneva kiṃ kāryaṃ kriyatām iti /
MBh, 1, 65, 37.1 tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam /
MBh, 1, 66, 4.2 utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī /
MBh, 1, 67, 5.15 krodhito manyunā hanti vajrapāṇir ivāsurān /
MBh, 1, 67, 5.17 manyunā ghnanti te śatrūn vajreṇendra ivāsurān //
MBh, 1, 67, 23.3 śaṅkiteva ca viprarṣim upacakrāma sā śanaiḥ /
MBh, 1, 67, 23.12 savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca /
MBh, 1, 67, 33.8 pasparśa cāpi pāṇibhyāṃ sutāṃ śrīm iva rūpiṇīm /
MBh, 1, 68, 4.3 svayaṃ viṣṇur ivāparaḥ /
MBh, 1, 68, 13.28 evaṃvidhajanopetam indralokam ivāparam /
MBh, 1, 68, 13.48 devateva janasyāgre bhrājate śrīr ivāgatā /
MBh, 1, 68, 13.48 devateva janasyāgre bhrājate śrīr ivāgatā /
MBh, 1, 68, 13.49 jayanteneva paulomī indralokād ihāgatā /
MBh, 1, 68, 13.55 haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam /
MBh, 1, 68, 13.58 piśācā iva dṛśyante nāgarāṇāṃ virūpiṇaḥ /
MBh, 1, 68, 13.80 sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam /
MBh, 1, 68, 13.100 bāndhavā iva sasnehā anujagmuḥ śakuntalām /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 68, 20.2 visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā //
MBh, 1, 68, 20.2 visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā //
MBh, 1, 68, 21.2 kaṭākṣair nirdahantīva tiryag rājānam aikṣata //
MBh, 1, 68, 23.1 sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā /
MBh, 1, 68, 48.1 bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam /
MBh, 1, 68, 48.2 hlādate janitā prekṣya svargaṃ prāpyeva puṇyakṛt /
MBh, 1, 68, 49.2 hlādante sveṣu dāreṣu gharmārtāḥ salileṣviva /
MBh, 1, 68, 52.2 pitur āśliṣyate 'ṅgāni kim ivāstyadhikaṃ tataḥ //
MBh, 1, 68, 64.2 sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam /
MBh, 1, 68, 64.3 sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani //
MBh, 1, 68, 68.3 śrīmān ṛṣir dharmaparo vaiśvānara ivāparaḥ /
MBh, 1, 68, 69.2 avakīrya ca māṃ yātā parātmajam ivāsatī /
MBh, 1, 68, 69.7 nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ /
MBh, 1, 68, 69.9 sa māraṇim ivādāya svam āśramam upāgamat /
MBh, 1, 68, 69.11 tenaiva svasutevāhaṃ rājan vai varavarṇinī /
MBh, 1, 68, 73.2 yayā himavataḥ pṛṣṭhe nirmālyeva praveritā //
MBh, 1, 68, 75.2 tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi /
MBh, 1, 68, 75.4 janayitvā tvam utsṛṣṭā kokileva parair bhṛtā /
MBh, 1, 68, 75.5 ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā /
MBh, 1, 68, 78.2 katham alpena kālena śālaskandha ivodgataḥ //
MBh, 1, 69, 3.2 āvayor antaraṃ paśya merusarṣapayor iva //
MBh, 1, 69, 9.2 aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ //
MBh, 1, 69, 10.2 guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ /
MBh, 1, 69, 15.1 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva /
MBh, 1, 70, 44.8 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
MBh, 1, 71, 49.3 kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ //
MBh, 1, 73, 15.2 dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva /
MBh, 1, 73, 23.27 vṛkṣamūlam upāśritya devatām iva tadvane /
MBh, 1, 74, 12.6 mama mathnāti hṛdayam agnikāma ivāraṇim /
MBh, 1, 75, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 1, 75, 2.4 phalatyeva dhruvaṃ pāpaṃ gurubhuktam ivodare /
MBh, 1, 75, 9.3 yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ //
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 76, 27.13 prādurāsīt tadā śukraḥ prajvalann iva tejasā /
MBh, 1, 78, 1.6 prajānāṃ śrīr ivāgryā me śarmiṣṭhā hyabhavad vadhūḥ /
MBh, 1, 78, 1.7 pannagīvograrūpā vai devayānī mamāpyabhūt /
MBh, 1, 78, 1.8 parjanya iva sasyānāṃ devānām amṛtaṃ yathā /
MBh, 1, 78, 9.2 yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau /
MBh, 1, 78, 17.3 śrutvā tu teṣāṃ bālānāṃ savrīḍa iva pārthivaḥ /
MBh, 1, 78, 22.6 nirdahantīva savrīḍāṃ śarmiṣṭhāṃ samudīkṣya ca /
MBh, 1, 78, 25.2 acirād iva samprāptā kāvyasyośanaso 'ntikam //
MBh, 1, 80, 1.3 rūpayauvanasampannaḥ kumāra iva so 'bhavat /
MBh, 1, 80, 5.2 yayātiḥ pālayāmāsa sākṣād indra ivāparaḥ //
MBh, 1, 80, 9.5 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
MBh, 1, 87, 1.3 ubhayor dhāvato rājan sūryācandramasor iva //
MBh, 1, 88, 12.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva /
MBh, 1, 88, 12.37 putrāṇām iva pautrāṇāṃ dharmād adhigataṃ dhanam /
MBh, 1, 88, 13.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva //
MBh, 1, 89, 10.4 ṛcepur atha vikrānto devānām iva vāsavaḥ /
MBh, 1, 89, 24.1 mamajjeva mahī tasya bhūribhārāvapīḍitā /
MBh, 1, 92, 2.1 tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī /
MBh, 1, 92, 26.3 jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam //
MBh, 1, 92, 28.5 pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ //
MBh, 1, 92, 29.4 cañcūryatāgratastasya kiṃnarīvāpsaropamā /
MBh, 1, 92, 36.5 sā ca śaṃtanum abhyāgāt sākṣāllakṣmīr ivāparā //
MBh, 1, 92, 40.1 bhāgyopanatakāmasya bhāryevopasthitābhavat /
MBh, 1, 92, 46.1 atha tām aṣṭame putre jāte prahasitām iva /
MBh, 1, 94, 55.4 dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃcana /
MBh, 1, 96, 6.4 sodvegā iva taṃ dṛṣṭvā kanyāḥ paramaśobhanāḥ /
MBh, 1, 96, 16.1 tārāṇām iva saṃpāto babhūva janamejaya /
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 1, 96, 28.3 tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan /
MBh, 1, 96, 31.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 1, 96, 31.13 āyodhanaṃ mahāghoram indralekhāriṇor iva /
MBh, 1, 96, 36.2 yāvad enaṃ nihanmyadya bhujaṃgam iva pakṣirāṭ /
MBh, 1, 96, 44.1 snuṣā iva sa dharmātmā bhaginya iva cānujāḥ /
MBh, 1, 96, 44.1 snuṣā iva sa dharmātmā bhaginya iva cānujāḥ /
MBh, 1, 96, 53.61 varṣatkādambinīmūrdhni sphurantī cañcaleva sā /
MBh, 1, 96, 53.85 bhīṣmeṇa hanyamānāṃ māṃ majjantīm iva ca hrade /
MBh, 1, 96, 53.118 gaṅgādvāre vibhajanaṃ bhavitā nacirād iva /
MBh, 1, 96, 55.3 anyonyaṃ prītisakte ca ekabhāvāviva sthite //
MBh, 1, 96, 58.2 jagāmāstam ivādityaḥ kauravyo yamasādanam /
MBh, 1, 97, 2.3 duḥkhārditā tu śokena majjantīva ca sāgare //
MBh, 1, 97, 6.2 pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva //
MBh, 1, 98, 16.2 bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā /
MBh, 1, 99, 3.3 vihasantīva savrīḍam idaṃ vacanam abravīt /
MBh, 1, 99, 9.4 yamunātīravinyastān pradīptān iva pāvakān /
MBh, 1, 99, 9.6 yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā /
MBh, 1, 100, 21.2 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānam iva śriyā /
MBh, 1, 105, 2.3 ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ /
MBh, 1, 105, 2.4 tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam /
MBh, 1, 105, 3.2 yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva //
MBh, 1, 105, 15.2 tam ekaṃ menire śūraṃ deveṣviva puraṃdaram //
MBh, 1, 105, 23.2 te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ /
MBh, 1, 106, 4.2 jayantam iva paulomī pariṣvajya nararṣabham //
MBh, 1, 106, 9.2 kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ //
MBh, 1, 107, 12.1 tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā /
MBh, 1, 110, 1.2 taṃ vyatītam atikramya rājā svam iva bāndhavam /
MBh, 1, 110, 11.2 svāsu prajāsviva sadā samaḥ prāṇabhṛtāṃ prati //
MBh, 1, 112, 13.5 apālayat sarvavarṇān pitā putrān ivaurasān //
MBh, 1, 112, 17.1 tenācireṇa kālena jagāmāstam ivāṃśumān /
MBh, 1, 112, 23.1 chāyevānapagā rājan satataṃ vaśavartinī /
MBh, 1, 112, 25.5 duḥkhaṃ jīvati sā pāpā narakastheva pārthiva //
MBh, 1, 113, 10.22 arundhatīva patnīnāṃ tapasā karśitastanī /
MBh, 1, 113, 12.2 mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva /
MBh, 1, 114, 29.4 eṣa śakra ivājeyo yaśaste prathayiṣyati //
MBh, 1, 114, 66.2 apatyārthaṃ samutkramya pramādād iva bhāṣase /
MBh, 1, 115, 14.1 sā tvaṃ mādrīṃ plaveneva tārayemām anindite /
MBh, 1, 115, 21.4 pāṇḍuputrā vyarājanta pañca saṃvatsarā iva /
MBh, 1, 115, 28.2 sarve vavṛdhur alpena kālenāpsviva nīrajāḥ /
MBh, 1, 115, 28.5 pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān /
MBh, 1, 116, 6.2 tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ //
MBh, 1, 116, 9.2 mādrīṃ maithunadharmeṇa gacchamāno balād iva //
MBh, 1, 116, 22.15 papāta sahasā bhūmau chinnamūla iva drumaḥ /
MBh, 1, 116, 22.23 sasmitena tu vaktreṇa gadantam iva bhāratīm /
MBh, 1, 116, 22.28 astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram /
MBh, 1, 116, 22.28 astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram /
MBh, 1, 116, 30.4 papāta sahasā bhūmau chinnamūla iva drumaḥ /
MBh, 1, 116, 30.38 nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā /
MBh, 1, 117, 18.1 tam akūjam ivājñāya janaughaṃ sarvaśastadā /
MBh, 1, 118, 21.2 ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ /
MBh, 1, 118, 26.1 klāntānīvārtanādena sarvāṇi ca vicukruśuḥ /
MBh, 1, 119, 4.2 paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam //
MBh, 1, 119, 30.12 viśanti sma tadā vīrāḥ siṃhā iva girer guhām /
MBh, 1, 119, 30.30 tato duryodhanastatra hṛdayena hasann iva /
MBh, 1, 119, 30.31 kṛtakṛtyam ivātmānaṃ manyate puruṣādhamaḥ /
MBh, 1, 119, 38.62 tena me vyākulaṃ cittaṃ hṛdayaṃ dahyatīva ca /
MBh, 1, 119, 43.30 prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām /
MBh, 1, 119, 43.48 tato duryodhanastatra hṛdayena hasann iva /
MBh, 1, 119, 43.49 kṛtakṛtyam ivātmānaṃ mene sa puruṣādhamaḥ /
MBh, 1, 121, 14.1 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam /
MBh, 1, 122, 13.3 tat tvambunā praticchannaṃ tārārūpam ivāmbare /
MBh, 1, 122, 34.2 sa māṃ nirākāram iva prahasann idam abravīt //
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 1, 123, 29.1 muhūrtam iva taṃ droṇaścintayitvā viniścayam /
MBh, 1, 123, 53.1 sa muhūrtād iva punar droṇastaṃ pratyabhāṣata /
MBh, 1, 123, 55.1 tam uvācāpasarpeti droṇo 'prītamanā iva /
MBh, 1, 123, 61.1 muhūrtād iva taṃ droṇastathaiva samabhāṣata /
MBh, 1, 123, 63.1 tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ /
MBh, 1, 123, 70.2 grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva //
MBh, 1, 124, 2.3 trayāṇām iva lokānāṃ prajāpatim iva sthitam //
MBh, 1, 124, 2.3 trayāṇām iva lokānāṃ prajāpatim iva sthitam //
MBh, 1, 124, 16.2 mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā //
MBh, 1, 124, 18.2 nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān //
MBh, 1, 124, 30.2 avatīrṇau gadāhastāvekaśṛṅgāvivācalau //
MBh, 1, 124, 31.2 bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau //
MBh, 1, 124, 32.2 ceratur nirmalagadau samadāviva govṛṣau //
MBh, 1, 125, 1.3 pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ //
MBh, 1, 125, 5.2 yugāntānilasaṃkṣubdhau mahāvegāvivārṇavau //
MBh, 1, 125, 9.2 sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ //
MBh, 1, 125, 15.2 sahasaivotthito raṅge bhindann iva nabhastalam //
MBh, 1, 125, 27.3 sa śabdaḥ sumahān āsīt pūrayann iva rodasī //
MBh, 1, 125, 30.2 pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ //
MBh, 1, 126, 2.2 sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ //
MBh, 1, 126, 6.2 praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot //
MBh, 1, 126, 10.2 yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ //
MBh, 1, 126, 17.2 tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata /
MBh, 1, 126, 17.3 karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam //
MBh, 1, 127, 1.3 viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva //
MBh, 1, 127, 5.2 bhīmasenastadā vākyam abravīt prahasann iva //
MBh, 1, 127, 7.2 śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare //
MBh, 1, 127, 9.2 bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ //
MBh, 1, 128, 4.25 anekam iva saṃtrāsān menire sarvakauravāḥ /
MBh, 1, 128, 4.39 abhyavarṣanta kauravyān varṣamāṇā ghanā iva /
MBh, 1, 128, 4.51 bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ /
MBh, 1, 128, 4.58 patanti dviradā bhūmau vajraghātād ivācalāḥ /
MBh, 1, 128, 4.61 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 1, 128, 4.66 pātayan samare rājan yugāntāgnir iva jvalan /
MBh, 1, 128, 4.73 chādayann iṣujālena mahatā mohayann iva /
MBh, 1, 128, 4.86 jighṛkṣati mahāsiṃhe gajānām iva yūthapam /
MBh, 1, 128, 4.90 vyakṣobhayetāṃ tau sene indravairocanāviva /
MBh, 1, 128, 4.92 vivyādha balavad rājaṃstad adbhutam ivābhavat /
MBh, 1, 128, 4.113 vikṣobhyāmbhonidhiṃ tārkṣyastaṃ nāgam iva so 'grahīt /
MBh, 1, 129, 18.13 muhūrtam iva saṃcintya duryodhanam athābravīt /
MBh, 1, 129, 18.62 vinidrākaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam /
MBh, 1, 130, 2.11 muhūrtam iva saṃcintya duryodhanam athābravīt //
MBh, 1, 130, 21.1 vinidrakaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam /
MBh, 1, 131, 9.2 prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ //
MBh, 1, 133, 10.1 piteva hi nṛpo 'smākam abhūcchāṃtanavaḥ purā /
MBh, 1, 133, 26.1 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva /
MBh, 1, 134, 4.2 vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ //
MBh, 1, 134, 12.2 purocanasya vacanāt kailāsam iva guhyakāḥ //
MBh, 1, 134, 19.6 naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ /
MBh, 1, 136, 1.3 viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ /
MBh, 1, 137, 16.63 jananī garuḍeneva kumārāste samuddhṛtāḥ /
MBh, 1, 137, 16.83 vimalaṃ kṛṣṇapakṣānte jagaccandram ivoditam /
MBh, 1, 138, 1.3 vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat /
MBh, 1, 138, 2.3 sa roṣita iva kruddho vane bhañjan mahādrumān /
MBh, 1, 138, 3.4 tasya vegena pāṇḍūnāṃ mūrccheva samajāyata //
MBh, 1, 138, 14.9 ūrdhvavaktrān mahākāyān pañcendrān iva bhūtale /
MBh, 1, 138, 23.1 aśvināviva devānāṃ yāvimau rūpasaṃpadā /
MBh, 1, 138, 24.2 sa jīvet susukhaṃ loke grāme druma ivaikajaḥ //
MBh, 1, 138, 27.2 jīvantyanyonyam āśritya drumāḥ kānanajā iva //
MBh, 1, 138, 29.12 punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ /
MBh, 1, 138, 29.14 viśvastān iva saṃviṣṭān pṛthagjanasamān iva //
MBh, 1, 138, 29.14 viśvastān iva saṃviṣṭān pṛthagjanasamān iva //
MBh, 1, 139, 8.2 mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me //
MBh, 1, 139, 11.1 bhrātur vacanam ājñāya tvaramāṇeva rākṣasī /
MBh, 1, 139, 13.1 dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam /
MBh, 1, 139, 16.1 muhūrtam iva tṛptiśca bhaved bhrātur mamaiva ca /
MBh, 1, 139, 17.4 vinamyamāneva latā sarvābharaṇabhūṣitā /
MBh, 1, 139, 18.1 vilajjamāneva latā divyābharaṇabhūṣitā /
MBh, 1, 139, 27.3 parityajeta ko nvadya prabhavann iva rākṣasi //
MBh, 1, 139, 28.2 mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ /
MBh, 1, 141, 1.2 bhīmasenastu taṃ dṛṣṭvā rākṣasaṃ prahasann iva /
MBh, 1, 141, 8.2 śatadhā bhedam āyāti pūrṇakumbha ivāśmani /
MBh, 1, 141, 8.3 kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ //
MBh, 1, 141, 11.2 drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam //
MBh, 1, 141, 13.3 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te /
MBh, 1, 141, 18.2 vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva //
MBh, 1, 141, 23.2 mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau /
MBh, 1, 141, 23.13 bāhuyuddham abhūd ghoraṃ balivāsavayor iva /
MBh, 1, 141, 23.15 purā devāsure yuddhe vṛtravāsavayor iva //
MBh, 1, 142, 14.2 kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau //
MBh, 1, 142, 17.3 uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva //
MBh, 1, 142, 24.3 bhīmo roṣājjvalann iva /
MBh, 1, 142, 29.2 pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ //
MBh, 1, 145, 7.5 sa dadāti mahat pātraṃ bhīmāya prahasann iva /
MBh, 1, 145, 11.1 mathyamāneva duḥkhena hṛdayena pṛthā tataḥ /
MBh, 1, 145, 18.2 viveśa kuntī tvaritā baddhavatseva saurabhī //
MBh, 1, 146, 1.2 na saṃtāpastvayā kāryaḥ prākṛteneva karhicit /
MBh, 1, 146, 17.2 pramathyaināṃ hareyuste havir dhvāṅkṣā ivādhvarāt /
MBh, 1, 146, 18.1 samprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ /
MBh, 1, 146, 20.2 vinaśyetāṃ na saṃdeho matsyāviva jalakṣaye //
MBh, 1, 147, 21.2 prahasann iva sarvāṃstān ekaikaṃ so 'pasarpati //
MBh, 1, 147, 24.2 gatāsūn amṛteneva jīvayantīdam abravīt //
MBh, 1, 151, 1.40 ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam /
MBh, 1, 151, 4.1 mahākāyo mahāvego dārayann iva medinīm /
MBh, 1, 151, 7.1 bhīmasenastu tacchrutvā prahasann iva bhārata /
MBh, 1, 151, 13.18 mahākāyo mahāvego dārayann iva medinīm /
MBh, 1, 151, 13.21 uvācāśaniśabdena dhvaninā bhīṣayann iva /
MBh, 1, 151, 14.2 savyena pāṇinā bhīmaḥ prahasann iva bhārata //
MBh, 1, 151, 18.30 mattāviva mahānāgāvanyonyaṃ vicakarṣatuḥ /
MBh, 1, 151, 22.1 tato 'sya jānunā pṛṣṭham avapīḍya balād iva /
MBh, 1, 152, 15.2 abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva //
MBh, 1, 152, 19.11 ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ /
MBh, 1, 154, 22.3 mahendra iva durdharṣo mahendra iva dānavam /
MBh, 1, 154, 22.3 mahendra iva durdharṣo mahendra iva dānavam /
MBh, 1, 155, 26.1 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ /
MBh, 1, 155, 27.1 brāhmam uccārayaṃstejo hutāhutir ivānalaḥ /
MBh, 1, 156, 1.2 etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan /
MBh, 1, 158, 22.3 mumoca sāyakān dīptān ahīn āśīviṣān iva //
MBh, 1, 160, 25.2 punaḥ saṃtarkayāmāsa raver bhraṣṭām iva prabhām /
MBh, 1, 160, 25.3 vapuṣā varcasā caiva śikhām iva vibhāvasoḥ /
MBh, 1, 160, 25.4 prasannatvena kāntyā ca candrarekhām ivāmalām //
MBh, 1, 160, 26.2 vibhrājamānā śuśubhe pratimeva hiraṇmayī /
MBh, 1, 160, 26.4 sa savṛkṣakṣupalato hiraṇmaya ivābhavat /
MBh, 1, 160, 35.2 vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam //
MBh, 1, 160, 37.4 vadanaṃ padmapatrākṣaṃ māṃ mathnātīva manmathaḥ //
MBh, 1, 160, 39.2 saudāminīva sābhreṣu tatraivāntaradhīyata //
MBh, 1, 161, 3.3 uvāca madhuraṃ vākyaṃ tapatī prahasann iva //
MBh, 1, 162, 2.2 kṣitau nipatitaṃ kāle śakradhvajam ivocchritam //
MBh, 1, 162, 3.2 babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā //
MBh, 1, 162, 5.1 bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam /
MBh, 1, 162, 10.4 unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ //
MBh, 1, 163, 7.5 saudāminīva vibhraṣṭā dyotayantī svatejasā //
MBh, 1, 163, 16.2 abhavat pretarājasya puraṃ pretair ivāvṛtam /
MBh, 1, 164, 1.3 arjunaḥ parayā prītyā pūrṇacandra ivābabhau //
MBh, 1, 164, 8.2 kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ //
MBh, 1, 164, 11.2 brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān /
MBh, 1, 165, 21.2 evam uktastadā pārtha viśvāmitro balād iva /
MBh, 1, 165, 34.1 āditya iva madhyāhne krodhadīptavapur babhau /
MBh, 1, 165, 40.13 yugāntasamaye ghorāḥ pataṃgasyeva raśmayaḥ /
MBh, 1, 166, 14.2 ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā //
MBh, 1, 166, 35.2 uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata //
MBh, 1, 166, 37.2 śaktinaṃ bhakṣayāmāsa vyāghraḥ paśum ivepsitam //
MBh, 1, 166, 39.2 bhakṣayāmāsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva //
MBh, 1, 166, 40.2 dhārayāmāsa taṃ śokaṃ mahādrir iva medinīm //
MBh, 1, 166, 42.2 śirastasya śilāyāṃ ca tūlarāśāvivāpatat //
MBh, 1, 167, 13.3 purā sāṅgasya vedasya śakter iva mayā śrutaḥ //
MBh, 1, 167, 19.1 asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ /
MBh, 1, 168, 5.2 grasta āsīd gṛheṇeva parvakāle divākaraḥ //
MBh, 1, 168, 6.2 tejasā rañjayāmāsa saṃdhyābhram iva bhāskaraḥ //
MBh, 1, 168, 15.2 vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram //
MBh, 1, 168, 17.2 puṣyeṇa sahitaṃ kāle divākaram ivoditam //
MBh, 1, 168, 18.2 ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ //
MBh, 1, 168, 20.2 aśobhata tadā tena śakreṇevāmarāvatī //
MBh, 1, 169, 1.3 śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam //
MBh, 1, 169, 4.2 janmaprabhṛti tasmiṃśca pitarīva vyavartata //
MBh, 1, 169, 21.2 muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ /
MBh, 1, 169, 23.2 jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ //
MBh, 1, 171, 2.2 anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim //
MBh, 1, 172, 5.2 āsīt purastād dīptānāṃ caturtha iva pāvakaḥ //
MBh, 1, 172, 6.2 tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye //
MBh, 1, 172, 7.2 tejasā divi dīpyantaṃ dvitīyam iva bhāskaram //
MBh, 1, 173, 15.2 bhartāraṃ bhakṣayāmāsa vyāghro mṛgam ivepsitam //
MBh, 1, 174, 9.2 nāthavantam ivātmānaṃ menire bharatarṣabhāḥ //
MBh, 1, 174, 11.2 buddhivīryabalotsāhair yuktān devān ivāparān //
MBh, 1, 176, 22.2 bahudhātupinaddhāṅgair himavacchikharair iva //
MBh, 1, 176, 29.51 nīlotpalamayaṃ deśaṃ kurvāṇevāvalokayat /
MBh, 1, 178, 9.1 dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān /
MBh, 1, 178, 9.2 bhasmāvṛtāṅgān iva havyavāhān pārthān pradadhyau sa yadupravīraḥ //
MBh, 1, 178, 14.3 samājavāṭopari saṃsthitānāṃ meghaiḥ samantād iva garjamānaiḥ //
MBh, 1, 178, 17.14 dhanuṣo 'bhyāśam āgatya tasthau girir ivācalaḥ /
MBh, 1, 178, 17.40 sa yayau tāḍitastena vrīḍann iva narādhipaḥ /
MBh, 1, 179, 9.2 pīnaskandhorubāhuśca dhairyeṇa himavān iva /
MBh, 1, 179, 14.2 arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ /
MBh, 1, 179, 22.3 svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā /
MBh, 1, 179, 22.3 svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā /
MBh, 1, 179, 22.4 madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā /
MBh, 1, 179, 22.4 madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā /
MBh, 1, 179, 22.9 śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam /
MBh, 1, 179, 22.9 śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam /
MBh, 1, 179, 22.10 uṣeva sūryaṃ madanaṃ ratīva maheśvaraṃ parvatarājaputrī /
MBh, 1, 179, 22.10 uṣeva sūryaṃ madanaṃ ratīva maheśvaraṃ parvatarājaputrī /
MBh, 1, 180, 5.1 asmin rājasamāvāye devānām iva saṃnaye /
MBh, 1, 180, 13.1 vegenāpatatastāṃstu prabhinnān iva vāraṇān /
MBh, 1, 180, 16.1 taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram /
MBh, 1, 180, 21.1 yau tau kumārāviva kārttikeyau dvāvaśvineyāviti me pratarkaḥ /
MBh, 1, 181, 2.1 tān evaṃ vadato viprān arjunaḥ prahasann iva /
MBh, 1, 181, 3.2 vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva //
MBh, 1, 181, 4.2 bhrātrā bhīmena sahitastasthau girir ivācalaḥ /
MBh, 1, 181, 4.4 daityadānavasaṃghaiśca viṣṇuvāsavayor iva /
MBh, 1, 181, 5.2 saṃpetatur abhītau tau gajau pratigajān iva //
MBh, 1, 181, 8.4 agacchajjayatāṃ śreṣṭhaṃ bhasmacchannam ivānalam /
MBh, 1, 181, 20.23 matvāsahyān bāṇaghātān dvijasyeva śacīpateḥ /
MBh, 1, 181, 23.1 anyonyam āhvayantau tau mattāviva mahāgajau /
MBh, 1, 181, 25.9 tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ /
MBh, 1, 181, 36.3 paurṇamāsyāṃ ghanair muktau candrasūryāvivoditau //
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 1, 184, 10.1 aśeta bhūmau saha pāṇḍuputraiḥ pādopadhāneva kṛtā kuśeṣu /
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 1, 185, 6.2 vibhrājamānāviva candrasūryau bāhyāṃ purād bhārgavakarmaśālām //
MBh, 1, 185, 7.1 tatropaviṣṭārcir ivānalasya teṣāṃ janitrīti mama pratarkaḥ /
MBh, 1, 185, 11.1 te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ /
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 1, 188, 22.71 arundhatīva sīteva babhūvātipativratā /
MBh, 1, 188, 22.71 arundhatīva sīteva babhūvātipativratā /
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 189, 22.2 srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni //
MBh, 1, 189, 39.1 divyāṃ māyāṃ tām avāpyāprameyāṃ tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca /
MBh, 1, 189, 49.13 vīṇeva madhurārāvā gāndhārasvaramūrchitā /
MBh, 1, 190, 10.2 krameṇa sarve viviśuśca tat sado maharṣabhā goṣṭham ivābhinandinaḥ //
MBh, 1, 190, 16.1 śataṃ gajānām abhipadmināṃ tathā śataṃ girīṇām iva hemaśṛṅgiṇām /
MBh, 1, 192, 7.25 muktā jatugṛhād bhīmād āśīviṣamukhād iva /
MBh, 1, 192, 7.28 antare duṣkaraṃ sthātuṃ meṣayor mahator iva /
MBh, 1, 192, 7.30 yāvan na kurusenāyāṃ patanti patagā iva /
MBh, 1, 192, 7.120 candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ /
MBh, 1, 192, 7.124 balayoḥ sampraharatoḥ sravantyoḥ saritor iva /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 1, 192, 7.148 vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe /
MBh, 1, 192, 7.156 ayudhyata balair vīrair indriyārthair iveśvaraḥ /
MBh, 1, 192, 7.158 pañcabhir dviradair mattair niruddha iva kesarī /
MBh, 1, 192, 7.164 vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ /
MBh, 1, 192, 7.170 tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat /
MBh, 1, 192, 7.188 mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam /
MBh, 1, 192, 7.191 abhipede parān saṃkhye vajrapāṇir ivāsurān /
MBh, 1, 192, 7.195 diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ /
MBh, 1, 192, 10.2 taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt /
MBh, 1, 192, 15.4 vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram //
MBh, 1, 192, 17.8 praharṣaharito rājā stambhībhūta iva kṣaṇam //
MBh, 1, 192, 22.12 asahāyāśca me putrā lūnapakṣā iva dvijāḥ /
MBh, 1, 197, 17.8 āgamiṣyanti sarve vai yādavāḥ śalabhā iva //
MBh, 1, 197, 18.1 tathaiva kṛtinau yuddhe yamau yamasutāviva /
MBh, 1, 199, 15.1 kautūhalena nagaraṃ dīryamāṇam ivābhavat /
MBh, 1, 199, 17.2 yo naḥ svān iva dāyādān dharmeṇa parirakṣati //
MBh, 1, 199, 18.1 adya pāṇḍur mahārājo vanād iva vanapriyaḥ /
MBh, 1, 199, 22.6 pāñcālīṃ pratijagrāha draupadīṃ śrīm ivāparām /
MBh, 1, 199, 22.7 pūjayāmāsa pūjārhāṃ śacīṃ devīm ivāgatām /
MBh, 1, 199, 25.2 saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā /
MBh, 1, 199, 25.50 rājñām anugato rājā mahendra iva daivataiḥ /
MBh, 1, 199, 32.2 śaktibhiścāvṛtaṃ taddhi dvijihvair iva pannagaiḥ /
MBh, 1, 199, 34.4 vispardhayeva prāsādā anyonyasyocchritābhavan /
MBh, 1, 199, 35.18 meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam //
MBh, 1, 200, 9.26 bhavane bhūmipālasya bṛhaspatir ivāplutaḥ /
MBh, 1, 201, 9.2 dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat //
MBh, 1, 201, 32.2 samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat //
MBh, 1, 202, 16.1 nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva /
MBh, 1, 202, 17.2 tayor bhayād dudruvuste vainateyād ivoragāḥ //
MBh, 1, 202, 18.2 śūnyam āsījjagat sarvaṃ kāleneva hataṃ yathā //
MBh, 1, 203, 9.2 muhūrtam iva saṃcintya kartavyasya viniścayam //
MBh, 1, 203, 16.1 sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī /
MBh, 1, 204, 3.2 nirudyogau tadā bhūtvā vijahrāte 'marāviva //
MBh, 1, 204, 5.2 yathepsiteṣu deśeṣu vijahrāte 'marāviva //
MBh, 1, 204, 8.8 prasannaṃ kāntijananaṃ saṃdhyeva śaśimaṇḍalam /
MBh, 1, 204, 8.10 mahānto 'pi hi bhidyante strībhir adbhir ivācalāḥ //
MBh, 1, 204, 19.2 rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau //
MBh, 1, 205, 3.2 babhūva paramaprītā nāgair iva sarasvatī //
MBh, 1, 206, 4.2 vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ //
MBh, 1, 206, 16.2 prahasann iva kaunteya idaṃ vacanam abravīt //
MBh, 1, 208, 17.2 āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat //
MBh, 1, 208, 20.3 anicchantya ivāṅgāni hāsabhāvavilāsitaiḥ /
MBh, 1, 209, 14.1 tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata /
MBh, 1, 211, 9.2 divyamālyāmbaradharau vijahrāte 'marāviva //
MBh, 1, 211, 16.1 athābravīt puṣkarākṣaḥ prahasann iva bhārata /
MBh, 1, 211, 17.4 abravīt puṇḍarīkākṣaṃ prahasann iva bhārata //
MBh, 1, 211, 18.3 rūpeṇa caiva sampannā kam ivaiṣā na mohayet //
MBh, 1, 212, 1.96 gūhayann iva cākāram ālokya varavarṇinīm /
MBh, 1, 212, 1.103 prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ /
MBh, 1, 212, 1.121 pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata /
MBh, 1, 212, 1.145 niśamya vacanaṃ tasyāstām uvāca hasann iva /
MBh, 1, 212, 1.158 satyavān iva sāvitryā bhaviṣyāmi patistava /
MBh, 1, 212, 1.223 babhūva paramopetastriviṣṭapa ivāmaraiḥ /
MBh, 1, 212, 1.299 bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam /
MBh, 1, 212, 1.304 paulomīm iva manyante subhadrāṃ devayoṣitaḥ /
MBh, 1, 212, 1.307 yathā tasyaiva hi pitā śacyā iva śatakratuḥ /
MBh, 1, 212, 1.325 abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ /
MBh, 1, 212, 1.329 udyatsahasradīptāṃśuḥ śaradīva divākaraḥ /
MBh, 1, 212, 1.346 krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt /
MBh, 1, 212, 1.386 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ /
MBh, 1, 212, 1.388 prababhau parayopetaḥ kailāsa iva gaṅgayā /
MBh, 1, 212, 1.390 pārthasyeva pitā śakro yathā śacyā samanvitaḥ /
MBh, 1, 212, 1.397 sa tena janaghoṣeṇa vīro gaja ivārditaḥ /
MBh, 1, 212, 1.403 kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram /
MBh, 1, 212, 1.412 niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt /
MBh, 1, 212, 1.413 savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam /
MBh, 1, 212, 1.444 sāgare mārutoddhūtā velām iva mahormayaḥ /
MBh, 1, 212, 1.453 tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ /
MBh, 1, 212, 1.463 paśyantu bhrātarastatra vajrapāṇim ivāmarāḥ /
MBh, 1, 212, 14.2 siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ //
MBh, 1, 212, 15.1 teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye /
MBh, 1, 212, 30.3 marṣayiṣyāmi govinda pādasparśam ivoragaḥ //
MBh, 1, 213, 12.46 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam /
MBh, 1, 213, 20.11 pṛṣṭhato 'nuyayuḥ pārthaṃ puruhūtam ivāmarāḥ /
MBh, 1, 213, 20.15 prabhāsād āgataṃ pārthaṃ dṛṣṭvā svam iva bāndhavam /
MBh, 1, 213, 33.2 gandhoddāmam ivākāśaṃ babhūva janamejaya /
MBh, 1, 213, 58.2 jayantam iva paulomī dyutimantam ajījanat //
MBh, 1, 213, 63.2 pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ //
MBh, 1, 213, 67.1 āgame ca prayoge ca cakre tulyam ivātmanaḥ /
MBh, 1, 213, 68.2 durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam //
MBh, 1, 213, 70.2 dadarśa putraṃ bībhatsur maghavān iva taṃ yathā //
MBh, 1, 213, 71.2 lebhe pañca sutān vīrāñ śubhān pañcācalān iva //
MBh, 1, 214, 2.2 puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ //
MBh, 1, 214, 3.2 trīn ivātmasamān bandhūn bandhumān iva mānayan //
MBh, 1, 214, 3.2 trīn ivātmasamān bandhūn bandhumān iva mānayan //
MBh, 1, 214, 4.1 teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva /
MBh, 1, 214, 4.2 babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ //
MBh, 1, 214, 5.3 catvāra iva te varṇā remire taṃ janādhipāḥ //
MBh, 1, 214, 7.2 prayujyamānair vitato vedair iva mahādhvaraḥ //
MBh, 1, 214, 8.2 bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ //
MBh, 1, 214, 9.1 dharmarāje atiprītyā pūrṇacandra ivāmale /
MBh, 1, 214, 12.3 puṣpitāni vanānīva dhānyalakṣmyā ca bhārata /
MBh, 1, 214, 29.1 tatropaviṣṭau muditau nākapṛṣṭhe 'śvināviva /
MBh, 1, 214, 31.2 padmapatrānanaḥ piṅgastejasā prajvalann iva /
MBh, 1, 215, 11.53 ūrdhvabāhustvanimiṣastiṣṭhan sthāṇur ivācalaḥ /
MBh, 1, 215, 11.107 havyavāham idaṃ vākyam uvāca prahasann iva /
MBh, 1, 216, 10.2 prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva //
MBh, 1, 216, 11.2 nagameghapratīkāśaṃ jvalantam iva ca śriyā /
MBh, 1, 216, 13.5 vinardann iva tatrasthaḥ saṃsthito mūrdhnyaśobhata //
MBh, 1, 216, 25.13 kūjantī sāpatat tūrṇaṃ siṃhīva mṛgagṛddhinī //
MBh, 1, 216, 32.2 dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan //
MBh, 1, 216, 34.2 meror iva nagendrasya kāñcanasya mahādyuteḥ //
MBh, 1, 217, 3.2 āviddhāviva dṛśyete rathinau tau rathottamau //
MBh, 1, 217, 10.1 śarīraiḥ saṃpradīptaiśca dehavanta ivāgnayaḥ /
MBh, 1, 217, 13.2 virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ /
MBh, 1, 218, 13.1 devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam /
MBh, 1, 218, 27.2 velām iva samāsādya vyātiṣṭhanta mahaujasaḥ /
MBh, 1, 218, 31.3 skandaḥ śaktiṃ samādāya tasthau merur ivācalaḥ /
MBh, 1, 218, 49.2 sārkacandragrahasyeva nabhasaḥ praviśīryataḥ //
MBh, 1, 219, 3.2 utpātanādaśabdena saṃtrāsita ivābhavan /
MBh, 1, 219, 3.6 rarāsa gaganaṃ kṛtsnam utpātajaladair iva /
MBh, 1, 219, 5.2 vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ //
MBh, 1, 219, 23.1 sa māruta ivābhrāṇi nāśayitvārjunaḥ surān /
MBh, 1, 219, 26.2 vyasavaste 'patann agnau sākṣāt kālahatā iva //
MBh, 1, 219, 38.2 pratyuvāca mayaṃ pārtho jīvayann iva bhārata /
MBh, 1, 221, 6.1 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me /
MBh, 1, 223, 19.2 pareṇa praihi muñcāsmān sāgarasya gṛhān iva //
MBh, 1, 224, 7.2 lapitā pratyuvācedaṃ sāsūyam iva bhārata //
MBh, 1, 224, 29.2 lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate //
MBh, 2, 1, 9.3 muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti /
MBh, 2, 2, 9.2 bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ /
MBh, 2, 2, 17.2 anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ /
MBh, 2, 2, 20.2 svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ //
MBh, 2, 2, 23.1 akāmā iva pārthāste govindagatamānasāḥ /
MBh, 2, 2, 23.7 sa gato dvārakāṃ viṣṇur garutmān iva vegavān /
MBh, 2, 3, 21.1 pratighnatīva prabhayā prabhām arkasya bhāsvarām /
MBh, 2, 3, 21.2 prababhau jvalamāneva divyā divyena varcasā //
MBh, 2, 4, 1.7 asajyamāno vṛkṣeṣu dhūmaketur ivocchritaḥ /
MBh, 2, 4, 4.2 puṇyāhaghoṣastatrāsīd divaspṛg iva bhārata //
MBh, 2, 4, 35.2 divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate //
MBh, 2, 5, 35.2 ugrapratigrahītāraṃ kāmayānam iva striyaḥ /
MBh, 2, 5, 82.4 nāpakarṣasi karmabhyo hyarthayuktā itīva hi //
MBh, 2, 5, 113.2 piteva pāsi dharmajña tathā pravrajitān api /
MBh, 2, 7, 8.2 amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ /
MBh, 2, 7, 23.2 vimānair vividhair divyair bhrājamānair ivāgnibhiḥ //
MBh, 2, 8, 32.1 prabhāsantī jvalantīva tejasā svena bhārata /
MBh, 2, 10, 3.1 guhyakair uhyamānā sā khe viṣakteva dṛśyate /
MBh, 2, 10, 4.2 sitābhraśikharākārā plavamāneva dṛśyate /
MBh, 2, 10, 4.3 divyā hemamayair aṅgair vidyudbhir iva citritā //
MBh, 2, 10, 22.2 nānāpraharaṇair ghorair vātair iva mahājavaiḥ /
MBh, 2, 11, 11.1 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ /
MBh, 2, 11, 12.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MBh, 2, 12, 8.1 evaṃ gate tatastasmin pitarīvāśvasañ janāḥ /
MBh, 2, 13, 62.2 kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ //
MBh, 2, 14, 7.2 anārambhaparo rājā valmīka iva sīdati /
MBh, 2, 14, 9.2 māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ /
MBh, 2, 14, 17.2 paśūnām iva kā prītir jīvite bharatarṣabha //
MBh, 2, 16, 5.2 katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ /
MBh, 2, 16, 8.2 antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ /
MBh, 2, 16, 13.3 nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ //
MBh, 2, 16, 15.2 vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ //
MBh, 2, 16, 18.2 priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ //
MBh, 2, 16, 19.2 gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ //
MBh, 2, 16, 42.2 prākrośad atisaṃrambhāt satoya iva toyadaḥ //
MBh, 2, 16, 46.3 bālaṃ putram upādātuṃ meghalekheva bhāskaram //
MBh, 2, 17, 7.2 pramāṇabalasampanno hutāhutir ivānalaḥ /
MBh, 2, 17, 7.3 māgadho balasampanno hutīr ivānalaḥ /
MBh, 2, 17, 13.5 na rujaṃ janayiṣyanti girer iva nadīrayāḥ //
MBh, 2, 17, 14.2 sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ //
MBh, 2, 17, 15.2 vināśam upayāsyanti śalabhā iva pāvakam //
MBh, 2, 17, 16.2 varṣāsvivoddhatajalā nadīr nadanadīpatiḥ //
MBh, 2, 17, 17.2 śubhāśubham iva sphītā sarvasasyadharā dharā /
MBh, 2, 17, 18.2 sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ //
MBh, 2, 18, 3.2 sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ //
MBh, 2, 18, 13.2 dharmakāmārtharahito rogārta iva durgataḥ //
MBh, 2, 18, 25.2 dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe //
MBh, 2, 19, 3.2 rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam //
MBh, 2, 19, 4.2 nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ //
MBh, 2, 19, 17.2 śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ //
MBh, 2, 19, 25.2 govāsam iva vīkṣantaḥ siṃhā haimavatā yathā //
MBh, 2, 19, 27.1 tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān /
MBh, 2, 19, 36.2 saṃpradīptāstrayo lakṣmyā mahādhvara ivāgnayaḥ //
MBh, 2, 19, 41.1 caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ /
MBh, 2, 20, 5.2 anāgasaṃ prajānānāḥ pramādād iva jalpatha //
MBh, 2, 21, 6.2 udatiṣṭhajjarāsaṃdho velātiga ivārṇavaḥ //
MBh, 2, 21, 8.2 pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ //
MBh, 2, 21, 11.2 āsīt subhīmasaṃhrādo vajraparvatayor iva //
MBh, 2, 21, 13.2 balinoḥ saṃyuge rājan vṛtravāsavayor iva //
MBh, 2, 21, 16.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 2, 21, 19.2 uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva //
MBh, 2, 22, 10.1 tato rājakuladvāri prasuptam iva taṃ nṛpam /
MBh, 2, 22, 22.2 kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ //
MBh, 2, 22, 24.2 āditya iva madhyāhne sahasrakiraṇāvṛtaḥ //
MBh, 2, 26, 7.2 sainyena mahatā rājan kampayann iva medinīm //
MBh, 2, 27, 17.1 sa kampayann iva mahīṃ balena caturaṅgiṇā /
MBh, 2, 28, 31.2 na cainam atyagād vahnir velām iva mahodadhiḥ //
MBh, 2, 29, 17.2 ūhur daśa mahārāja kṛcchrād iva mahādhanam //
MBh, 2, 30, 15.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 30, 15.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 30, 33.2 vedān iva mahābhāgān sākṣānmūrtimato dvijān //
MBh, 2, 30, 38.2 ratnavanti viśālāni veśmānīva divaukasām //
MBh, 2, 30, 45.3 amātyaiśca nṛpaśreṣṭho dharmo vigrahavān iva //
MBh, 2, 30, 52.2 pṛthivyām ekavīrasya śakrasyeva triviṣṭape //
MBh, 2, 31, 23.2 bahudhātupinaddhāṅgān himavacchikharān iva //
MBh, 2, 31, 25.2 bhrājate sma tadā rājannākapṛṣṭham ivāmaraiḥ //
MBh, 2, 33, 6.2 vicikṣipur yathā śyenā nabhogatam ivāmiṣam //
MBh, 2, 33, 8.2 ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā //
MBh, 2, 33, 17.2 parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ //
MBh, 2, 33, 28.2 madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ //
MBh, 2, 33, 28.2 madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ //
MBh, 2, 33, 29.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 33, 29.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 34, 19.2 haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane //
MBh, 2, 36, 10.2 āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām //
MBh, 2, 37, 2.2 bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā //
MBh, 2, 37, 9.1 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ /
MBh, 2, 38, 3.1 nāvi naur iva sambaddhā yathāndho vāndham anviyāt /
MBh, 2, 38, 15.2 ajānata ivākhyāsi saṃstuvan kurusattama /
MBh, 2, 38, 38.2 nihanyur bhīṣma saṃkruddhāḥ pakṣiṇastam ivāṇḍajam //
MBh, 2, 39, 11.2 lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva //
MBh, 2, 39, 12.2 yugānte sarvabhūtāni kālasyeva didhakṣataḥ //
MBh, 2, 39, 13.2 bhīṣma eva mahābāhur mahāsenam iveśvaraḥ //
MBh, 2, 39, 15.2 samuddhūto ghanāpāye velām iva mahodadhiḥ //
MBh, 2, 39, 19.2 matpratāpāgninirdagdhaṃ pataṃgam iva vahninā //
MBh, 2, 40, 9.2 patiṣyataḥ kṣititale pañcaśīrṣāvivoragau //
MBh, 2, 41, 4.1 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ /
MBh, 2, 41, 25.2 yo 'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān //
MBh, 2, 42, 21.3 sa papāta mahābāhur vajrāhata ivācalaḥ //
MBh, 2, 42, 22.2 utpatantaṃ mahārāja gaganād iva bhāskaram //
MBh, 2, 42, 58.2 parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ /
MBh, 2, 42, 58.2 parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ /
MBh, 2, 42, 58.3 bāndhavāstvopajīvantu sahasrākṣam ivāmarāḥ //
MBh, 2, 43, 9.1 punar vasanam utkṣipya pratariṣyann iva sthalam /
MBh, 2, 43, 18.2 duryodhana kutomūlaṃ niḥśvasann iva gacchasi //
MBh, 2, 43, 21.2 śuciśukrāgame kāle śuṣye toyam ivālpakam //
MBh, 2, 43, 25.2 upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ //
MBh, 2, 43, 26.1 śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave /
MBh, 2, 43, 33.2 tacca sarvam atikramya sa vṛddho 'psviva paṅkajam //
MBh, 2, 45, 11.1 devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ /
MBh, 2, 45, 11.2 sa dīna iva durdharṣaḥ kasmācchocasi putraka //
MBh, 2, 45, 15.2 jvalantīm iva kaunteye vivarṇakaraṇīṃ mama //
MBh, 2, 45, 16.2 adṛśyām api kaunteye sthitāṃ paśyann ivodyatām /
MBh, 2, 45, 27.2 dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat //
MBh, 2, 45, 33.2 vaiśyā iva mahīpālā dvijātipariveṣakāḥ //
MBh, 2, 46, 19.2 jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe //
MBh, 2, 46, 21.1 āvarjitā ivābhānti nighnāścaitrakikaukurāḥ /
MBh, 2, 46, 26.2 apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata //
MBh, 2, 46, 34.1 uvāca sahadevastu tatra māṃ vismayann iva /
MBh, 2, 48, 33.3 paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane //
MBh, 2, 49, 12.2 mahendram iva devendraṃ divi saptarṣayo yathā //
MBh, 2, 49, 22.2 rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ //
MBh, 2, 49, 24.1 andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa /
MBh, 2, 50, 10.2 jānan vai mohayasi māṃ nāvi naur iva saṃyatā /
MBh, 2, 50, 16.1 prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ /
MBh, 2, 50, 21.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 2, 50, 23.2 vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ //
MBh, 2, 50, 24.2 valmīko mūlaja iva grasate vṛkṣam antikāt //
MBh, 2, 50, 26.1 janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate /
MBh, 2, 52, 18.1 daivaṃ prajñāṃ tu muṣṇāti tejaścakṣur ivāpatat /
MBh, 2, 52, 18.2 dhātuśca vaśam anveti pāśair iva naraḥ sitaḥ //
MBh, 2, 52, 27.2 snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm //
MBh, 2, 52, 32.1 yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva /
MBh, 2, 53, 20.2 devair iva mahābhāgaiḥ samavetaistriviṣṭapam //
MBh, 2, 54, 11.2 tam evaṃvādinaṃ pārthaṃ prahasann iva saubalaḥ /
MBh, 2, 55, 1.3 mumūrṣor auṣadham iva na rocetāpi te śrutam //
MBh, 2, 55, 15.2 mālākāra ivārāme snehaṃ kurvan punaḥ punaḥ //
MBh, 2, 55, 16.1 vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān /
MBh, 2, 56, 3.2 viṣāṇaṃ gaur iva madāt svayam ārujate balāt //
MBh, 2, 56, 4.2 nāvaṃ samudra iva bālanetrām āruhya ghore vyasane nimajjet //
MBh, 2, 57, 1.3 jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam //
MBh, 2, 57, 3.1 utsaṅgena vyāla ivāhṛto 'si mārjāravat poṣakaṃ copahaṃsi /
MBh, 2, 57, 8.2 tenānuśiṣṭaḥ pravaṇād ivāmbho yathā niyukto 'smi tathā vahāmi //
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 2, 57, 15.2 dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 2, 58, 19.2 kitavā yāni dīvyantaḥ pralapantyutkaṭā iva //
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 2, 58, 36.1 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca /
MBh, 2, 58, 40.1 śiro gṛhītvā viduro gatasattva ivābhavat /
MBh, 2, 59, 5.1 ayaṃ dhatte veṇur ivātmaghātī phalaṃ rājā dhṛtarāṣṭrasya putraḥ /
MBh, 2, 60, 3.2 praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām //
MBh, 2, 60, 9.1 yudhiṣṭhirastu niśceṣṭo gatasattva ivābhavat /
MBh, 2, 60, 11.3 uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva //
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 2, 60, 37.2 ādhūya vegena visaṃjñakalpām uvāca dāsīti hasann ivograḥ //
MBh, 2, 61, 10.3 dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva //
MBh, 2, 61, 53.1 sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ /
MBh, 2, 61, 62.2 taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan //
MBh, 2, 62, 17.1 nūnam antaḥ kulasyāsya bhavitā nacirād iva /
MBh, 2, 62, 20.2 śūnyaiḥ śarīraistiṣṭhanti gatāsava ivānatāḥ //
MBh, 2, 62, 22.2 tathā tu dṛṣṭvā bahu tat tad evaṃ rorūyamāṇāṃ kurarīm ivārtām /
MBh, 2, 62, 23.2 smayann ivedaṃ vacanaṃ babhāṣe pāñcālarājasya sutāṃ tadānīm //
MBh, 2, 62, 35.1 paśyadhvam āyatau vṛttau bhujau me parighāviva /
MBh, 2, 62, 37.1 dharmarājanisṛṣṭastu siṃhaḥ kṣudramṛgān iva /
MBh, 2, 63, 6.3 rājānugo dharmapāśānubaddho dahann ivainaṃ kopaviraktadṛṣṭiḥ //
MBh, 2, 63, 10.2 smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ //
MBh, 2, 63, 12.1 abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva /
MBh, 2, 63, 13.2 provāca rājamadhye taṃ sabhāṃ viśrāvayann iva //
MBh, 2, 63, 15.2 vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ //
MBh, 2, 63, 16.2 paraṃ bhayaṃ paśyata bhīmasenād budhyadhvaṃ rājño varuṇasyeva pāśāt /
MBh, 2, 64, 15.2 yugāntakāle samprāpte kṛtāntasyeva rūpiṇaḥ //
MBh, 2, 66, 30.1 vyanadajjātamātro hi gomāyur iva bhārata /
MBh, 2, 68, 8.2 jñāsyanti te ''tmānam ime 'dya pāṇḍavā viparyaye ṣaṇḍhatilā ivāphalāḥ //
MBh, 2, 68, 29.2 duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva //
MBh, 2, 68, 38.2 krodhasaṃraktanayano niḥśvasann iva pannagaḥ //
MBh, 2, 68, 45.2 nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva //
MBh, 2, 71, 43.2 muhūrtaṃ sukham evaitat tālacchāyeva haimanī //
MBh, 2, 72, 16.2 dharmapāśaparikṣiptān aśaktān iva vikrame //
MBh, 2, 72, 31.2 āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ //
MBh, 3, 2, 7.3 sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām //
MBh, 3, 2, 12.3 nyūnabhāvāt tu paśyāmi pratyādeśam ivātmanaḥ //
MBh, 3, 2, 24.2 ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam //
MBh, 3, 2, 25.1 mānasaṃ śamayet tasmāj jñānenāgnim ivāmbunā /
MBh, 3, 2, 32.2 na teṣu sajjate snehaḥ padmapattreṣv ivodakam //
MBh, 3, 2, 36.2 vināśayati sambhūtā ayonija ivānalaḥ //
MBh, 3, 2, 38.2 bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva //
MBh, 3, 2, 62.2 vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathiḥ //
MBh, 3, 3, 4.1 muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim /
MBh, 3, 3, 5.2 tato 'nukampayā teṣāṃ savitā svapitā iva //
MBh, 3, 4, 1.3 dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ //
MBh, 3, 5, 2.1 prajñā ca te bhārgavasyeva śuddhā dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam /
MBh, 3, 5, 13.2 tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ //
MBh, 3, 6, 14.2 yathāturasyeva hi pathyam annaṃ na rocate smāsya tad ucyamānam //
MBh, 3, 6, 15.1 na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 6, 15.2 bruvan na rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 6, 16.2 yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin //
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
MBh, 3, 7, 4.1 bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ /
MBh, 3, 7, 4.2 tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me //
MBh, 3, 7, 12.2 bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum //
MBh, 3, 11, 17.1 dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana /
MBh, 3, 11, 23.2 āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ //
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 12, 9.2 muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam //
MBh, 3, 12, 11.2 tad vanaṃ tasya nādena samprasthitam ivābhavat //
MBh, 3, 12, 14.2 pañcānām indriyāṇāṃ tu śokavega ivātulaḥ //
MBh, 3, 12, 15.2 āvṛṇottad vanadvāraṃ maināka iva parvataḥ //
MBh, 3, 12, 17.2 pañcaparvatamadhyasthā nadīvākulatāṃ gatā //
MBh, 3, 12, 39.2 daśavyāmam ivodviddhaṃ niṣpattram akarot tadā //
MBh, 3, 12, 43.2 pātayāmāsa vegena kuliśaṃ maghavān iva //
MBh, 3, 12, 44.2 cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva //
MBh, 3, 12, 46.2 daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata //
MBh, 3, 12, 49.2 cīrāṇīva vyudastāni rejus tatra mahāvane //
MBh, 3, 12, 52.2 bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram //
MBh, 3, 12, 53.2 ubhāvapi cakāśete prayuddhau vṛṣabhāviva //
MBh, 3, 12, 54.2 nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛptayoḥ //
MBh, 3, 12, 56.2 mātaṃga iva mātaṃgaṃ prabhinnakaraṭāmukhaḥ //
MBh, 3, 12, 59.2 dhūnayāmāsa vegena vāyuś caṇḍa iva drumam //
MBh, 3, 13, 7.3 arjunaḥ śamayāmāsa didhakṣantam iva prajāḥ //
MBh, 3, 13, 96.2 sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva //
MBh, 3, 17, 13.2 kṣemavṛddhir mahārāja himavān iva niścalaḥ //
MBh, 3, 17, 20.2 vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ //
MBh, 3, 17, 24.2 vinadantau mahārāja siṃhāviva mahābalau //
MBh, 3, 17, 31.1 ahaṃ saubhapateḥ senām āyasair bhujagair iva /
MBh, 3, 18, 2.2 utpatadbhir ivākāśaṃ tair hayair anvayāt parān //
MBh, 3, 18, 11.2 sametā dadṛśur lokā balivāsavayor iva //
MBh, 3, 18, 14.2 pradyumno bhujavegena śālvaṃ saṃmohayann iva //
MBh, 3, 20, 9.2 utpatanta ivākāśaṃ vibabhus te hayottamāḥ //
MBh, 3, 20, 10.2 dahyamānā iva tadā paspṛśuś caraṇair mahīm //
MBh, 3, 20, 11.2 cakāra nātiyatnena tad adbhutam ivābhavat //
MBh, 3, 21, 17.1 sa samālokya dūrānmāṃ smayann iva yudhiṣṭhira /
MBh, 3, 21, 25.2 khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat //
MBh, 3, 21, 26.1 tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ /
MBh, 3, 21, 27.2 aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva //
MBh, 3, 21, 34.1 tato 'bhavat tama iva prabhātam iva cābhavat /
MBh, 3, 21, 34.1 tato 'bhavat tama iva prabhātam iva cābhavat /
MBh, 3, 21, 36.1 tato vyoma mahārāja śatasūryam ivābhavat /
MBh, 3, 22, 10.2 tvarito ratham abhyetya sauhṛdād iva bhārata //
MBh, 3, 22, 23.2 yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam //
MBh, 3, 22, 24.2 prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ //
MBh, 3, 22, 26.2 māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata //
MBh, 3, 23, 11.2 valmīka iva rājendra parvatopacito 'bhavam //
MBh, 3, 23, 18.2 hayā mama mahārāja vepamānā ivābhavan //
MBh, 3, 23, 19.1 meghajālam ivākāśe vidāryābhyuditaṃ ravim /
MBh, 3, 23, 32.2 dvitīyasyeva sūryasya yugānte pariviṣyataḥ //
MBh, 3, 23, 33.2 madhyena pāṭayāmāsa krakaco dārvivocchritam //
MBh, 3, 24, 7.1 piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇām ṛṣabho mahātmā /
MBh, 3, 24, 7.2 te cāpi tasmin bharataprabarhe tadā babhūvuḥ pitarīva putrāḥ //
MBh, 3, 24, 9.1 varaḥ kurūṇām adhipaḥ prajānāṃ piteva putrān apahāya cāsmān /
MBh, 3, 24, 12.2 tāṃ devaguptām iva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 25, 21.2 viveśa dharmātmavatāṃ variṣṭhas triviṣṭapaṃ śakra ivāmitaujāḥ //
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 26, 6.1 taṃ dharmarājo vimanā ivābravīt sarve hriyā santi tapasvino 'mī /
MBh, 3, 26, 6.2 bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya //
MBh, 3, 26, 16.2 yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha //
MBh, 3, 27, 10.2 udīrṇau dahataḥ śatrūn vanānīvāgnimārutau //
MBh, 3, 27, 15.1 kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham /
MBh, 3, 27, 25.2 ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ //
MBh, 3, 29, 21.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 3, 31, 8.2 buddhiḥ satatam anveti chāyeva puruṣaṃ nijā //
MBh, 3, 31, 23.1 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata /
MBh, 3, 31, 25.1 maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ /
MBh, 3, 31, 25.1 maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ /
MBh, 3, 31, 26.2 srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ //
MBh, 3, 31, 32.2 anyathā parivartante vegā iva nabhasvataḥ //
MBh, 3, 31, 36.2 krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva //
MBh, 3, 31, 37.2 roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ //
MBh, 3, 31, 38.2 anāryān sukhinaś caiva vihvalāmīva cintayā //
MBh, 3, 32, 7.2 vedācchūdra ivāpeyāt sa lokād ajarāmarāt //
MBh, 3, 32, 22.2 saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ //
MBh, 3, 32, 38.1 tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu /
MBh, 3, 33, 12.2 avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi //
MBh, 3, 33, 13.2 āsīta na ciraṃ jīved anātha iva durbalaḥ //
MBh, 3, 34, 4.1 gomāyuneva siṃhānāṃ durbalena balīyasām /
MBh, 3, 34, 7.1 kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ /
MBh, 3, 34, 7.1 kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ /
MBh, 3, 34, 11.1 athainām anvavekṣasva mṛgacaryām ivātmanaḥ /
MBh, 3, 34, 23.2 na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva //
MBh, 3, 34, 25.2 sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ //
MBh, 3, 34, 27.2 kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye //
MBh, 3, 34, 32.2 upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ //
MBh, 3, 34, 32.2 upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ //
MBh, 3, 34, 43.2 jīvitaṃ hyāturasyeva duḥkham antaravartinaḥ //
MBh, 3, 34, 57.2 nikṛtyā labhate rājyam āhāram iva śalyakaḥ //
MBh, 3, 34, 62.2 na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī //
MBh, 3, 34, 68.2 amitraḥ śakyate hantuṃ madhuhā bhramarair iva //
MBh, 3, 34, 76.2 mucyate sarvapāpebhyastamobhya iva candramāḥ //
MBh, 3, 34, 79.2 api caitatstriyo bālāḥ svādhyāyam iva kurvate //
MBh, 3, 34, 81.3 āśīviṣasamair vīrair marudbhiriva vṛtrahā //
MBh, 3, 34, 82.1 amitrāṃs tejasā mṛdnannasurebhya ivārihā /
MBh, 3, 35, 17.1 bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā /
MBh, 3, 35, 18.2 kālaṃ pratīkṣasva sukhodayasya paktiṃ phalānām iva bījavāpaḥ //
MBh, 3, 35, 20.2 mitrāṇi cainam atirāgād bhajante devā ivendram anujīvanti cainam //
MBh, 3, 36, 3.2 sūcyevāñjanacūrṇasya kim iti pratipālayet //
MBh, 3, 36, 7.2 ayātayitvā vairāṇi so 'vasīdati gaur iva //
MBh, 3, 36, 12.2 āste paramasaṃtapto nūnaṃ siṃha ivāśaye //
MBh, 3, 36, 13.2 so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati //
MBh, 3, 36, 23.2 divīva pārtha sūryeṇa na śakyā carituṃ tvayā //
MBh, 3, 36, 24.1 bṛhacchāla ivānūpe śākhāpuṣpapalāśavān /
MBh, 3, 36, 24.2 hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati //
MBh, 3, 36, 27.2 ajñātacaryāṃ paśyāmi meror iva nigūhanam //
MBh, 3, 36, 32.2 pūtikān iva somasya tathedaṃ kriyatām iti //
MBh, 3, 37, 2.1 sa muhūrtam iva dhyātvā viniścityetikṛtyatām /
MBh, 3, 37, 27.1 gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva /
MBh, 3, 38, 3.1 sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ /
MBh, 3, 38, 19.1 taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam /
MBh, 3, 38, 36.1 tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva /
MBh, 3, 38, 39.1 pratyuvāca mahendras taṃ prītātmā prahasann iva /
MBh, 3, 40, 2.2 vibhrājamāno vapuṣā girir merur ivāparaḥ //
MBh, 3, 40, 3.2 niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ //
MBh, 3, 40, 8.1 vārāhaṃ rūpam āsthāya tarkayantam ivārjunam /
MBh, 3, 40, 15.1 yathāśaniviniṣpeṣo vajrasyeva ca parvate /
MBh, 3, 40, 16.1 sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva /
MBh, 3, 40, 17.3 tam abravīt prītamanāḥ kaunteyaḥ prahasann iva //
MBh, 3, 40, 21.1 ityuktaḥ pāṇḍaveyena kirātaḥ prahasann iva /
MBh, 3, 40, 24.1 sthiro bhavasva mokṣyāmi sāyakān aśanīn iva /
MBh, 3, 40, 27.2 akṣatena śarīreṇa tasthau girir ivācalaḥ //
MBh, 3, 40, 33.2 vyasṛjacchatadhā rājan mayūkhān iva bhāskaraḥ //
MBh, 3, 40, 34.2 śūlapāṇiḥ pratyagṛhṇācchilāvarṣam ivācalaḥ //
MBh, 3, 40, 38.1 aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram /
MBh, 3, 40, 46.2 bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva //
MBh, 3, 40, 50.1 tato nipīḍitair gātraiḥ piṇḍīkṛta ivābabhau /
MBh, 3, 41, 18.2 tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam //
MBh, 3, 42, 1.3 jagāmādarśanaṃ bhānur lokasyevāstam eyivān //
MBh, 3, 42, 8.1 vidyotayann ivākāśam adbhutopamadarśanaḥ /
MBh, 3, 42, 11.2 dvitīya iva mārtaṇḍo yugānte samupasthite //
MBh, 3, 42, 14.2 śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ //
MBh, 3, 42, 15.2 śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ //
MBh, 3, 42, 42.2 kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ //
MBh, 3, 43, 3.1 nabho vitimiraṃ kurvañjaladān pāṭayann iva /
MBh, 3, 43, 26.2 āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ //
MBh, 3, 43, 36.2 airāvataṃ caturdantaṃ kailāsam iva śṛṅgiṇam //
MBh, 3, 44, 3.2 dadarśa divyakusumair āhvayadbhir iva drumaiḥ //
MBh, 3, 44, 22.2 adhyakrāmad ameyātmā dvitīya iva vāsavaḥ //
MBh, 3, 44, 24.2 jyāśarakṣepakaṭhinau stambhāviva hiraṇmayau //
MBh, 3, 44, 26.1 smayann iva guḍākeśaṃ prekṣamāṇaḥ sahasradṛk /
MBh, 3, 44, 27.2 sūryācandramasau vyomni caturdaśyām ivoditau //
MBh, 3, 46, 17.2 pratibhāti vidīrṇeva sarvato bhāratī camūḥ //
MBh, 3, 47, 9.1 putrān iva priyāñ jñātīn bhrātṝn iva sahodarān /
MBh, 3, 47, 9.1 putrān iva priyāñ jñātīn bhrātṝn iva sahodarān /
MBh, 3, 47, 10.2 māteva bhojayitvāgre śiṣṭam āhārayat tadā //
MBh, 3, 48, 4.2 sthāsyete siṃhavikrāntāv aśvināviva duḥsahau /
MBh, 3, 48, 9.1 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 3, 49, 3.1 tataḥ kadācid ekānte vivikta iva śādvale /
MBh, 3, 50, 2.2 upary upari sarveṣām āditya iva tejasā //
MBh, 3, 50, 4.2 rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam //
MBh, 3, 50, 11.2 śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva //
MBh, 3, 50, 12.3 atīva rūpasampannā śrīr ivāyatalocanā //
MBh, 3, 50, 14.2 kandarpa iva rūpeṇa mūrtimān abhavat svayam //
MBh, 3, 51, 20.1 tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva /
MBh, 3, 51, 26.2 sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasampadā //
MBh, 3, 52, 12.2 ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā //
MBh, 3, 52, 18.1 athainaṃ smayamāneva smitapūrvābhibhāṣiṇī /
MBh, 3, 54, 3.2 viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam //
MBh, 3, 54, 5.1 tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva /
MBh, 3, 54, 5.2 sampūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva //
MBh, 3, 54, 6.2 ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ //
MBh, 3, 54, 10.2 dadarśa bhaimī puruṣān pañca tulyākṛtīn iva //
MBh, 3, 54, 34.2 reme saha tayā rājā śacyeva balavṛtrahā //
MBh, 3, 54, 35.1 atīva mudito rājā bhrājamāno 'ṃśumān iva /
MBh, 3, 54, 36.1 īje cāpyaśvamedhena yayātir iva nāhuṣaḥ /
MBh, 3, 58, 4.2 vyadīryateva hṛdayaṃ na cainaṃ kiṃcid abravīt //
MBh, 3, 59, 20.2 unmatteva varārohā kathaṃ buddhvā bhaviṣyati //
MBh, 3, 59, 23.1 dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā /
MBh, 3, 59, 23.2 doleva muhur āyāti yāti caiva sabhāṃ muhuḥ //
MBh, 3, 60, 12.1 tataḥ sā tīvraśokārtā pradīpteva ca manyunā /
MBh, 3, 60, 19.1 tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm /
MBh, 3, 60, 34.2 tīvraroṣasamāviṣṭā prajajvāleva manyunā //
MBh, 3, 60, 35.2 durdharṣāṃ tarkayāmāsa dīptām agniśikhām iva //
MBh, 3, 60, 38.2 vyasuḥ papāta medinyām agnidagdha iva drumaḥ //
MBh, 3, 61, 23.1 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana /
MBh, 3, 61, 36.2 asyāraṇyasya mahataḥ ketubhūtam ivocchritam //
MBh, 3, 61, 52.2 girā nāśvāsayasyadya svāṃ sutām iva duḥkhitām //
MBh, 3, 61, 98.2 āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva //
MBh, 3, 62, 19.2 unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ //
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā //
MBh, 3, 62, 27.2 bhartāram api taṃ vīraṃ chāyevānapagā sadā //
MBh, 3, 62, 29.1 tam ekavasanaṃ vīram unmattam iva vihvalam /
MBh, 3, 65, 7.2 pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ //
MBh, 3, 65, 9.3 kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam //
MBh, 3, 65, 11.1 cārupadmapalāśākṣīṃ manmathasya ratīm iva /
MBh, 3, 65, 11.2 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva //
MBh, 3, 65, 12.1 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām /
MBh, 3, 65, 12.2 malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam //
MBh, 3, 65, 13.1 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām /
MBh, 3, 65, 13.2 patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva //
MBh, 3, 65, 14.2 hastihastaparikliṣṭāṃ vyākulām iva padminīm //
MBh, 3, 65, 15.2 dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
MBh, 3, 65, 16.2 candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām //
MBh, 3, 65, 22.2 rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm //
MBh, 3, 65, 28.3 tvatkṛte bandhuvargāś ca gatasattvā ivāsate //
MBh, 3, 66, 6.1 malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ /
MBh, 3, 66, 7.1 pratipatkaluṣevendor lekhā nāti virājate /
MBh, 3, 66, 8.2 lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā //
MBh, 3, 66, 10.2 damayantyās tadā vyabhre nabhasīva niśākaraḥ //
MBh, 3, 66, 11.2 rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ /
MBh, 3, 69, 21.2 samutpetur ivākāśaṃ rathinaṃ mohayann iva //
MBh, 3, 69, 21.2 samutpetur ivākāśaṃ rathinaṃ mohayann iva //
MBh, 3, 70, 1.3 acireṇāticakrāma khecaraḥ khe carann iva //
MBh, 3, 70, 11.2 parokṣam iva me rājan katthase śatrukarśana //
MBh, 3, 70, 13.3 muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām //
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 70, 37.1 hayottamān utpatato dvijān iva punaḥ punaḥ /
MBh, 3, 71, 3.2 śrutvā ca samahṛṣyanta pureva nalasaṃnidhau //
MBh, 3, 71, 5.1 nalena saṃgṛhīteṣu pureva nalavājiṣu /
MBh, 3, 71, 7.2 praṇedur unmukhā rājan meghodayam ivekṣya ha //
MBh, 3, 71, 8.2 yathāsau rathanirghoṣaḥ pūrayann iva medinīm /
MBh, 3, 71, 16.2 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata /
MBh, 3, 71, 31.2 nalasyeva mahān āsīn na ca paśyāmi naiṣadham //
MBh, 3, 71, 32.2 tenāsya rathanirghoṣo nalasyeva mahān abhūt //
MBh, 3, 71, 33.2 tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate //
MBh, 3, 74, 18.2 tvacchāpadagdhaḥ satataṃ so 'gnāviva samāhitaḥ //
MBh, 3, 74, 23.1 svairavṛttā yathākāmam anurūpam ivātmanaḥ /
MBh, 3, 75, 26.2 ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā //
MBh, 3, 75, 27.2 rarāja bhaimī samavāptakāmā śītāṃśunā rātrir ivoditena //
MBh, 3, 76, 19.2 nagare kuṇḍine kālaṃ nātidīrgham ivāvasat //
MBh, 3, 77, 3.1 sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ /
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 77, 13.2 mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ //
MBh, 3, 77, 28.2 bhrājamāna ivādityo vapuṣā puruṣarṣabha //
MBh, 3, 78, 3.2 vartayāmāsa mudito devarāḍ iva nandane //
MBh, 3, 78, 21.2 munir ekacaraḥ śrīmān dharmo vigrahavān iva //
MBh, 3, 79, 5.1 ākṣiptasūtrā maṇayaś chinnapakṣā iva dvijāḥ /
MBh, 3, 79, 12.3 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 79, 19.1 niṣkāṅgadakṛtāpīḍau pañcaśīrṣāvivoragau /
MBh, 3, 79, 22.2 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 80, 3.2 vibabhāvatidīptaujā devair iva śatakratuḥ //
MBh, 3, 80, 5.2 āśvāsayad dharmasutaṃ yuktarūpam ivānagha //
MBh, 3, 80, 16.1 sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā /
MBh, 3, 82, 89.2 upaspṛśya tapodeṣu kākṣīvān iva modate //
MBh, 3, 83, 109.2 tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva //
MBh, 3, 84, 3.2 kṛtī ca bhṛśam apyastre vāsudeva iva prabhuḥ //
MBh, 3, 84, 10.1 nisṛṣṭa iva kālena yugāntajvalano yathā /
MBh, 3, 84, 18.2 pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam //
MBh, 3, 89, 2.2 udatiṣṭhan mahābhāgaṃ divi śakram ivāmarāḥ //
MBh, 3, 89, 4.2 uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān //
MBh, 3, 90, 6.1 dadhīca iva devendraṃ yathā cāpyaṅgirā ravim /
MBh, 3, 92, 22.2 nacirād vinaśiṣyanti daityā iva na saṃśayaḥ //
MBh, 3, 94, 22.2 apsvivotpalinī śīghram agner iva śikhā śubhā //
MBh, 3, 94, 22.2 apsvivotpalinī śīghram agner iva śikhā śubhā //
MBh, 3, 94, 24.2 āste tejasvinī kanyā rohiṇīva divi prabho //
MBh, 3, 95, 15.1 tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī /
MBh, 3, 97, 5.2 taṃ paryaveṣad daityendra ilvalaḥ prahasann iva //
MBh, 3, 97, 15.3 sarvān rājñaḥ sahāgastyānnimeṣād iva bhārata //
MBh, 3, 97, 23.2 jvalann iva prabhāvena dṛḍhasyur nāma bhārata /
MBh, 3, 98, 13.2 ṣaṭpadodgītaninadair vighuṣṭaṃ sāmagair iva /
MBh, 3, 99, 2.2 samudyatapraharaṇaiḥ saśṛṅgair iva parvataiḥ //
MBh, 3, 99, 5.2 tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata //
MBh, 3, 99, 6.2 tridaśān abhyavartanta dāvadagdhā ivādrayaḥ //
MBh, 3, 100, 9.2 ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ //
MBh, 3, 101, 12.2 upāsyamānam ṛṣibhir devair iva pitāmaham //
MBh, 3, 102, 21.2 nṛtyantam iva cormībhir valgantam iva vāyunā //
MBh, 3, 102, 21.2 nṛtyantam iva cormībhir valgantam iva vāyunā //
MBh, 3, 102, 22.1 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca /
MBh, 3, 103, 9.2 cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata //
MBh, 3, 103, 11.2 nihatya bahvaśobhanta puṣpitā iva kiṃśukāḥ //
MBh, 3, 105, 25.2 tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam //
MBh, 3, 108, 9.2 lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva //
MBh, 3, 108, 10.2 phenapuñjākulajalā haṃsānām iva paṅktayaḥ //
MBh, 3, 108, 11.2 svaphenapaṭasaṃvītā matteva pramadāvrajat /
MBh, 3, 109, 16.1 kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam /
MBh, 3, 109, 16.1 kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam /
MBh, 3, 111, 9.2 ṛddho bhavāñjyotir iva prakāśate manye cāhaṃ tvām abhivādanīyam /
MBh, 3, 111, 15.1 sā kandukenāramatāsya mūle vibhajyamānā phalitā lateva /
MBh, 3, 111, 16.2 vilajjamāneva madābhibhūtā pralobhayāmāsa sutaṃ maharṣeḥ //
MBh, 3, 111, 22.1 na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca /
MBh, 3, 112, 1.3 suvarṇavarṇaḥ kamalāyatākṣaḥ sutaḥ surāṇām iva śobhamānaḥ //
MBh, 3, 112, 2.1 samṛddharūpaḥ saviteva dīptaḥ suśuklakṛṣṇākṣataraś cakoraiḥ /
MBh, 3, 112, 3.1 ādhārarūpā punar asya kaṇṭhe vibhrājate vidyudivāntarikṣe /
MBh, 3, 112, 6.1 viceṣṭamānasya ca tasya tāni kūjanti haṃsāḥ sarasīva mattāḥ /
MBh, 3, 112, 7.1 vaktraṃ ca tasyādbhutadarśanīyaṃ pravyāhṛtaṃ hlādayatīva cetaḥ /
MBh, 3, 112, 7.2 puṃskokilasyeva ca tasya vāṇī tāṃ śṛṇvato me vyathito 'ntarātmā //
MBh, 3, 112, 9.2 karṇau ca citrair iva cakravālaiḥ samāvṛtau tasya surūpavadbhiḥ //
MBh, 3, 112, 11.1 taccāpi hatvā parivartate 'sau vāterito vṛkṣa ivāvaghūrṇaḥ /
MBh, 3, 112, 11.2 taṃ prekṣya me putram ivāmarāṇāṃ prītiḥ parā tāta ratiśca jātā //
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 112, 17.1 gatena tenāsmi kṛto vicetā gātraṃ ca me saṃparitapyatīva /
MBh, 3, 113, 16.2 gopaiśca tair vidhivat pūjyamāno rājeva tāṃ rātrim uvāsa tatra //
MBh, 3, 113, 22.2 śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā //
MBh, 3, 117, 1.3 kārtavīryasya dāyādair vane mṛga iveṣubhiḥ //
MBh, 3, 119, 6.2 dharmād adharmaś carito garīyān itīva manyeta naro 'lpabuddhiḥ //
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 120, 17.2 hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu //
MBh, 3, 121, 21.3 sukanyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān //
MBh, 3, 122, 4.1 tathā sa saṃvṛto dhīmān mṛtpiṇḍa iva sarvaśaḥ /
MBh, 3, 122, 10.2 dadarśa bhārgavo dhīmāṃś carantīm iva vidyutam //
MBh, 3, 123, 2.1 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva /
MBh, 3, 123, 23.2 cyavano 'pi sukanyā ca surāviva vijahratuḥ //
MBh, 3, 124, 2.1 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāviva /
MBh, 3, 124, 2.2 reme mahīpaḥ śaryātiḥ kṛtsnāṃ prāpya mahīm iva //
MBh, 3, 124, 10.3 yau cakratur māṃ maghavan vṛndārakam ivājaram //
MBh, 3, 124, 23.2 vyāttānano ghoradṛṣṭir grasann iva jagad balāt //
MBh, 3, 125, 1.3 āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam //
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 126, 13.2 nāśrauṣīt kaścana tadā śakuner iva vāśitam //
MBh, 3, 126, 25.2 vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ //
MBh, 3, 126, 26.2 yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat //
MBh, 3, 126, 32.2 dharmeṇa vyajayallokāṃs trīn viṣṇur iva vikramaiḥ //
MBh, 3, 126, 40.2 garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ //
MBh, 3, 128, 4.1 kurarīṇām ivārtānām apākṛṣya tu taṃ sutam /
MBh, 3, 129, 5.2 majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ //
MBh, 3, 132, 8.2 sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate //
MBh, 3, 133, 10.3 na hi jñānam alpakālena śakyaṃ kasmād bālo vṛddha ivāvabhāṣase //
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 133, 20.3 sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam //
MBh, 3, 133, 23.2 vaḍave iva saṃyukte śyenapāte divaukasām /
MBh, 3, 134, 1.3 na vai vivitsāntaram asti vādināṃ mahājale haṃsaninādinām iva //
MBh, 3, 134, 2.1 na me 'dya vakṣyasyativādimānin glahaṃ prapannaḥ saritām ivāgamaḥ /
MBh, 3, 134, 2.2 hutāśanasyeva samiddhatejasaḥ sthiro bhavasveha mamādya bandin //
MBh, 3, 134, 3.3 padāhatasyeva śiro 'bhihatya nādaṣṭo vai mokṣyase tan nibodha //
MBh, 3, 134, 5.1 sarve rājño maithilasya mainākasyeva parvatāḥ /
MBh, 3, 134, 27.2 hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācam imāṃ śṛṇoṣi //
MBh, 3, 137, 2.2 vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata //
MBh, 3, 137, 8.2 dahann iva tadā cetaḥ krodhaḥ samabhavan mahān //
MBh, 3, 142, 3.1 tan me dahati gātrāṇi tūlarāśim ivānalaḥ /
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 142, 10.2 prabhinnam iva mātaṃgaṃ siṃhaskandhaṃ dhanaṃjayam //
MBh, 3, 144, 5.1 tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva /
MBh, 3, 145, 8.2 svenaivātmaprabhāvena dvitīya iva bhāskaraḥ //
MBh, 3, 146, 15.2 mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ //
MBh, 3, 146, 15.2 mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ //
MBh, 3, 146, 18.2 sarvabhūṣaṇasampūrṇaṃ bhūmer bhujam ivocchritam //
MBh, 3, 146, 21.2 gandham uddāmam uddāmo vane matta iva dvipaḥ //
MBh, 3, 146, 24.1 viṣamacchedaracitair anuliptam ivāṅgulaiḥ /
MBh, 3, 146, 25.1 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ /
MBh, 3, 146, 25.2 muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ //
MBh, 3, 146, 27.2 srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ //
MBh, 3, 146, 33.1 navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ /
MBh, 3, 146, 37.2 pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ //
MBh, 3, 146, 38.1 kampayan medinīṃ padbhyāṃ nirghāta iva parvasu /
MBh, 3, 146, 40.2 uparyupari śailāgram ārurukṣur iva dvipaḥ /
MBh, 3, 146, 40.3 vinardamāno 'tibhṛśaṃ savidyud iva toyadaḥ //
MBh, 3, 146, 43.2 mahāgaja ivāsrāvī prabhañjan vividhān drumān //
MBh, 3, 146, 53.2 vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ //
MBh, 3, 146, 54.2 mahāgaja ivoddāmaś cikrīḍa balavad balī /
MBh, 3, 146, 56.2 bāhuśabdena cogreṇa nardantīva girer guhāḥ //
MBh, 3, 146, 60.2 jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam /
MBh, 3, 146, 61.2 udgāram iva gaur nardam utsasarja samantataḥ //
MBh, 3, 146, 67.2 lāṅgūlenordhvagatinā dhvajeneva virājitam //
MBh, 3, 146, 68.2 vadanaṃ vṛttadaṃṣṭrāgraṃ raśmivantam ivoḍupam //
MBh, 3, 146, 69.2 kesarotkarasammiśram aśokānām ivotkaram //
MBh, 3, 146, 70.2 dīpyamānaṃ svavapuṣā arciṣmantam ivānalam //
MBh, 3, 147, 9.2 krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram //
MBh, 3, 147, 18.1 uccikṣepa punar dorbhyām indrāyudham ivocchritam /
MBh, 3, 149, 5.1 samucchritamahākāyo dvitīya iva parvataḥ /
MBh, 3, 149, 7.1 tam arkam iva tejobhiḥ sauvarṇam iva parvatam /
MBh, 3, 149, 7.1 tam arkam iva tejobhiḥ sauvarṇam iva parvatam /
MBh, 3, 149, 7.2 pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat //
MBh, 3, 149, 8.1 ābabhāṣe ca hanumān bhīmasenaṃ smayann iva /
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 149, 13.2 aprameyam anādhṛṣyaṃ mainākam iva parvatam //
MBh, 3, 150, 19.3 varṣatām iva meghānāṃ vṛndāni dadṛśe tadā //
MBh, 3, 150, 22.2 yācyamāna ivāraṇye drumair mārutakampitaiḥ //
MBh, 3, 150, 26.2 racitām iva tasyādrer mālāṃ vimalapaṅkajām //
MBh, 3, 153, 25.2 prajāsaṃkṣepasamaye daṇḍahastam ivāntakam //
MBh, 3, 154, 28.2 prādṛśyata mahābāhuḥ savajra iva vāsavaḥ //
MBh, 3, 154, 35.2 matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi //
MBh, 3, 154, 40.2 smayamāna iva krodhāt sākṣāt kālāntakopamaḥ /
MBh, 3, 154, 46.2 amṛṣyamāṇayoḥ saṃkhye devadānavayor iva //
MBh, 3, 154, 47.2 jīmūtāviva gharmānte vinadantau mahābalau //
MBh, 3, 154, 49.2 vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ //
MBh, 3, 154, 52.1 tadā śilāḥ samādāya muhūrtam iva bhārata /
MBh, 3, 154, 52.2 mahābhrair iva śailendrau yuyudhāte mahābalau //
MBh, 3, 154, 53.2 vajrair iva mahāvegair ājaghnatur amarṣaṇau //
MBh, 3, 154, 54.2 bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva //
MBh, 3, 154, 56.1 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam /
MBh, 3, 154, 60.1 saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam /
MBh, 3, 154, 61.2 stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ //
MBh, 3, 155, 21.2 nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān //
MBh, 3, 155, 56.2 kalāparacitāṭopān vicitramukuṭān iva /
MBh, 3, 155, 57.1 sindhuvārān athoddāmān manmathasyeva tomarān /
MBh, 3, 155, 58.1 karṇikārān viracitān karṇapūrān ivottamān /
MBh, 3, 155, 58.3 kāmavaśyotsukakarān kāmasyeva śarotkarān //
MBh, 3, 155, 59.1 tathaiva vanarājīnām udārān racitān iva /
MBh, 3, 155, 59.2 virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva //
MBh, 3, 155, 62.2 mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca //
MBh, 3, 156, 26.2 prekṣante sarvabhūtāni bhānumantam ivoditam //
MBh, 3, 157, 25.1 tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ /
MBh, 3, 157, 25.2 nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ //
MBh, 3, 157, 27.2 siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ //
MBh, 3, 157, 29.1 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ /
MBh, 3, 157, 29.1 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ /
MBh, 3, 157, 30.1 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam /
MBh, 3, 157, 30.1 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam /
MBh, 3, 157, 39.2 bhīmaseno mahābāhus tasthau girir ivācalaḥ //
MBh, 3, 157, 47.2 dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva //
MBh, 3, 157, 48.1 sa raśmibhir ivādityaḥ śarair arinighātibhiḥ /
MBh, 3, 157, 53.2 sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt //
MBh, 3, 157, 56.1 tam āpatantaṃ vegena prabhinnam iva vāraṇam /
MBh, 3, 157, 66.2 abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam //
MBh, 3, 157, 68.1 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā /
MBh, 3, 157, 68.2 hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha //
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 158, 6.2 nihatya samare sarvān dānavān maghavān iva //
MBh, 3, 158, 8.2 lokapālair mahābhāgair divaṃ devavarair iva //
MBh, 3, 158, 10.2 naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ //
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 158, 25.1 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ /
MBh, 3, 158, 31.1 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ /
MBh, 3, 158, 34.1 aparāddham ivātmānaṃ manyamānā mahārathāḥ /
MBh, 3, 158, 53.2 tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam //
MBh, 3, 158, 55.1 sa kopānmām uvācedaṃ diśaḥ sarvā dahann iva /
MBh, 3, 159, 23.1 samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ /
MBh, 3, 159, 31.1 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati /
MBh, 3, 159, 32.2 prakarṣanta ivābhrāṇi pibanta iva mārutam //
MBh, 3, 159, 32.2 prakarṣanta ivābhrāṇi pibanta iva mārutam //
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 161, 25.1 tān apyasau mātalir abhyanandat piteva putrān anuśiṣya cainān /
MBh, 3, 163, 16.2 na ca me hīyate prāṇas tad adbhutam ivābhavat //
MBh, 3, 163, 21.2 abhyājaghne dṛḍhataraṃ kampayann iva me manaḥ //
MBh, 3, 163, 24.1 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ /
MBh, 3, 163, 25.2 pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam //
MBh, 3, 163, 30.1 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat /
MBh, 3, 164, 7.2 punar navam imaṃ lokaṃ kurvann iva sapatnahan //
MBh, 3, 164, 19.2 uvāca bhagavān vākyaṃ smayann iva surārihā //
MBh, 3, 165, 20.2 vijetā yudhi vikramya pureva maghavān vaśī //
MBh, 3, 166, 2.2 ūrmayaścātra dṛśyante calanta iva parvatāḥ /
MBh, 3, 166, 3.2 makarāścātra dṛśyante jale magnā ivādrayaḥ //
MBh, 3, 166, 5.2 vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat //
MBh, 3, 166, 8.1 rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare /
MBh, 3, 166, 17.2 nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat //
MBh, 3, 167, 8.2 tadā mātalinā yattā vyacarann alpakā iva //
MBh, 3, 167, 16.1 spardhamānā ivāsmābhir nivātakavacā raṇe /
MBh, 3, 167, 23.1 teṣām api tu bāṇās te bahutvācchalabhā iva /
MBh, 3, 167, 26.2 prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām //
MBh, 3, 167, 26.2 prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām //
MBh, 3, 168, 3.2 tatrāśmacūrṇam apatat pāvakaprakarā iva //
MBh, 3, 169, 10.2 sa deśo yatra vartāma guheva samapadyata //
MBh, 3, 169, 18.2 samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ //
MBh, 3, 169, 19.2 mama cādṛśyata tadā tad adbhutam ivābhavat //
MBh, 3, 169, 24.2 śilānām iva śaileṣu patantīnām abhūt tadā //
MBh, 3, 170, 29.1 tato mātalir apyāśu purastān nipatann iva /
MBh, 3, 170, 33.2 astrāṇi mama divyāni pratyaghnañśanakair iva //
MBh, 3, 170, 35.2 vicitrābharaṇāścaiva nandayantīva me manaḥ //
MBh, 3, 170, 56.1 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ /
MBh, 3, 170, 59.1 gandharvanagarākāraṃ hatanāgam iva hradam /
MBh, 3, 170, 59.2 śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram //
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 174, 18.1 tatrāsasādātibalaṃ bhujaṃgaṃ kṣudhārditaṃ mṛtyum ivograrūpam /
MBh, 3, 174, 24.1 tāṃ yakṣagandharvamaharṣikāntām āyāgabhūtām iva devatānām /
MBh, 3, 175, 10.1 vanāni devadārūṇāṃ meghānām iva vāgurāḥ /
MBh, 3, 175, 15.2 niḥśvāsakṣveḍanādena bhartsayantam iva sthitam //
MBh, 3, 179, 6.1 kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ /
MBh, 3, 180, 7.1 maghavān iva paulomyā sahitaḥ satyabhāmayā /
MBh, 3, 180, 47.1 uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ /
MBh, 3, 181, 25.1 tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā /
MBh, 3, 185, 24.2 tata enam idaṃ vākyaṃ smayamāna ivābravīt //
MBh, 3, 185, 36.2 śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam //
MBh, 3, 185, 39.2 nṛtyamānam ivormībhir garjamānam ivāmbhasā //
MBh, 3, 185, 40.2 ghūrṇate capaleva strī mattā parapuraṃjaya //
MBh, 3, 186, 86.2 sākṣāllakṣmyā ivāvāsaḥ sa tadā pratibhāti me //
MBh, 3, 186, 116.1 tato mām abravīd vīra sa bālaḥ prahasann iva /
MBh, 3, 187, 52.2 āste harir acintyātmā krīḍann iva mahābhujaḥ //
MBh, 3, 188, 61.1 dasyuprapīḍitā rājan kākā iva dvijottamāḥ /
MBh, 3, 189, 21.3 apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ /
MBh, 3, 190, 22.2 apūrvam iva paśyāma udakaṃ nātra nīyateti //
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 195, 25.1 mukhajenāgninā kruddho lokān udvartayann iva /
MBh, 3, 195, 25.2 kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ /
MBh, 3, 195, 25.3 sagarasyātmajān kruddhas tad adbhutam ivābhavat //
MBh, 3, 195, 26.2 taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam /
MBh, 3, 195, 29.2 suraśatrum amitraghnas trilokeśa ivāparaḥ /
MBh, 3, 197, 19.2 brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā /
MBh, 3, 198, 1.3 vinindan sa dvija ātmānam āgaskṛta ivābabhau //
MBh, 3, 198, 26.2 mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ //
MBh, 3, 198, 45.1 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā /
MBh, 3, 198, 45.3 darśayatyantarātmānaṃ divā rūpam ivāṃśumān //
MBh, 3, 198, 52.1 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ /
MBh, 3, 198, 52.3 mucyate sarvapāpebhyo mahābhrair iva candramāḥ //
MBh, 3, 198, 54.3 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ //
MBh, 3, 198, 68.2 śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi //
MBh, 3, 200, 14.2 ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva //
MBh, 3, 200, 15.2 vyādhayo vinivāryante mṛgā vyādhair iva dvija //
MBh, 3, 200, 36.2 pacyate tu punas tena bhuktvāpathyam ivāturaḥ //
MBh, 3, 202, 21.2 tair apramattaḥ kuśalī sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 3, 202, 23.1 indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu /
MBh, 3, 202, 24.2 tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi //
MBh, 3, 203, 30.1 tasmin yaḥ saṃsthito hyagnir nityaṃ sthālyām ivāhitaḥ /
MBh, 3, 203, 31.1 devo yaḥ saṃsthitas tasminn abbindur iva puṣkare /
MBh, 3, 203, 38.1 pradīpteneva dīpena manodīpena paśyati /
MBh, 3, 206, 21.2 mārayatyakṛtaprajñaṃ bālaṃ kruddha ivoragaḥ //
MBh, 3, 206, 34.1 sukhaśravyatayā vidvan muhūrtam iva me gatam /
MBh, 3, 209, 9.2 prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ //
MBh, 3, 213, 9.1 kirīṭinaṃ gadāpāṇiṃ dhātumantam ivācalam /
MBh, 3, 213, 43.1 rukmavedinibhās tās tu candralekhā ivāmalāḥ /
MBh, 3, 213, 43.2 hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ //
MBh, 3, 213, 47.1 saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ /
MBh, 3, 214, 19.2 lohitābhre sumahati bhāti sūrya ivoditaḥ //
MBh, 3, 214, 21.2 saṃmohayann ivemān sa trīṃllokān sacarācarān //
MBh, 3, 215, 23.2 ramayāmāsa śailasthaṃ bālaṃ krīḍanakair iva //
MBh, 3, 216, 10.2 pracyutāḥ sahasā bhānti citrās tārāgaṇā iva //
MBh, 3, 218, 31.2 bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān //
MBh, 3, 218, 32.2 rathe samucchrito bhāti kālāgnir iva lohitaḥ //
MBh, 3, 218, 38.2 krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ //
MBh, 3, 220, 22.2 ādityenevāṃśumatā mandaraś cārukandaraḥ //
MBh, 3, 221, 3.1 te pibanta ivākāśaṃ trāsayantaś carācarān /
MBh, 3, 221, 37.1 asurair vadhyamānaṃ tat pāvakair iva kānanam /
MBh, 3, 221, 45.2 niṣpatanto 'dṛśyanta nagebhya iva pannagāḥ //
MBh, 3, 221, 46.2 apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ //
MBh, 3, 221, 53.1 te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam /
MBh, 3, 221, 55.2 abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva //
MBh, 3, 221, 62.2 ājagāma mahāsenaḥ krodhāt sūrya iva jvalan //
MBh, 3, 221, 70.1 tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ /
MBh, 3, 221, 71.2 śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān //
MBh, 3, 221, 75.2 ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ //
MBh, 3, 221, 78.2 uktāś ca devā rudreṇa skandaṃ paśyata mām iva //
MBh, 3, 222, 11.2 udvijeta tadaivāsyāḥ sarpād veśmagatād iva //
MBh, 3, 222, 34.2 āśīviṣān iva kruddhān patīn paricarāmyaham //
MBh, 3, 222, 54.1 adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim /
MBh, 3, 222, 54.1 adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim /
MBh, 3, 224, 11.2 abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam //
MBh, 3, 224, 12.1 tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā /
MBh, 3, 225, 6.2 tāṃ cāpyanāthām iva vīranāthāṃ kṛṣṇāṃ parikleśaguṇena yuktām //
MBh, 3, 225, 12.2 vidūyamānair iva sarvagātrair dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 13.2 viniḥśvasan sarpa ivogratejā dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 14.1 tathā yamau cāpyasukhau sukhārhau samṛddharūpāvamarau divīva /
MBh, 3, 225, 17.2 tāni praviṣṭāni vṛkodarāṅgaṃ dahanti marmāgnir ivendhanāni //
MBh, 3, 225, 18.2 araṇyavāsena vivardhate tu bhīmasya kopo 'gnir ivānilena //
MBh, 3, 225, 19.2 viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān //
MBh, 3, 226, 4.1 yā hi sā dīpyamāneva pāṇḍavān bhajate purā /
MBh, 3, 226, 6.2 tvayākṣiptā mahābāho dīpyamāneva dṛśyate //
MBh, 3, 226, 9.2 pauruṣād divi deveṣu bhrājase raśmivān iva //
MBh, 3, 226, 10.1 rudrair iva yamo rājā marudbhir iva vāsavaḥ /
MBh, 3, 226, 10.1 rudrair iva yamo rājā marudbhir iva vāsavaḥ /
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 226, 13.2 pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā //
MBh, 3, 226, 15.2 pāṇḍavāstvābhivīkṣantāṃ yayātim iva nāhuṣam //
MBh, 3, 226, 17.2 jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham //
MBh, 3, 227, 21.2 gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva //
MBh, 3, 228, 28.2 prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate //
MBh, 3, 229, 13.3 ṛddhyā paramayā yukto mahendra iva vajrabhṛt //
MBh, 3, 229, 26.2 yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ //
MBh, 3, 230, 25.2 karṇo vaikartano rājaṃs tasthau girir ivācalaḥ //
MBh, 3, 233, 3.2 pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ //
MBh, 3, 233, 8.1 tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān /
MBh, 3, 234, 2.2 raṇe saṃnyapatan rājaṃs tad adbhutam ivābhavat //
MBh, 3, 234, 12.1 te baddhāḥ śarajālena śakuntā iva pañjare /
MBh, 3, 234, 14.2 aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam //
MBh, 3, 234, 18.2 daiteyā iva śakreṇa viṣādam agaman param //
MBh, 3, 235, 25.1 tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ /
MBh, 3, 238, 23.2 bāndhavās tvopajīvantu devā iva śatakratum //
MBh, 3, 238, 25.1 jñātīṃścāpyanupaśyethā viṣṇur devagaṇān iva /
MBh, 3, 238, 34.1 viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāviva /
MBh, 3, 239, 3.3 sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi //
MBh, 3, 240, 35.2 smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ //
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 3, 245, 4.1 na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ /
MBh, 3, 245, 7.2 vapur anyad ivākārṣur utsāhāmarṣaceṣṭitaiḥ //
MBh, 3, 245, 15.2 kālaprāptam upāsīta sasyānām iva karṣakaḥ //
MBh, 3, 246, 12.1 bibhraccāniyataṃ veṣam unmatta iva pāṇḍava /
MBh, 3, 247, 45.2 paryāyeṇopavartante naraṃ nemim arā iva //
MBh, 3, 248, 9.2 bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam //
MBh, 3, 248, 17.2 upetya papraccha tadā kroṣṭā vyāghravadhūm iva //
MBh, 3, 249, 1.3 dedīpyamānāgniśikheva naktaṃ dodhūyamānā pavanena subhrūḥ //
MBh, 3, 249, 9.2 śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ //
MBh, 3, 249, 13.1 etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ /
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 3, 252, 9.2 tathaiva māṃ taiḥ parirakṣyamāṇām ādāsyase karkaṭakīva garbham //
MBh, 3, 252, 13.2 mahābalā kiṃ tviha durbaleva sauvīrarājasya matāham asmi /
MBh, 3, 252, 15.2 madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahann agnir ivoṣṇageṣu //
MBh, 3, 252, 18.1 gāṇḍīvamuktāṃśca mahāśaraughān pataṃgasaṃghān iva śīghravegān /
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 3, 252, 23.2 tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhīva nikṛttamūlaḥ //
MBh, 3, 253, 13.2 prāṇaiḥ samām iṣṭatamāṃ jihīrṣed anuttamaṃ ratnam iva pramūḍhaḥ /
MBh, 3, 253, 18.2 dadāti kasmaicid anarhate tanuṃ varājyapūrṇām iva bhasmani srucam //
MBh, 3, 253, 19.1 purā tuṣāgnāviva hūyate haviḥ purā śmaśāne srag ivāpavidhyate /
MBh, 3, 253, 19.1 purā tuṣāgnāviva hūyate haviḥ purā śmaśāne srag ivāpavidhyate /
MBh, 3, 253, 20.2 spṛśyācchubhaṃ kaścid akṛtyakārī śvā vai puroḍāśam ivopayuṅkṣīt /
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 254, 19.1 viśīryantīṃ nāvam ivārṇavānte ratnābhipūrṇāṃ makarasya pṛṣṭhe /
MBh, 3, 255, 3.2 tān dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān //
MBh, 3, 255, 11.2 pātayāmāsa nārācair drumebhya iva barhiṇaḥ //
MBh, 3, 255, 14.2 papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ //
MBh, 3, 255, 17.1 tau śarair abhivarṣantau jīmūtāviva vārṣikau /
MBh, 3, 255, 19.2 udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ //
MBh, 3, 256, 22.1 gatasattvam iva jñātvā kartāram aśubhasya tam /
MBh, 3, 257, 5.2 saṃspṛśed īdṛśo bhāvaḥ śuciṃ stainyam ivānṛtam //
MBh, 3, 261, 19.2 vedīvilagnamadhyeva bibhratī rūpam uttamam //
MBh, 3, 261, 20.1 vivikte patim āsādya hasantīva śucismitā /
MBh, 3, 261, 20.2 praṇayaṃ vyañjayantīva madhuraṃ vākyam abravīt //
MBh, 3, 261, 50.2 niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ //
MBh, 3, 262, 30.2 abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ /
MBh, 3, 263, 4.3 cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva //
MBh, 3, 263, 24.3 śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ //
MBh, 3, 263, 36.2 dadṛśe divam āsthāya divi sūrya iva jvalan //
MBh, 3, 264, 4.2 ātmavantam iva vyādhiḥ puruṣaṃ vṛddhaśīlinam //
MBh, 3, 264, 10.2 buddhimantaṃ hanūmantaṃ himavantam iva sthitam //
MBh, 3, 264, 28.2 prāptakālam amitraghno rāmaṃ saṃbodhayann iva //
MBh, 3, 264, 32.2 śuśubhāte tadā vīrau puṣpitāviva kiṃśukau //
MBh, 3, 264, 34.2 śrīmān iva mahāśailo malayo meghamālayā //
MBh, 3, 264, 36.1 visphāras tasya dhanuṣo yantrasyeva tadā babhau /
MBh, 3, 264, 38.2 tārā dadarśa taṃ bhūmau tārāpatim iva cyutam //
MBh, 3, 264, 64.2 asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ //
MBh, 3, 264, 71.2 rāghaveṇa saha bhrātrā sīte tvam acirād iva //
MBh, 3, 265, 4.2 vicitramālyamukuṭo vasanta iva mūrtimān //
MBh, 3, 265, 6.2 dadṛśe rohiṇīm etya śanaiścara iva grahaḥ //
MBh, 3, 265, 7.2 idam ityabravīd bālāṃ trastāṃ rauhīm ivābalām //
MBh, 3, 265, 25.2 dadṛśe svasitā snigdhā kālī vyālīva mūrdhani //
MBh, 3, 266, 46.2 pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam //
MBh, 3, 266, 64.1 muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha /
MBh, 3, 267, 10.1 śirīṣakusumābhānāṃ siṃhānām iva nardatām /
MBh, 3, 267, 15.1 tena vyūḍhena sainyena lokān udvartayann iva /
MBh, 3, 267, 17.2 vṛtau harimahāmātraiś candrasūryau grahair iva //
MBh, 3, 268, 8.2 śuśubhe meghamālābhir āditya iva saṃvṛtaḥ //
MBh, 3, 268, 18.2 caturṣvaṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ //
MBh, 3, 270, 2.2 nākampata mahābāhur himavān iva susthiraḥ //
MBh, 3, 270, 4.2 hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ //
MBh, 3, 270, 12.2 jigīṣator yudhānyonyam indraprahlādayor iva //
MBh, 3, 270, 19.1 sudīrgham iva niḥśvasya samutpatya varāsanāt /
MBh, 3, 271, 17.2 mahāśanivinirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 3, 272, 7.2 pratinandaya māṃ putra purā baddhveva vāsavam //
MBh, 3, 272, 26.2 petatur gaganād bhūmiṃ sūryācandramasāviva //
MBh, 3, 273, 2.2 rejatuḥ puruṣavyāghrau śakuntāviva pañjare //
MBh, 3, 273, 18.2 atīva citram āścaryaṃ śakraprahlādayor iva //
MBh, 3, 274, 19.2 śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam //
MBh, 3, 274, 27.2 rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍam ivodyatam //
MBh, 3, 275, 15.2 kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe //
MBh, 3, 275, 20.2 śuśubhe tārakācitraṃ śaradīva nabhastalam //
MBh, 3, 275, 38.2 mahendra iva paulomyā bhāryayā sa sameyivān //
MBh, 3, 277, 22.2 vyavardhata yathā śukle tārāpatir ivāmbare //
MBh, 3, 277, 25.1 sā vigrahavatīva śrīr vyavardhata nṛpātmajā /
MBh, 3, 277, 26.1 tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva /
MBh, 3, 277, 27.1 tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā /
MBh, 3, 277, 29.2 pituḥ sakāśam agamad devī śrīr iva rūpiṇī //
MBh, 3, 277, 38.1 sābhivādya pituḥ pādau vrīḍiteva manasvinī /
MBh, 3, 278, 6.3 daivatasyeva vacanaṃ pratigṛhyedam abravīt //
MBh, 3, 278, 15.2 vivasvān iva tejasvī bṛhaspatisamo matau /
MBh, 3, 278, 15.3 mahendra iva śūraś ca vasudheva kṣamānvitaḥ //
MBh, 3, 278, 15.3 mahendra iva śūraś ca vasudheva kṣamānvitaḥ //
MBh, 3, 278, 18.1 yayātir iva codāraḥ somavat priyadarśanaḥ /
MBh, 3, 280, 8.3 tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate //
MBh, 3, 280, 29.3 saha bhartrā hasantīva hṛdayena vidūyatā //
MBh, 3, 280, 33.2 dvidheva hṛdayaṃ kṛtvā taṃ ca kālam avekṣatī //
MBh, 3, 281, 4.1 aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca /
MBh, 3, 281, 4.2 asvastham iva cātmānaṃ lakṣaye mitabhāṣiṇi //
MBh, 3, 281, 5.1 śūlairiva śiro viddham idaṃ saṃlakṣayāmyaham /
MBh, 3, 281, 8.1 muhūrtād iva cāpaśyat puruṣaṃ pītavāsasam /
MBh, 3, 281, 27.3 tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 36.2 pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam /
MBh, 3, 281, 62.2 proṣyāgata iva premṇā punaḥ punar udīkṣya vai //
MBh, 3, 281, 66.2 upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ /
MBh, 3, 282, 5.2 kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ //
MBh, 3, 282, 20.3 tāṃs tān vigaṇayann arthān avasthita ivābhavat //
MBh, 3, 282, 34.2 tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā //
MBh, 3, 283, 15.2 tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā //
MBh, 3, 285, 11.2 viśākhayormadhyagataḥ śaśīva vimalo divi //
MBh, 3, 286, 19.2 uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayann iva //
MBh, 3, 287, 5.1 darśanīyo 'navadyāṅgastejasā prajvalann iva /
MBh, 3, 287, 25.2 sukhāt sukham anuprāptā hradāddhradam ivāgatā //
MBh, 3, 289, 18.2 vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ //
MBh, 3, 290, 2.2 mantragrāmo balaṃ tasya jñāsye nāticirād iva //
MBh, 3, 290, 8.1 madhupiṅgo mahābāhuḥ kambugrīvo hasann iva /
MBh, 3, 290, 8.2 aṅgadī baddhamukuṭo diśaḥ prajvālayann iva //
MBh, 3, 290, 18.2 tvayā pralabdhaṃ paśyanti smayanta iva bhāmini //
MBh, 3, 290, 21.1 sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā /
MBh, 3, 291, 24.1 tataḥ sā vihvalevāsīt kanyā sūryasya tejasā /
MBh, 3, 291, 27.2 tasmin puṇye śayanīye papāta mohāviṣṭā bhajyamānā lateva //
MBh, 3, 292, 1.3 śukle daśottare pakṣe tārāpatir ivāmbare //
MBh, 3, 294, 9.2 tadainam abravīd bhūyo rādheyaḥ prahasann iva //
MBh, 3, 294, 22.2 tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ /
MBh, 3, 294, 40.1 śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan /
MBh, 3, 296, 23.1 prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ /
MBh, 3, 297, 1.2 sa dadarśa hatān bhrātṝṃllokapālān iva cyutān /
MBh, 3, 297, 31.2 kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 31.3 kaścaiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 32.2 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva /
MBh, 3, 297, 32.3 maraṇaṃ mānuṣo bhāvaḥ parivādo 'satām iva //
MBh, 3, 297, 33.2 kiṃ kṣatriyāṇāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 33.3 kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 34.2 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva /
MBh, 3, 297, 34.3 bhayaṃ vai mānuṣo bhāvaḥ parityāgo 'satām iva //
MBh, 3, 297, 67.2 śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ /
MBh, 4, 2, 18.4 dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ //
MBh, 4, 2, 19.1 himavān iva śailānāṃ samudraḥ saritām iva /
MBh, 4, 2, 19.1 himavān iva śailānāṃ samudraḥ saritām iva /
MBh, 4, 2, 19.2 tridaśānāṃ yathā śakro vasūnām iva havyavāṭ /
MBh, 4, 2, 19.3 grahāṇām iva vai sūryo nakṣatrāṇāṃ niśākaraḥ /
MBh, 4, 2, 19.4 meruḥ sarvagirīṇāṃ ca sarpāṇām iva vāsukiḥ //
MBh, 4, 2, 20.1 mṛgāṇām iva śārdūlo garuḍaḥ patatām iva /
MBh, 4, 2, 20.1 mṛgāṇām iva śārdūlo garuḍaḥ patatām iva /
MBh, 4, 2, 20.10 āśīviṣasamasparśo nāgānām iva vāsukiḥ /
MBh, 4, 2, 20.11 dṛṣṭīviṣa ivāhīnām agnistejasvinām iva /
MBh, 4, 2, 20.11 dṛṣṭīviṣa ivāhīnām agnistejasvinām iva /
MBh, 4, 2, 20.12 samudra iva sindhūnāṃ śailānāṃ himavān iva /
MBh, 4, 2, 20.12 samudra iva sindhūnāṃ śailānāṃ himavān iva /
MBh, 4, 2, 20.13 mahendra iva devānāṃ dānavānāṃ balir yathā /
MBh, 4, 2, 20.15 kubera iva yakṣāṇāṃ mṛgāṇāṃ kesarī yathā /
MBh, 4, 2, 20.16 rākṣasānāṃ daśagrīvo daityānām iva śambaraḥ /
MBh, 4, 2, 20.17 rudrāṇām iva kāpālī viṣṇur balavatām iva /
MBh, 4, 2, 20.17 rudrāṇām iva kāpālī viṣṇur balavatām iva /
MBh, 4, 2, 20.19 vāyuvegabaloddhūto garuḍaḥ patatām iva /
MBh, 4, 2, 20.20 tapatām iva cādityaḥ prajānāṃ brāhmaṇo yathā /
MBh, 4, 2, 20.21 hradānām iva pātālaṃ parjanyo dadatām iva /
MBh, 4, 2, 20.21 hradānām iva pātālaṃ parjanyo dadatām iva /
MBh, 4, 3, 12.4 māteva paripālyā ca pūjyā jyeṣṭheva ca svasā //
MBh, 4, 3, 12.4 māteva paripālyā ca pūjyā jyeṣṭheva ca svasā //
MBh, 4, 4, 37.1 amlāno balavāñ śūraśchāyevānapagaḥ sadā /
MBh, 4, 5, 6.8 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam /
MBh, 4, 5, 6.17 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam /
MBh, 4, 5, 7.3 ehi vīra viśālākṣa vīrasiṃha ivārjuna /
MBh, 4, 5, 8.3 tām ādāyārjunastūrṇaṃ draupadīṃ gajarāḍ iva /
MBh, 4, 5, 13.4 udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam /
MBh, 4, 5, 20.2 parvatasyeva dīrṇasya visphoṭam aśaner iva //
MBh, 4, 5, 20.2 parvatasyeva dīrṇasya visphoṭam aśaner iva //
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 6, 4.1 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam /
MBh, 4, 6, 7.1 śarīraliṅgair upasūcito hyayaṃ mūrdhābhiṣikto 'yam itīva mānasam /
MBh, 4, 8, 11.2 tena tenaiva sampannā kāśmīrīva turaṃgamā //
MBh, 4, 8, 22.2 te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 11, 1.3 tam āpatantaṃ dadṛśe pṛthagjano vimuktam abhrād iva sūryamaṇḍalam //
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 4, 11, 11.1 yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam /
MBh, 4, 12, 4.2 akṣavatyāṃ yathākāmaṃ sūtrabaddhān iva dvijān //
MBh, 4, 12, 13.2 mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ //
MBh, 4, 12, 20.2 mattāviva mahākāyau vāraṇau ṣaṣṭihāyanau //
MBh, 4, 12, 21.2 vinadantam abhikrośañ śārdūla iva vāraṇam //
MBh, 4, 13, 4.1 tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva /
MBh, 4, 13, 5.2 prahasann iva senānīr idaṃ vacanam abravīt //
MBh, 4, 13, 6.2 rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva bhāminī //
MBh, 4, 13, 6.2 rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva bhāminī //
MBh, 4, 13, 10.2 uvāca kṛṣṇām abhisāntvayaṃstadā mṛgendrakanyām iva jambuko vane //
MBh, 4, 13, 11.2 adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī //
MBh, 4, 13, 21.1 tvaṃ kālarātrīm iva kaścid āturaḥ kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka /
MBh, 4, 13, 21.2 kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām //
MBh, 4, 14, 21.1 tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām /
MBh, 4, 14, 21.2 udatiṣṭhanmudā sūto nāvaṃ labdhveva pāragaḥ //
MBh, 4, 15, 9.2 vighūrṇamāno niśceṣṭaśchinnamūla iva drumaḥ //
MBh, 4, 15, 14.2 dahyamāneva raudreṇa cakṣuṣā drupadātmajā //
MBh, 4, 15, 24.2 dasyūnām iva dharmaste na hi saṃsadi śobhate //
MBh, 4, 15, 34.1 akālajñāsi sairandhri śailūṣīva vidhāvasi /
MBh, 4, 15, 37.2 meghalekhāvinirmuktaṃ divīva śaśimaṇḍalam //
MBh, 4, 16, 6.2 sarvaśveteva māheyī vane jātā trihāyanī /
MBh, 4, 16, 6.3 upātiṣṭhata pāñcālī vāśiteva mahāgajam //
MBh, 4, 16, 7.1 sā lateva mahāśālaṃ phullaṃ gomatitīrajam /
MBh, 4, 16, 7.3 siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva //
MBh, 4, 16, 8.1 vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrchitā /
MBh, 4, 16, 12.2 kenāsyarthena samprāptā tvariteva mamāntikam //
MBh, 4, 17, 9.2 kāleneva phalaṃ pakvaṃ hṛdayaṃ me vidīryate //
MBh, 4, 17, 25.1 pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā /
MBh, 4, 18, 3.2 prekṣya mām anavadyāṅgī kaśmalopahatām iva //
MBh, 4, 18, 10.2 so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ //
MBh, 4, 18, 15.2 samare nātivartante velām iva mahārṇavaḥ //
MBh, 4, 18, 21.2 prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ //
MBh, 4, 19, 16.2 bhīmadhanvā mahābāhur āste śānta ivānalaḥ //
MBh, 4, 20, 4.2 tanme dahati kalyāṇi hṛdi śalyam ivārpitam /
MBh, 4, 20, 32.1 tam evaṃ kāmasaṃmattaṃ bhinddhi kumbham ivāśmani /
MBh, 4, 21, 21.1 tasya tat kurvataḥ karma kālo dīrgha ivābhavat /
MBh, 4, 21, 22.2 nirvāṇakāle dīpasya vartīm iva didhakṣataḥ //
MBh, 4, 21, 28.2 taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara //
MBh, 4, 21, 37.1 nāgo bilvam ivākramya pothayiṣyāmyahaṃ śiraḥ /
MBh, 4, 21, 38.3 mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam //
MBh, 4, 21, 49.2 vasante vāśitāhetor balavadgajayor iva //
MBh, 4, 21, 51.2 utpapātātha vegena daṇḍāhata ivoragaḥ //
MBh, 4, 21, 58.2 śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam //
MBh, 4, 21, 59.2 kāye praveśayāmāsa paśor iva pinākadhṛk //
MBh, 4, 22, 2.2 tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam //
MBh, 4, 22, 3.1 pothitaṃ bhīmasenena tam indreṇeva dānavam /
MBh, 4, 22, 13.1 yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ /
MBh, 4, 22, 19.2 pragṛhyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ //
MBh, 4, 22, 21.1 taṃ siṃham iva saṃkruddhaṃ dṛṣṭvā gandharvam āgatam /
MBh, 4, 22, 22.1 tam antakam ivāyāntaṃ gandharvaṃ prekṣya te tadā /
MBh, 4, 22, 25.1 dravatastāṃstu samprekṣya sa vajrī dānavān iva /
MBh, 4, 22, 28.2 mahāvanam iva chinnaṃ śiśye vigalitadrumam //
MBh, 4, 23, 12.1 trāsiteva mṛgī bālā śārdūlena manasvinī /
MBh, 4, 23, 22.2 tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva //
MBh, 4, 25, 5.1 kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ /
MBh, 4, 30, 26.2 kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ //
MBh, 4, 30, 27.2 rājānam anvayuḥ paścāccalanta iva parvatāḥ //
MBh, 4, 31, 6.2 khadyotair iva saṃyuktam antarikṣaṃ vyarājata //
MBh, 4, 31, 19.2 anyonyam abhigarjantau goṣṭhe govṛṣabhāviva //
MBh, 4, 31, 20.2 śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva //
MBh, 4, 32, 9.1 tam unmathya suśarmā tu rudatīṃ vadhukām iva /
MBh, 4, 32, 16.1 suskandho 'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ /
MBh, 4, 32, 17.2 taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim /
MBh, 4, 33, 15.2 dviṣatāṃ bhinddhyanīkāni gajānām iva yūthapaḥ //
MBh, 4, 33, 19.1 raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān /
MBh, 4, 34, 7.1 vitrāsayitvā saṃgrāme dānavān iva vajrabhṛt /
MBh, 4, 34, 11.2 vrīḍamāneva śanakair idaṃ vacanam abravīt //
MBh, 4, 35, 9.1 taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram /
MBh, 4, 35, 9.2 anvagacchad viśālākṣī śiśur gajavadhūr iva //
MBh, 4, 36, 3.3 ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ //
MBh, 4, 36, 5.2 sarpamāṇam ivākāśe vanaṃ bahulapādapam //
MBh, 4, 36, 10.3 dṛṣṭvaiva hi parān ājāvātmā pravyathatīva me //
MBh, 4, 36, 29.2 ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ //
MBh, 4, 36, 30.2 sārūpyam arjunasyeva klībarūpaṃ bibharti ca //
MBh, 4, 36, 32.1 amareṣviva devendro mānuṣeṣu dhanaṃjayaḥ /
MBh, 4, 38, 11.1 spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim /
MBh, 4, 38, 17.2 viniśceruḥ prabhā divyā grahāṇām udayeṣviva //
MBh, 4, 38, 18.1 sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām /
MBh, 4, 40, 27.1 taṃ śabdaṃ kuravo 'jānan visphoṭam aśaner iva /
MBh, 4, 41, 16.1 vyākulāśca diśaḥ sarvā hṛdayaṃ vyathatīva me /
MBh, 4, 42, 20.1 jānāti hi mataṃ teṣām atastrāsayatīva naḥ /
MBh, 4, 43, 1.2 sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye /
MBh, 4, 43, 2.2 aham āvārayiṣyāmi veleva makarālayam //
MBh, 4, 43, 3.2 nāvṛttir gacchatām asti sarpāṇām iva sarpatām //
MBh, 4, 43, 4.2 chādayantu śarāḥ pārthaṃ śalabhā iva pādapam //
MBh, 4, 43, 5.2 śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva //
MBh, 4, 43, 7.1 pātrībhūtaśca kaunteyo brāhmaṇo guṇavān iva /
MBh, 4, 43, 9.2 dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam //
MBh, 4, 43, 11.2 śalabhānām ivākāśe pracāraḥ sampradṛśyatām //
MBh, 4, 43, 12.2 ardayiṣyāmyahaṃ pārtham ulkābhir iva kuñjaram //
MBh, 4, 43, 13.1 tam agnim iva durdharṣam asiśaktiśarendhanam /
MBh, 4, 43, 13.2 pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān //
MBh, 4, 43, 15.2 śarāḥ samabhisarpantu valmīkam iva pannagāḥ //
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 4, 44, 21.1 vayaṃ vyavasitaṃ pārthaṃ vajrapāṇim ivodyatam /
MBh, 4, 48, 17.2 duryodhanaḥ pārthajale purā naur iva majjati //
MBh, 4, 48, 18.2 śalabhair iva tāṃ senāṃ śaraiḥ śīghram avākirat //
MBh, 4, 49, 5.1 gajo gajeneva mayā durātmā yo yoddhum ākāṅkṣati sūtaputraḥ /
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 4, 49, 14.2 cakampire vātavaśena kāle prakampitānīva mahāvanāni //
MBh, 4, 49, 16.2 cacāra saṃkhye pradiśo diśaśca dahann ivāgnir vanam ātapānte //
MBh, 4, 49, 19.2 pragṛhya dantāviva nāgarājo maharṣabhaṃ vyāghra ivābhyadhāvat //
MBh, 4, 49, 19.2 pragṛhya dantāviva nāgarājo maharṣabhaṃ vyāghra ivābhyadhāvat //
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 49, 23.1 sa pārthamuktair viśikhaiḥ praṇunno gajo gajeneva jitastarasvī /
MBh, 4, 50, 20.2 jātarūpaśirastrāṇastrāsayann iva me manaḥ //
MBh, 4, 51, 4.2 śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam //
MBh, 4, 51, 14.2 prasasāra vasantāgre vanānām iva puṣpitām //
MBh, 4, 51, 17.1 prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam /
MBh, 4, 52, 2.2 śāradāviva jīmūtau vyarocetāṃ vyavasthitau //
MBh, 4, 52, 6.1 ekacchāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ /
MBh, 4, 52, 9.1 te hayā niśitair viddhā jvaladbhir iva pannagaiḥ /
MBh, 4, 52, 14.2 samaye mucyamānasya sarpasyeva tanur yathā //
MBh, 4, 52, 15.2 cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat //
MBh, 4, 52, 17.2 prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva //
MBh, 4, 52, 23.1 tato vajranikāśena phalgunaḥ prahasann iva /
MBh, 4, 53, 9.2 droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam //
MBh, 4, 53, 10.2 pracukṣubhe balaṃ sarvam uddhūta iva sāgaraḥ //
MBh, 4, 53, 14.1 harṣayuktastathā pārthaḥ prahasann iva vīryavān /
MBh, 4, 53, 27.2 vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam //
MBh, 4, 53, 29.2 tūrṇaṃ cāpavinirmuktaistad adbhutam ivābhavat //
MBh, 4, 53, 31.1 ekacchāyam ivākāśaṃ bāṇaiścakre samantataḥ /
MBh, 4, 53, 31.2 nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ //
MBh, 4, 53, 32.2 jājvalyamānasya yathā parvatasyeva sarvataḥ //
MBh, 4, 53, 34.3 mahān abhūt tataḥ śabdo vaṃśānām iva dahyatām //
MBh, 4, 53, 37.2 eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ //
MBh, 4, 53, 38.2 ākāśaṃ saṃvṛtaṃ vīrāvulkābhir iva cakratuḥ //
MBh, 4, 53, 39.2 paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva //
MBh, 4, 53, 40.2 droṇapāṇḍavayor ghoraṃ vṛtravāsavayor iva //
MBh, 4, 53, 41.1 tau gajāviva cāsādya viṣāṇāgraiḥ parasparam /
MBh, 4, 53, 47.2 amarṣiṇostadānyonyaṃ devadānavayor iva //
MBh, 4, 53, 50.2 parvateṣviva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ //
MBh, 4, 53, 51.2 śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ //
MBh, 4, 53, 59.1 tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam /
MBh, 4, 53, 67.2 kirañśarasahasrāṇi parjanya iva vṛṣṭimān //
MBh, 4, 54, 1.2 taṃ pārthaḥ pratijagrāha vāyuvegam ivoddhatam /
MBh, 4, 54, 1.3 śarajālena mahatā varṣamāṇam ivāmbudam //
MBh, 4, 54, 2.2 kiratoḥ śarajālāni vṛtravāsavayor iva //
MBh, 4, 54, 4.2 dahyatām iva veṇūnām āsīt parapuraṃjaya //
MBh, 4, 54, 9.2 vāraṇeneva mattena matto vāraṇayūthapaḥ //
MBh, 4, 54, 11.2 yudhyamānau mahātmānau yūthapāviva saṃgatau //
MBh, 4, 54, 12.2 śarair āśīviṣākārair jvaladbhir iva pannagaiḥ //
MBh, 4, 54, 13.2 tena pārtho raṇe śūrastasthau girir ivācalaḥ //
MBh, 4, 55, 9.2 tathaiva baddham ātmānam abaddham iva manyase //
MBh, 4, 55, 16.2 śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ //
MBh, 4, 56, 3.2 śatahradām ivāyāntīṃ stanayitnor ivāmbare //
MBh, 4, 56, 3.2 śatahradām ivāyāntīṃ stanayitnor ivāmbare //
MBh, 4, 56, 7.2 śataṃ mārgā bhaviṣyanti pāvakasyeva kānane /
MBh, 4, 56, 7.3 mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam //
MBh, 4, 56, 13.2 ekaḥ saṃkālayiṣyāmi vajrapāṇir ivāsurān //
MBh, 4, 57, 2.2 prācchādayad ameyātmā nīhāra iva parvatān //
MBh, 4, 57, 5.2 madhyaṃdinagato 'rciṣmāñśaradīva divākaraḥ //
MBh, 4, 57, 9.2 pranṛtyad iva saṃgrāme cāpahasto dhanaṃjayaḥ //
MBh, 4, 57, 10.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 4, 57, 13.2 aśmavṛṣṭir ivākāśād abhavad bharatarṣabha //
MBh, 4, 58, 5.1 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ /
MBh, 4, 58, 9.1 sa raśmibhir ivādityaḥ pratapan samare balī /
MBh, 4, 58, 10.2 tathā gāṇḍīvam abhavad indrāyudham ivātatam //
MBh, 4, 59, 5.2 pratyagṛhṇāt prahṛṣṭātmā dhārādharam ivācalaḥ //
MBh, 4, 59, 6.2 samaparyanmahāvegāñśvasamānān ivoragān //
MBh, 4, 59, 10.2 bhīṣmasya saha pārthena balivāsavayor iva //
MBh, 4, 59, 11.2 antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi //
MBh, 4, 59, 12.1 agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ /
MBh, 4, 59, 13.2 parvataṃ vāridhārābhiśchādayann iva toyadaḥ //
MBh, 4, 59, 14.1 tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 4, 59, 16.2 pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim /
MBh, 4, 59, 32.2 ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ //
MBh, 4, 59, 35.1 paśyemān arinirdārān saṃsaktān iva gacchataḥ /
MBh, 4, 59, 37.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 4, 59, 43.2 gāṅgeyo yudhi durdharṣastasthau dīrgham ivāturaḥ //
MBh, 4, 60, 4.2 sā tasya jāmbūnadapuṣpacitrā māleva citrābhivirājate sma //
MBh, 4, 60, 10.2 saṃsīdamāno nipapāta mahyāṃ vajrāhataṃ śṛṅgam ivācalasya //
MBh, 4, 61, 1.3 nivartitastasya girāṅkuśena gajo yathā matta ivāṅkuśena //
MBh, 4, 61, 6.2 haṃso yathā megham ivāpatantaṃ dhanaṃjayaḥ pratyapatat tarasvī //
MBh, 4, 61, 18.2 tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ //
MBh, 4, 64, 3.1 tataḥ papraccha pitaraṃ tvaramāṇa ivottaraḥ /
MBh, 4, 64, 6.3 kṣamayāmāsa kaunteyaṃ bhasmacchannam ivānalam //
MBh, 4, 64, 14.2 yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ /
MBh, 4, 64, 14.2 yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ /
MBh, 4, 64, 23.1 duryodhanaṃ ca samare sanāgam iva yūthapam /
MBh, 4, 64, 26.2 sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan //
MBh, 4, 64, 29.2 śārdūleneva mattena mṛgāstṛṇacarā vane //
MBh, 4, 65, 3.2 niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ //
MBh, 4, 65, 5.1 śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva /
MBh, 4, 65, 5.3 marudgaṇair upāsīnaṃ tridaśānām iveśvaram //
MBh, 4, 65, 9.2 asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā //
MBh, 4, 65, 10.2 uditasyeva sūryasya tejaso 'nu gabhastayaḥ //
MBh, 4, 65, 13.2 astuvanmāgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ //
MBh, 4, 65, 14.2 sarve ca rājan rājāno dhaneśvaram ivāmarāḥ //
MBh, 4, 65, 15.2 vaiśyān iva mahārāja vivaśān svavaśān api //
MBh, 4, 66, 10.2 ajñātavāsam uṣitā garbhavāsa iva prajāḥ //
MBh, 4, 66, 12.1 ayaṃ sa dviṣatāṃ madhye mṛgāṇām iva kesarī /
MBh, 4, 67, 30.2 sutām iva mahendrasya puraskṛtyopatasthire //
MBh, 5, 1, 7.2 rarāja sā rājavatī samṛddhā grahair iva dyaur vimalair upetā //
MBh, 5, 3, 15.2 vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ //
MBh, 5, 5, 17.2 cālayantīva gāṃ devīṃ saparvatavanām imām //
MBh, 5, 7, 9.1 tato duryodhanaḥ kṛṣṇam uvāca prahasann iva /
MBh, 5, 8, 2.1 tasya senāniveśo 'bhūd adhyardham iva yojanam /
MBh, 5, 8, 5.1 vyathayann iva bhūtāni kampayann iva medinīm /
MBh, 5, 8, 5.1 vyathayann iva bhūtāni kampayann iva medinīm /
MBh, 5, 9, 5.2 ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate //
MBh, 5, 9, 14.1 nirdahann iva cakṣurbhyāṃ yo 'sāvāste taponidhiḥ /
MBh, 5, 9, 23.2 parvatasyeva śikharaṃ praṇunnaṃ medinītale //
MBh, 5, 9, 24.3 hato 'pi dīptatejāḥ sa jīvann iva ca dṛśyate //
MBh, 5, 9, 37.1 yena sarvā diśo rājan pibann iva nirīkṣate /
MBh, 5, 9, 44.2 kiṃ karomīti covāca kālasūrya ivoditaḥ /
MBh, 5, 10, 16.1 grasantam iva lokāṃstrīn sūryācandramasau yathā /
MBh, 5, 10, 43.3 praticchanno vasatyapsu ceṣṭamāna ivoragaḥ //
MBh, 5, 19, 5.2 babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ //
MBh, 5, 19, 15.1 tasya cīnaiḥ kirātaiśca kāñcanair iva saṃvṛtam /
MBh, 5, 19, 19.2 ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān //
MBh, 5, 19, 20.2 vidhūyamānā vātena bahurūpā ivāmbudāḥ //
MBh, 5, 19, 22.1 tasya senāsamāvāyaḥ śalabhānām ivābabhau /
MBh, 5, 20, 11.1 tathā virāṭanagare yonyantaragatair iva /
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 22, 24.2 teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam //
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 22, 28.2 so 'śeta kṛṣṇena hataḥ parāsur vātenevonmathitaḥ karṇikāraḥ //
MBh, 5, 23, 16.2 kaccinna hetor iva vartmabhūta upekṣate teṣu sa nyūnavṛttim //
MBh, 5, 23, 22.2 nāgaḥ prabhinna iva naḍvalāsu caṅkramyate kaccid enaṃ smaranti //
MBh, 5, 25, 13.1 kathaṃ hi nīcā iva dauṣkuleyā nirdharmārthaṃ karma kuryuśca pārthāḥ /
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 28, 13.2 yasmai kāmān varṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ //
MBh, 5, 29, 35.3 yena kṛcchrāt pāṇḍavān ujjahāra tathātmānaṃ naur iva sāgaraughāt //
MBh, 5, 32, 12.1 paraprayuktaḥ puruṣo viceṣṭate sūtraprotā dārumayīva yoṣā /
MBh, 5, 32, 14.1 ajātaśatrustu vihāya pāpaṃ jīrṇāṃ tvacaṃ sarpa ivāsamarthām /
MBh, 5, 32, 27.2 no ced idaṃ tava karmāparādhāt kurūn dahet kṛṣṇavartmeva kakṣam //
MBh, 5, 33, 26.2 gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate //
MBh, 5, 33, 46.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
MBh, 5, 33, 49.1 dvāvimau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 5, 33, 65.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 5, 33, 67.1 ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 5, 33, 101.2 atīva saṃjñāyate jñātimadhye mahāmaṇir jātya iva prasannaḥ //
MBh, 5, 33, 102.2 anantatejāḥ sumanāḥ samāhitaḥ svatejasā sūrya ivāvabhāsate //
MBh, 5, 34, 12.2 śriyaṃ hyavinayo hanti jarā rūpam ivottamam //
MBh, 5, 34, 18.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
MBh, 5, 34, 22.1 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva /
MBh, 5, 34, 24.1 yasmāt trasyanti bhūtāni mṛgavyādhānmṛgā iva /
MBh, 5, 34, 25.2 vāyur abhram ivāsādya bhraṃśayatyanaye sthitaḥ //
MBh, 5, 34, 30.2 sarvataḥ sāram ādadyād aśmabhya iva kāñcanam //
MBh, 5, 34, 52.2 tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva //
MBh, 5, 34, 53.2 āpadastasya vardhante śuklapakṣa ivoḍurāṭ //
MBh, 5, 34, 57.2 tair apramattaḥ kuśalaḥ sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 5, 34, 58.2 avidheyā ivādāntā hayāḥ pathi kusārathim //
MBh, 5, 34, 63.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 35, 16.6 āśīviṣāviva kruddhāvekamārgam ihāgatau //
MBh, 5, 35, 34.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 36, 35.2 yasminmitre pitarīvāśvasīta tad vai mitraṃ saṃgatānītarāṇi //
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 5, 36, 58.2 dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha //
MBh, 5, 36, 59.2 vṛntād iva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te //
MBh, 5, 36, 62.2 śakyaṃ dviṣanto manyante vāyur drumam ivaikajam //
MBh, 5, 36, 63.2 jñātayaḥ sampravardhante sarasīvotpalānyuta //
MBh, 5, 37, 18.2 tadauṣadhaṃ pathyam ivāturasya na rocate tava vaicitravīrya //
MBh, 5, 37, 23.2 vaktā hitānām anurakta āryaḥ śaktijña ātmeva hi so 'nukampyaḥ //
MBh, 5, 37, 39.2 utsādayellokam imaṃ pravṛddhaḥ śveto grahastiryag ivāpatan khe //
MBh, 5, 37, 44.2 na hi dharmād apaityarthaḥ svargalokād ivāmṛtam //
MBh, 5, 37, 58.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 38, 14.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 38, 26.2 ahatāddhi bhayaṃ tasmājjāyate nacirād iva //
MBh, 5, 38, 29.2 na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ //
MBh, 5, 38, 37.1 na sa rātrau sukhaṃ śete sasarpa iva veśmani /
MBh, 5, 38, 38.2 sadā prasādanaṃ teṣāṃ devatānām ivācaret //
MBh, 5, 38, 40.2 majjanti te 'vaśā deśā nadyām aśmaplavā iva //
MBh, 5, 38, 44.1 taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva /
MBh, 5, 38, 44.2 aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayād iva //
MBh, 5, 39, 1.2 anīśvaro 'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
MBh, 5, 39, 25.2 digdhahastaṃ mṛga iva sa enastasya vindati //
MBh, 5, 39, 35.1 durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva /
MBh, 5, 40, 2.2 sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya //
MBh, 5, 40, 14.2 taṃ muktakeśāḥ karuṇaṃ rudantaś citāmadhye kāṣṭham iva kṣipanti //
MBh, 5, 42, 5.2 na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha //
MBh, 5, 42, 9.2 sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān //
MBh, 5, 42, 11.2 gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ //
MBh, 5, 42, 13.1 amanyamānaḥ kṣatriya kiṃcid anyan nādhīyate tārṇa ivāsya vyāghraḥ /
MBh, 5, 42, 18.2 yeṣāṃ bale na vispardhā bale balavatām iva /
MBh, 5, 42, 19.1 yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam /
MBh, 5, 42, 20.2 atiriktam ivākurvan sa śreyānnetaro janaḥ //
MBh, 5, 43, 3.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 43, 9.2 lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ //
MBh, 5, 44, 4.3 ta ātmānaṃ nirharantīha dehān muñjād iṣīkām iva sattvasaṃsthāḥ //
MBh, 5, 44, 11.2 itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ //
MBh, 5, 44, 18.2 ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ vā /
MBh, 5, 44, 18.2 ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ vā /
MBh, 5, 44, 19.2 nābhāti śuklam iva lohitam iva atho kṛṣṇam āyasam arkavarṇam /
MBh, 5, 44, 19.2 nābhāti śuklam iva lohitam iva atho kṛṣṇam āyasam arkavarṇam /
MBh, 5, 45, 18.1 gūhanti sarpā iva gahvarāṇi svaśikṣayā svena vṛttena martyāḥ /
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 47, 13.1 kṛṣṇavartmeva jvalitaḥ samiddho yathā dahet kakṣam agnir nidāghe /
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 17.2 chindan vanaṃ paraśuneva śūras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 18.1 tṛṇaprāyaṃ jvalaneneva dagdhaṃ grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya /
MBh, 5, 47, 18.2 pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ parāsiktaṃ vipulaṃ svaṃ balaugham //
MBh, 5, 47, 21.2 āśīviṣaḥ kruddha iva śvasan bhṛśaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 27.2 āśīviṣān ghoraviṣān ivāyatas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 47, 29.1 yadā draṣṭā bālam abālavīryaṃ dviṣaccamūṃ mṛtyum ivāpatantam /
MBh, 5, 47, 41.1 yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan /
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 47, 43.2 astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti //
MBh, 5, 47, 49.1 balāhakād uccarantīva vidyut sahasraghnī dviṣatāṃ saṃgameṣu /
MBh, 5, 47, 52.1 yadā vipāṭhā madbhujavipramuktā dvijāḥ phalānīva mahīruhāgrāt /
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 47, 71.2 vegeneva śailam abhihatya jambhaḥ śete sa kṛṣṇena hataḥ parāsuḥ //
MBh, 5, 47, 78.2 śete sa kṛṣṇena hataḥ parāsur vāteneva mathitaḥ karṇikāraḥ //
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 5, 47, 101.1 vadhe dhṛto vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye /
MBh, 5, 49, 6.1 tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam /
MBh, 5, 49, 6.2 pāñcālāḥ pratinandanti tejorāśim ivodyatam //
MBh, 5, 49, 9.3 dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva //
MBh, 5, 49, 10.3 niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva /
MBh, 5, 49, 42.1 yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 50, 2.2 kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ //
MBh, 5, 50, 3.2 bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ //
MBh, 5, 50, 7.2 kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ //
MBh, 5, 50, 8.2 manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam //
MBh, 5, 50, 11.2 bālye 'pi tena yudhyanto vāraṇeneva marditāḥ //
MBh, 5, 50, 13.2 paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave //
MBh, 5, 50, 19.1 bṛhadaṃso 'pratibalo gaurastāla ivodgataḥ /
MBh, 5, 50, 27.2 niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ //
MBh, 5, 50, 31.2 agneḥ prajvalitasyeva api mucyeta me prajā //
MBh, 5, 50, 32.2 nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati //
MBh, 5, 50, 33.1 prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān /
MBh, 5, 50, 35.1 gaṅgāvega ivānūpāṃstīrajān vividhān drumān /
MBh, 5, 50, 42.1 mahendra iva vajreṇa dānavān devasattamaḥ /
MBh, 5, 50, 43.2 paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram //
MBh, 5, 50, 58.2 cakre pradhir ivāsakto nāsya śakyaṃ palāyitum //
MBh, 5, 51, 14.1 api cāsyann ivābhāti nighnann iva ca phalgunaḥ /
MBh, 5, 51, 14.1 api cāsyann ivābhāti nighnann iva ca phalgunaḥ /
MBh, 5, 51, 14.2 uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ //
MBh, 5, 51, 15.1 api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ /
MBh, 5, 52, 11.2 taṃ sarvaguṇasampannaṃ samiddham iva pāvakam //
MBh, 5, 52, 12.1 tapantam iva ko mandaḥ patiṣyati pataṃgavat /
MBh, 5, 53, 13.3 kṣapayiṣyati no rājan kālacakram ivodyatam //
MBh, 5, 53, 19.3 anīśeneva rājendra sarvam etannirarthakam //
MBh, 5, 54, 26.1 unmattam iva cāpi tvāṃ prahasantīha duḥkhitam /
MBh, 5, 54, 53.2 vijayo me dhruvaṃ rājan phalaṃ pāṇāvivāhitam /
MBh, 5, 56, 27.2 gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam //
MBh, 5, 56, 41.2 te tān āvārayiṣyanti aiṇeyān iva tantunā //
MBh, 5, 56, 43.2 unmatta iva me putro vilapatyeṣa saṃjaya /
MBh, 5, 56, 46.2 arciṣmato maheṣvāsān haviṣā pāvakān iva //
MBh, 5, 56, 49.2 aham ekaḥ samādāsye timir matsyān ivaudakān //
MBh, 5, 56, 50.2 etāṃścāpi nirotsyāmi veleva makarālayam //
MBh, 5, 57, 20.1 rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ /
MBh, 5, 57, 21.1 pratīpam iva me bhāti yuyudhānena bhāratī /
MBh, 5, 57, 25.1 tān abhiprekṣya saṃgrāme viśīrṇān iva parvatān /
MBh, 5, 57, 26.2 gatim agner iva prekṣya smartāsi vacanasya me //
MBh, 5, 57, 28.1 mahāvanam iva chinnaṃ yadā drakṣyasi pātitam /
MBh, 5, 58, 10.1 śyāmau bṛhantau taruṇau śālaskandhāvivodgatau /
MBh, 5, 58, 15.1 indraketur ivotthāya sarvābharaṇabhūṣitaḥ /
MBh, 5, 58, 29.3 garjan samayavarṣīva gagane pākaśāsanaḥ //
MBh, 5, 59, 16.1 śatāni pañca caiveṣūn udvapann iva dṛśyate /
MBh, 5, 59, 20.2 nighnantam iva paśyāmi vimarde 'sminmahāmṛdhe //
MBh, 5, 62, 15.2 te 'mitravaśam āyānti śakunāviva vigrahāt //
MBh, 5, 62, 17.2 siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te //
MBh, 5, 62, 18.1 ye 'rthaṃ saṃtatam āsādya dīnā iva samāsate /
MBh, 5, 62, 19.2 dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha //
MBh, 5, 62, 30.2 na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ //
MBh, 5, 63, 1.3 utpathaṃ manyase mārgam anabhijña ivādhvagaḥ //
MBh, 5, 63, 2.2 pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām //
MBh, 5, 63, 4.2 raṇāntakaṃ tarkayase mahāvātam iva drumaḥ //
MBh, 5, 63, 5.1 sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ śikhariṇām iva /
MBh, 5, 63, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ kam ivādya na śātayet /
MBh, 5, 63, 6.2 śatrumadhye śarānmuñcan devarāḍ aśanīm iva //
MBh, 5, 66, 4.2 jitavān ghorasaṃkāśān krīḍann iva janārdanaḥ //
MBh, 5, 66, 10.2 viceṣṭayati bhūtātmā krīḍann iva janārdanaḥ //
MBh, 5, 66, 11.1 sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva /
MBh, 5, 66, 14.2 karmāṇyārabhate kartuṃ kīnāśa iva durbalaḥ //
MBh, 5, 70, 12.2 mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ //
MBh, 5, 70, 21.1 etacca maraṇaṃ tāta yad asmāt patitād iva /
MBh, 5, 70, 21.2 jñātayo vinivartante pretasattvād ivāsavaḥ //
MBh, 5, 70, 60.2 anirvṛtena manasā sasarpa iva veśmani //
MBh, 5, 70, 70.2 tacchunām iva gopāde paṇḍitair upalakṣitam //
MBh, 5, 70, 86.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 71, 22.2 praskambhanapratistabdhaś chinnamūla iva drumaḥ //
MBh, 5, 71, 23.1 vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ /
MBh, 5, 72, 7.2 svabhāvāt pāpam anveti tṛṇaistunna ivoragaḥ //
MBh, 5, 72, 9.2 indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ //
MBh, 5, 72, 10.2 dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ //
MBh, 5, 72, 12.1 asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā /
MBh, 5, 73, 1.2 etacchrutvā mahābāhuḥ keśavaḥ prahasann iva /
MBh, 5, 73, 2.1 girer iva laghutvaṃ tacchītatvam iva pāvake /
MBh, 5, 73, 2.1 girer iva laghutvaṃ tacchītatvam iva pāvake /
MBh, 5, 73, 3.1 saṃtejayaṃstadā vāgbhir mātariśveva pāvakam /
MBh, 5, 73, 6.2 apraśāntamanā bhīma sadhūma iva pāvakaḥ //
MBh, 5, 73, 7.1 ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ /
MBh, 5, 73, 8.1 ārujya vṛkṣānnirmūlān gajaḥ paribhujann iva /
MBh, 5, 73, 10.1 akasmāt smayamānaśca rahasyāsse rudann iva /
MBh, 5, 73, 11.1 bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva /
MBh, 5, 73, 15.2 paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati //
MBh, 5, 73, 17.1 aho nāśaṃsase kiṃcit puṃstvaṃ klība ivātmani /
MBh, 5, 73, 19.2 vātavegapracalitā aṣṭhīlā śālmaler iva //
MBh, 5, 73, 20.1 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī /
MBh, 5, 73, 20.2 manāṃsi pāṇḍuputrāṇāṃ majjayatyaplavān iva //
MBh, 5, 73, 21.1 idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam /
MBh, 5, 74, 8.1 yadīme sahasā kruddhe sameyātāṃ śile iva /
MBh, 5, 74, 9.1 paśyaitad antaraṃ bāhvor mahāparighayor iva /
MBh, 5, 74, 13.1 atha cenmāṃ na jānāsi sūryasyevodyataḥ prabhām /
MBh, 5, 74, 14.1 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha /
MBh, 5, 75, 7.2 anyathā parivartante vegā iva nabhasvataḥ //
MBh, 5, 76, 19.2 na me saṃjāyate buddhir bījam uptam ivoṣare //
MBh, 5, 77, 16.2 ajānann iva cākasmād arjunādyābhiśaṅkase //
MBh, 5, 78, 18.2 kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani //
MBh, 5, 80, 40.2 nidhāya hṛdaye manyuṃ pradīptam iva pāvakam //
MBh, 5, 80, 43.2 dravībhūtam ivātyuṣṇam utsṛjad vāri netrajam //
MBh, 5, 81, 8.2 brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ //
MBh, 5, 81, 15.1 taṃ dīptam iva kālāgnim ākāśagam ivādhvagam /
MBh, 5, 81, 15.1 taṃ dīptam iva kālāgnim ākāśagam ivādhvagam /
MBh, 5, 81, 21.2 āruroha rathaṃ śaurir vimānam iva puṇyakṛt //
MBh, 5, 81, 39.2 mahato mṛtyusaṃbādhād uttarannaur ivārṇavāt //
MBh, 5, 81, 59.2 panthānam ācemur iva grasamānā ivāmbaram //
MBh, 5, 81, 59.2 panthānam ācemur iva grasamānā ivāmbaram //
MBh, 5, 82, 9.2 sarveṣu rājan deśeṣu tad adbhutam ivābhavat //
MBh, 5, 82, 19.1 te tu sarve sunāmānam agnim iddham iva prabhum /
MBh, 5, 84, 17.2 udīkṣate mahātmānaṃ bhānumantam iva prajāḥ //
MBh, 5, 85, 3.1 lekhāśmanīva bhāḥ sūrye mahormir iva sāgare /
MBh, 5, 85, 3.1 lekhāśmanīva bhāḥ sūrye mahormir iva sāgare /
MBh, 5, 87, 9.2 pracalantīva bhāreṇa dṛśyante sma mahītale //
MBh, 5, 88, 33.1 yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 88, 61.2 yenāhaṃ kuntibhojāya dhanaṃ dhūrtair ivārpitā //
MBh, 5, 88, 80.1 viditau hi tavātyantaṃ kruddhāviva yathāntakau /
MBh, 5, 88, 91.1 mahākulīnā bhavatī hradāddhradam ivāgatā /
MBh, 5, 89, 3.1 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 5, 89, 23.2 abhivīkṣya sahāmātyaṃ dāśārhaḥ prahasann iva //
MBh, 5, 89, 41.1 tato 'nuyāyibhiḥ sārdhaṃ marudbhir iva vāsavaḥ /
MBh, 5, 90, 12.2 na tatra pralapet prājño badhireṣviva gāyanaḥ //
MBh, 5, 91, 21.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 92, 3.2 akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī //
MBh, 5, 92, 9.1 tvām arthayante govinda divi śakram ivāmarāḥ /
MBh, 5, 92, 25.2 pracalantīva bhāreṇa yoṣidbhir bhavanānyuta //
MBh, 5, 92, 31.1 nagameghapratīkāśāṃ jvalantīm iva tejasā /
MBh, 5, 92, 51.2 amṛtasyeva nātṛpyan prekṣamāṇā janārdanam //
MBh, 5, 92, 52.2 vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ //
MBh, 5, 93, 2.1 jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām /
MBh, 5, 93, 11.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 94, 28.2 astram apratisaṃdheyaṃ tad adbhutam ivābhavat //
MBh, 5, 96, 23.2 sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati //
MBh, 5, 97, 17.1 aṇḍam etajjale nyastaṃ dīpyamānam iva śriyā /
MBh, 5, 98, 10.1 vaiḍūryaharitānīva pravālarucirāṇi ca /
MBh, 5, 98, 11.1 pārthivānīva cābhānti punar nagamayāni ca /
MBh, 5, 98, 11.2 śailānīva ca dṛśyante tārakāṇīva cāpyuta //
MBh, 5, 98, 11.2 śailānīva ca dṛśyante tārakāṇīva cāpyuta //
MBh, 5, 100, 5.1 puṣpitasyeva phenasya paryantam anuveṣṭitam /
MBh, 5, 101, 18.3 papraccha nāradaṃ tatra prītimān iva cābhavat //
MBh, 5, 101, 20.2 vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ //
MBh, 5, 102, 9.2 sadṛśīṃ pratirūpasya vāsavasya śacīm iva //
MBh, 5, 104, 13.2 sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ //
MBh, 5, 108, 7.2 jāyate jīvalokasya hartum ardham ivāyuṣaḥ //
MBh, 5, 110, 5.3 bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ //
MBh, 5, 110, 6.2 prasthitānām iva samaṃ paśyāmīha gatiṃ khaga //
MBh, 5, 110, 7.2 ākarṣann iva cābhāsi pakṣavātena khecara //
MBh, 5, 110, 8.1 samīnanāganakraṃ ca kham ivāropyate jalam /
MBh, 5, 110, 9.2 nāgāṃśca naravaktrāṃśca paśyāmyunmathitān iva //
MBh, 5, 110, 12.2 maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja //
MBh, 5, 112, 8.1 vibhavaścāsya sumahān āsīd dhanapater iva /
MBh, 5, 112, 20.2 śaṅkhe kṣīram ivāsaktaṃ bhavatvetat tathopamam //
MBh, 5, 114, 6.2 araṇīva hutāśānāṃ yonir āyatalocanā //
MBh, 5, 116, 17.2 reme sa tāṃ samāsādya kṛtapuṇya iva śriyam //
MBh, 5, 118, 11.1 carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī /
MBh, 5, 119, 12.2 sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ //
MBh, 5, 119, 15.1 tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ /
MBh, 5, 121, 6.2 nirvṛtaṃ śāntamanasaṃ vacobhistarpayann iva //
MBh, 5, 122, 20.2 vipākānte dahatyenaṃ kiṃpākam iva bhakṣitam //
MBh, 5, 122, 24.2 śocante vyasane tasya suhṛdo nacirād iva //
MBh, 5, 122, 36.2 lipsamāno hi tenāśu kakṣe 'gnir iva vardhate //
MBh, 5, 123, 20.2 hatamitrau hatāmātyau lūnapakṣāviva dvijau //
MBh, 5, 124, 6.1 gadayā vīraghātinyā phalānīva vanaspateḥ /
MBh, 5, 124, 8.1 yāvanna praviśantyete nakrā iva mahārṇavam /
MBh, 5, 126, 24.2 kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan //
MBh, 5, 126, 29.2 hasanti vyasane tasya durhṛdo nacirād iva //
MBh, 5, 127, 17.2 abhitāmrekṣaṇaḥ krodhānniḥśvasann iva pannagaḥ //
MBh, 5, 127, 25.2 indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ //
MBh, 5, 127, 26.2 avidheyā ivādāntā hayāḥ pathi kusārathim //
MBh, 5, 127, 30.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 128, 5.1 vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva /
MBh, 5, 128, 6.2 nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ //
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 5, 128, 13.2 teṣām etam abhiprāyam ācacakṣe smayann iva //
MBh, 5, 128, 20.2 āsādya na bhaviṣyanti pataṃgā iva pāvakam //
MBh, 5, 128, 21.2 siṃho mṛgān iva kruddho gamayed yamasādanam //
MBh, 5, 128, 51.2 āśīviṣam iva kruddhaṃ tejorāśim anirjitam //
MBh, 5, 128, 52.2 pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi //
MBh, 5, 129, 11.3 romakūpeṣu ca tathā sūryasyeva marīcayaḥ //
MBh, 5, 129, 19.2 anujagmur naravyāghraṃ devā iva śatakratum //
MBh, 5, 129, 20.2 niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ //
MBh, 5, 130, 6.1 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 5, 131, 13.1 alātaṃ tindukasyeva muhūrtam api vijvala /
MBh, 5, 131, 39.2 parjanyam iva bhūtāni devā iva śatakratum //
MBh, 5, 131, 39.2 parjanyam iva bhūtāni devā iva śatakratum //
MBh, 5, 131, 40.2 pakvaṃ drumam ivāsādya tasya jīvitam arthavat //
MBh, 5, 131, 41.2 tridaśā iva śakrasya sādhu tasyeha jīvitam //
MBh, 5, 132, 1.3 nihīnasevitaṃ mārgaṃ gamiṣyasyacirād iva //
MBh, 5, 132, 3.2 naiva samprāpnuvanti tvāṃ mumūrṣum iva bheṣajam //
MBh, 5, 132, 14.1 ahaṃ mahākule jātā hradāddhradam ivāgatā /
MBh, 5, 132, 29.2 ruddham ekāyane matvā patolmuka ivāriṣu //
MBh, 5, 132, 39.1 mātaṅgo matta iva ca parīyāt sumahāmanāḥ /
MBh, 5, 133, 1.2 kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam /
MBh, 5, 133, 16.2 dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram //
MBh, 5, 133, 20.4 rājyād bhāvo nivṛtto me tridivād iva duṣkṛteḥ //
MBh, 5, 133, 28.2 abhivartati lakṣmīstaṃ prācīm iva divākaraḥ //
MBh, 5, 133, 31.2 mahāvega ivoddhūto mātariśvā balāhakān //
MBh, 5, 133, 33.2 tadaivāsmād udvijate sarpād veśmagatād iva //
MBh, 5, 134, 4.2 aśaktayaḥ svastikāmā baddhavatsā iḍā iva /
MBh, 5, 134, 4.3 śocantam anuśocanti pratītān iva bāndhavān //
MBh, 5, 134, 6.2 ullapantyā samāśvāsaṃ balavān iva durbalam //
MBh, 5, 134, 7.2 kṛtvāsaumyam ivātmānaṃ jayāyottiṣṭha saṃjaya //
MBh, 5, 134, 14.1 atṛpyan amṛtasyeva kṛcchrāl labdhasya bāndhavāt /
MBh, 5, 134, 15.2 sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ /
MBh, 5, 135, 20.1 viditau hi tavātyantaṃ kruddhāviva yamāntakau /
MBh, 5, 135, 29.1 te pibanta ivākāśaṃ dārukeṇa pracoditāḥ /
MBh, 5, 135, 30.1 te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ /
MBh, 5, 136, 22.1 vāhanānyaprahṛṣṭāni rudantīva viśāṃ pate /
MBh, 5, 137, 7.2 na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ //
MBh, 5, 137, 11.2 sagrāhanakramakaraṃ gaṅgāvegam ivoṣṇage //
MBh, 5, 137, 12.2 srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam //
MBh, 5, 138, 27.1 sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ /
MBh, 5, 140, 7.1 gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 140, 9.1 ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm /
MBh, 5, 140, 11.1 prabhinnam iva mātaṅgaṃ pratidviradaghātinam /
MBh, 5, 140, 12.2 vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāviva //
MBh, 5, 141, 6.2 śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ //
MBh, 5, 141, 8.2 anurādhāṃ prārthayate maitraṃ saṃśamayann iva //
MBh, 5, 141, 32.2 gadāpāṇir naravyāghro vīkṣann iva mahīm imām //
MBh, 5, 142, 1.3 abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt //
MBh, 5, 142, 29.2 kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī //
MBh, 5, 146, 22.2 citrakāra ivālekhyaṃ kṛtvā mā sma vināśaya /
MBh, 5, 149, 14.2 putrapautraiḥ parivṛtaḥ śataśākha iva drumaḥ //
MBh, 5, 149, 16.1 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ /
MBh, 5, 149, 21.1 garjann iva mahāmegho rathaghoṣeṇa vīryavān /
MBh, 5, 149, 24.1 abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ /
MBh, 5, 149, 25.2 vajrāśanisamasparśān dīptāsyān uragān iva //
MBh, 5, 149, 28.2 abhedyakavacaḥ śrīmānmātaṅga iva yūthapaḥ //
MBh, 5, 149, 30.2 rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ //
MBh, 5, 149, 49.2 gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī //
MBh, 5, 149, 51.1 tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi /
MBh, 5, 149, 51.2 hṛṣṭānāṃ samprayātānāṃ ghoṣo divam ivāspṛśat //
MBh, 5, 149, 63.2 pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva //
MBh, 5, 149, 65.1 pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 149, 77.2 vimānānīva rājendra niviṣṭāni mahītale //
MBh, 5, 150, 3.1 mahendram iva cādityair abhiguptaṃ mahārathaiḥ /
MBh, 5, 150, 24.1 tad utsava ivodagraṃ samprahṛṣṭanarāvṛtam /
MBh, 5, 150, 27.2 adṛśyata tadā rājaṃścandrodaya ivārṇavaḥ //
MBh, 5, 152, 8.1 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ /
MBh, 5, 152, 12.1 nagarāṇīva guptāni durādeyāni śatrubhiḥ /
MBh, 5, 152, 13.2 babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ //
MBh, 5, 153, 12.1 raśmīvatām ivādityo vīrudhām iva candramāḥ /
MBh, 5, 153, 12.1 raśmīvatām ivādityo vīrudhām iva candramāḥ /
MBh, 5, 153, 12.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 5, 153, 12.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 5, 153, 13.1 parvatānāṃ yathā meruḥ suparṇaḥ patatām iva /
MBh, 5, 153, 13.2 kumāra iva bhūtānāṃ vasūnām iva havyavāṭ //
MBh, 5, 153, 13.2 kumāra iva bhūtānāṃ vasūnām iva havyavāṭ //
MBh, 5, 153, 14.1 bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ /
MBh, 5, 153, 15.1 prayātu no bhavān agre devānām iva pāvakiḥ /
MBh, 5, 153, 15.2 vayaṃ tvām anuyāsyāmaḥ saurabheyā ivarṣabham //
MBh, 5, 154, 2.2 samudram iva gāmbhīrye himavantam iva sthiram //
MBh, 5, 154, 2.2 samudram iva gāmbhīrye himavantam iva sthiram //
MBh, 5, 154, 3.1 prajāpatim ivaudārye tejasā bhāskaropamam /
MBh, 5, 154, 3.2 mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ //
MBh, 5, 154, 17.1 vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ /
MBh, 5, 154, 17.2 abhigupto mahābāhur marudbhir iva vāsavaḥ //
MBh, 5, 155, 10.2 vibhīṣayann iva jagat pāṇḍavān abhyavartata //
MBh, 5, 155, 13.2 vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā //
MBh, 5, 155, 38.2 śuśubhe tārakācitrā dyauścandreṇeva bhārata //
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 5, 158, 41.1 tadā manaste tridivād ivāśucer nivartatāṃ pārtha mahīpraśāsanāt /
MBh, 5, 158, 41.2 rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā bubhūṣatā svarga ivātapasvinā //
MBh, 5, 159, 1.3 āśīviṣam iva kruddhaṃ tudan vākyaśalākayā //
MBh, 5, 159, 3.2 āśīviṣā iva kruddhā vīkṣāṃcakruḥ parasparam //
MBh, 5, 159, 4.2 netrābhyāṃ lohitāntābhyām āśīviṣa iva śvasan //
MBh, 5, 159, 5.2 utsmayann iva dāśārhaḥ kaitavyaṃ pratyabhāṣata //
MBh, 5, 159, 9.2 nirdaheyam ahaṃ krodhāt tṛṇānīva hutāśanaḥ //
MBh, 5, 161, 2.2 caturvidhabalāṃ bhīmām akampyāṃ pṛthivīm iva //
MBh, 5, 162, 6.3 duryodhanam uvācedaṃ vacanaṃ harṣayann iva //
MBh, 5, 162, 25.2 haniṣyati ripūṃstubhyaṃ mahendro dānavān iva //
MBh, 5, 162, 28.1 sāgarormisamair vegaiḥ plāvayann iva śātravān /
MBh, 5, 163, 3.2 kāmbojānāṃ mahārāja śalabhānām ivāyatiḥ //
MBh, 5, 163, 8.1 yuddhābhikāmau samare krīḍantāviva yūthapau /
MBh, 5, 163, 10.1 makarā iva rājendra samuddhatataraṅgiṇīm /
MBh, 5, 163, 21.2 kārttikeya ivājeyaḥ śarastambāt suto 'bhavat //
MBh, 5, 164, 10.2 daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati //
MBh, 5, 164, 38.2 airāvatagato rājā devānām iva vāsavaḥ //
MBh, 5, 165, 21.2 pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva //
MBh, 5, 166, 18.2 aśvināviva rūpeṇa tejasā ca samanvitau //
MBh, 5, 166, 20.1 sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ /
MBh, 5, 166, 22.1 hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ /
MBh, 5, 166, 25.1 te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ /
MBh, 5, 166, 37.1 jīmūta iva gharmānte mahāvātasamīritaḥ /
MBh, 5, 168, 5.2 bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye //
MBh, 5, 168, 6.2 bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge //
MBh, 5, 168, 11.2 yotsyante samare tāta saṃrabdhā iva kuñjarāḥ //
MBh, 5, 169, 4.1 sa yotsyati hi vikramya maghavān iva dānavaiḥ /
MBh, 5, 169, 10.2 mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā //
MBh, 5, 169, 12.2 saṃdhyāgatāvivārkendū sameṣye puruṣottamau //
MBh, 5, 170, 8.2 anurūpād iva kulād iti cintya mano dadhe //
MBh, 5, 170, 18.2 sarvānnṛpāṃścāpyajayaṃ devarāḍ iva dānavān //
MBh, 5, 172, 4.1 tām abravīcchālvapatiḥ smayann iva viśāṃ pate /
MBh, 5, 172, 17.2 atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ //
MBh, 5, 176, 16.1 tato rāmaḥ prādurāsīt prajvalann iva tejasā /
MBh, 5, 176, 23.2 tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam //
MBh, 5, 178, 21.1 ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām /
MBh, 5, 179, 1.2 tato mām abravīd rāmaḥ prahasann iva bhārata /
MBh, 5, 180, 1.2 tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam /
MBh, 5, 180, 10.1 āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me /
MBh, 5, 180, 11.1 tam ādityam ivodyantam anādhṛṣyaṃ mahābalam /
MBh, 5, 180, 22.2 tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam //
MBh, 5, 180, 29.2 celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ //
MBh, 5, 180, 30.2 babhau rāmastadā rājanmerur dhātūn ivotsṛjan //
MBh, 5, 180, 31.1 hemantānte 'śoka iva raktastabakamaṇḍitaḥ /
MBh, 5, 180, 35.2 śitair abhyardito rāmo mandacetā ivābhavat //
MBh, 5, 181, 7.2 preṣayāmāsa me rājan dīptāsyān uragān iva //
MBh, 5, 181, 18.2 nṛtyadbhir iva kauravya mārutapratimair gatau //
MBh, 5, 181, 28.2 yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ //
MBh, 5, 181, 31.2 mātariśvāntare tasminmegharuddha ivānadat //
MBh, 5, 181, 35.2 saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva //
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 5, 182, 8.1 kiṃtvevāhaṃ vihvalaḥ sampradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ /
MBh, 5, 182, 13.1 tataḥ śreṇyaḥ śalabhānām ivogrāḥ samāpetur viśikhānāṃ pradīptāḥ /
MBh, 5, 183, 2.2 vavarṣa śaravarṣāṇi mayi śakra ivācale //
MBh, 5, 183, 5.2 muhūrtād iva rājendra māṃ ca bhīr āviśat tadā //
MBh, 5, 183, 13.2 antarikṣe sthito hyasmi tair viprair bāndhavair iva /
MBh, 5, 183, 13.3 svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ //
MBh, 5, 184, 6.2 dakṣiṇenaiva pārśvena prabhātasamaye iva //
MBh, 5, 185, 9.2 aśobhata mahārāja saśṛṅga iva parvataḥ //
MBh, 5, 185, 11.1 sa vakṣasi papātograḥ śaro vyāla iva śvasan /
MBh, 5, 185, 12.2 prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva //
MBh, 5, 185, 16.2 mayā prayuktaṃ jajvāla yugāntam iva darśayat //
MBh, 5, 186, 31.2 adrākṣaṃ dīpyamānān vai grahān aṣṭāvivoditān //
MBh, 5, 187, 14.2 tadaiva vyathito dīno gatacetā ivābhavam //
MBh, 5, 187, 36.2 mātā mama mahābhāgā smayamāneva bhāminī //
MBh, 5, 191, 1.3 corasyeva gṛhītasya na prāvartata bhāratī //
MBh, 5, 192, 17.2 śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī //
MBh, 5, 193, 66.3 muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata //
MBh, 5, 194, 4.1 apradhṛṣyam anāvāryam udvṛttam iva sāgaram /
MBh, 5, 194, 16.2 nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva //
MBh, 5, 197, 4.2 ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ /
MBh, 5, 197, 4.3 aśobhanta maheṣvāsā grahāḥ prajvalitā iva //
MBh, 5, 197, 8.2 hṛṣṭānāṃ tatra yodhānāṃ śabdo divam ivāspṛśat //
MBh, 5, 197, 10.2 gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata //
MBh, 6, 1, 7.1 śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 6, 1, 21.2 vyukṣan sarvāṇyanīkāni tad adbhutam ivābhavat //
MBh, 6, 1, 24.2 yugānte samanuprāpte dvayoḥ sāgarayor iva //
MBh, 6, 3, 24.1 grahau tāmrāruṇaśikhau prajvalantāviva sthitau /
MBh, 6, 3, 26.2 vapūṃṣyapaharan bhāsā dhūmaketur iva sthitaḥ //
MBh, 6, 3, 32.2 phenāyamānāḥ kūpāśca nardanti vṛṣabhā iva /
MBh, 6, 4, 28.2 apām iva mahāvegastrastā mṛgagaṇā iva //
MBh, 6, 4, 28.2 apām iva mahāvegastrastā mṛgagaṇā iva //
MBh, 6, 5, 2.1 sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ /
MBh, 6, 7, 9.1 ādityataruṇābhāso vidhūma iva pāvakaḥ /
MBh, 6, 7, 24.2 tribhir netraiḥ kṛtoddyotastribhiḥ sūryair ivoditaiḥ //
MBh, 6, 9, 11.2 candramāśca sanakṣatro jyotir bhūta ivāvṛtaḥ //
MBh, 6, 10, 71.2 anyonyasyāvalumpanti sārameyā ivāmiṣam //
MBh, 6, 12, 29.1 prajāstatra vivardhante varṣāsviva samudragāḥ /
MBh, 6, 14, 8.1 mahendrasadṛśaḥ śaurye sthairye ca himavān iva /
MBh, 6, 14, 8.2 samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ //
MBh, 6, 14, 10.2 pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ //
MBh, 6, 14, 11.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 14, 12.1 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ /
MBh, 6, 14, 13.1 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ /
MBh, 6, 15, 7.1 yastamo 'rka ivāpohan parasainyam amitrahā /
MBh, 6, 15, 12.2 kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ //
MBh, 6, 15, 13.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 15, 15.1 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ /
MBh, 6, 15, 24.2 dhanurhvādamahāśabdo mahāmegha ivonnataḥ //
MBh, 6, 15, 25.2 nighnan pararathān vīro dānavān iva vajrabhṛt //
MBh, 6, 15, 28.2 veleva makarāvāsaṃ ke vīrāḥ paryavārayan //
MBh, 6, 15, 35.1 sarvalokeśvarasyeva parameṣṭhiprajāpateḥ /
MBh, 6, 15, 49.1 yoṣeva hatavīrā me senā putrasya saṃjaya /
MBh, 6, 15, 49.2 agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama //
MBh, 6, 15, 51.1 jīvite 'pyadya sāmarthyaṃ kim ivāsmāsu saṃjaya /
MBh, 6, 15, 52.1 agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ /
MBh, 6, 15, 58.1 yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya /
MBh, 6, 15, 70.2 tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya //
MBh, 6, 16, 18.2 mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā //
MBh, 6, 16, 25.2 vibhrājamānā dṛśyante meghā iva savidyutaḥ //
MBh, 6, 16, 26.1 rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ /
MBh, 6, 16, 30.1 kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ /
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 16, 40.2 apaśyāma mahārāja bhīṣmaṃ candram ivoditam //
MBh, 6, 16, 41.2 śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ //
MBh, 6, 16, 45.2 yugānte samupetau dvau dṛśyete sāgarāviva //
MBh, 6, 17, 3.1 dvidhābhūta ivāditya udaye pratyadṛśyata /
MBh, 6, 17, 17.2 bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva //
MBh, 6, 17, 27.2 prakarṣann iva senāgraṃ māgadhaśca nṛpo yayau //
MBh, 6, 17, 35.2 āsthitaḥ samare rājanmeghastha iva bhānumān //
MBh, 6, 18, 2.2 rathānāṃ nemighoṣaiśca dīryatīva vasuṃdharā //
MBh, 6, 18, 5.2 bhrājamānā vyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 18, 6.2 kāñcanāṅgadino rejur jvalitā iva pāvakāḥ //
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 18, 8.2 saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva //
MBh, 6, 18, 18.2 adṛśyanta mahārāja gaṅgeva yamunāntare //
MBh, 6, 19, 8.1 yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ /
MBh, 6, 19, 10.2 nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva //
MBh, 6, 19, 11.2 bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ //
MBh, 6, 19, 17.2 gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata //
MBh, 6, 19, 24.2 bṛhadbhiḥ kuñjarair mattaiścaladbhir acalair iva //
MBh, 6, 19, 30.2 śūrā hemamayair jālair dīpyamānā ivācalāḥ //
MBh, 6, 19, 31.1 kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ /
MBh, 6, 19, 31.2 rājānam anvayuḥ paścāccalanta iva parvatāḥ //
MBh, 6, 19, 33.1 tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam /
MBh, 6, 19, 42.2 sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣviva //
MBh, 6, 19, 44.1 sraṃsanta iva majjāno yodhānāṃ bharatarṣabha /
MBh, 6, 20, 1.2 sūryodaye saṃjaya ke nu pūrvaṃ yuyutsavo hṛṣyamāṇā ivāsan /
MBh, 6, 20, 3.2 ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra /
MBh, 6, 20, 5.2 daityendraseneva ca kauravāṇāṃ devendraseneva ca pāṇḍavānām //
MBh, 6, 20, 5.2 daityendraseneva ca kauravāṇāṃ devendraseneva ca pāṇḍavānām //
MBh, 6, 20, 11.2 āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan //
MBh, 6, 20, 19.1 mahārathaughavipulaḥ samudra iva parvaṇi /
MBh, 6, 21, 2.2 abhedyam iva samprekṣya viṣaṇṇo 'rjunam abravīt //
MBh, 6, 22, 4.2 śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā //
MBh, 6, 22, 8.2 kurūttamo brāhmaṇasānmahātmā kurvan yayau śakra ivāmarebhyaḥ //
MBh, 6, 22, 9.2 ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ //
MBh, 6, 22, 13.1 samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ /
MBh, 6, 22, 15.2 ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca /
MBh, 6, 22, 16.1 etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim /
MBh, 6, BhaGī 1, 30.2 na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ //
MBh, 6, BhaGī 2, 10.1 tamuvāca hṛṣīkeśaḥ prahasanniva bhārata /
MBh, 6, BhaGī 2, 58.1 yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 6, BhaGī 2, 67.2 tadasya harati prajñāṃ vāyurnāvamivāmbhasi //
MBh, 6, BhaGī 3, 2.1 vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me /
MBh, 6, BhaGī 3, 36.3 anicchannapi vārṣṇeya balādiva niyojitaḥ //
MBh, 6, BhaGī 5, 10.2 lipyate na sa pāpena padmapatramivāmbhasā //
MBh, 6, BhaGī 6, 34.2 tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram //
MBh, 6, BhaGī 6, 38.1 kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati /
MBh, 6, BhaGī 7, 7.2 mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva //
MBh, 6, BhaGī 11, 44.2 piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum //
MBh, 6, BhaGī 11, 44.2 piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum //
MBh, 6, BhaGī 13, 16.1 avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam /
MBh, 6, BhaGī 15, 8.2 gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt //
MBh, 6, BhaGī 18, 37.1 yattadagre viṣamiva pariṇāme 'mṛtopamam /
MBh, 6, BhaGī 18, 38.2 pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam //
MBh, 6, BhaGī 18, 48.2 sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ //
MBh, 6, 41, 16.2 abhiprāyo 'sya vijñāto mayeti prahasann iva //
MBh, 6, 41, 22.1 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt /
MBh, 6, 42, 6.2 cakampire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 6, 42, 7.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 42, 11.2 jīmūtasyeva nadataḥ śakrāśanisamasvanam //
MBh, 6, 42, 12.2 śabdena tasya vīrasya siṃhasyevetare mṛgāḥ //
MBh, 6, 42, 13.1 darśayan ghoram ātmānaṃ mahābhram iva nādayan /
MBh, 6, 42, 14.2 chādayantaḥ śaravrātair meghā iva divākaram //
MBh, 6, 42, 17.1 mahācāpāni dhunvanto jaladā iva vidyutaḥ /
MBh, 6, 42, 19.2 vajrair iva mahāvegaiḥ śikharāṇi dharābhṛtām //
MBh, 6, 42, 22.2 viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt //
MBh, 6, 42, 23.1 sarve tvanye mahīpālāḥ prekṣakā iva bhārata /
MBh, 6, 42, 25.2 śuśubhāte raṇe 'tīva paṭe citragate iva //
MBh, 6, 43, 2.2 siṃhānām iva saṃhrādo divam urvīṃ ca nādayan //
MBh, 6, 43, 13.2 vasante puṣpaśabalau puṣpitāviva kiṃśukau //
MBh, 6, 43, 21.2 cicheda niśitair bāṇaiḥ prahasann iva bhārata /
MBh, 6, 43, 30.1 śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam /
MBh, 6, 43, 34.2 dṛptayoḥ samare tūrṇaṃ vṛtravāsavayor iva //
MBh, 6, 43, 37.2 vivyādha samare tūrṇaṃ matto mattam iva dvipam //
MBh, 6, 43, 38.2 samīyatuḥ susaṃkruddhāvaṅgārakabudhāviva //
MBh, 6, 43, 39.2 alambusaṃ pratyudiyād balaṃ śakra ivāhave //
MBh, 6, 43, 47.2 abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam //
MBh, 6, 43, 48.2 chādayāmāsa samare meghaḥ sūryam ivoditam //
MBh, 6, 43, 54.2 īkṣitṛprītijananaṃ śukrāṅgārakayor iva //
MBh, 6, 43, 56.2 sutasomo vikarṇaṃ ca tad adbhutam ivābhavat //
MBh, 6, 43, 59.2 prācchādayat tam iṣubhir mahāmegha ivācalam //
MBh, 6, 43, 60.2 abhyadravata rājendra matto mattam iva dvipam //
MBh, 6, 43, 61.2 vyadārayata saṃgrāme maghavān iva dānavam //
MBh, 6, 43, 64.2 viddhvā nākampayata vai mainākam iva parvatam //
MBh, 6, 43, 65.2 śarair bahubhir ānarchad dārayann iva sarvaśaḥ //
MBh, 6, 43, 72.2 sa ca taṃ prativivyādha tad adbhutam ivābhavat //
MBh, 6, 43, 78.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 6, 44, 3.2 āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha //
MBh, 6, 44, 19.2 śuśruvur dāruṇā vācaḥ pretānām iva bhārata //
MBh, 6, 44, 20.2 haṃsair iva mahāvegair anyonyam abhidudruvuḥ //
MBh, 6, 44, 43.3 aśobhanta mahārāja puṣpitā iva kiṃśukāḥ //
MBh, 6, 44, 48.3 babhau bhīṣmastadā rājaṃścandramā iva meruṇā //
MBh, 6, 45, 14.1 jaghāna paramakruddho nṛtyann iva mahārathaḥ /
MBh, 6, 45, 15.2 sattvavantam amanyanta sākṣād iva dhanaṃjayam //
MBh, 6, 45, 16.2 diśaḥ paryapataccāpaṃ gāṇḍīvam iva ghoṣavat //
MBh, 6, 45, 19.2 viddhvā nākampayat kārṣṇiṃ mainākam iva parvatam //
MBh, 6, 45, 43.3 śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva //
MBh, 6, 45, 48.2 saṃtrastā pāṇḍavī senā vātavegahateva nauḥ //
MBh, 6, 45, 56.1 agnineva pradagdhāni vanāni śiśirātyaye /
MBh, 6, 45, 56.3 atiṣṭhata raṇe bhīṣmo vidhūma iva pāvakaḥ //
MBh, 6, 45, 57.1 madhyaṃdine yathādityaṃ tapantam iva tejasā /
MBh, 6, 45, 58.2 trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva //
MBh, 6, 45, 60.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 46, 4.2 śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam //
MBh, 6, 46, 5.2 lelihyamānaṃ sainyaṃ me haviṣmantam ivānalam //
MBh, 6, 46, 16.2 madhyastham iva paśyāmi samare savyasācinam //
MBh, 6, 46, 41.1 tathoktaḥ sa nṛdevena viṣṇur vajrabhṛtā iva /
MBh, 6, 46, 43.2 ākāśaga ivākāśe gandharvanagaropamaḥ /
MBh, 6, 46, 43.3 nṛtyamāna ivābhāti rathacaryāsu māriṣa //
MBh, 6, 46, 44.2 babhūva paramopetaḥ svayaṃbhūr iva bhānunā //
MBh, 6, 46, 53.2 jagmuḥ parivṛtā rājaṃścalanta iva parvatāḥ //
MBh, 6, 47, 11.2 yayau prakarṣanmahatīṃ vāhinīṃ surarāḍ iva //
MBh, 6, 48, 2.3 apāram iva saṃdṛśya sāgarapratimaṃ balam //
MBh, 6, 48, 20.1 tam āpatantaṃ vegena prabhinnam iva vāraṇam /
MBh, 6, 48, 26.2 na vivyathe mahābāhur bhidyamāna ivācalaḥ //
MBh, 6, 48, 50.2 virarāja raṇe rājan sapuṣpa iva kiṃśukaḥ //
MBh, 6, 49, 9.2 śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam //
MBh, 6, 49, 11.2 yad ekaḥ samare vīrastasthau girir ivācalaḥ //
MBh, 6, 49, 15.2 tridhā cikṣepa samare bhāradvājo hasann iva //
MBh, 6, 49, 23.2 vasantasamaye rājan puṣpitāviva kiṃśukau //
MBh, 6, 49, 25.2 avākirad ameyātmā vṛṣṭyā megha ivācalam //
MBh, 6, 49, 29.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 49, 31.2 āmiṣārthī yathā siṃho vane mattam iva dvipam //
MBh, 6, 50, 2.1 carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam /
MBh, 6, 50, 11.2 babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ //
MBh, 6, 50, 37.2 ārugṇaḥ sindhuvegena sānumān iva parvataḥ //
MBh, 6, 50, 39.2 agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata //
MBh, 6, 50, 51.2 āsīt tasmin samāstīrṇā patitair bhūr nagair iva //
MBh, 6, 50, 55.2 sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva //
MBh, 6, 50, 63.1 kaliṅgabāṇābhihatastottrārdita iva dvipaḥ /
MBh, 6, 50, 63.2 bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ //
MBh, 6, 50, 67.3 saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ //
MBh, 6, 50, 74.2 prāhiṇonmṛtyulokāya tad adbhutam ivābhavat //
MBh, 6, 50, 76.2 viprajagmur anīkeṣu meghā vātahatā iva /
MBh, 6, 50, 79.1 bhīmena samare rājan gajendreṇeva sarvataḥ /
MBh, 6, 50, 80.2 kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ //
MBh, 6, 50, 107.2 prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ //
MBh, 6, 51, 9.2 vivyādha samare rājaṃs tad adbhutam ivābhavat //
MBh, 6, 51, 36.2 abravīt samare śūraṃ bhāradvājaṃ smayann iva //
MBh, 6, 51, 40.2 vapūṃṣi sarvalokasya saṃharann iva sarvathā //
MBh, 6, 53, 2.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 53, 15.2 hayārohā gajasthāṃśca tad adbhutam ivābhavat //
MBh, 6, 53, 20.2 bhūr bhāti bharataśreṣṭha sragdāmair iva citritā //
MBh, 6, 53, 28.2 drāvayāmāsur ājau te tridaśā dānavān iva //
MBh, 6, 53, 29.2 raktokṣitā ghorarūpā virejur dānavā iva //
MBh, 6, 53, 30.2 vyadṛśyanta mahāmātrā grahā iva nabhastale //
MBh, 6, 54, 4.1 śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim /
MBh, 6, 54, 15.2 hṛdyavidhyat pṛṣatkena prahasann iva pāṇḍavaḥ //
MBh, 6, 54, 24.2 vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ //
MBh, 6, 54, 30.2 pūryataḥ sāgarasyeva candrasyodayanaṃ prati //
MBh, 6, 55, 6.2 mahān samabhavacchabdo girīṇām iva dīryatām //
MBh, 6, 55, 8.2 śilānām iva śaileṣu patitānām abhūt svanaḥ //
MBh, 6, 55, 14.2 gajaiśca patitair nīlair giriśṛṅgair ivāvṛtam //
MBh, 6, 55, 15.2 śuśubhe tad raṇasthānaṃ śaradīva nabhastalam //
MBh, 6, 55, 19.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 55, 23.1 māyākṛtātmānam iva bhīṣmaṃ tatra sma menire /
MBh, 6, 55, 27.1 śalabhā iva rājānaḥ patanti vidhicoditāḥ /
MBh, 6, 55, 29.2 gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam //
MBh, 6, 55, 39.1 tad gokulam ivodbhrāntam udbhrāntarathayūthapam /
MBh, 6, 55, 45.1 dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam /
MBh, 6, 55, 45.2 bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva //
MBh, 6, 55, 47.2 yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva //
MBh, 6, 55, 60.2 govṛṣāviva nardantau viṣāṇollikhitāṅkitau //
MBh, 6, 55, 64.2 pratapantam ivādityaṃ madhyam āsādya senayoḥ //
MBh, 6, 55, 65.2 yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale //
MBh, 6, 55, 87.2 madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram //
MBh, 6, 55, 92.1 sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam /
MBh, 6, 55, 92.2 abhyutpataṃl lokagurur babhāse bhūtāni dhakṣyann iva kālavahniḥ //
MBh, 6, 55, 97.2 ādāya vegena jagāma viṣṇur jiṣṇuṃ mahāvāta ivaikavṛkṣam //
MBh, 6, 55, 106.2 abhyudyayāvudyatabāṇapāṇiḥ kakṣaṃ didhakṣann iva dhūmaketuḥ //
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 6, 56, 3.2 rarāja rājottama rājamukhyair vṛtaḥ sa devair iva vajrapāṇiḥ //
MBh, 6, 56, 5.2 babhau savidyutstanayitnukalpā jalāgame dyaur iva jātameghā //
MBh, 6, 56, 6.2 senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ //
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 57, 26.1 taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam /
MBh, 6, 57, 26.1 taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam /
MBh, 6, 57, 26.2 bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam //
MBh, 6, 57, 27.1 dīpyantam iva śastrārcyā mattavāraṇavikramam /
MBh, 6, 57, 35.2 ājaghāna tribhir bāṇaistottrair iva mahādvipam //
MBh, 6, 58, 10.2 muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat //
MBh, 6, 58, 10.2 muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat //
MBh, 6, 58, 27.2 chādayetāṃ śaravrātaistad adbhutam ivābhavat //
MBh, 6, 58, 30.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 58, 32.2 gadāpāṇir avārohad rathāt siṃha ivonnadan //
MBh, 6, 58, 33.2 abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ //
MBh, 6, 58, 34.2 bhīmaseno mahābāhuḥ savajra iva vāsavaḥ //
MBh, 6, 58, 37.2 abhyadhāvanta varṣanto meghā iva girīn yathā //
MBh, 6, 58, 39.2 aśmavṛṣṭir ivābhāti pāṇibhiśca sahāṅkuśaiḥ //
MBh, 6, 58, 40.2 adṛśyantācalāgreṣu drumā bhagnaśikhā iva //
MBh, 6, 58, 45.2 vyacarat samare mṛdnan gajān indro girīn iva //
MBh, 6, 58, 46.2 apaśyāma raṇe tasmin girīn vajrahatān iva //
MBh, 6, 58, 50.2 vihvalanto gatā bhūmiṃ śailā iva dharātale //
MBh, 6, 58, 51.2 vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ //
MBh, 6, 58, 52.2 ghoraḥ pratibhayaścāsīt pinākīva pinākadhṛk //
MBh, 6, 58, 54.2 paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ //
MBh, 6, 58, 55.2 kṛtānta iva raudrātmā bhīmaseno vyadṛśyata //
MBh, 6, 58, 56.2 nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram //
MBh, 6, 58, 58.2 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn //
MBh, 6, 58, 61.1 mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān /
MBh, 6, 58, 61.2 atiṣṭhat tumule bhīmaḥ śmaśāna iva śūlabhṛt //
MBh, 6, 59, 3.2 āpatantaṃ suduṣpāraṃ samudram iva parvaṇi //
MBh, 6, 59, 5.1 taṃ bhīmasenaḥ samare mahodadhim ivāparam /
MBh, 6, 59, 5.2 senāsāgaram akṣobhyaṃ veleva samavārayat //
MBh, 6, 59, 8.2 atiṣṭhat tumule bhīmo girir merur ivācalaḥ //
MBh, 6, 59, 11.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ /
MBh, 6, 59, 13.2 pramardayan gajān sarvānnaḍvalānīva kuñjaraḥ //
MBh, 6, 59, 16.1 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn /
MBh, 6, 59, 17.2 babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye //
MBh, 6, 59, 18.2 dṛṣṭvā mṛtyum ivāyāntaṃ sarve vimanaso 'bhavan //
MBh, 6, 59, 20.2 grasamānam anīkāni vyāditāsyam ivāntakam //
MBh, 6, 59, 22.2 chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān //
MBh, 6, 59, 23.1 tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam /
MBh, 6, 59, 28.1 nāśaknuvan vārayituṃ variṣṭhaṃ madhyaṃdine sūryam ivātapantam /
MBh, 6, 60, 1.3 avidhyad bhṛśasaṃkruddhastottrair iva mahādvipam //
MBh, 6, 60, 13.2 muṣṭideśe śaraistīkṣṇaistribhī rājā hasann iva //
MBh, 6, 60, 17.1 so 'pavidhya dhanuśchinnaṃ krodhena prajvalann iva /
MBh, 6, 60, 31.1 bhīmaṃ bhīmarathaṃ cobhau bhīmaseno hasann iva /
MBh, 6, 60, 38.2 adṛśyaṃ samare cakre jīmūta iva bhāskaram //
MBh, 6, 60, 42.2 gabhastibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 60, 43.2 abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ /
MBh, 6, 60, 65.2 nanāda sumahānādaṃ visphoṭam aśaner iva //
MBh, 6, 61, 5.3 yena kṣayaṃ na gacchanti divi tārāgaṇā iva //
MBh, 6, 61, 8.2 samudrasyeva mahato bhujābhyāṃ pratarannaraḥ //
MBh, 6, 61, 18.2 nikṛtānīha pāṇḍūnāṃ nīcair iva yathā naraiḥ //
MBh, 6, 61, 22.2 vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyam ivauṣadham /
MBh, 6, 65, 22.2 avidhyanniśitair bāṇair jatrudeśe hasann iva //
MBh, 6, 65, 30.2 avarjayata saṃgrāme yugāntāgnim ivolbaṇam //
MBh, 6, 65, 33.1 tad yuddham abhavad ghoraṃ devānāṃ dānavair iva /
MBh, 6, 66, 5.2 anyonyam abhigarjanto goṣṭheṣviva maharṣabhāḥ //
MBh, 6, 66, 6.2 aśmavṛṣṭir ivākāśe babhūva bharatarṣabha //
MBh, 6, 66, 18.2 bahudhā samasajjanta āyasaiḥ parighair iva //
MBh, 6, 67, 3.1 asajjamānaṃ vṛkṣeṣu dhūmaketum ivotthitam /
MBh, 6, 67, 4.1 vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare /
MBh, 6, 67, 5.1 aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ /
MBh, 6, 67, 11.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 67, 38.2 drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe //
MBh, 6, 67, 40.2 saraḥsu nalinījālaṃ viṣaktam iva karṣatām //
MBh, 6, 68, 14.2 babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām //
MBh, 6, 68, 19.2 virejuḥ samare rājan grahā iva nabhastale //
MBh, 6, 68, 30.2 vyahanat pāṇḍavīṃ senām āsurīm iva vṛtrahā //
MBh, 6, 69, 19.2 rarājorasi vai sūryo grahair iva samāvṛtaḥ //
MBh, 6, 69, 24.2 nṛtyann iva raṇe vīra ārtiṃ naḥ samajījanat //
MBh, 6, 69, 29.1 apetaśiśire kāle samiddham iva pāvakaḥ /
MBh, 6, 69, 32.2 avidhyata mahārāja tad adbhutam ivābhavat //
MBh, 6, 70, 4.2 dadṛśe rūpam atyarthaṃ meghasyeva pravarṣataḥ //
MBh, 6, 70, 19.2 prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa //
MBh, 6, 70, 24.3 te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ //
MBh, 6, 70, 32.2 samprāpyaiva gatā nāśaṃ śalabhā iva pāvakam //
MBh, 6, 71, 26.2 śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī //
MBh, 6, 71, 27.2 tavāpi vibabhau senā grahair dyaur iva saṃvṛtā //
MBh, 6, 71, 31.2 vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ //
MBh, 6, 71, 33.2 muhyate tatra tatraiva samadeva varāṅganā //
MBh, 6, 72, 14.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 6, 72, 17.1 apāram iva garjantaṃ sāgarapratimaṃ mahat /
MBh, 6, 73, 10.2 prajāsaṃharaṇe sūryaḥ krūrair iva mahāgrahaiḥ //
MBh, 6, 73, 30.2 nighnantaṃ mām arīn paśya dānavān iva vāsavam //
MBh, 6, 73, 32.2 vātaṃ vṛkṣān iva balāt prabhañjantaṃ raṇe nṛpān //
MBh, 6, 73, 37.2 āśvāsayan pārṣato bhīmasenaṃ gadāhastaṃ kālam ivāntakāle //
MBh, 6, 73, 43.3 parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya //
MBh, 6, 73, 57.2 madamūrchānvitātmānaṃ pramadevādhvani sthitā //
MBh, 6, 73, 70.2 vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ //
MBh, 6, 74, 7.2 sa tathābhihato rājā nācalad girirāḍ iva //
MBh, 6, 74, 10.2 pratyudyayau mahārāja gajaḥ pratigajān iva //
MBh, 6, 74, 24.2 vivyadhāte na cākampat kārṣṇir merur ivācalaḥ //
MBh, 6, 74, 25.2 yodhayāmāsa rājendra tad adbhutam ivābhavat //
MBh, 6, 74, 29.2 kālayāmāsa balavān pālaḥ paśugaṇān iva //
MBh, 6, 75, 14.2 papāta sahasā bhūmiṃ vidyujjaladharād iva //
MBh, 6, 75, 16.1 athainaṃ daśabhir bāṇaistottrair iva mahāgajam /
MBh, 6, 75, 16.2 ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ //
MBh, 6, 75, 25.2 vavarṣur mārgaṇaistīkṣṇair giriṃ merum ivāmbudāḥ //
MBh, 6, 75, 27.3 dhvajaṃ sūtaṃ hayāṃścāsya chittvā nṛtyann ivāhave //
MBh, 6, 75, 29.2 bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ //
MBh, 6, 75, 30.2 vikarṇarudhiraklinnā vamanta iva śoṇitam //
MBh, 6, 75, 35.2 śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva //
MBh, 6, 75, 39.3 kṣurapreṇa sutīkṣṇena prahasann iva bhārata //
MBh, 6, 75, 45.2 mumoca niśitān bāṇāñ jvalitān pannagān iva //
MBh, 6, 75, 51.2 pratyudyayur mahārāja gajā iva mahāgajān //
MBh, 6, 75, 54.2 viviśuste paraṃ sainyaṃ siṃhā iva vanād vanam //
MBh, 6, 77, 28.2 abhidudrāva vegena matto mattam iva dvipam //
MBh, 6, 77, 37.2 taḍāgam iva dhārābhir yathā prāvṛṣi toyadā //
MBh, 6, 77, 44.2 saṃcukṣubhe mahārāja vātair iva mahārṇavaḥ //
MBh, 6, 78, 11.1 abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam /
MBh, 6, 78, 12.2 na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam //
MBh, 6, 78, 15.3 śarāṃścāśīviṣākārāñ jvalitān pannagān iva //
MBh, 6, 78, 23.2 utsṛjya samare droṇaṃ vyāttānanam ivāntakam //
MBh, 6, 78, 26.2 śikharaiḥ kāñcanamayair merustribhir ivocchritaiḥ //
MBh, 6, 78, 29.2 nāntaraṃ dadṛśe drauṇistad adbhutam ivābhavat //
MBh, 6, 78, 33.2 āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam //
MBh, 6, 78, 40.3 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 78, 46.2 ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat //
MBh, 6, 78, 50.2 nyahanat tāvakaṃ sainyaṃ vajrapāṇir ivāsuram //
MBh, 6, 78, 57.2 nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ //
MBh, 6, 79, 16.2 cicheda samare rājaṃstad adbhutam ivābhavat //
MBh, 6, 79, 23.2 vegān bahuvidhāṃścakre viṣaṃ pītveva mānavaḥ //
MBh, 6, 79, 31.2 śaraiḥ pracchādayāmāsa meruṃ girim ivāmbudaḥ //
MBh, 6, 79, 33.2 na vivyathe rākṣasendro bhidyamāna ivācalaḥ //
MBh, 6, 79, 36.1 tataḥ prāgjyotiṣo rājan prahasann iva bhārata /
MBh, 6, 79, 48.3 prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha //
MBh, 6, 79, 50.1 sa śaraḥ preṣitastena garutmān iva vegavān /
MBh, 6, 79, 55.2 yathā daityacamūṃ rājann indropendrāvivāmarau //
MBh, 6, 80, 4.2 asūn iva vicinvanto dehe tasya mahātmanaḥ //
MBh, 6, 80, 8.2 yathā yugānte bhūtāni dhakṣyann iva hutāśanaḥ //
MBh, 6, 80, 25.2 gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ //
MBh, 6, 80, 50.2 śaraiḥ saṃchādayāmāsa meghair iva divākaram //
MBh, 6, 81, 1.2 sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī /
MBh, 6, 81, 35.3 avaplutaḥ siṃha ivācalāgrāj jagāma cānyaṃ bhuvi bhūmideśam //
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 82, 7.2 ākāśe samadṛśyanta khagamānāṃ vrajā iva //
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 6, 82, 19.2 dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva //
MBh, 6, 82, 21.2 tālebhya iva pakvāni phalāni kuśalo naraḥ //
MBh, 6, 82, 22.2 babhūva tumulaḥ śabdaḥ patatām aśmanām iva //
MBh, 6, 82, 37.2 ayodhayata saṃgrāme vajrapāṇir ivāsurān //
MBh, 6, 82, 38.2 vyadhamat sarvapāñcālāṃstūlarāśim ivānalaḥ //
MBh, 6, 82, 55.1 muhūrtam iva tat sarvam abhavat svargasaṃnibham /
MBh, 6, 83, 27.2 vyāttānanā bhayakarā uragā iva saṃghaśaḥ //
MBh, 6, 83, 34.2 patamānāḥ sma dṛśyante giriśṛṅgānnagā iva //
MBh, 6, 84, 1.3 na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram //
MBh, 6, 85, 11.1 na śuśrūṣasi yad vākyaṃ martyaḥ pathyam ivauṣadham /
MBh, 6, 85, 22.2 viveṣṭantaḥ sma dṛśyante vyādhikliṣṭā narā iva //
MBh, 6, 85, 23.2 aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇām iva //
MBh, 6, 85, 24.2 cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ //
MBh, 6, 85, 34.3 saṃchannā vasudhā bhāti vasante kusumair iva //
MBh, 6, 86, 16.2 utpetuḥ sahasā rājan haṃsā iva mahodadhau //
MBh, 6, 86, 32.2 sravatā rudhireṇāktastottrair viddha iva dvipaḥ //
MBh, 6, 86, 57.2 irāvantam abhikruddhaṃ mohayann iva māyayā //
MBh, 6, 86, 62.1 sa tena balinā vīraśchidyamāna iva drumaḥ /
MBh, 6, 86, 67.2 dadhāra sumahad rūpam ananta iva bhogavān /
MBh, 6, 86, 80.2 atyadbhutam apaśyāma śakrasyeva parākramam //
MBh, 6, 86, 85.1 āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ /
MBh, 6, 87, 5.2 sarpavat samaveṣṭanta siṃhabhītā gajā iva //
MBh, 6, 87, 6.1 ninadat sumahānādaṃ nirghātam iva rākṣasaḥ /
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 87, 14.1 nadanto vividhānnādānmeghā iva savidyutaḥ /
MBh, 6, 87, 24.1 tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam /
MBh, 6, 87, 30.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 88, 2.1 tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ /
MBh, 6, 88, 3.3 āśīviṣā iva kruddhāḥ parvate gandhamādane //
MBh, 6, 88, 4.1 sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ /
MBh, 6, 88, 5.1 saṃpradīptāṃ maholkābhām aśanīṃ maghavān iva /
MBh, 6, 88, 12.2 prāpte 'pakramaṇe rājā tasthau girir ivācalaḥ //
MBh, 6, 88, 23.3 nākampata mahābāhur maināka iva parvataḥ //
MBh, 6, 88, 26.2 aśrūyata mahārāja vaṃśānāṃ dahyatām iva //
MBh, 6, 88, 27.2 śabdaḥ samabhavad rājann adrīṇām iva dīryatām //
MBh, 6, 88, 28.2 rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva //
MBh, 6, 89, 4.2 parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ //
MBh, 6, 89, 5.1 sa gāḍhaviddho vyathitastottrārdita iva dvipaḥ /
MBh, 6, 89, 6.1 vyanadat sumahānādaṃ jīmūta iva śāradaḥ /
MBh, 6, 89, 24.2 sumahān abhavacchabdo vaṃśānām iva dahyatām //
MBh, 6, 89, 26.2 śuśruve sumahāñ śabdaḥ patatām aśmanām iva //
MBh, 6, 89, 32.2 saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 89, 33.2 vinadanto 'bhyadhāvanta garjanto jaladā iva //
MBh, 6, 89, 34.2 nipetustumule tasmiṃśchinnapakṣā ivādrayaḥ //
MBh, 6, 89, 35.2 mumucuḥ śoṇitaṃ bhūri dhātūn iva mahīdharāḥ //
MBh, 6, 89, 36.2 hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ //
MBh, 6, 89, 40.1 svayaṃvara ivāmarde prajahrur itaretaram /
MBh, 6, 90, 6.2 krodhenābhiprajajvāla didhakṣann iva pāvakaḥ //
MBh, 6, 90, 16.2 parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ //
MBh, 6, 90, 21.1 avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ /
MBh, 6, 90, 22.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 91, 7.1 tanme dahati gātrāṇi śuṣkavṛkṣam ivānalaḥ /
MBh, 6, 91, 21.1 tam ādravantaṃ samprekṣya garjantam iva toyadam /
MBh, 6, 91, 33.2 airāvatastho maghavān vāridhārā ivānagha //
MBh, 6, 91, 34.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 91, 41.2 saṃjātarudhirotpīḍo dhātucitra ivādrirāṭ //
MBh, 6, 91, 43.2 dadhāra supratīko 'pi veleva makarālayam //
MBh, 6, 91, 46.2 vidārya prāviśan kṣipraṃ valmīkam iva pannagāḥ //
MBh, 6, 91, 48.2 sa mardamānaḥ svabalaṃ vāyur vṛkṣān ivaujasā //
MBh, 6, 91, 52.2 tasmin kṣaṇe samabhavat saṃvartaka ivānalaḥ //
MBh, 6, 91, 54.2 saṃcukoca mahārāja carmevāgnau samāhitam //
MBh, 6, 91, 56.2 rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalann iva //
MBh, 6, 91, 61.1 tām āpatantīṃ samprekṣya viyatsthām aśanīm iva /
MBh, 6, 91, 62.2 paśyataḥ pārthivendrasya tad adbhutam ivābhavat //
MBh, 6, 91, 73.1 tam udyatagadaṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 6, 92, 13.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 6, 92, 19.2 prajajvāla raṇe kruddho haviṣā havyavāḍ iva //
MBh, 6, 92, 20.2 prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā //
MBh, 6, 92, 21.2 sṛkkiṇī vilihan vīraḥ śārdūla iva darpitaḥ //
MBh, 6, 92, 27.2 vasante puṣpaśabalāścūtāḥ prapatitā iva //
MBh, 6, 92, 28.2 taṃ kālam iva manyanto bhīmasenaṃ mahābalam //
MBh, 6, 92, 33.2 mṛgeṣviva mahārāja caran vyāghro mahābalaḥ //
MBh, 6, 92, 53.2 jīvanta iva dṛśyante gatasattvā mahārathāḥ //
MBh, 6, 92, 55.2 saṃchannā vasudhā rājan parvatair iva sarvataḥ //
MBh, 6, 92, 61.2 rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ //
MBh, 6, 92, 65.2 nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā //
MBh, 6, 92, 66.3 vibabhau tad raṇasthānaṃ dhamyamānair ivācalaiḥ //
MBh, 6, 92, 75.2 grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā //
MBh, 6, 93, 18.2 sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ //
MBh, 6, 93, 22.2 śuśubhe vimalārciṣmañ śaradīva divākaraḥ //
MBh, 6, 93, 23.3 bhrātaraśca maheṣvāsāstridaśā iva vāsavam //
MBh, 6, 93, 25.2 prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi //
MBh, 6, 93, 31.2 śuśubhe candramā yukto dīptair iva mahāgrahaiḥ //
MBh, 6, 93, 36.3 jahi pāṇḍusutān vīrānmahendra iva dānavān //
MBh, 6, 94, 3.1 udvṛtya cakṣuṣī kopānnirdahann iva bhārata /
MBh, 6, 95, 2.2 manyamānaḥ sa taṃ rājan pratyādeśam ivātmanaḥ //
MBh, 6, 95, 15.2 mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā //
MBh, 6, 95, 33.2 saṃnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ //
MBh, 6, 95, 52.2 prakāśire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 6, 95, 53.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 96, 1.4 vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ //
MBh, 6, 96, 7.2 tūlarāśim ivādhūya mārutaḥ sarvatodiśam //
MBh, 6, 96, 8.2 trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ //
MBh, 6, 96, 9.2 abhimanyuḥ sthito rājan vidhūmo 'gnir iva jvalan //
MBh, 6, 96, 11.2 adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt //
MBh, 6, 96, 13.2 vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ //
MBh, 6, 96, 18.2 babhrāma tatra tatraiva yoṣinmadavaśād iva //
MBh, 6, 96, 19.2 nandayāmāsa suhṛdo mayaṃ jitveva vāsavaḥ //
MBh, 6, 96, 21.2 mārutoddhūtavegasya samudrasyeva parvaṇi /
MBh, 6, 96, 22.1 eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ /
MBh, 6, 96, 22.2 camūṃ drāvayate krodhād vṛtro devacamūm iva //
MBh, 6, 96, 25.3 nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ //
MBh, 6, 96, 26.2 prācalat sarvato rājan pūryamāṇa ivārṇavaḥ //
MBh, 6, 96, 28.2 nṛtyann iva rathopasthe tad rakṣaḥ samupādravat //
MBh, 6, 96, 38.2 marīcibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 96, 39.2 ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ //
MBh, 6, 96, 41.1 sa nirbhinnaḥ śarair ghorair bhujagaiḥ kopitair iva /
MBh, 6, 96, 41.2 alambuso bhṛśaṃ rājannāgendra iva cukrudhe //
MBh, 6, 96, 44.1 ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva /
MBh, 6, 96, 44.2 alambuso rathopasthe nṛtyann iva mahārathaḥ //
MBh, 6, 96, 49.1 tayoḥ samabhavad yuddhaṃ vṛtravāsavayor iva /
MBh, 6, 96, 51.2 yathā devāsure yuddhe śakraśambarayor iva //
MBh, 6, 97, 12.2 hṛdi vivyādha vegena tottrair iva mahādvipam //
MBh, 6, 97, 15.3 puṣpitaiḥ kiṃśukai rājan saṃstīrṇa iva parvataḥ //
MBh, 6, 97, 16.2 vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ //
MBh, 6, 97, 20.2 cakre vimukham āsādya mayaṃ śakra ivāhave //
MBh, 6, 97, 28.3 madāndho vanyanāgendraḥ sapadmāṃ padminīm iva //
MBh, 6, 97, 34.2 āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram //
MBh, 6, 97, 38.2 pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram //
MBh, 6, 97, 53.1 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram /
MBh, 6, 98, 3.1 tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau /
MBh, 6, 98, 7.2 prajajvāla ca roṣeṇa gahane 'gnir ivotthitaḥ //
MBh, 6, 98, 8.2 vārayāmāsa rājendra nacirād iva bhārata //
MBh, 6, 98, 11.2 haṃsā iva mahārāja śaratkāle nabhastale //
MBh, 6, 98, 14.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 98, 15.2 pratijagrāha rājendra toyavṛṣṭim ivācalaḥ //
MBh, 6, 98, 17.1 yad eko vārayāmāsa māruto 'bhragaṇān iva /
MBh, 6, 98, 28.2 lelihan sṛkkiṇī vīro mṛgarāḍ iva kānane //
MBh, 6, 98, 32.2 mahābhrajālam atulaṃ mātariśveva saṃtatam //
MBh, 6, 98, 33.2 ārtanādaṃ raṇe cakrur garjanto jaladā iva //
MBh, 6, 98, 35.3 pātayāmāsa samare daṇḍahasta ivāntakaḥ //
MBh, 6, 99, 3.2 dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva //
MBh, 6, 99, 3.2 dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva //
MBh, 6, 99, 6.2 cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ //
MBh, 6, 99, 8.1 dhṛṣṭadyumnastu samare krodhād agnir iva jvalan /
MBh, 6, 99, 10.2 vasante puṣpaśabalo raktāśoka ivābabhau //
MBh, 6, 99, 23.2 vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ //
MBh, 6, 100, 4.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 100, 18.2 viddhvānadanmahānādaṃ śārdūla iva kānane //
MBh, 6, 100, 25.1 bhīmasenastu rājānaṃ muhūrtād iva bāhlikam /
MBh, 6, 100, 28.2 nanarteva rathopasthe vidhunvāno mahad dhanuḥ //
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 101, 12.1 taiḥ praviṣṭair mahāvegair garutmadbhir ivāhave /
MBh, 6, 101, 13.2 mahāvaṃśavanasyeva dahyamānasya parvate //
MBh, 6, 101, 15.2 nipatadbhir mahāvegair haṃsair iva mahat saraḥ /
MBh, 6, 101, 19.2 nāgair iva mahānāgā yathā syur girigahvare //
MBh, 6, 101, 21.2 achinann uttamāṅgāni phalānīva mahādrumāt //
MBh, 6, 101, 27.1 taṃ vāraya mahābāho veleva makarālayam /
MBh, 6, 102, 6.2 tottrair iva mahānāgaṃ droṇaṃ brāhmaṇapuṃgavam //
MBh, 6, 102, 9.2 gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān //
MBh, 6, 102, 12.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 102, 14.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 102, 18.1 saṃgrāme bhīṣmam āsādya vyāditāsyam ivāntakam /
MBh, 6, 102, 29.1 tad gokulam ivodbhrāntam udbhrāntarathakuñjaram /
MBh, 6, 102, 35.2 akāma iva bībhatsur idaṃ vacanam abravīt //
MBh, 6, 102, 38.2 yato bhīṣmastato rājan duṣprekṣyo raśmivān iva //
MBh, 6, 102, 49.2 govṛṣāviva saṃrabdhau viṣāṇollikhitāṅkitau //
MBh, 6, 102, 51.1 pratapantam ivādityaṃ madhyam āsādya senayoḥ /
MBh, 6, 102, 52.1 yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale /
MBh, 6, 102, 54.2 dārayann iva padbhyāṃ sa jagatīṃ jagatīśvaraḥ //
MBh, 6, 102, 55.2 grasann iva ca cetāṃsi tāvakānāṃ mahāhave //
MBh, 6, 102, 58.1 sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham /
MBh, 6, 102, 58.1 sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham /
MBh, 6, 102, 69.2 tārāpatim ivāpūrṇam antakāle yadṛcchayā //
MBh, 6, 102, 72.2 gabhastibhir ivādityastejāṃsi śiśirātyaye //
MBh, 6, 102, 74.3 madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā //
MBh, 6, 102, 75.1 te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye /
MBh, 6, 102, 76.1 trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva /
MBh, 6, 102, 76.2 pipīlikā iva kṣuṇṇā durbalā balinā raṇe //
MBh, 6, 102, 77.2 bhīṣmaṃ na śekuḥ prativīkṣituṃ te śarārciṣaṃ sūryam ivātapantam //
MBh, 6, 103, 13.2 gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama //
MBh, 6, 103, 14.2 lelihyamānaṃ sainyeṣu pravṛddham iva pāvakam //
MBh, 6, 103, 27.2 mādrīputrau ca vikrāntau tridaśānām iveśvarau //
MBh, 6, 103, 31.1 paśya me vikramaṃ rājanmahendrasyeva saṃyuge /
MBh, 6, 103, 61.2 paśyāmastvā mahābāho rathe sūryam iva sthitam //
MBh, 6, 103, 62.2 ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha //
MBh, 6, 103, 68.3 bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam //
MBh, 6, 103, 91.1 pātayainaṃ rathāt pārtha vajrāhatam iva drumam /
MBh, 6, 103, 93.1 na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam /
MBh, 6, 104, 33.2 pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ //
MBh, 6, 104, 37.2 yudhyamānaṃ raṇe śūraṃ vipracittim ivāmarāḥ /
MBh, 6, 104, 37.3 na cainaṃ vārayāmāsur vyāttānanam ivāntakam //
MBh, 6, 104, 38.2 adahanniśitair bāṇaiḥ kṛṣṇavartmeva kānanam //
MBh, 6, 104, 39.2 āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
MBh, 6, 104, 39.2 āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
MBh, 6, 104, 57.3 aham āvārayiṣyāmi veleva makarālayam //
MBh, 6, 105, 10.2 aśaknuvan raṇe jetuṃ pāśahastam ivāntakam //
MBh, 6, 105, 13.2 siṃhasyeva mṛgā rājan vyadravanta mahābhayāt //
MBh, 6, 105, 15.2 dahate māmakān sarvān kṛṣṇavartmeva kānanam //
MBh, 6, 105, 29.2 āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan //
MBh, 6, 105, 31.2 teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ //
MBh, 6, 105, 33.2 prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ //
MBh, 6, 105, 34.2 uttaraṃ mārgam āsthāya tapantam iva bhāskaram //
MBh, 6, 105, 36.2 avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ //
MBh, 6, 106, 23.1 āgacchatastān samare vāryoghān prabalān iva /
MBh, 6, 106, 34.2 vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva //
MBh, 6, 106, 35.2 parvaṇīva susaṃkruddho rāhur ugro niśākaram //
MBh, 6, 106, 40.2 yatamānasya pārthasya tad adbhutam ivābhavat /
MBh, 6, 107, 2.2 ājaghāna raṇe rājan prahasann iva bhārata //
MBh, 6, 107, 7.2 tāḍayāmāsa samare tottrair iva mahāgajam //
MBh, 6, 107, 12.3 sā papāta tadā bhūmau maholkeva hataprabhā //
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 6, 108, 5.1 utpatanti hi me bāṇā dhanuḥ prasphuratīva me /
MBh, 6, 108, 7.1 naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ /
MBh, 6, 108, 13.1 vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye /
MBh, 6, 108, 16.1 hṛṣyanti romakūpāni sīdatīva ca me manaḥ /
MBh, 6, 108, 34.2 mahorminaddhaṃ sumahat timineva nadīmukham //
MBh, 6, 108, 38.1 upendrasadṛśaḥ śyāmo mahāśāla ivodgataḥ /
MBh, 6, 108, 38.2 eṣa gacchatyanīkāni dvitīya iva phalgunaḥ //
MBh, 6, 109, 12.1 sa viddho bahubhir bāṇaistottrair iva mahādvipaḥ /
MBh, 6, 109, 26.2 parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ //
MBh, 6, 110, 11.3 āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau //
MBh, 6, 110, 25.1 śalyastu samare jiṣṇuṃ krīḍann iva mahārathaḥ /
MBh, 6, 110, 38.2 abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam //
MBh, 6, 110, 46.2 āpatantīṃ mahārāja velām iva mahodadhiḥ //
MBh, 6, 111, 40.2 niṣprakāśam ivākāśaṃ senayoḥ samapadyata //
MBh, 6, 112, 3.1 tasya śaktiṃ raṇe kārṣṇir mṛtyor ghorām iva svasām /
MBh, 6, 112, 20.2 vāśitāsaṃgame yattau siṃhāviva mahāvane //
MBh, 6, 112, 37.2 virejur vasudhāṃ prāpya vikīrṇā iva parvatāḥ //
MBh, 6, 112, 53.2 abhyadravata saṃyattaṃ vane mattam iva dvipam //
MBh, 6, 112, 61.2 sarve 'bhyadhāvan krośantastad adbhutam ivābhavat //
MBh, 6, 112, 62.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 6, 112, 68.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 112, 70.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 112, 74.3 jagmuste paralokāya vyāditāsyam ivāntakam //
MBh, 6, 112, 79.2 avaikṣata kaṭākṣeṇa nirdahann iva bhārata //
MBh, 6, 112, 87.2 bhīṣmaṃ pracchādayāmāsur meghā iva divākaram //
MBh, 6, 112, 88.2 nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan //
MBh, 6, 112, 110.2 abhipetū raṇe pārthaṃ pataṃgā iva pāvakam //
MBh, 6, 112, 112.2 śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ //
MBh, 6, 112, 113.2 dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata //
MBh, 6, 112, 118.2 dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ /
MBh, 6, 112, 122.2 prajajvāla raṇe pārtho vidhūma iva pāvakaḥ //
MBh, 6, 112, 123.1 tathaiva śaravarṣeṇa bhāskaro raśmivān iva /
MBh, 6, 112, 130.2 channam āyodhanaṃ reje raktābhram iva śāradam //
MBh, 6, 113, 6.2 trātāraṃ nādhyagacchad vai majjamāneva naur jale //
MBh, 6, 113, 45.3 kṛtvā śaravighātaṃ ca krīḍann iva pitāmahaḥ //
MBh, 6, 113, 48.2 tam ekaṃ chādayāmāsur meghā iva divākaram /
MBh, 6, 114, 22.2 saṃgrāme bharataśreṣṭha devānāṃ dānavair iva //
MBh, 6, 114, 27.1 tām āpatantīṃ samprekṣya jvalantīm aśanīm iva /
MBh, 6, 114, 29.2 meghavṛndaparibhraṣṭā vicchinneva śatahradā //
MBh, 6, 114, 33.3 tasmānmṛtyum ahaṃ manye prāptakālam ivātmanaḥ //
MBh, 6, 114, 56.2 musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 58.1 bhujagā iva saṃkruddhā lelihānā viṣolbaṇāḥ /
MBh, 6, 114, 59.1 nāśayantīva me prāṇān yamadūtā ivāhitāḥ /
MBh, 6, 114, 59.1 nāśayantīva me prāṇān yamadūtā ivāhitāḥ /
MBh, 6, 114, 60.1 kṛntanti mama gātrāṇi māghamāse gavām iva /
MBh, 6, 114, 62.1 iti bruvañ śāṃtanavo didhakṣur iva pāṇḍavam /
MBh, 6, 114, 65.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 114, 66.1 vinadyoccaiḥ siṃha iva svānyanīkānyacodayat /
MBh, 6, 114, 71.1 āsīd gāṅga ivāvarto muhūrtam udadher iva /
MBh, 6, 114, 71.1 āsīd gāṅga ivāvarto muhūrtam udadher iva /
MBh, 6, 114, 84.2 indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām /
MBh, 6, 115, 28.2 upatasthur mahātmānaṃ prajāpatim ivāmarāḥ //
MBh, 6, 115, 34.1 abravīcca naravyāghraḥ prahasann iva tānnṛpān /
MBh, 6, 116, 3.3 samabhyayuḥ śāṃtanavaṃ bhūtānīva tamonudam //
MBh, 6, 116, 7.2 śuśubhe bhāratī dīptā divīvādityamaṇḍalam //
MBh, 6, 116, 8.2 devānām iva deveśaṃ pitāmaham upāsatām //
MBh, 6, 116, 20.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 116, 25.1 karmaṇā tena pārthasya śakrasyeva vikurvataḥ /
MBh, 6, 116, 26.2 samprāvepanta kuravo gāvaḥ śītārditā iva //
MBh, 6, 116, 28.2 sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva //
MBh, 6, 117, 3.2 janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum //
MBh, 6, 117, 7.2 piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā //
MBh, 6, 117, 17.1 brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ /
MBh, 7, 1, 23.1 ajāvaya ivāgopā vane śvāpadasaṃkule /
MBh, 7, 1, 24.2 dyaur ivāpetanakṣatrā hīnaṃ kham iva vāyunā //
MBh, 7, 1, 24.2 dyaur ivāpetanakṣatrā hīnaṃ kham iva vāyunā //
MBh, 7, 1, 25.1 vipannasasyeva mahī vāk caivāsaṃskṛtā yathā /
MBh, 7, 1, 25.2 āsurīva yathā senā nigṛhīte purā balau //
MBh, 7, 1, 26.1 vidhaveva varārohā śuṣkatoyeva nimnagā /
MBh, 7, 1, 26.1 vidhaveva varārohā śuṣkatoyeva nimnagā /
MBh, 7, 1, 26.2 vṛkair iva vane ruddhā pṛṣatī hatayūthapā //
MBh, 7, 1, 27.1 svādharṣā hatasiṃheva mahatī girikandarā /
MBh, 7, 1, 28.1 viṣvagvātahatā rugṇā naur ivāsīnmahārṇave /
MBh, 7, 1, 30.2 pātāla iva majjanto hīnā devavratena te /
MBh, 7, 1, 31.1 sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim /
MBh, 7, 1, 31.2 bandhum āpadgatasyeva tam evopāgamanmanaḥ //
MBh, 7, 1, 41.2 tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam //
MBh, 7, 1, 43.2 agamanno manaḥ karṇaṃ bandhum ātyayikeṣviva //
MBh, 7, 1, 44.2 tridaśān iva govindaḥ satataṃ sumahābhayāt //
MBh, 7, 2, 1.2 hataṃ bhīṣmam ādhirathir viditvā bhinnāṃ nāvam ivātyagādhe kurūṇām /
MBh, 7, 2, 3.1 hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn /
MBh, 7, 2, 3.2 piteva putrāṃstvarito 'bhyayāt tataḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 2, 5.1 brahmadviṣaghne satataṃ kṛtajñe sanātanaṃ candramasīva lakṣma /
MBh, 7, 2, 12.2 na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ giripravoḍhāram ivānilaṃ drumāḥ //
MBh, 7, 2, 17.2 na tad balaṃ kāpuruṣo 'bhyupeyivān nivartate mṛtyumukhād ivāsakṛt //
MBh, 7, 2, 36.2 sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ //
MBh, 7, 2, 37.2 sthito rarājādhirathir mahārathaḥ svayaṃ vimāne surarāḍ iva sthitaḥ //
MBh, 7, 3, 1.3 mahāvātasamūhena samudram iva śoṣitam //
MBh, 7, 3, 3.1 apārāṇām iva dvīpam agādhe gādham icchatām /
MBh, 7, 3, 3.2 srotasā yāmuneneva śaraugheṇa pariplutam //
MBh, 7, 3, 4.1 mahāntam iva mainākam asahyaṃ bhuvi pātitam /
MBh, 7, 3, 4.2 nabhaścyutam ivādityaṃ patitaṃ dharaṇītale //
MBh, 7, 3, 5.1 śatakrator ivācintyaṃ purā vṛtreṇa nirjayam /
MBh, 7, 3, 13.1 adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam /
MBh, 7, 3, 14.2 kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ //
MBh, 7, 3, 15.1 adya gāṇḍīvamuktānām aśanīnām iva svanaḥ /
MBh, 7, 4, 2.1 samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ /
MBh, 7, 4, 2.1 samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ /
MBh, 7, 4, 2.2 satyasya ca yathā santo bījānām iva corvarā //
MBh, 7, 4, 3.1 parjanya iva bhūtānāṃ pratiṣṭhā suhṛdāṃ bhava /
MBh, 7, 4, 3.2 bāndhavāstvānujīvantu sahasrākṣam ivāmarāḥ //
MBh, 7, 5, 8.2 āhaveṣvāhavaśreṣṭha netṛhīneva naur jale //
MBh, 7, 5, 20.2 jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ //
MBh, 7, 5, 24.1 sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ /
MBh, 7, 5, 25.1 rudrāṇām iva kāpālī vasūnām iva pāvakaḥ /
MBh, 7, 5, 25.1 rudrāṇām iva kāpālī vasūnām iva pāvakaḥ /
MBh, 7, 5, 25.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 7, 5, 25.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 7, 5, 26.1 vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ /
MBh, 7, 5, 26.1 vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ /
MBh, 7, 5, 26.2 pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ //
MBh, 7, 5, 26.2 pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ //
MBh, 7, 5, 27.1 nakṣatrāṇām iva śaśī ditijānām ivośanāḥ /
MBh, 7, 5, 27.1 nakṣatrāṇām iva śaśī ditijānām ivośanāḥ /
MBh, 7, 5, 28.2 tābhiḥ śatrūn prativyūhya jahīndro dānavān iva //
MBh, 7, 5, 29.1 prayātu no bhavān agre devānām iva pāvakiḥ /
MBh, 7, 5, 29.2 anuyāsyāmahe tvājau saurabheyā ivarṣabham //
MBh, 7, 6, 20.2 pareṣām agratastasthau kālacakram ivodyatam //
MBh, 7, 6, 34.2 vyaśīryata sapāñcālā vāteneva balāhakāḥ //
MBh, 7, 6, 36.1 te vadhyamānā droṇena vāsaveneva dānavāḥ /
MBh, 7, 6, 40.2 maghavān samabhikruddhaḥ sahasā dānaveṣviva //
MBh, 7, 6, 41.2 punaḥ punar abhajyanta siṃhenevetare mṛgāḥ //
MBh, 7, 6, 42.2 alātacakravad rājaṃstad adbhutam ivābhavat //
MBh, 7, 7, 8.2 vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ //
MBh, 7, 7, 11.1 tam antakam iva kruddham āpatantaṃ yatavratam /
MBh, 7, 7, 15.2 kālavannyavadhīd droṇo yuveva sthaviro balī //
MBh, 7, 7, 17.2 prākampanta raṇe yodhā gāvaḥ śītārditā iva //
MBh, 7, 7, 23.2 tasya vidyud ivābhreṣu caran ketur adṛśyata //
MBh, 7, 7, 27.2 pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ //
MBh, 7, 7, 29.2 pratāpya lokān iva kālasūryo droṇo gataḥ svargam ito hi rājan //
MBh, 7, 8, 12.1 śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam /
MBh, 7, 8, 12.1 śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam /
MBh, 7, 8, 12.2 patanaṃ bhāskarasyeva na mṛṣye droṇapātanam //
MBh, 7, 8, 22.1 divi śakram iva śreṣṭhaṃ mahāmātraṃ dhanurbhṛtām /
MBh, 7, 8, 29.2 brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ /
MBh, 7, 8, 32.1 divi śakra iva śreṣṭho mahāsattvo mahābalaḥ /
MBh, 7, 9, 7.1 yat tad udyann ivādityo jyotiṣā praṇudaṃstamaḥ /
MBh, 7, 9, 8.1 prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam /
MBh, 7, 9, 13.2 parjanya iva bībhatsustumulām aśaniṃ sṛjan //
MBh, 7, 9, 14.1 vavarṣa śaravarṣāṇi varṣāṇi maghavān iva /
MBh, 7, 9, 20.2 vāto meghān ivāvidhyan pravāñ śaravanānilaḥ /
MBh, 7, 9, 27.1 āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt /
MBh, 7, 9, 34.2 sātvate tāni sarvāṇi trailokyam iva keśave //
MBh, 7, 9, 45.1 abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam /
MBh, 7, 9, 47.1 draupadeyā naravyāghrāḥ samudram iva sindhavaḥ /
MBh, 7, 9, 59.1 utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam /
MBh, 7, 9, 66.2 droṇāyābhimukhaṃ yāntaṃ vyāttānanam ivāntakam //
MBh, 7, 10, 4.1 dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam /
MBh, 7, 10, 11.1 amṛṣyamāṇā rājāno yasya jātyā hayā iva /
MBh, 7, 10, 25.2 tanme suviditaṃ sarvaṃ pratyakṣam iva cāgamat //
MBh, 7, 10, 43.1 yugasyeva viparyāso lokānām iva mohanam /
MBh, 7, 10, 43.1 yugasyeva viparyāso lokānām iva mohanam /
MBh, 7, 12, 22.1 tato rukmaratho rājann arkeṇeva virājatā /
MBh, 7, 12, 23.2 anekam iva saṃtrāsānmenire pāṇḍusṛñjayāḥ //
MBh, 7, 12, 26.2 vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ //
MBh, 7, 13, 1.3 vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ //
MBh, 7, 13, 2.1 nirdahantam anīkāni sākṣād agnim ivotthitam /
MBh, 7, 13, 3.2 jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ //
MBh, 7, 13, 5.2 aśmavarṣam ivāvarṣat pareṣām āvahad bhayam //
MBh, 7, 13, 7.1 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam /
MBh, 7, 13, 8.2 yugāntakāle yanteva raudrāṃ prāskandayannadīm //
MBh, 7, 13, 24.2 cikrīḍatū raṇe śūrau saśṛṅgāviva parvatau //
MBh, 7, 13, 26.2 viddhvā nākampayad vīrastad adbhutam ivābhavat //
MBh, 7, 13, 29.2 vivyādha prahasan bāṇair lāḍayan kopayann iva //
MBh, 7, 13, 33.2 viddhvā vivyādha saptatyā punar anyaiḥ smayann iva //
MBh, 7, 13, 34.2 nākampayata śaineyaṃ śīghro vāyur ivācalam //
MBh, 7, 13, 36.2 saha matsyair mahāvīryaistad adbhutam ivābhavat //
MBh, 7, 13, 38.2 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 13, 54.2 vikṣobhyāmbhonidhiṃ tārkṣyastaṃ nāgam iva cākṣipat //
MBh, 7, 13, 55.2 ukṣāṇam iva siṃhena pātyamānam acetanam //
MBh, 7, 13, 61.2 sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 13, 62.2 hṛṣṭavat samprajahrāte vyāghrakesariṇāviva //
MBh, 7, 13, 65.2 dadṛśāte mahātmānau sapakṣāviva parvatau //
MBh, 7, 13, 72.2 cikṣepa samare ghorāṃ dīptām agniśikhām iva //
MBh, 7, 13, 79.2 abhyākiranmahārāja jaladā iva parvatam //
MBh, 7, 14, 5.1 taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam /
MBh, 7, 14, 5.1 taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam /
MBh, 7, 14, 7.2 śalyam āsādya samare tasthau girir ivācalaḥ //
MBh, 7, 14, 8.2 sasārābhimukhastūrṇaṃ śārdūla iva kuñjaram //
MBh, 7, 14, 15.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 7, 14, 18.2 varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau //
MBh, 7, 14, 21.2 śvasantyau nāgakanyeva sasṛjāte vibhāvasum //
MBh, 7, 14, 22.1 nakhair iva mahāvyāghrau dantair iva mahāgajau /
MBh, 7, 14, 22.1 nakhair iva mahāvyāghrau dantair iva mahāgajau /
MBh, 7, 14, 23.2 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 14, 24.2 gadābhighātasaṃhrādaḥ śakrāśanir ivopamaḥ //
MBh, 7, 14, 25.2 nākampata tadā bhīmo bhidyamāna ivācalaḥ //
MBh, 7, 14, 26.2 dhairyānmadrādhipastasthau vajrair girir ivāhataḥ //
MBh, 7, 14, 28.1 athāplutya padānyaṣṭau saṃnipatya gajāviva /
MBh, 7, 14, 29.2 yugapat petatur vīrau kṣitāvindradhvajāviva //
MBh, 7, 14, 35.2 bhītā diśo 'nvapadyanta vātanunnā ghanā iva //
MBh, 7, 15, 3.2 bhānor iva mahābāho grīṣmakāle marīcayaḥ //
MBh, 7, 15, 4.2 nipetur urvyāṃ sahasā vātanunnā iva drumāḥ //
MBh, 7, 15, 10.2 śarair nānāvidhaistūrṇaṃ parvatāñ jaladā iva //
MBh, 7, 15, 12.2 tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ //
MBh, 7, 15, 14.2 yuyutsūnām ivākāśe patatrivarabhoginām //
MBh, 7, 15, 15.2 babhāse sa raṇoddeśaḥ kālasūryair ivoditaiḥ //
MBh, 7, 15, 19.1 tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ /
MBh, 7, 15, 21.2 dadhāra droṇam āyāntaṃ veleva saritāṃ patim //
MBh, 7, 15, 30.2 vārayāmāsa saṃkruddhaṃ vātoddhūtam ivārṇavam //
MBh, 7, 15, 38.2 yudhiṣṭhirasamabhyāśe tasthau mṛtyur ivāntakaḥ //
MBh, 7, 15, 44.2 chādayann iṣujālena mahatā mohayann iva //
MBh, 7, 15, 46.2 adṛśyata mahārāja bāṇabhūtam ivābhavat //
MBh, 7, 15, 50.3 pāñcālāśca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ //
MBh, 7, 15, 52.2 citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ //
MBh, 7, 16, 47.2 kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva //
MBh, 7, 16, 49.2 gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake //
MBh, 7, 17, 15.2 āpūrayañ śaraistīkṣṇaistaṭākam iva vṛṣṭibhiḥ //
MBh, 7, 17, 16.2 bhramarāṇām iva vrātāḥ phulladrumagaṇe vane //
MBh, 7, 17, 18.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 17, 24.2 śarajālair avicchinnaistamaḥ sūrya ivāṃśubhiḥ //
MBh, 7, 17, 26.2 amuhyaṃstatra tatraiva trastā mṛgagaṇā iva //
MBh, 7, 18, 3.2 adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva //
MBh, 7, 18, 5.2 uhyamānam ivākāśe vimānaṃ pāṇḍurair hayaiḥ //
MBh, 7, 18, 14.2 aśobhanta raṇe yodhāḥ puṣpitā iva kiṃśukāḥ //
MBh, 7, 18, 23.2 uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva //
MBh, 7, 18, 24.2 praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa //
MBh, 7, 18, 29.1 muṇḍatālavanānīva tatra tatra cakāśire /
MBh, 7, 18, 30.2 petuḥ śakrāśanihatā drumavanta ivācalāḥ //
MBh, 7, 18, 35.2 ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn //
MBh, 7, 19, 15.2 vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate //
MBh, 7, 19, 16.2 savidyutstanitā meghāḥ sarvadigbhya ivoṣṇage //
MBh, 7, 19, 18.2 kṛttikāyogayuktena paurṇamāsyām ivendunā //
MBh, 7, 19, 20.2 samanvitaḥ pārvatīyaiḥ śakro devagaṇair iva //
MBh, 7, 19, 26.2 kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva //
MBh, 7, 19, 28.1 sa saṃprahārastumulaḥ samarūpa ivābhavat /
MBh, 7, 19, 33.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 7, 19, 40.2 babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ //
MBh, 7, 19, 41.2 saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī //
MBh, 7, 19, 42.2 vāraṇānāṃ ravo jajñe meghānām iva saṃplave //
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 7, 19, 47.2 chinnābhrāṇīva saṃpetuḥ sampraviśya parasparam //
MBh, 7, 19, 48.2 diśo jagmur mahānāgāḥ kecid ekacarā iva //
MBh, 7, 19, 51.2 mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 19, 58.2 dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ //
MBh, 7, 20, 2.2 jighṛkṣati mahāsiṃhe gajānām iva yūthapam //
MBh, 7, 20, 4.2 vikṣobhayantau tat sainyam indravairocanāviva //
MBh, 7, 20, 7.1 jñātvā satyajitā droṇaṃ grasyamānam ivāhave /
MBh, 7, 20, 9.2 vivyādha balavān rājaṃstad adbhutam ivābhavat //
MBh, 7, 20, 19.2 vyadhamat tānyanīkāni tūlarāśim ivānilaḥ //
MBh, 7, 20, 27.2 aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat //
MBh, 7, 20, 28.1 sarvā diśaḥ samacarat sainyaṃ vikṣobhayann iva /
MBh, 7, 20, 29.1 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam /
MBh, 7, 20, 40.1 tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 20, 47.2 sa hataḥ prāpatad bhūmau rathājjyotir ivāmbarāt //
MBh, 7, 20, 53.1 te dānavā ivendreṇa vadhyamānā mahātmanā /
MBh, 7, 21, 4.1 jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram /
MBh, 7, 21, 4.1 jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram /
MBh, 7, 21, 8.2 sindhor iva mahaughena hriyamāṇān yathā plavān //
MBh, 7, 21, 10.2 duryodhano 'bravīt karṇaṃ prahṛṣṭaḥ prahasann iva //
MBh, 7, 21, 11.2 siṃheneva mṛgān vanyāṃstrāsitān dṛḍhadhanvanā //
MBh, 7, 21, 12.2 yathā tu bhagnā droṇena vāteneva mahādrumāḥ //
MBh, 7, 21, 14.2 ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ //
MBh, 7, 21, 15.1 bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ /
MBh, 7, 21, 16.2 madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām //
MBh, 7, 21, 25.2 vṛkodaraṃ parīpsantaḥ sūryam abhragaṇā iva //
MBh, 7, 21, 27.3 kākā iva mahānāgaṃ mā vai hanyur yatavratam //
MBh, 7, 22, 12.2 varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ //
MBh, 7, 22, 40.1 antarikṣasavarṇāstu tārakācitritā iva /
MBh, 7, 22, 62.2 pratyadṛśyanta rājendra sendrā iva divaukasaḥ //
MBh, 7, 24, 1.3 dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ //
MBh, 7, 24, 6.1 taṃ bāṇair avatastāra kruddho mṛtyum ivāhave /
MBh, 7, 24, 9.2 kṛtavarmā ca śaineyaṃ matto mattam iva dvipam //
MBh, 7, 24, 15.2 veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat //
MBh, 7, 24, 31.1 pravapann iva bījāni bījakāle nararṣabha /
MBh, 7, 24, 39.2 tasya tad vibabhau vaktraṃ sanālam iva paṅkajam //
MBh, 7, 24, 46.1 tayostasya ca tad yuddham atyadbhutam ivābhavat /
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 25, 8.2 bhuvaneṣviva sarveṣu gabhastīn udito raviḥ //
MBh, 7, 25, 9.2 gabhastibhir ivārkasya vyomni nānābalāhakāḥ //
MBh, 7, 25, 12.2 nārācair arkaraśmyābhair bhīmasenaṃ smayann iva //
MBh, 7, 25, 16.2 tataḥ papāta dvirado vajrāhata ivācalaḥ //
MBh, 7, 25, 21.2 vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam //
MBh, 7, 25, 33.2 parvate vanamadhyastho jvalann iva hutāśanaḥ //
MBh, 7, 25, 47.1 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ /
MBh, 7, 25, 50.2 babhau raśmīn ivādityo bhuvaneṣu samutsṛjan //
MBh, 7, 25, 52.2 saṃsyūta iva sūryasya raśmibhir jalado mahān //
MBh, 7, 25, 54.1 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 7, 25, 55.1 kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ /
MBh, 7, 25, 58.2 purā suguptāṃ vibudhair ivāhave virocano devavarūthinīm iva //
MBh, 7, 25, 58.2 purā suguptāṃ vibudhair ivāhave virocano devavarūthinīm iva //
MBh, 7, 25, 59.2 tam ekanāgaṃ gaṇaśo yathā gajāḥ samantato drutam iva menire janāḥ //
MBh, 7, 26, 27.1 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva /
MBh, 7, 26, 28.1 dṛṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ /
MBh, 7, 27, 11.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 27, 12.2 āyād vinighnan kauravyān dahan kakṣam ivānalaḥ //
MBh, 7, 27, 13.2 nāśaknuvaṃste saṃsoḍhuṃ sparśam agner iva prajāḥ //
MBh, 7, 27, 17.2 vyadīryata mahārāja naur ivāsādya parvatam //
MBh, 7, 27, 28.1 tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam /
MBh, 7, 28, 2.3 mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire //
MBh, 7, 28, 6.2 lāḍayann iva rājānaṃ bhagadattam ayodhayat //
MBh, 7, 28, 8.2 śarajālena sa babhau vyabhraḥ parvatarāḍ iva //
MBh, 7, 28, 38.1 samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam /
MBh, 7, 28, 38.2 abhyagāt saha puṅkhena valmīkam iva pannagaḥ //
MBh, 7, 28, 42.2 nālatāḍanavibhraṣṭaṃ palāśaṃ nalinād iva //
MBh, 7, 28, 43.2 supuṣpito mārutavegarugṇo mahīdharāgrād iva karṇikāraḥ //
MBh, 7, 28, 44.2 tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva //
MBh, 7, 29, 9.2 bhṛśaṃ nijaghnatuḥ pārtham indraṃ vṛtrabalāviva //
MBh, 7, 29, 29.2 dvaidhībhūtā mahārāja gaṅgevāsādya parvatam //
MBh, 7, 29, 34.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 7, 29, 35.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 29, 37.2 śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa //
MBh, 7, 29, 38.2 vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ //
MBh, 7, 30, 12.1 ayasām iva saṃpātaḥ śilānām iva cābhavat /
MBh, 7, 30, 12.1 ayasām iva saṃpātaḥ śilānām iva cābhavat /
MBh, 7, 30, 14.1 prākampateva pṛthivī tasmin vīrāvasādane /
MBh, 7, 30, 15.1 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ /
MBh, 7, 30, 19.2 śarasphuliṅgaścāpārcir dahan kakṣam ivānalaḥ //
MBh, 7, 30, 25.2 bhallenāpāharad drauṇiḥ smayamāna ivānagha //
MBh, 7, 31, 17.2 patitān pothayāṃcakrur dvipāḥ sthūlanaḍān iva //
MBh, 7, 31, 30.2 mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage //
MBh, 7, 31, 31.1 tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat /
MBh, 7, 31, 35.2 saro haṃsā ivāpetur ghnanto droṇarathaṃ prati //
MBh, 7, 31, 45.2 yugānte sarvabhūtāni dhūmaketur ivotthitaḥ //
MBh, 7, 31, 55.1 te nikṛttāyudhāḥ śūrā nirviṣā bhujagā iva /
MBh, 7, 31, 55.2 rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan //
MBh, 7, 31, 65.2 sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat //
MBh, 7, 32, 4.3 abhiśastā ivābhūvan dhyānamūkatvam āsthitāḥ //
MBh, 7, 32, 17.2 caranmadhyaṃdine sūryaḥ pratapann iva durdṛśaḥ //
MBh, 7, 32, 26.2 vanaukasām ivāraṇye tvadīyānām abhūd bhayam //
MBh, 7, 33, 17.3 cāmaravyajanākṣepair udayann iva bhāskaraḥ //
MBh, 7, 33, 18.2 sindhurājastathātiṣṭhacchrīmānmerur ivācalaḥ //
MBh, 7, 34, 8.1 mahaughāḥ salilasyeva girim āsādya durbhidam /
MBh, 7, 34, 8.2 droṇaṃ te nābhyavartanta velām iva jalāśayāḥ //
MBh, 7, 34, 24.3 pataṃga iva saṃkruddho jvalitaṃ jātavedasam //
MBh, 7, 35, 13.2 āsīd gāṅga ivāvarto muhūrtam udadher iva //
MBh, 7, 35, 13.2 āsīd gāṅga ivāvarto muhūrtam udadher iva //
MBh, 7, 35, 21.2 abhipetustam evājau śalabhā iva pāvakam //
MBh, 7, 35, 22.2 saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare //
MBh, 7, 35, 27.2 pañcāsyaiḥ pannagaiśchinnair garuḍeneva māriṣa //
MBh, 7, 35, 40.1 eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram /
MBh, 7, 35, 41.2 bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm //
MBh, 7, 36, 7.2 āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ //
MBh, 7, 36, 9.1 tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ /
MBh, 7, 36, 11.2 tāṃścaiva prativivyādha tad adbhutam ivābhavat //
MBh, 7, 36, 13.1 samudram iva paryastaṃ tvadīyaṃ tad balārṇavam /
MBh, 7, 36, 13.2 abhimanyur dadhāraiko veleva makarālayam //
MBh, 7, 36, 19.2 nṛtyann iva mahārāja cāpahastaḥ pratāpavān //
MBh, 7, 36, 27.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ //
MBh, 7, 36, 28.1 sa tenātiprahāreṇa vyathito vihvalann iva /
MBh, 7, 36, 31.2 vicaran dṛśyate sainye pāśahasta ivāntakaḥ //
MBh, 7, 36, 35.2 tvadīyāśca palāyante mṛgāḥ siṃhārditā iva //
MBh, 7, 37, 7.2 vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā /
MBh, 7, 37, 13.1 tāṃstathā bruvato dṛṣṭvā saubhadraḥ prahasann iva /
MBh, 7, 37, 18.2 mahāśanimucaḥ kāle payodasyeva nisvanaḥ //
MBh, 7, 37, 20.2 varṣābhyatīto bhagavāñ śaradīva divākaraḥ //
MBh, 7, 37, 21.2 mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ //
MBh, 7, 38, 2.2 vikrīḍitaṃ kumārasya skandasyevāsuraiḥ saha //
MBh, 7, 38, 10.1 ghaṭṭayann iva marmāṇi tava putrasya māriṣa /
MBh, 7, 38, 14.2 ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva //
MBh, 7, 38, 28.1 duḥśāsanastu saṃkruddhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 39, 21.1 pratapantam ivādityaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 39, 25.2 ārujantaṃ rathaśreṣṭhān vajrahastam ivāsurān //
MBh, 7, 40, 2.2 sacchatradhvajayantāraṃ sāśvam āśu smayann iva //
MBh, 7, 40, 5.1 karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt /
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 40, 9.1 śalabhair iva cākāśe dhārābhir iva cāvṛte /
MBh, 7, 40, 9.1 śalabhair iva cākāśe dhārābhir iva cāvṛte /
MBh, 7, 40, 12.1 sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃstarasā ripūn /
MBh, 7, 41, 7.2 vārddhakṣatrir upāsedhat pravaṇād iva kuñjarān //
MBh, 7, 42, 4.2 sa babhau rājaliṅgais tais tārāpatir ivāmbare //
MBh, 7, 42, 5.2 varūthaṃ vibabhau tasya jyotirbhiḥ kham ivāvṛtam //
MBh, 7, 42, 9.2 iṣujālena mahatā tad adbhutam ivābhavat //
MBh, 7, 42, 14.2 sātyaker āpluto yānaṃ giryagram iva kesarī //
MBh, 7, 43, 8.1 taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn /
MBh, 7, 43, 21.2 ādadānaṃ śarair yodhānmadhye sūryam iva sthitam //
MBh, 7, 44, 1.3 antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate //
MBh, 7, 44, 2.1 sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī /
MBh, 7, 44, 3.2 satyaśravasam ādatta vyāghro mṛgam ivolbaṇam //
MBh, 7, 44, 6.2 jagrāsa timir āsādya kṣudramatsyān ivārṇave //
MBh, 7, 44, 7.2 na te pratinyavartanta samudrād iva sindhavaḥ //
MBh, 7, 44, 8.1 mahāgrāhagṛhīteva vātavegabhayārditā /
MBh, 7, 44, 8.2 samakampata sā senā vibhraṣṭā naur ivārṇave //
MBh, 7, 44, 20.2 ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva //
MBh, 7, 44, 21.1 sa gāḍhaviddhaḥ kruddhaśca tottrair gaja ivārditaḥ /
MBh, 7, 44, 30.1 tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata /
MBh, 7, 45, 2.1 aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam /
MBh, 7, 45, 10.1 taṃ te 'bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ /
MBh, 7, 45, 12.2 āsasāda raṇe kārṣṇir matto mattam iva dvipam //
MBh, 7, 45, 14.1 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ /
MBh, 7, 45, 21.3 tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate //
MBh, 7, 46, 2.2 plavamānam ivākāśe ke śūrāḥ samavārayan //
MBh, 7, 46, 15.2 ugrair nākampayad viddhvā mainākam iva parvatam //
MBh, 7, 47, 4.2 babhūvatur mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 47, 6.2 pratyavidhyad asaṃbhrāntastad adbhutam ivābhavat //
MBh, 7, 47, 21.1 ārujann iva me prāṇānmohayann api sāyakaiḥ /
MBh, 7, 47, 26.1 tam ācāryo 'bravīt karṇaṃ śanakaiḥ prahasann iva /
MBh, 7, 47, 35.2 ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva //
MBh, 7, 48, 1.3 rarājātirathaḥ saṃkhye janārdana ivāparaḥ //
MBh, 7, 48, 5.1 sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva /
MBh, 7, 48, 10.2 bhrātṛvyau samprajahrāte pureva tryambakāntakau //
MBh, 7, 48, 11.2 indradhvajāvivotsṛṣṭau raṇamadhye paraṃtapau //
MBh, 7, 48, 14.1 kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ /
MBh, 7, 48, 16.1 vimṛdya taruśṛṅgāṇi saṃnivṛttam ivānilam /
MBh, 7, 48, 16.2 astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm //
MBh, 7, 48, 17.1 upaplutaṃ yathā somaṃ saṃśuṣkam iva sāgaram /
MBh, 7, 48, 20.2 dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt //
MBh, 7, 48, 25.2 khaḍgaiśca niśitaiḥ pītair nirmuktair bhujagair iva //
MBh, 7, 48, 28.2 parvatair iva vidhvastair viśikhonmathitair gajaiḥ //
MBh, 7, 48, 29.2 hradair iva prakṣubhitair hatanāgai rathottamaiḥ //
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 7, 48, 43.1 mahābhrakūṭācalaśṛṅgasaṃnibhair gajair anekair iva vajrapātitaiḥ /
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 48, 46.2 mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ //
MBh, 7, 48, 50.1 mahābhayā vaitaraṇīva dustarā pravartitā yodhavaraistadā nadī /
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 7, 49, 4.2 bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī //
MBh, 7, 49, 13.2 sadaśva iva saṃbādhe viṣame kṣemam arhati //
MBh, 7, 50, 16.2 raṇād āyāntam ucitaṃ pratyudyāti hasann iva //
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 50, 28.2 mattadviradavikrāntaṃ śālapotam ivodgatam //
MBh, 7, 50, 52.2 śobhayanmedinīṃ gātrair āditya iva pātitaḥ //
MBh, 7, 50, 80.1 tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ /
MBh, 7, 51, 6.1 sa tathā codito 'smābhiḥ sadaśva iva vīryavān /
MBh, 7, 51, 7.2 prāviśat tad balaṃ bālaḥ suparṇa iva sāgaram //
MBh, 7, 51, 18.2 kampamāno jvareṇeva niḥśvasaṃśca muhur muhuḥ //
MBh, 7, 51, 19.2 unmatta iva viprekṣann idaṃ vacanam abravīt //
MBh, 7, 52, 2.2 majjamāna ivāgādhe vipule śokasāgare //
MBh, 7, 52, 9.2 sīdantīva ca me 'ṅgāni mumūrṣor iva pārthivāḥ //
MBh, 7, 52, 9.2 sīdantīva ca me 'ṅgāni mumūrṣor iva pārthivāḥ //
MBh, 7, 53, 10.1 tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva /
MBh, 7, 53, 40.2 śṛṅgāṇīva girer vajrair dāryamāṇānmayā yudhi //
MBh, 7, 54, 1.2 tāṃ niśāṃ duḥkhaśokārtau śvasantāviva coragau /
MBh, 7, 55, 5.2 bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam //
MBh, 7, 55, 14.1 adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam /
MBh, 7, 55, 16.1 hā vīra dṛṣṭo naṣṭaśca dhanaṃ svapna ivāsi me /
MBh, 7, 55, 17.2 kathaṃ saṃdhārayiṣyāmi vivatsām iva dhenukām //
MBh, 7, 57, 32.2 vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt //
MBh, 7, 57, 33.2 apaśyata tadā pārtho jvalantam iva parvatam //
MBh, 7, 57, 35.1 sahasram iva sūryāṇāṃ dīpyamānaṃ svatejasā /
MBh, 7, 57, 46.1 tatastāvāgatau śarvaḥ provāca prahasann iva /
MBh, 7, 58, 26.2 dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ //
MBh, 7, 58, 29.2 narāṇāṃ padaśabdaiśca kampatīva sma medinī //
MBh, 7, 59, 8.1 ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ /
MBh, 7, 59, 17.2 dhārtarāṣṭrasya sainyāni dhakṣyatyagnir ivotthitaḥ //
MBh, 7, 60, 17.2 vibabhau vimalo 'rciṣmānmerāviva divākaraḥ //
MBh, 7, 60, 19.2 mātalir vāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ //
MBh, 7, 61, 3.1 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam /
MBh, 7, 63, 29.2 dhanur visphārayan droṇastasthau kruddha ivāntakaḥ //
MBh, 7, 64, 11.2 aham āvārayiṣyāmi veleva makarālayam //
MBh, 7, 64, 12.2 viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani //
MBh, 7, 64, 14.1 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ /
MBh, 7, 64, 14.1 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ /
MBh, 7, 64, 14.2 daṇḍapāṇir ivāsahyo mṛtyuḥ kālena coditaḥ //
MBh, 7, 64, 15.1 śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva /
MBh, 7, 64, 15.1 śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva /
MBh, 7, 64, 15.2 yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ //
MBh, 7, 64, 18.2 vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ //
MBh, 7, 64, 32.1 tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān /
MBh, 7, 64, 32.2 parān avākirat pārthaḥ parvatān iva nīradaḥ //
MBh, 7, 64, 36.1 puṇḍarīkavanānīva vidhvastāni samantataḥ /
MBh, 7, 64, 38.2 kālena paripakvānāṃ tālānāṃ patatām iva //
MBh, 7, 64, 42.2 tava sainyeṣu yodhānāṃ pārthabhūtam ivābhavat //
MBh, 7, 64, 57.1 māruteneva mahatā meghānīkaṃ vidhūyatā /
MBh, 7, 65, 7.1 nāgānīkena mahatā grasann iva mahīm imām /
MBh, 7, 65, 10.2 vyālambahastān saṃrabdhān sapakṣān iva parvatān //
MBh, 7, 65, 12.1 mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam /
MBh, 7, 65, 13.1 kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye /
MBh, 7, 65, 17.2 nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ //
MBh, 7, 65, 20.2 padmānām iva saṃghātaiḥ pārthaścakre nivedanam //
MBh, 7, 66, 7.1 evam uktastadācāryaḥ pratyuvāca smayann iva /
MBh, 7, 66, 14.3 mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam //
MBh, 7, 66, 19.2 haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva //
MBh, 7, 66, 20.1 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ /
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 7, 66, 40.1 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam /
MBh, 7, 66, 41.1 gāhamānam anīkāni mātaṅgam iva yūthapam /
MBh, 7, 66, 43.2 nyavārayanta sahitāḥ kriyā vyādhim ivotthitam //
MBh, 7, 67, 2.1 kirann iṣugaṇāṃstīkṣṇān svaraśmīn iva bhāskaraḥ /
MBh, 7, 67, 8.1 taṃ tūrṇam iva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 67, 11.1 kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ /
MBh, 7, 67, 15.2 āvarjayetāṃ durdharṣaṃ yugāntāgnim ivotthitam //
MBh, 7, 67, 17.2 abhyayād varjayan droṇaṃ mainākam iva parvatam //
MBh, 7, 67, 19.2 punaścānyaistribhir bāṇair mohayann iva sātvatam //
MBh, 7, 67, 37.2 ājaghāna bhṛśaṃ kruddhastottrair iva mahādvipam //
MBh, 7, 67, 52.1 nākampayata śauriṃ sā vindhyaṃ girim ivānilaḥ /
MBh, 7, 67, 52.2 pratyabhyayāt taṃ viproḍhā kṛtyeva duradhiṣṭhitā //
MBh, 7, 67, 57.2 saṃbhagna iva vātena bahuśākho vanaspatiḥ //
MBh, 7, 67, 65.1 sā jvalantī maholkeva tam āsādya mahāratham /
MBh, 7, 67, 68.2 papātābhimukhaḥ śūro yantramukta iva dhvajaḥ //
MBh, 7, 67, 69.2 nirbhagna iva vātena karṇikāro himātyaye //
MBh, 7, 68, 3.2 te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgā iva //
MBh, 7, 68, 6.2 abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍair yudhi //
MBh, 7, 68, 18.2 adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat //
MBh, 7, 68, 19.1 pratyāśvastastu bībhatsuḥ śanakair iva bhārata /
MBh, 7, 68, 20.2 śatrū cābhimukhau dṛṣṭvā dīpyamānāvivānalau //
MBh, 7, 68, 24.2 vasudhām anvapadyetāṃ vātanunnāviva drumau //
MBh, 7, 68, 25.2 lokavismāpanam abhūt samudrasyeva śoṣaṇam //
MBh, 7, 68, 34.2 babhau kanakapāṣāṇā bhujagair iva saṃvṛtā //
MBh, 7, 68, 35.2 cyavamānānyadṛśyanta drumebhya iva pakṣiṇaḥ //
MBh, 7, 68, 36.2 vyadṛśyantādrayaḥ kāle gairikāmbusravā iva //
MBh, 7, 68, 43.2 vṛṣṭistathāvidhā hyāsīcchalabhānām ivāyatiḥ //
MBh, 7, 68, 44.1 abhracchāyām iva śaraiḥ sainye kṛtvā dhanaṃjayaḥ /
MBh, 7, 68, 51.2 śerate bhūmim āsādya śailā vajrahatā iva //
MBh, 7, 68, 52.2 prabhinna iva mātaṅgo mṛdnannaḍavanaṃ yathā //
MBh, 7, 68, 55.2 prānṛtyad iva saṃbādhe cāpahasto dhanaṃjayaḥ //
MBh, 7, 68, 61.2 chādayāmāsa samare meghaḥ sūryam ivoditam //
MBh, 7, 68, 62.2 acūrṇayat tadā pārthastad adbhutam ivābhavat //
MBh, 7, 68, 65.2 indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ //
MBh, 7, 68, 66.2 so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ //
MBh, 7, 69, 7.2 senākakṣaṃ dahati me vahniḥ kakṣam ivotthitaḥ //
MBh, 7, 69, 14.2 na hyahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram //
MBh, 7, 69, 75.2 agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam //
MBh, 7, 70, 7.1 mahāmeghāvivodīrṇau miśravātau himātyaye /
MBh, 7, 70, 8.2 jāhnavīyamune nadyau prāvṛṣīvolbaṇodake //
MBh, 7, 70, 11.1 samudram iva gharmānte vivān ghoro mahānilaḥ /
MBh, 7, 70, 12.2 bibhitsanto mahāsetuṃ vāryoghāḥ prabalā iva //
MBh, 7, 70, 23.2 agopāḥ paśavo 'raṇye bahubhiḥ śvāpadair iva //
MBh, 7, 70, 28.2 babhūva rūpaṃ droṇasya kālāgner iva dīpyataḥ //
MBh, 7, 70, 32.2 abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā //
MBh, 7, 70, 39.1 ajātaśatruṃ kaunteyaṃ jvalantam iva pāvakam /
MBh, 7, 71, 12.2 manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe //
MBh, 7, 71, 17.2 rejatuḥ samare rājan puṣpitāviva kiṃśukau //
MBh, 7, 71, 18.2 aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ //
MBh, 7, 71, 28.1 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 72, 3.1 kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān /
MBh, 7, 72, 6.2 vicikṣepa pṛṣatkaughāṃstad adbhutam ivābhavat //
MBh, 7, 72, 7.1 puṇḍarīkavanānīva vidhvastāni samantataḥ /
MBh, 7, 72, 9.2 saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ //
MBh, 7, 72, 20.1 kṣībā ivānye conmattā raṅgeṣviva ca cāraṇāḥ /
MBh, 7, 72, 20.1 kṣībā ivānye conmattā raṅgeṣviva ca cāraṇāḥ /
MBh, 7, 72, 22.3 hayāḥ śuśubhire rājanmeghā iva savidyutaḥ //
MBh, 7, 72, 26.2 na dadarśāntaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 72, 32.1 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa /
MBh, 7, 72, 34.1 tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān /
MBh, 7, 73, 4.1 saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan /
MBh, 7, 73, 5.1 utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ /
MBh, 7, 73, 5.1 utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ /
MBh, 7, 73, 12.2 anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā //
MBh, 7, 73, 14.2 śuśruve śakramuktānām aśanīnām iva svanaḥ //
MBh, 7, 73, 15.2 āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata //
MBh, 7, 73, 16.2 ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva //
MBh, 7, 73, 20.1 sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāviva vāraṇau /
MBh, 7, 73, 28.2 adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ //
MBh, 7, 73, 38.2 lāghavaṃ vāsavasyeva samprekṣya dvijasattamaḥ //
MBh, 7, 73, 42.2 jaghāna niśitair bāṇaistad adbhutam ivābhavat //
MBh, 7, 74, 25.2 sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ //
MBh, 7, 74, 27.2 gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ //
MBh, 7, 74, 28.2 spṛṣṭvā nākampayat kruddho mainākam iva parvatam //
MBh, 7, 74, 32.2 vibabhau jaladān bhittvā divākara ivoditaḥ //
MBh, 7, 74, 35.2 śanakair iva dāśārham arjuno vākyam abravīt //
MBh, 7, 74, 41.3 gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ //
MBh, 7, 74, 44.2 chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram //
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 74, 50.2 ekasthair bahubhiḥ kruddhair ūṣmeva samajāyata //
MBh, 7, 74, 57.2 śaraveśmākarot pārthastvaṣṭevādbhutakarmakṛt //
MBh, 7, 75, 4.2 nāśaknuvan vārayituṃ tad adbhutam ivābhavat //
MBh, 7, 75, 12.1 athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata /
MBh, 7, 75, 19.1 viniḥśvasantaste rājan bhagnadaṃṣṭrā ivoragāḥ /
MBh, 7, 75, 20.2 bālakrīḍanakeneva kadarthīkṛtya no balam //
MBh, 7, 75, 29.2 nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam //
MBh, 7, 76, 1.2 sraṃsanta iva majjānastāvakānāṃ bhayānnṛpa /
MBh, 7, 76, 3.2 te 'dyāpi na nivartante sindhavaḥ sāgarād iva //
MBh, 7, 76, 4.1 asantastu nyavartanta vedebhya iva nāstikāḥ /
MBh, 7, 76, 6.1 matsyāviva mahājālaṃ vidārya vigatajvarau /
MBh, 7, 76, 7.2 adṛśyetāṃ mahātmānau kālasūryāvivoditau //
MBh, 7, 76, 9.1 vimuktau jvalanasparśānmakarāsyājjhaṣāviva /
MBh, 7, 76, 9.2 vyakṣobhayetāṃ senāṃ tau samudraṃ makarāviva //
MBh, 7, 76, 14.1 atha dṛṣṭvā vyatikrāntau jvalitāviva pāvakau /
MBh, 7, 76, 19.1 atītya marudhanveva prayāntau tṛṣitau gajau /
MBh, 7, 76, 20.1 vyāghrasiṃhagajākīrṇān atikramyeva parvatān /
MBh, 7, 76, 22.1 droṇād āśīviṣākārājjvalitād iva pāvakāt /
MBh, 7, 76, 22.2 anyebhyaḥ pārthivebhyaśca bhāsvantāviva bhāskarau //
MBh, 7, 76, 25.2 śitaiścitau vyarocetāṃ karṇikārair ivācalau //
MBh, 7, 76, 27.2 droṇāstrameghānnirmuktau sūryendū timirād iva //
MBh, 7, 76, 28.1 bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ /
MBh, 7, 76, 33.2 tayor āsīt pratibhrājaḥ sūryapāvakayor iva //
MBh, 7, 76, 35.1 tau tu saindhavam ālokya vartamānam ivāntike /
MBh, 7, 76, 35.2 sahasā petatuḥ kruddhau kṣipraṃ śyenāvivāmiṣe //
MBh, 7, 77, 29.2 prahasann iva putraste yoddhukāmaḥ samāhvayat //
MBh, 7, 78, 6.1 adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam /
MBh, 7, 78, 39.1 tair vimukto ratho reje vāyvīrita ivāmbudaḥ /
MBh, 7, 78, 46.2 abhyadravanta saṃkruddhāstad adbhutam ivābhavat //
MBh, 7, 79, 2.2 dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ //
MBh, 7, 79, 3.2 kūjadbhir atulānnādān roṣitair uragair iva //
MBh, 7, 79, 5.1 te pibanta ivākāśam aśvair aṣṭau mahārathāḥ /
MBh, 7, 79, 18.2 udvignarathanāgāśvam asvastham iva cābhibho //
MBh, 7, 79, 19.1 tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam /
MBh, 7, 79, 19.2 babhūva bhṛśam udvignaṃ nirghātair iva nāditam //
MBh, 7, 79, 20.2 trāsayāmāsa tat sainyaṃ yugānta iva saṃbhṛtaḥ //
MBh, 7, 79, 23.2 atyartham iva saṃkruddhaḥ pratividdhe janārdane //
MBh, 7, 79, 33.2 pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva //
MBh, 7, 80, 3.2 pratyadṛśyanta rājendra jvalitā iva pāvakāḥ //
MBh, 7, 80, 4.2 kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ //
MBh, 7, 80, 12.2 āhave khaṃ mahārāja dadṛśe pūrayann iva //
MBh, 7, 80, 13.2 nṛtyatīva rathopasthe śvasanena samīritaḥ //
MBh, 7, 80, 16.2 vyāhariṣyann ivātiṣṭhat senāgram api śobhayan //
MBh, 7, 80, 18.1 madrarājasya śalyasya dhvajāgre 'gniśikhām iva /
MBh, 7, 80, 19.2 sarvabījavirūḍheva yathā sītā śriyā vṛtā //
MBh, 7, 80, 22.2 dhvajaḥ sūrya ivābhāti somaścātra pradṛśyate //
MBh, 7, 80, 29.2 adīpyatārjuno yena himavān iva vahninā //
MBh, 7, 81, 9.2 tvarito 'bhyadravad droṇaṃ mahendra iva śambaram //
MBh, 7, 81, 10.1 tam āpatantaṃ sahasā vyāditāsyam ivāntakam /
MBh, 7, 81, 27.2 cicheda samare vīrastad adbhutam ivābhavat //
MBh, 7, 81, 29.2 nādena sarvabhūtāni trāsayann iva bhārata //
MBh, 7, 81, 43.2 abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ //
MBh, 7, 82, 5.1 athānyad dhanur ādāya bṛhatkṣatro hasann iva /
MBh, 7, 82, 7.2 sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt //
MBh, 7, 82, 11.2 mahāvane tīvramadau vāraṇāviva yūthapau //
MBh, 7, 82, 12.1 girigahvaram āsādya śārdūlāviva roṣitau /
MBh, 7, 82, 14.2 dvidhā cicheda bhallena prahasann iva bhārata //
MBh, 7, 82, 20.2 bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva //
MBh, 7, 82, 30.2 muhūrtājjitavān saṃkhye tad adbhutam ivābhavat //
MBh, 7, 83, 20.2 śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ //
MBh, 7, 83, 34.1 tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ /
MBh, 7, 83, 34.2 saṃdadhe tvāṣṭram astraṃ sa svayaṃ tvaṣṭeva māriṣa //
MBh, 7, 84, 2.2 kurvator vividhā māyāḥ śakraśambarayor iva //
MBh, 7, 84, 10.2 sarvato vyakiran bāṇair ulkābhir iva kuñjaram //
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 7, 84, 22.2 niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani //
MBh, 7, 84, 26.2 alambusaṃ bhīmarūpaṃ viśīrṇam iva parvatam /
MBh, 7, 84, 28.2 mumoca balavannādaṃ balaṃ hatveva vāsavaḥ //
MBh, 7, 85, 6.2 abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ //
MBh, 7, 85, 7.1 dīrghabāhur abhikruddhastottrārdita iva dvipaḥ /
MBh, 7, 85, 14.2 grasyate yudhi vīreṇa bhānumān iva rāhuṇā /
MBh, 7, 85, 24.2 madhyaṃdinam anuprāptaṃ sahasrāṃśum iva prabho //
MBh, 7, 85, 25.2 atāpayaccharavrātair gabhastibhir ivāṃśumān //
MBh, 7, 85, 26.2 trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ //
MBh, 7, 85, 27.2 gabhastaya ivārkasya pratapantaḥ samantataḥ //
MBh, 7, 85, 30.2 droṇastasthau mahārāja vyāditāsya ivāntakaḥ //
MBh, 7, 85, 32.2 vanaukasām ivāraṇye dahyatāṃ dhūmaketunā //
MBh, 7, 85, 71.1 mahāmārutavegena samudram iva parvasu /
MBh, 7, 86, 47.2 vārayiṣyati vikramya veleva makarālayam //
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 7, 87, 17.2 nāgā meghanibhā rājan kṣaranta iva toyadāḥ //
MBh, 7, 87, 45.2 tāṃstvahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ //
MBh, 7, 87, 50.2 agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ //
MBh, 7, 87, 59.2 nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ //
MBh, 7, 87, 62.2 dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ /
MBh, 7, 87, 73.2 sampraikṣat tāvakaṃ sainyaṃ vyāghro mṛgagaṇān iva //
MBh, 7, 88, 13.2 rarājātibhṛśaṃ bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 88, 17.2 nābhyavartata saṃkruddho velām iva jalāśayaḥ //
MBh, 7, 88, 23.2 tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ //
MBh, 7, 88, 52.1 sa muhūrtam ivāśvasya sadaśvān samacodayat /
MBh, 7, 89, 11.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 7, 90, 13.2 punar vivyādha viṃśatyā sāyakānāṃ hasann iva //
MBh, 7, 90, 22.2 dyotayantī diśo rājanmaholkeva divaścyutā /
MBh, 7, 90, 25.2 raktāśoka ivotphullo vyabhrājata raṇājire //
MBh, 7, 90, 26.1 tataḥ kruddhastribhir bāṇair bhīmasenaṃ hasann iva /
MBh, 7, 90, 28.2 dhanuścicheda samare prahasann iva bhārata //
MBh, 7, 90, 31.2 abhyagād dharaṇīṃ rājaṃścyutaṃ jyotir ivāmbarāt //
MBh, 7, 90, 37.2 vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 90, 38.1 tau diśāgajasaṃkāśau jvalitāviva pāvakau /
MBh, 7, 90, 39.2 visṛjantau ca śataśo gabhastīn iva bhāskarau //
MBh, 7, 90, 40.2 yugāntapratimau vīrau rejatur bhāskarāviva //
MBh, 7, 90, 49.2 hārdikyaḥ samare 'tiṣṭhad vidhūma iva pāvakaḥ //
MBh, 7, 91, 19.2 parvatān iva varṣeṇa tapānte jalado mahān //
MBh, 7, 91, 27.2 aśobhata mahārāja savidyud iva toyadaḥ //
MBh, 7, 91, 28.2 sātyakir vārayāmāsa velevodvṛttam arṇavam //
MBh, 7, 91, 32.1 sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata /
MBh, 7, 91, 33.2 nākampata mahābāhustad adbhutam ivābhavat //
MBh, 7, 91, 35.2 vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva //
MBh, 7, 91, 38.2 abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ //
MBh, 7, 91, 43.2 sāṅgadau jalasaṃdhasya cicheda prahasann iva //
MBh, 7, 91, 44.2 vasuṃdharadharād bhraṣṭau pañcaśīrṣāvivoragau //
MBh, 7, 92, 13.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 92, 14.2 dhanuścicheda sahasā kṣurapreṇa hasann iva /
MBh, 7, 92, 24.2 grasyamānaṃ sātyakinā khe somam iva rāhuṇā //
MBh, 7, 92, 27.1 tam āpatantaṃ samprekṣya vyāditāsyam ivāntakam /
MBh, 7, 92, 30.1 tataḥ paramasaṃkruddhau jvalantāviva pāvakau /
MBh, 7, 92, 30.2 sameyātāṃ naravyāghrau vyāghrāviva tarasvinau //
MBh, 7, 92, 37.2 vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam //
MBh, 7, 92, 41.1 sahasrabāhoḥ sadṛśam akṣobhyam iva sāgaram /
MBh, 7, 92, 43.2 abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm //
MBh, 7, 93, 2.2 paśyatāṃ sarvasainyānāṃ balivāsavayor iva //
MBh, 7, 93, 4.2 vyarocata mahārāja triśṛṅga iva parvataḥ //
MBh, 7, 93, 29.2 cakāra rājato rājan bhrājamāna ivāṃśumān //
MBh, 7, 93, 35.1 nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva /
MBh, 7, 93, 35.2 tasthau krodhāgnisaṃdīptaḥ kālasūrya ivoditaḥ //
MBh, 7, 94, 3.2 kiran samantāt sahasā śarān balī samāpatacchyena ivāmiṣaṃ yathā //
MBh, 7, 94, 5.2 sahasranetrapratimaprabhāvaṃ divīva sūryaṃ jaladavyapāye //
MBh, 7, 94, 7.2 yodhāstvadīyāśca hi somakāśca vṛtrendrayor yuddham ivāmaraughāḥ //
MBh, 7, 94, 10.2 krodhād didhakṣann iva tigmatejāḥ śarān amuñcat tapanīyacitrān //
MBh, 7, 95, 4.2 jalasaṃdhabalenājau puruṣādair ivāvṛtam //
MBh, 7, 95, 5.1 ato 'nyaṃ pṛtanāśeṣaṃ manye kunadikām iva /
MBh, 7, 95, 7.3 vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam //
MBh, 7, 95, 20.2 muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ /
MBh, 7, 95, 31.1 te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ /
MBh, 7, 95, 40.2 tatra tatra mahī kīrṇā vibarhair aṇḍajair iva //
MBh, 7, 95, 41.2 kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam //
MBh, 7, 96, 2.2 mṛgān vyāghra ivājighraṃstava sainyam abhīṣayat //
MBh, 7, 96, 4.2 rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau //
MBh, 7, 96, 5.2 śaradīvoditaḥ sūryo nṛsūryo virarāja ha //
MBh, 7, 96, 7.2 prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam /
MBh, 7, 96, 7.3 vyāghrā iva jighāṃsantastvadīyābhyadravan raṇe //
MBh, 7, 96, 12.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 7, 96, 13.2 śanair yāhīti yantāram abravīt prahasann iva //
MBh, 7, 96, 16.2 paurṇamāsyām ivoddhūtaṃ veleva salilāśayam //
MBh, 7, 96, 16.2 paurṇamāsyām ivoddhūtaṃ veleva salilāśayam //
MBh, 7, 96, 17.1 paśya me sūta vikrāntam indrasyeva mahāmṛdhe /
MBh, 7, 96, 26.3 babhrāma tatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 97, 23.2 saṃchannā vasudhā tatra dyaur grahair iva bhārata //
MBh, 7, 97, 36.1 tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ /
MBh, 7, 97, 38.2 avadhīd bahusāhasrāṃstad adbhutam ivābhavat //
MBh, 7, 97, 42.2 nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ //
MBh, 7, 97, 44.2 mādhavenārdyamānasya sāgarasyeva dāruṇaḥ //
MBh, 7, 98, 32.2 mahājaladharān vyomni mātariśvā vivān iva //
MBh, 7, 98, 34.2 abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva //
MBh, 7, 98, 35.2 parvatāgrād iva mahāṃścampako vāyupīḍitaḥ //
MBh, 7, 98, 38.2 muñcantaḥ śaravarṣāṇi tapānte jaladā iva //
MBh, 7, 98, 40.2 puṣpāṇīva vicinvan hi sottamāṅgānyapātayat //
MBh, 7, 98, 56.2 śiraḥ pracyāvayāmāsa phalaṃ pakvaṃ taror iva /
MBh, 7, 99, 1.3 kirañ śarasahasrāṇi parjanya iva vṛṣṭimān //
MBh, 7, 99, 2.2 nākampayat sthitaṃ yuddhe mainākam iva parvatam //
MBh, 7, 99, 3.2 maśakaṃ samanuprāptam ūrṇanābhir ivorṇayā //
MBh, 7, 99, 8.2 mahāmārutavegena rugṇā iva mahādrumāḥ //
MBh, 7, 99, 10.2 aśobhata mahārāja kiṃśukair iva puṣpitaiḥ //
MBh, 7, 99, 11.2 trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ //
MBh, 7, 99, 12.2 bhayāt patagarājasya gartānīva mahoragāḥ //
MBh, 7, 99, 16.1 sātyakiṃ tu mahārāja prahasann iva bhārata /
MBh, 7, 99, 26.1 tam abhidrutya śaineyo muhūrtam iva bhārata /
MBh, 7, 100, 2.2 śakratulyabalo yuddhe mahendro dānaveṣviva //
MBh, 7, 100, 9.1 caṇḍavātābhipannānāṃ samudrāṇām iva svanaḥ /
MBh, 7, 100, 27.2 nalinī dviradeneva samantād vipraloḍitā //
MBh, 7, 100, 31.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 101, 4.1 varān varān hi yodhānāṃ vicinvann iva bhārata /
MBh, 7, 101, 25.2 sahasā prāpatad droṇaṃ pataṃga iva pāvakam //
MBh, 7, 101, 26.2 punaścānyaiḥ śaraistīkṣṇaiḥ suptaṃ vyāghraṃ tudann iva //
MBh, 7, 101, 32.2 raktamālyāmbaradharā tāreva nabhasastalāt //
MBh, 7, 101, 47.1 te vadhyamānā droṇena śakreṇeva mahāsurāḥ /
MBh, 7, 101, 47.2 samakampanta pāñcālā gāvaḥ śītārditā iva //
MBh, 7, 101, 71.2 lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva //
MBh, 7, 101, 73.1 śataśaḥ śerate bhūmau nikṛttā govṛṣā iva /
MBh, 7, 102, 2.2 prakṣaye jagatastīvre yugānta iva bhārata //
MBh, 7, 102, 31.1 tam abravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan /
MBh, 7, 102, 34.1 yaṃ bhayeṣvabhigacchanti sahasrākṣam ivāmarāḥ /
MBh, 7, 102, 38.1 vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ /
MBh, 7, 102, 55.2 vibabhau parvataśliṣṭaḥ savidyud iva toyadaḥ //
MBh, 7, 102, 56.2 kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ //
MBh, 7, 102, 62.2 muhyantīva hi me sarvā dhanaṃjayadidṛkṣayā /
MBh, 7, 102, 67.2 pṛṣṭhato 'nuyayuḥ śūrā maghavantam ivāmarāḥ //
MBh, 7, 102, 72.2 abhyavartata vegena siṃhaḥ kṣudramṛgān iva //
MBh, 7, 102, 73.2 vārayantaḥ śarair bhīmaṃ meghāḥ sūryam ivoditam //
MBh, 7, 102, 76.1 trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ /
MBh, 7, 102, 77.2 tam avārayad ācāryo velevodvṛttam arṇavam //
MBh, 7, 102, 78.1 lalāṭe 'tāḍayaccainaṃ nārācena smayann iva /
MBh, 7, 102, 78.2 ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ //
MBh, 7, 102, 87.1 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ /
MBh, 7, 102, 88.2 prāmṛdnācca bahūn yodhān vāyur vṛkṣān ivaujasā //
MBh, 7, 102, 93.2 dvidhā cicheda tāṃ bhīmastad adbhutam ivābhavat //
MBh, 7, 102, 98.2 prahasann iva kaunteyaḥ śarair ninye yamakṣayam //
MBh, 7, 102, 101.1 tato vai rathaghoṣeṇa garjitena mṛgā iva /
MBh, 7, 103, 2.1 pibann iva śaraughāṃstān droṇacāpavarātigān /
MBh, 7, 103, 4.1 sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata /
MBh, 7, 103, 5.1 sendrāśanir ivendreṇa praviddhā saṃhatātmanā /
MBh, 7, 103, 5.2 ghoṣeṇa mahatā rājan pūrayitveva medinīm /
MBh, 7, 103, 8.2 suparṇa iva vegena pakṣirāḍ atyagāccamūm //
MBh, 7, 103, 17.2 bhīmasenasya kauravya tad adbhutam ivābhavat //
MBh, 7, 103, 19.1 sa mṛdnan kṣatriyān ājau vāto vṛkṣān ivoddhataḥ /
MBh, 7, 103, 19.2 agacchad dārayan senāṃ sindhuvego nagān iva //
MBh, 7, 103, 21.2 ajayat sarvasainyāni śārdūla iva govṛṣān //
MBh, 7, 103, 27.2 abhyayātāṃ mahārāja nardantau govṛṣāviva //
MBh, 7, 104, 3.1 gadām udyacchamānasya kālasyeva mahāmṛdhe /
MBh, 7, 104, 7.2 kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan //
MBh, 7, 104, 11.1 prāvepann iva gātrāṇi karṇabhīmasamāgame /
MBh, 7, 104, 23.2 mahīdhara ivodagrastriśṛṅgo bharatarṣabha //
MBh, 7, 105, 6.1 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam /
MBh, 7, 106, 18.2 abhyavarṣanmahārāja megho vṛṣṭyeva parvatam //
MBh, 7, 106, 19.1 phullatā paṅkajeneva vaktreṇābhyutsmayan balī /
MBh, 7, 106, 26.1 saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva /
MBh, 7, 106, 28.2 vivyādha balavān kruddhastottrair iva mahādvipam //
MBh, 7, 106, 40.2 nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ //
MBh, 7, 106, 45.2 samācitatanuṃ saṃkhye śvāvidhaṃ śalalair iva //
MBh, 7, 106, 46.2 dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ //
MBh, 7, 106, 47.2 tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane //
MBh, 7, 106, 49.2 mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ //
MBh, 7, 107, 2.2 bhīmasenaṃ raṇe dṛṣṭvā jvalantam iva pāvakam /
MBh, 7, 107, 2.4 abhyayāt pāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ //
MBh, 7, 107, 6.2 anyonyam īkṣāṃ cakrāte dahantāviva locanaiḥ //
MBh, 7, 107, 8.1 vyāghrāviva susaṃrabdhau śyenāviva ca śīghragau /
MBh, 7, 107, 8.1 vyāghrāviva susaṃrabdhau śyenāviva ca śīghragau /
MBh, 7, 107, 8.2 śarabhāviva saṃkruddhau yuyudhāte parasparam //
MBh, 7, 107, 21.1 sa tottrair iva mātaṅgo vāryamāṇaḥ patatribhiḥ /
MBh, 7, 107, 22.2 karṇaḥ pratyudyayau yoddhuṃ matto mattam iva dvipam //
MBh, 7, 107, 23.2 akṣubhyata balaṃ harṣād uddhūta iva sāgaraḥ //
MBh, 7, 107, 30.1 samājam iva taccitraṃ prekṣamāṇā mahārathāḥ /
MBh, 7, 107, 33.2 prekṣaṇīyatarāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 107, 34.2 bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho //
MBh, 7, 107, 35.2 paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare //
MBh, 7, 108, 3.1 sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā /
MBh, 7, 108, 6.2 bhīmasenena samare moha āviśatīva mām //
MBh, 7, 108, 10.1 dhanaṃ dhaneśvarasyeva hṛtvā pārthasya me sutaḥ /
MBh, 7, 108, 10.2 madhuprepsur ivābuddhiḥ prapātaṃ nāvabudhyate //
MBh, 7, 108, 16.3 parasparavadhaprepsvor vane kuñjarayor iva //
MBh, 7, 108, 21.1 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām /
MBh, 7, 108, 21.3 cikṣepa bhīmasenāya jīvitāntakarīm iva //
MBh, 7, 108, 22.1 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim /
MBh, 7, 108, 24.2 mārgamāṇa iva prāṇān sūtaputrasya māriṣa //
MBh, 7, 108, 27.3 chittvā bhīmo mahārāja nādaṃ siṃha ivānadat //
MBh, 7, 108, 28.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 7, 108, 28.2 śārdūlāviva cānyonyam atyarthaṃ ca hyagarjatām //
MBh, 7, 108, 29.2 anyonyam abhivīkṣantau goṣṭheṣviva maharṣabhau //
MBh, 7, 108, 30.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 108, 34.2 vepamāna iva krodhād vyādideśātha durjayam //
MBh, 7, 108, 40.2 samācinod bāṇagaṇaiḥ śataghnīm iva śaṅkubhiḥ //
MBh, 7, 109, 2.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 109, 6.2 tottrair iva mahānāgaṃ kaśābhir iva vājinam //
MBh, 7, 109, 6.2 tottrair iva mahānāgaṃ kaśābhir iva vājinam //
MBh, 7, 109, 8.2 prāhiṇod bhīmasenāya balāyendra ivāśanim //
MBh, 7, 109, 11.2 gadayā bhārataḥ kruddho vajreṇendra ivāsurān //
MBh, 7, 109, 21.2 āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān //
MBh, 7, 109, 26.2 kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ //
MBh, 7, 109, 27.2 ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ //
MBh, 7, 109, 29.2 prāviśanmedinīṃ bhīmāḥ krauñcaṃ patrarathā iva //
MBh, 7, 109, 30.2 gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ //
MBh, 7, 109, 34.2 āhave 'tiratho 'tiṣṭhajjvalann iva hutāśanaḥ //
MBh, 7, 110, 5.1 tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam /
MBh, 7, 110, 6.2 prāveśayaddhutavahaṃ pataṃgam iva mohitaḥ //
MBh, 7, 110, 11.1 yo 'jayat samare karṇaṃ puraṃdara ivāsuram /
MBh, 7, 110, 13.2 udyatāśanivajrasya mahendrasyeva dānavaḥ //
MBh, 7, 110, 15.1 pataṃgā iva vahniṃ te prāviśann alpacetasaḥ /
MBh, 7, 110, 21.2 bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam //
MBh, 7, 110, 25.2 ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham //
MBh, 7, 110, 30.2 diśaḥ śaraiḥ samāvṛṇvañ śalabhānām iva vrajaiḥ //
MBh, 7, 110, 31.2 pratijagrāha samare bhīmaseno hasann iva //
MBh, 7, 110, 36.2 citrapuṣpadharā bhagnā vāteneva mahādrumāḥ //
MBh, 7, 111, 2.1 āgaskṛtam ivātmānaṃ mene cādhirathistadā /
MBh, 7, 111, 3.1 sa bhīmaṃ pañcabhir viddhvā rādheyaḥ prahasann iva /
MBh, 7, 111, 13.2 paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat //
MBh, 7, 111, 15.2 abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ //
MBh, 7, 111, 19.3 te hatā nyapatan bhūmau vātanunnā iva drumāḥ //
MBh, 7, 111, 22.2 vyabhrājetāṃ mahārāja puṣpitāviva kiṃśukau //
MBh, 7, 111, 24.2 śoṇitāktau vyarājetāṃ kālasūryāvivoditau //
MBh, 7, 111, 25.2 vivarmāṇau vyarājetāṃ nirmuktāviva pannagau //
MBh, 7, 111, 26.1 vyāghrāviva naravyāghrau daṃṣṭrābhir itaretaram /
MBh, 7, 111, 27.1 vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ /
MBh, 7, 111, 29.2 vyarocetāṃ mahātmānau vṛtravajradharāviva //
MBh, 7, 111, 30.2 vyarocata raṇe bhīmaḥ savidyud iva toyadaḥ //
MBh, 7, 111, 32.2 pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ //
MBh, 7, 112, 4.1 sa tāmranayanaḥ krodhācchvasann iva mahoragaḥ /
MBh, 7, 112, 4.2 babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ //
MBh, 7, 112, 5.1 raśmijālair ivārkasya vitatair bharatarṣabha /
MBh, 7, 112, 6.2 viviśuḥ sarvataḥ pārthaṃ vāsāyevāṇḍajā drumam //
MBh, 7, 112, 7.2 rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva //
MBh, 7, 112, 10.1 tam antakam ivāyastam āpatantaṃ vṛkodaraḥ /
MBh, 7, 112, 21.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ //
MBh, 7, 112, 22.2 prajāsaṃharaṇe rājan somaṃ sapta grahā iva //
MBh, 7, 112, 25.1 nirasyann iva dehebhyastanayānām asūṃstava /
MBh, 7, 112, 27.2 vyarājanta mahārāja suparṇā iva khecarāḥ //
MBh, 7, 112, 29.2 girisānuruhā bhagnā dvipeneva mahādrumāḥ //
MBh, 7, 112, 32.2 ācakhyāviva tad yuddhaṃ vijayaṃ cātmano mahat //
MBh, 7, 113, 4.3 bāṇavarṣāṇyavarṣetāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 113, 5.2 viviśuḥ karṇam āsādya bhindanta iva jīvitam //
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
MBh, 7, 113, 9.2 adṛśyata mahī kīrṇā vātanunnair drumair iva //
MBh, 7, 113, 19.1 karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ /
MBh, 7, 113, 23.2 patitair apaviddhaiśca saṃbabhau dyaur iva grahaiḥ //
MBh, 7, 113, 25.1 agner vāyusahāyasya gatiḥ kakṣa ivāhave /
MBh, 7, 114, 2.2 na vivyathe bhīmaseno bhidyamāna ivācalaḥ //
MBh, 7, 114, 4.2 tapanīyaṃ mahārāja dīptaṃ jyotir ivāmbarāt //
MBh, 7, 114, 5.2 ājaghāna bhṛśaṃ bhīmaḥ smayann iva mahābalaḥ //
MBh, 7, 114, 7.2 viviśuścoditāstena valmīkam iva pannagāḥ //
MBh, 7, 114, 13.1 jīmūtāviva cānyonyaṃ tau vavarṣatur āhave /
MBh, 7, 114, 20.2 madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ //
MBh, 7, 114, 21.1 marīcivikacasyeva rājan bhānumato vapuḥ /
MBh, 7, 114, 26.2 śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare //
MBh, 7, 114, 29.2 śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ //
MBh, 7, 114, 30.2 eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ //
MBh, 7, 114, 31.1 parvataṃ vāridhārābhiśchādayann iva toyadaḥ /
MBh, 7, 114, 33.1 tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 7, 114, 34.2 ākarṣānmaṇḍalībhūtaṃ śakracāpam ivāparam /
MBh, 7, 114, 34.3 tasmāccharāḥ prādurāsan pūrayanta ivāmbaram //
MBh, 7, 114, 35.2 gagane racitā mālā kāñcanīva vyarājata //
MBh, 7, 114, 42.2 amarṣī balavān kruddho didhakṣann iva pāvakaḥ //
MBh, 7, 114, 46.1 utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ /
MBh, 7, 114, 50.3 tad asya sahasā karṇo vyadhamat prahasann iva //
MBh, 7, 114, 52.2 apatad bhuvi nistriṃśaścyutaḥ sarpa ivāmbarāt //
MBh, 7, 114, 57.2 yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam //
MBh, 7, 114, 60.2 jīmūtāviva gharmānte garjamānau nabhastale //
MBh, 7, 114, 61.2 amṛṣyamāṇayoḥ saṃkhye devadānavayor iva //
MBh, 7, 114, 68.2 utsmayann iva rādheyo bhīmasenam uvāca ha //
MBh, 7, 114, 82.2 gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan //
MBh, 7, 114, 83.1 sa bhujaṃgair ivāyastair gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 7, 114, 86.2 nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyum ivāntakaḥ //
MBh, 7, 114, 87.1 sa garutmān ivākāśe prārthayan bhujagottamam /
MBh, 7, 114, 92.2 nātidīrgham ivādhvānaṃ śaraiḥ saṃtrāsayan balam //
MBh, 7, 115, 4.1 tadā prabhṛti mā śoko dahatyagnir ivāśayam /
MBh, 7, 115, 7.2 ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjaraḥ //
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 116, 7.2 nṛtyann ivācaracchūro yathā rathaśataṃ tathā //
MBh, 7, 116, 9.2 niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 7, 116, 10.1 tānnyavārayad āyastānmuhūrtam iva sātyakiḥ /
MBh, 7, 116, 12.1 tarann iva jale śrānto yathā sthalam upeyivān /
MBh, 7, 116, 22.1 kurusainyād vimukto vai siṃho madhyād gavām iva /
MBh, 7, 116, 36.1 grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam /
MBh, 7, 117, 14.1 yuyudhānastu taṃ rājan pratyuvāca hasann iva /
MBh, 7, 117, 16.2 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te //
MBh, 7, 117, 20.2 dviradāviva saṃkruddhau vāśitārthe madotkaṭau //
MBh, 7, 117, 21.2 śaravarṣāṇi bhīmāni meghāviva parasparam //
MBh, 7, 117, 26.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 117, 26.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 117, 28.2 parasparam ayudhyetāṃ vāraṇāviva yūthapau //
MBh, 7, 117, 31.2 yūthapau vāśitāhetoḥ prayuddhāviva kuñjarau //
MBh, 7, 117, 36.1 muhūrtam iva rājendra parikṛṣya parasparam /
MBh, 7, 117, 38.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 7, 117, 40.2 bhīmo 'bhavanmahāśabdo vajraparvatayor iva //
MBh, 7, 117, 41.1 dvipāviva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau /
MBh, 7, 117, 41.1 dvipāviva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau /
MBh, 7, 117, 44.2 yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna //
MBh, 7, 117, 45.2 udyamya nyahanad rājanmatto mattam iva dvipam //
MBh, 7, 117, 50.3 mahādvipeneva vane mattena hariyūthapam //
MBh, 7, 117, 52.1 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ /
MBh, 7, 117, 58.1 vikarṣan sātvataśreṣṭhaṃ krīḍamāna ivāhave /
MBh, 7, 117, 59.2 mahādvipam ivāraṇye mṛgendra iva karṣati //
MBh, 7, 117, 59.2 mahādvipam ivāraṇye mṛgendra iva karṣati //
MBh, 7, 118, 2.2 vegenābhyapatad bhūmau pañcāsya iva pannagaḥ //
MBh, 7, 118, 22.1 asaṃkruddhamanā vācā smārayann iva bhārata /
MBh, 7, 118, 22.2 uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ //
MBh, 7, 118, 33.1 nikṛttabhujam āsīnaṃ chinnahastam iva dvipam /
MBh, 7, 118, 47.1 bhavitavyaṃ ca yad bhāvi daivaṃ ceṣṭayatīva ca /
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 7, 118, 51.2 aśvasya medhyasya śiro nikṛttaṃ nyastaṃ havirdhānam ivottareṇa //
MBh, 7, 119, 12.2 bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva //
MBh, 7, 120, 7.1 taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ /
MBh, 7, 120, 9.2 netrābhyāṃ krodhadīptābhyāṃ sampraikṣannirdahann iva //
MBh, 7, 120, 36.1 kakṣam agnim ivoddhūtaḥ pradahaṃstava vāhinīm /
MBh, 7, 120, 38.2 sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ //
MBh, 7, 120, 42.2 abhītāḥ paryavartanta vyāditāsyam ivāntakam //
MBh, 7, 120, 55.2 siṣicur mārgaṇair ghorair giriṃ meghā ivāmbubhiḥ //
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 121, 2.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 7, 121, 3.2 saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare //
MBh, 7, 121, 5.2 mohayann iva nārācair jayadrathavadhepsayā //
MBh, 7, 121, 7.1 bhramanta iva śūrasya śaravrātā mahātmanaḥ /
MBh, 7, 121, 10.2 na cakṣame susaṃkruddhastottrārdita iva dvipaḥ //
MBh, 7, 121, 32.1 sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ /
MBh, 7, 121, 32.2 śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat //
MBh, 7, 121, 42.1 bhīmaseno 'pi saṃgrāme bodhayann iva pāṇḍavam /
MBh, 7, 121, 49.1 sa devaśatrūn iva devarājaḥ kirīṭamālī vyadhamat samantāt /
MBh, 7, 122, 18.2 avāsīdad rathopasthe prāṇān pīḍayatīva me //
MBh, 7, 122, 33.2 prajvalantī maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 122, 56.2 karṇaḥ śokasamāviṣṭo mahoraga iva śvasan //
MBh, 7, 122, 57.1 sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā /
MBh, 7, 122, 59.1 tau sametya naravyāghrau vyāghrāviva tarasvinau /
MBh, 7, 123, 33.2 sajīvā iva lakṣyante gatasattvā narādhipāḥ //
MBh, 7, 123, 38.2 saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭair ivāvṛtām //
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 126, 5.2 muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata //
MBh, 7, 126, 17.1 putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā /
MBh, 7, 126, 25.1 majjantam iva cātmānaṃ dhṛṣṭadyumnasya kilbiṣe /
MBh, 7, 126, 39.2 muṣṇan kṣatriyatejāṃsi nakṣatrāṇām ivāṃśumān //
MBh, 7, 127, 4.2 pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ //
MBh, 7, 128, 13.1 nādayan rathaghoṣeṇa kampayann iva medinīm /
MBh, 7, 128, 19.2 nalinī dviradeneva samantāt phullapaṅkajā //
MBh, 7, 128, 20.1 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī /
MBh, 7, 128, 24.2 ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat //
MBh, 7, 128, 25.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 129, 4.2 dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān //
MBh, 7, 129, 21.1 rātrau vaṃśavanasyeva dahyamānasya parvate /
MBh, 7, 129, 22.2 unmattam iva tat sarvaṃ babhūva rajanīmukhe //
MBh, 7, 129, 24.2 dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha //
MBh, 7, 129, 28.2 niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 7, 129, 29.2 saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ //
MBh, 7, 130, 6.2 śiśire kampamānā vai kṛśā gāva ivābhibho //
MBh, 7, 130, 24.2 jayarātarathaṃ prāpya muhuḥ siṃha ivānadat //
MBh, 7, 130, 29.1 durmadasya tato bhīmaḥ prahasann iva saṃyuge /
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 20.1 caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ /
MBh, 7, 131, 30.2 yugāntakālasamaye daṇḍahastam ivāntakam //
MBh, 7, 131, 31.2 vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī //
MBh, 7, 131, 38.1 bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ /
MBh, 7, 131, 42.2 abhāgyasyeva saṃkalpastanmoghaṃ nyapatad bhuvi //
MBh, 7, 131, 43.2 drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 131, 44.2 rurodha drauṇim āyāntaṃ prabhañjanam ivādrirāṭ //
MBh, 7, 131, 45.2 babhau meghena dhārābhir girir merur ivārditaḥ //
MBh, 7, 131, 50.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 131, 51.2 mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 131, 52.2 mahīdhara ivātyuccaḥ śrīmān añjanaparvataḥ //
MBh, 7, 131, 53.2 jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam //
MBh, 7, 131, 55.2 dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam //
MBh, 7, 131, 60.1 kim ahaṃ kātaro drauṇe pṛthagjana ivāhave /
MBh, 7, 131, 63.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 131, 64.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 131, 65.2 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat //
MBh, 7, 131, 66.2 vibhāvarīmukhe vyoma khadyotair iva citritam //
MBh, 7, 131, 70.1 tataḥ smayann iva drauṇir vajram astram udīrayat /
MBh, 7, 131, 87.2 asurān iva devendro jayāśā me tvayi sthitā //
MBh, 7, 131, 88.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
MBh, 7, 131, 90.2 vibhāvaryāṃ sutumulaṃ śakraprahrādayor iva //
MBh, 7, 131, 92.2 cacāla rathamadhyastho vātoddhūta iva drumaḥ //
MBh, 7, 131, 94.2 vavarṣa viśikhāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 7, 131, 96.2 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam //
MBh, 7, 131, 97.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 131, 98.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 7, 131, 99.1 yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ /
MBh, 7, 131, 116.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 131, 117.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 131, 118.2 dyaur ivoditacandrārkā grahākīrṇā yugakṣaye //
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 7, 132, 6.2 vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam //
MBh, 7, 132, 11.2 visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ //
MBh, 7, 132, 13.2 nicakhāna mahābāhuḥ puraṃdara ivāśanim //
MBh, 7, 132, 15.2 sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ //
MBh, 7, 132, 21.1 sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ /
MBh, 7, 133, 3.2 vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ //
MBh, 7, 133, 7.1 jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ /
MBh, 7, 133, 12.3 smayann iva mahābāhuḥ sūtaputram idaṃ vacaḥ //
MBh, 7, 133, 20.1 garjitvā sūtaputra tvaṃ śāradābhram ivājalam /
MBh, 7, 133, 25.1 śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ /
MBh, 7, 133, 25.2 phalaṃ cāśu prayacchanti bījam uptam ṛtāviva //
MBh, 7, 133, 29.1 vṛthā śūrā na garjanti sajalā iva toyadāḥ /
MBh, 7, 134, 9.3 kauravāgryaiḥ parivṛtaḥ śakro devagaṇair iva /
MBh, 7, 134, 20.3 ayodhayanta rādheyaṃ śakraṃ daityagaṇā iva //
MBh, 7, 134, 25.2 babhramustatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 134, 30.3 kārttikeyena vidhvastām āsurīṃ pṛtanām iva //
MBh, 7, 134, 34.1 āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūm iva /
MBh, 7, 134, 43.1 savye bhujāgre balavānnārācena hasann iva /
MBh, 7, 134, 45.2 vyadhamaccharavarṣeṇa smayann iva dhanaṃjayaḥ //
MBh, 7, 134, 47.2 kruddhayor vāśitāhetor vanyayor gajayor iva //
MBh, 7, 134, 55.2 drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye //
MBh, 7, 134, 56.2 drakṣyanti samare yodhāḥ śalabhānām ivāyatīḥ //
MBh, 7, 134, 57.2 jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ //
MBh, 7, 134, 66.1 ayuktam iva paśyāmi tiṣṭhatsvasmāsu mānada /
MBh, 7, 134, 67.2 yudhyamānasya pārthena śārdūleneva hastinaḥ //
MBh, 7, 135, 11.2 siṃhenevārditā gāvo vidraviṣyanti sarvataḥ //
MBh, 7, 135, 17.2 drauṇiṃ prati mahārāja jalaṃ jaladharā iva //
MBh, 7, 135, 25.3 madhvarthina ivoddāmā bhramarāḥ puṣpitaṃ drumam //
MBh, 7, 135, 26.1 so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ /
MBh, 7, 135, 35.1 nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata /
MBh, 7, 135, 41.1 nṛtyamānāviva raṇe maṇḍalīkṛtakārmukau /
MBh, 7, 135, 43.1 tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāviva /
MBh, 7, 135, 45.2 muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat //
MBh, 7, 135, 48.2 dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge //
MBh, 7, 135, 53.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 7, 136, 6.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 136, 7.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 136, 8.2 dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye //
MBh, 7, 136, 10.2 vyadhamat tān yathā vāyur meghān iva duratyayaḥ //
MBh, 7, 137, 6.1 vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān /
MBh, 7, 137, 9.2 supuṣpau puṣpasamaye puṣpitāviva kiṃśukau //
MBh, 7, 137, 10.2 parasparam avekṣetāṃ dahantāviva locanaiḥ //
MBh, 7, 137, 11.2 ghorarūpau hi tāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 137, 12.2 śvāvidhāviva rājendra vyadṛṣyetāṃ śarakṣatau //
MBh, 7, 137, 13.2 khadyotair āvṛtau rājan prāvṛṣīva vanaspatī //
MBh, 7, 137, 14.2 adṛśyetāṃ raṇe kruddhāvulkābhir iva kuñjarau //
MBh, 7, 137, 18.2 bāhlīkasya raṇe rājan sātyakiḥ prahasann iva //
MBh, 7, 137, 21.2 ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam //
MBh, 7, 137, 26.2 dvidhā cicheda samare prahasann iva kauravaḥ //
MBh, 7, 137, 27.2 mahīdharasyeva mahacchikharaṃ vajradāritam //
MBh, 7, 137, 31.1 tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam /
MBh, 7, 137, 40.2 sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat //
MBh, 7, 137, 49.2 vinighnaṃstāvakān yodhān vyāditāsya ivāntakaḥ //
MBh, 7, 137, 50.2 parjanya iva gharmānte nādayan vai diśo daśa //
MBh, 7, 138, 16.2 rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī //
MBh, 7, 138, 21.2 dīptāṃ prabhāṃ prājanayanta tatra tapātyaye vidyud ivāntarikṣe //
MBh, 7, 138, 22.2 vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni //
MBh, 7, 138, 23.1 mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet /
MBh, 7, 138, 28.2 bhāḥ kurvatā bhānumatā graheṇa divākareṇāgnir ivābhitaptaḥ //
MBh, 7, 139, 3.2 virarāja tadā bhūmir dyaur grahair iva bhārata //
MBh, 7, 139, 4.2 dahyamāneva lokānām abhāve vai vasuṃdharā //
MBh, 7, 139, 5.2 varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ //
MBh, 7, 139, 13.2 nṛtyann iva naravyāghro rathamārgeṣu vīryavān //
MBh, 7, 139, 14.2 dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān //
MBh, 7, 140, 5.2 droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam //
MBh, 7, 140, 8.1 bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam /
MBh, 7, 140, 20.2 samadṛśyanta vegena pakṣavanta ivādrayaḥ //
MBh, 7, 140, 23.2 vārayāmāsa saṃkruddho velevodvṛttam arṇavam //
MBh, 7, 140, 29.2 prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ //
MBh, 7, 140, 37.2 dvidhā cicheda hārdikyaḥ kṛtahastaḥ smayann iva //
MBh, 7, 140, 39.2 vyaśīryata raṇe rājaṃstārājālam ivāmbarāt //
MBh, 7, 141, 1.3 āpatantam apāsedhat prapānād iva kuñjaram //
MBh, 7, 141, 6.2 muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat //
MBh, 7, 141, 7.1 tataḥ kruddho mahārāja śaineyaḥ prahasann iva /
MBh, 7, 141, 10.2 dhanuścicheda bhallena sutīkṣṇena hasann iva //
MBh, 7, 141, 12.2 lohitāṅga ivākāśād dīptaraśmir yadṛcchayā //
MBh, 7, 141, 15.2 eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva /
MBh, 7, 141, 16.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 141, 17.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 141, 24.2 vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ //
MBh, 7, 141, 25.1 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat /
MBh, 7, 141, 26.2 babhau niśāmukhe vyoma khadyotair iva saṃvṛtam //
MBh, 7, 141, 28.2 vigāḍhe rajanīmadhye śakraprahrādayor iva //
MBh, 7, 141, 30.2 cacāla samare drauṇir vātanunna iva drumaḥ /
MBh, 7, 141, 39.2 vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ //
MBh, 7, 141, 42.2 meghajālasamāchannau nabhasīvendubhāskarau //
MBh, 7, 141, 56.2 siṃhanādaṃ mahaccakre tarjayann iva kauravān //
MBh, 7, 142, 4.2 karṇaṃ vivyādha viṃśatyā tad adbhutam ivābhavat //
MBh, 7, 142, 6.2 tad apyasya śaraiḥ karṇo vyadhamat prahasann iva //
MBh, 7, 142, 11.1 tam āpatantaṃ sahasā kālacakram ivodyatam /
MBh, 7, 142, 16.2 prāyāt pāñcālapāṇḍūnāṃ sainyāni prahasann iva //
MBh, 7, 142, 37.2 rurodhārjunam āyāntaṃ prabhañjanam ivādrirāṭ /
MBh, 7, 142, 43.2 sainikā nyapatann urvyāṃ vātanunnā iva drumāḥ //
MBh, 7, 143, 4.2 gātrāt saṃcyāvayāmāsa tad adbhutam ivābhavat //
MBh, 7, 143, 5.2 utsṛjya kāle rājendra nirmokam iva pannagaḥ //
MBh, 7, 143, 16.2 vyabhrājetāṃ mahārāja śvāvidhau śalalair iva //
MBh, 7, 143, 18.1 tapanīyanibhau citrau kalpavṛkṣāvivādbhutau /
MBh, 7, 143, 18.2 kiṃśukāviva cotphullau vyakāśetāṃ raṇājire //
MBh, 7, 143, 20.2 karṇaputro mahārāja varṣamāṇa ivāmbudaḥ //
MBh, 7, 143, 22.2 vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ //
MBh, 7, 143, 23.2 prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ //
MBh, 7, 143, 26.2 madhyaṃdinam anuprāpto gharmāṃśur iva bhārata //
MBh, 7, 143, 30.2 vyapetajalade vyomni budhabhārgavayor iva //
MBh, 7, 143, 32.2 virarāja mahābāhuḥ saśṛṅga iva parvataḥ //
MBh, 7, 144, 4.2 vyarājetāṃ mahārāja kaṇṭakair iva śālmalī //
MBh, 7, 144, 6.1 syālastu tava saṃkruddho mādrīputraṃ hasann iva /
MBh, 7, 144, 9.2 abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ //
MBh, 7, 144, 16.2 vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva //
MBh, 7, 144, 26.2 ājaghne bahubhir bāṇair jighāṃsann iva bhārata //
MBh, 7, 144, 29.2 babhūva tumulaḥ śabdo meghānāṃ nadatām iva //
MBh, 7, 144, 31.2 akampata mahārāja bhayatrasteva cāṅganā //
MBh, 7, 144, 32.2 nyagṛhṇan bahavo rājañ śalabhān vāyasā iva //
MBh, 7, 144, 36.2 adṛśyanta mahārāja maholkā iva khāccyutāḥ //
MBh, 7, 145, 5.2 vātoddhūtau kṣubdhasattvau bhairavau sāgarāviva //
MBh, 7, 145, 11.2 bhāsayāmāsa tat sainyaṃ divākara ivoditaḥ //
MBh, 7, 145, 25.2 nikartanam ivātyugro lāṅgūlasya yathā hariḥ //
MBh, 7, 145, 32.2 āsīt samāgamo ghoro balivāsavayor iva //
MBh, 7, 145, 34.1 kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī /
MBh, 7, 145, 47.1 śrūyate rathaghoṣaśca vāsavasyeva nardataḥ /
MBh, 7, 145, 49.1 vāteneva samuddhūtam abhrajālaṃ vidīryate /
MBh, 7, 145, 49.2 savyasācinam āsādya bhinnā naur iva sāgare //
MBh, 7, 145, 50.3 niśīthe rājaśārdūla stanayitnor ivāmbare //
MBh, 7, 145, 63.1 devānām iva devendre jayāśā me tvayi sthitā /
MBh, 7, 145, 63.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
MBh, 7, 146, 8.2 babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho //
MBh, 7, 146, 9.2 babhūva tumulaḥ śabdaḥ pretānām iva krandatām //
MBh, 7, 146, 28.2 vivyādha niśitair bāṇair arjunaṃ prahasann iva //
MBh, 7, 146, 30.3 avadhīt tāvakān yodhān vajrapāṇir ivāsurān //
MBh, 7, 146, 31.2 samāstīrṇā dharā tatra babhau puṣpair ivācitā //
MBh, 7, 146, 36.2 pārthaṃ siṣicatur bāṇair giriṃ meghāvivotthitau //
MBh, 7, 146, 48.2 atyarājata tejasvī śakro devagaṇeṣviva //
MBh, 7, 147, 4.2 bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ //
MBh, 7, 147, 8.2 prāvartayetāṃ tau yuddhaṃ ghaṭṭitāviva pannagau //
MBh, 7, 147, 14.2 raśmibhir bhāskaro rājaṃstamasām iva bhārata //
MBh, 7, 147, 27.2 punar evābravīd rājan harṣayann iva pāṇḍavam //
MBh, 7, 147, 35.2 praharadbhir mahārāja svayaṃvara ivāhave //
MBh, 7, 148, 9.2 abhyapīḍayad āyastaḥ śarair megha ivācalān //
MBh, 7, 148, 10.2 samprādravat susaṃtrastā siṃhenevārditā mṛgī //
MBh, 7, 148, 21.2 niśīthe dāruṇe kāle tapantam iva bhāskaram //
MBh, 7, 148, 29.2 pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ //
MBh, 7, 148, 31.2 paśyāmi karṇaṃ kaunteya devarājam ivāhave /
MBh, 7, 148, 34.1 dīpyamānā maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 148, 39.2 abhyabhāṣata haiḍimbaṃ dāśārhaḥ prahasann iva //
MBh, 7, 148, 45.2 ete dravanti pāñcālāḥ siṃhasyeva bhayānmṛgāḥ //
MBh, 7, 148, 61.1 tam āpatantaṃ saṃkruddhaṃ dīptāsyam iva pannagam /
MBh, 7, 148, 62.2 garjato rājaśārdūla śakraprahrādayor iva //
MBh, 7, 149, 10.2 haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva //
MBh, 7, 149, 13.2 niśīthe viprakīryanta vātanunnā ghanā iva //
MBh, 7, 149, 15.2 ājaghne niśitair bāṇaistottrair iva mahādvipam //
MBh, 7, 149, 17.2 alaṃbalaṃ cābhyavarṣanmegho merum ivācalam //
MBh, 7, 149, 25.2 yuyudhāte mahāvīryāvindravairocanāviva //
MBh, 7, 149, 31.2 udyamya nyavadhīd bhūmau mayaṃ viṣṇur ivāhave //
MBh, 7, 149, 34.3 prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ //
MBh, 7, 150, 15.1 saṃsakta iva cābhreṇa yathādrir mahatā mahān /
MBh, 7, 150, 18.2 aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ //
MBh, 7, 150, 19.2 samakampanta sarvāṇi sindhor iva mahormayaḥ //
MBh, 7, 150, 20.2 utsmayann iva rādheyastvaramāṇo 'bhyavārayat //
MBh, 7, 150, 21.2 mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham //
MBh, 7, 150, 21.2 mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham //
MBh, 7, 150, 22.2 karṇarākṣasayo rājann indraśambarayor iva //
MBh, 7, 150, 25.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 150, 25.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 150, 29.1 tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat /
MBh, 7, 150, 33.2 bhūtāntakam ivāyāntaṃ kāladaṇḍogradhāriṇam //
MBh, 7, 150, 40.2 viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ //
MBh, 7, 150, 44.2 abhāgyasyeva saṃkalpastanmogham apatad bhuvi //
MBh, 7, 150, 45.2 karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 150, 48.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 150, 49.2 mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 150, 50.2 abhyavarṣaccharaiḥ karṇaḥ parjanya iva vṛṣṭimān //
MBh, 7, 150, 55.2 pracakāra mahāmāyāṃ mohayann iva bhārata //
MBh, 7, 150, 59.1 vyadṛśyata mahābāhur maināka iva parvataḥ /
MBh, 7, 150, 59.3 sāgarormir ivoddhūtastiryag ūrdhvam avartata //
MBh, 7, 150, 64.3 karṇam abhyāhanaccaiva gajendram iva kesarī //
MBh, 7, 150, 65.2 rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ /
MBh, 7, 150, 69.1 smayann iva tataḥ karṇo divyam astram udīrayat /
MBh, 7, 150, 76.2 vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam /
MBh, 7, 150, 79.2 vyakarṣata balāt karṇa indrāyudham ivocchritam //
MBh, 7, 150, 81.2 siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam //
MBh, 7, 150, 82.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 150, 83.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 7, 150, 85.2 bhīmavīryabalopetāt kruddhād vaivasvatād iva //
MBh, 7, 150, 96.1 sa hanyamāno nārācair dhārābhir iva parvataḥ /
MBh, 7, 151, 5.1 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ /
MBh, 7, 151, 5.1 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ /
MBh, 7, 151, 20.2 rarāja saṃkhye parivartamāno vidyunmālī megha ivāntarikṣe //
MBh, 7, 152, 2.2 aplavāḥ plavam āsādya tartukāmā ivārṇavam //
MBh, 7, 152, 3.1 punarjātam ivātmānaṃ manvānāḥ pārthivāstadā /
MBh, 7, 152, 10.2 nānāśastrair abhihatān pādapān iva dantinā //
MBh, 7, 152, 15.2 mattayor vāśitāhetor dvipayor iva kānane //
MBh, 7, 152, 17.2 alāyudhena samare siṃheneva gavāṃ patim //
MBh, 7, 152, 46.2 mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ //
MBh, 7, 153, 20.2 diśo vidhvaṃsayāmāsa tad adbhutam ivābhavat //
MBh, 7, 153, 26.2 teṣāṃ śabdo mahān āsīd vajrāṇāṃ bhidyatām iva //
MBh, 7, 153, 30.2 rudhiraṃ ca mahākāyāvabhivṛṣṭāvivācalau //
MBh, 7, 154, 7.2 meghānām iva gharmānte babhūva tumulo niśi //
MBh, 7, 154, 9.1 tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ /
MBh, 7, 154, 13.1 āsthāya taṃ kāñcanaratnacitraṃ rathottamaṃ siṃha ivonnanāda /
MBh, 7, 154, 15.2 suvarṇapuṅkhajvalitaprabhābhir vicitrapuṣpābhir iva srajābhiḥ //
MBh, 7, 154, 17.2 samākulaṃ śastranipātaghoraṃ divīva rāhvaṃśumatoḥ prataptam //
MBh, 7, 154, 24.2 saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīm agniśikhām ivogrām //
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 154, 52.1 sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam /
MBh, 7, 154, 54.1 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśair yuktām antakasyeva rātrim /
MBh, 7, 154, 54.2 mṛtyoḥ svasāraṃ jvalitām ivolkāṃ vaikartanaḥ prāhiṇod rākṣasāya //
MBh, 7, 155, 1.2 haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam /
MBh, 7, 155, 2.2 nanāda siṃhavannādaṃ vyathayann iva bhārata /
MBh, 7, 155, 3.2 nanarta harṣasaṃvīto vātoddhūta iva drumaḥ //
MBh, 7, 155, 5.2 abravīd arjuno rājannātihṛṣṭamanā iva //
MBh, 7, 155, 10.1 samudrasyeva saṃkṣobho meror iva visarpaṇam /
MBh, 7, 155, 10.1 samudrasyeva saṃkṣobho meror iva visarpaṇam /
MBh, 7, 155, 13.2 ya enam abhitastiṣṭhet kārttikeyam ivāhave //
MBh, 7, 155, 20.1 āśīviṣa iva kruddhaḥ stambhito mantratejasā /
MBh, 7, 155, 20.2 tathādya bhāti karṇo me śāntajvāla ivānalaḥ //
MBh, 7, 155, 25.2 kesarīva vane mardan mattamātaṅgayūthapān /
MBh, 7, 155, 26.1 madhyaṃgata ivādityo yo na śakyo nirīkṣitum /
MBh, 7, 155, 26.3 śarajālasahasrāṃśuḥ śaradīva divākaraḥ //
MBh, 7, 155, 27.2 divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān /
MBh, 7, 156, 4.2 dhārtarāṣṭrīṃ camūṃ kṛtsnāṃ rakṣeyur amarā iva //
MBh, 7, 156, 9.1 sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām /
MBh, 7, 156, 11.2 dārayantī dharāṃ devīṃ kampayantīva parvatān //
MBh, 7, 156, 18.2 asyann eko vanacaro babhau rāma ivāparaḥ //
MBh, 7, 157, 16.2 hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ //
MBh, 7, 157, 22.1 kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgataḥ /
MBh, 7, 157, 22.2 śākhā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ //
MBh, 7, 157, 23.2 kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ //
MBh, 7, 157, 34.2 sa hi teṣām atiyaśā devānām iva vāsavaḥ //
MBh, 7, 157, 35.2 bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ //
MBh, 7, 157, 42.2 mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam //
MBh, 7, 158, 8.1 tasya hastasthitā śaktiḥ kālarātrir ivodyatā /
MBh, 7, 158, 15.1 jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam /
MBh, 7, 158, 15.1 jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam /
MBh, 7, 158, 34.2 gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat //
MBh, 7, 158, 53.2 śokopahatasaṃkalpaṃ dahyamānam ivāgninā /
MBh, 7, 159, 40.2 kuśalair iva vinyastaṃ paṭe citram ivādbhutam //
MBh, 7, 159, 40.2 kuśalair iva vinyastaṃ paṭe citram ivādbhutam //
MBh, 7, 159, 41.2 kumbheṣu līnāḥ suṣupur gajānāṃ kuceṣu lagnā iva kāminīnām //
MBh, 7, 159, 46.1 tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat /
MBh, 7, 159, 48.2 bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi //
MBh, 7, 160, 23.1 tasya tad vacanaṃ śrutvā bhāradvājo hasann iva /
MBh, 7, 160, 24.1 ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā /
MBh, 7, 161, 2.2 aruṇo 'bhyudayāṃcakre tāmrīkurvann ivāmbaram //
MBh, 7, 161, 11.3 nāśaknuvan vārayituṃ vardhamānam ivānalam //
MBh, 7, 161, 16.2 sainyena rajasā mūḍhaṃ sarvam andham ivābhavat //
MBh, 7, 161, 19.2 jīvanta iva tatra sma vyadṛśyanta bhayārditāḥ //
MBh, 7, 161, 20.1 hatān gajān samāśliṣya parvatān iva vājinaḥ /
MBh, 7, 161, 21.2 atiṣṭhad āhave droṇo vidhūma iva pāvakaḥ //
MBh, 7, 161, 23.1 bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā /
MBh, 7, 161, 24.1 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam /
MBh, 7, 161, 44.1 eṣa vaiśvānara iva samiddhaḥ svena tejasā /
MBh, 7, 162, 12.2 asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣviva //
MBh, 7, 162, 13.2 sa eva śabdastadrūpo vāsasāṃ nijyatām iva //
MBh, 7, 162, 27.2 dvitīyām iva samprāptām amanyanta niśāṃ tadā //
MBh, 7, 162, 31.2 pārijātavanānīva vyarocan rudhirokṣitāḥ //
MBh, 7, 162, 36.2 jīmūtā iva gharmānte śaravarṣair avākiran //
MBh, 7, 162, 38.2 abhyagacchaṃstathānyonyaṃ mattā gajavṛṣā iva //
MBh, 7, 162, 46.2 āsīd āyodhanaṃ tatra nabhastārāgaṇair iva //
MBh, 7, 163, 1.3 rathavegena tīvreṇa kampayann iva medinīm //
MBh, 7, 163, 11.1 saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ /
MBh, 7, 163, 12.1 tau vṛṣāviva saṃkruddhau vivṛttanayanāvubhau /
MBh, 7, 163, 14.2 bibhedāśu tadā rājaṃstad adbhutam ivābhavat //
MBh, 7, 163, 25.2 āmiṣārthaṃ mahārāja gagane śyenayor iva //
MBh, 7, 163, 49.1 śarajālaiḥ samākīrṇe meghajālair ivāmbare /
MBh, 7, 164, 7.2 droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam //
MBh, 7, 164, 16.2 samasajjanta catvāro vātāḥ parvatayor iva //
MBh, 7, 164, 42.2 agner iva mahākakṣe śabdaḥ samabhavanmahān //
MBh, 7, 164, 45.1 tasya karṇaḥ śitān bāṇān pratihanya hasann iva /
MBh, 7, 164, 64.2 samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ //
MBh, 7, 164, 81.2 medinyām anvakīryanta vātanunnā iva drumāḥ //
MBh, 7, 164, 83.2 atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan //
MBh, 7, 164, 109.1 āgaskṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām /
MBh, 7, 164, 114.2 droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam //
MBh, 7, 164, 115.2 dyotato bhāskarasyeva ghanānte pariveśinaḥ //
MBh, 7, 164, 116.1 pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ /
MBh, 7, 164, 116.2 antakālam iva prāptaṃ menire vīkṣya sainikāḥ //
MBh, 7, 164, 126.1 so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge /
MBh, 7, 164, 140.2 nāpaśyad antaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 164, 145.2 droṇam abhyapatad rājan vainateya ivoragam //
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 7, 165, 11.1 papāta mahatī colkā ādityānnirgateva ha /
MBh, 7, 165, 11.2 dīpayantīva tāpena śaṃsantīva mahad bhayam //
MBh, 7, 165, 11.2 dīpayantīva tāpena śaṃsantīva mahad bhayam //
MBh, 7, 165, 13.1 hataujā iva cāpyāsīd bhāradvājo mahārathaḥ /
MBh, 7, 165, 16.1 so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ /
MBh, 7, 165, 25.1 dhṛṣṭadyumnastadā rājan gabhastibhir ivāṃśumān /
MBh, 7, 165, 27.2 śanakair iva rājendra droṇaṃ vacanam abravīt //
MBh, 7, 165, 40.2 ekāgram iva cāsīddhi jyotirbhiḥ pūritaṃ nabhaḥ /
MBh, 7, 165, 53.2 lohitāṅga ivādityo durdarśaḥ samapadyata /
MBh, 7, 165, 57.2 vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva /
MBh, 7, 165, 57.2 vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva /
MBh, 7, 165, 59.2 tāvakā nihate droṇe gatāsava ivābhavan //
MBh, 7, 165, 71.1 sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva /
MBh, 7, 165, 73.1 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam /
MBh, 7, 165, 73.1 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam /
MBh, 7, 165, 73.2 viparyāsaṃ yathā meror vāsavasyeva nirjayam //
MBh, 7, 165, 87.2 pratisrota iva grāho droṇaputraḥ parān iyāt //
MBh, 7, 165, 90.1 kim iyaṃ dravate senā trastarūpeva bhārata /
MBh, 7, 165, 95.1 bhinnā naur iva te putro nimagnaḥ śokasāgare /
MBh, 7, 165, 105.2 divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ //
MBh, 7, 165, 106.2 madhyaṃgata ivādityo duṣprekṣyaste pitābhavat //
MBh, 7, 165, 107.1 te dahyamānā droṇena sūryeṇeva virājatā /
MBh, 7, 165, 125.3 krodham āhārayat tīvraṃ padāhata ivoragaḥ //
MBh, 7, 166, 9.2 samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ //
MBh, 7, 166, 10.2 śīghro 'nila ivākrande caran kruddha ivāntakaḥ //
MBh, 7, 166, 10.2 śīghro 'nila ivākrande caran kruddha ivāntakaḥ //
MBh, 7, 166, 12.2 mahodadhir ivākṣobhyo rāmo dāśarathir yathā //
MBh, 7, 166, 17.2 antakasyeva bhūtāni jihīrṣoḥ kālaparyaye //
MBh, 7, 166, 35.2 mṛdnataḥ sarvasainyāni yugāntam iva kurvataḥ //
MBh, 7, 166, 37.2 ahaṃ hi jvalatāṃ madhye mayūkhānām ivāṃśumān /
MBh, 7, 166, 39.1 adya sarvā diśo rājan dhārābhir iva saṃkulāḥ /
MBh, 7, 166, 40.2 śatrūnnipātayiṣyāmi mahāvāta iva drumān //
MBh, 7, 166, 52.2 vidrāvayiṣyāmi raṇe śacīpatir ivāsurān //
MBh, 7, 167, 29.1 jātamātreṇa vīreṇa yenoccaiḥśravasā iva /
MBh, 7, 167, 31.1 yo 'dyānātha ivākramya pārṣatena hatastathā /
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 7, 168, 2.2 utsmayann iva kaunteyam arjunaṃ bharatarṣabha //
MBh, 7, 168, 6.1 parākramaste kaunteya śakrasyeva śacīpateḥ /
MBh, 7, 168, 6.2 na cātivartase dharmaṃ velām iva mahodadhiḥ //
MBh, 7, 168, 15.1 vapan vraṇe kṣāram iva kṣatānāṃ śatrukarśana /
MBh, 7, 168, 21.2 saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ //
MBh, 7, 169, 20.2 saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva //
MBh, 7, 169, 40.2 śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat //
MBh, 7, 169, 55.2 āsādayatu mām eṣa dharādharam ivānilaḥ //
MBh, 7, 170, 1.3 yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ //
MBh, 7, 170, 9.2 punar evābhavat tīvraḥ pūrṇasāgarayor iva //
MBh, 7, 170, 14.1 tato nirmathyamānasya sāgarasyeva nisvanaḥ /
MBh, 7, 170, 16.2 pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ //
MBh, 7, 170, 17.2 muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ //
MBh, 7, 170, 18.1 tathāpare dyotamānā jyotīṃṣīvāmbare 'male /
MBh, 7, 170, 19.2 cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ //
MBh, 7, 170, 22.2 dahyamānānaleneva sarvato 'bhyarditā raṇe //
MBh, 7, 170, 55.1 pannagair iva dīptāsyair vamadbhir analaṃ raṇe /
MBh, 7, 170, 55.2 avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ //
MBh, 7, 170, 56.2 khadyotair āvṛtasyeva parvatasya dinakṣaye //
MBh, 7, 171, 3.2 agnāvagnir iva nyasto jvālāmālī sudurdṛśaḥ //
MBh, 7, 171, 22.2 babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ //
MBh, 7, 171, 36.1 dhṛṣṭadyumnastato rājañ jvalantam iva pāvakam /
MBh, 7, 171, 38.1 viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm /
MBh, 7, 171, 38.2 ādadat sarvalokasya prāṇān iva mahāraṇe //
MBh, 7, 171, 50.2 viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ //
MBh, 7, 171, 51.1 sa bhinnakavacaḥ śūrastottrārdita iva dvipaḥ /
MBh, 7, 171, 55.1 taṃ mattam iva siṃhena rājan kuñjaram arditam /
MBh, 7, 172, 15.2 so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam /
MBh, 7, 172, 19.2 trailokyam abhisaṃtaptaṃ jvarāviṣṭam ivāturam //
MBh, 7, 172, 23.2 pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ //
MBh, 7, 172, 26.1 drumāṇāṃ śikharāṇīva dāvadagdhāni māriṣa /
MBh, 7, 172, 27.2 yugānte sarvabhūtāni saṃvartaka ivānalaḥ //
MBh, 7, 172, 33.1 tato muhūrtād iva tat tamo vyupaśaśāma ha /
MBh, 7, 172, 35.2 sahitau saṃpradṛśyetāṃ nabhasīva tamonudau //
MBh, 8, 1, 43.2 plavamānān hate droṇe sannanaukān ivārṇave //
MBh, 8, 2, 6.1 tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam /
MBh, 8, 2, 8.1 tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate /
MBh, 8, 3, 1.4 vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ //
MBh, 8, 3, 6.2 kadalya iva vātena dhūyamānāḥ samantataḥ //
MBh, 8, 3, 8.2 unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate //
MBh, 8, 4, 57.2 ahitānīva cīrṇāni teṣāṃ te phalam āgatam //
MBh, 8, 4, 71.1 rocamānau naravyāghrau rocamānau grahāv iva /
MBh, 8, 4, 99.2 padmaprabho vahnir ivālpadhūmo meghāntare sūrya iva prakāśaḥ //
MBh, 8, 4, 99.2 padmaprabho vahnir ivālpadhūmo meghāntare sūrya iva prakāśaḥ //
MBh, 8, 5, 3.2 śrutvā karṇasya nidhanam aśraddheyam ivādbhutam /
MBh, 8, 5, 4.1 cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ /
MBh, 8, 5, 4.2 parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ //
MBh, 8, 5, 5.1 divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ /
MBh, 8, 5, 5.2 saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ //
MBh, 8, 5, 6.1 mahīviyaddigīśānāṃ sarvanāśam ivādbhutam /
MBh, 8, 5, 6.2 karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ //
MBh, 8, 5, 8.2 śokāgninā dahyamāno dhamyamāna ivāśayaḥ //
MBh, 8, 5, 11.1 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate /
MBh, 8, 5, 27.3 tvām adya santo manyante yayātim iva nāhuṣam //
MBh, 8, 5, 31.1 mohayitvā raṇe pārthān vajrahasta ivāsurān /
MBh, 8, 5, 31.2 sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ //
MBh, 8, 5, 32.1 śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ /
MBh, 8, 5, 41.1 parvatasyeva śikharaṃ vajrapātavidāritam /
MBh, 8, 5, 41.3 mātaṅga iva mattena mātaṅgena nipātitaḥ //
MBh, 8, 5, 43.2 śete vinihato vīraḥ śakreṇeva yathā balaḥ //
MBh, 8, 5, 44.1 paṅgor ivādhvagamanaṃ daridrasyeva kāmitam /
MBh, 8, 5, 44.1 paṅgor ivādhvagamanaṃ daridrasyeva kāmitam /
MBh, 8, 5, 44.2 duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ //
MBh, 8, 5, 48.2 duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham //
MBh, 8, 5, 53.2 dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ //
MBh, 8, 5, 55.2 tathāham api samprāpto lūnapakṣa iva dvijaḥ //
MBh, 8, 5, 74.3 jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam //
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 6, 7.2 varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ //
MBh, 8, 6, 29.3 jahi śatrugaṇān sarvān mahendra iva dānavān //
MBh, 8, 6, 30.2 draviṣyanti sapāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ /
MBh, 8, 6, 35.3 uttasthau rājabhiḥ sārdhaṃ devair iva śatakratuḥ /
MBh, 8, 6, 35.4 senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ //
MBh, 8, 6, 40.2 udyann iva sadā bhānus tamāṃsy ugrair gabhastibhiḥ //
MBh, 8, 6, 41.2 kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane //
MBh, 8, 6, 42.2 āttaśastrasya samare mahendrasyeva dānavāḥ //
MBh, 8, 6, 43.2 vyatyaricyata rūpeṇa divākara ivāparaḥ //
MBh, 8, 6, 46.2 devair iva yathā skandaḥ saṃgrāme tārakāmaye //
MBh, 8, 7, 11.2 bhānumantam ivodyantaṃ tamo ghnantaṃ sahasraśaḥ //
MBh, 8, 8, 6.2 garuḍaprahatair ugraiḥ pañcāsyair iva pannagaiḥ //
MBh, 8, 8, 26.2 yadṛcchayā drumavator mahāparvatayor iva //
MBh, 8, 8, 31.2 śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ //
MBh, 8, 8, 33.2 krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān //
MBh, 8, 8, 37.2 nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ //
MBh, 8, 8, 38.2 mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ //
MBh, 8, 9, 25.2 rarāja samare rājan sapatra iva kiṃśukaḥ //
MBh, 8, 9, 26.2 kekayaṃ pañcaviṃśatyā vivyādha prahasann iva //
MBh, 8, 9, 32.2 nipapāta maheṣvāso vajranunna ivācalaḥ //
MBh, 8, 10, 7.2 yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ //
MBh, 8, 10, 9.2 susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ //
MBh, 8, 10, 10.2 rarāja samare rājan sapuṣpa iva kiṃśukaḥ //
MBh, 8, 10, 20.2 prāhiṇot tava putrāya ghorām agniśikhām iva //
MBh, 8, 10, 21.1 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt /
MBh, 8, 10, 21.2 dvidhā cicheda samare prativindhyo hasann iva //
MBh, 8, 10, 29.2 jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam //
MBh, 8, 10, 32.2 ta enaṃ chādayāmāsuḥ sūryam abhragaṇā iva //
MBh, 8, 10, 33.2 vyadrāvayat tava camūṃ vajrahasta ivāsurīm //
MBh, 8, 10, 34.2 viprakīryanta sahasā vātanunnā ghanā iva //
MBh, 8, 11, 3.2 rarāja samare rājan raśmivān iva bhāskaraḥ //
MBh, 8, 11, 5.2 lalāṭe 'bhyahanad rājan nārācena smayann iva //
MBh, 8, 11, 7.2 tribhir vivyādha nārācair lalāṭe vismayann iva //
MBh, 8, 11, 8.2 prāvṛṣīva yathā siktas triśṛṅgaḥ parvatottamaḥ //
MBh, 8, 11, 9.2 na cainaṃ kampayāmāsa mātariśveva parvatam //
MBh, 8, 11, 10.2 nākampayata saṃhṛṣṭo vāryogha iva parvatam //
MBh, 8, 11, 12.1 ādityāv iva saṃdīptau lokakṣayakarāv ubhau /
MBh, 8, 11, 12.2 svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ //
MBh, 8, 11, 14.1 vyāghrāv iva ca saṃgrāme ceratus tau mahārathau /
MBh, 8, 11, 15.2 meghajālair iva channau gagane candrabhāskarau //
MBh, 8, 11, 17.2 kirañ śaraśatair ugrair dhārābhir iva parvatam //
MBh, 8, 11, 31.1 rudrau dvāv iva sambhūtau yathā dvāv iva bhāskarau /
MBh, 8, 11, 31.1 rudrau dvāv iva sambhūtau yathā dvāv iva bhāskarau /
MBh, 8, 12, 3.2 vyakṣobhayad amitraghno mahāvāta ivārṇavam //
MBh, 8, 12, 4.3 saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva //
MBh, 8, 12, 8.1 taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ /
MBh, 8, 12, 8.3 nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ //
MBh, 8, 12, 12.3 rathān viśakalīkurvan mahābhrāṇīva mārutaḥ //
MBh, 8, 12, 16.1 brahmeśānāv ivājayyau vīrāv ekarathe sthitau /
MBh, 8, 12, 19.1 yadi māṃ manyase vīra prāptam arham ivātithim /
MBh, 8, 12, 22.2 jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare //
MBh, 8, 12, 35.2 vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ //
MBh, 8, 12, 44.2 nirbibheda mahāvegais tvaran vajrīva parvatam //
MBh, 8, 12, 47.2 apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam //
MBh, 8, 12, 48.2 nakṣatram abhito vyomni śukrāṅgirasayor iva //
MBh, 8, 12, 49.2 lokatrāsakarāv āstāṃ vimārgasthau grahāv iva //
MBh, 8, 12, 51.2 saraśmijālanikarau yugāntārkāv ivāsatuḥ //
MBh, 8, 12, 60.2 dhvajāḥ patākāś ca tataḥ prapetur vajrāhatānīva gireḥ śirāṃsi //
MBh, 8, 12, 61.2 pracchādayāmāsa mahābhrajālair vāyuḥ samudyuktam ivāṃśumantam //
MBh, 8, 12, 62.2 pracchādayitvā divi candrasūryau nanāda so 'mbhoda ivātapānte //
MBh, 8, 12, 65.1 saṃdhāya nārācavarān daśāśu drauṇis tvarann ekam ivotsasarja /
MBh, 8, 12, 67.2 kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān //
MBh, 8, 12, 70.2 mantrauṣadhikriyādānair vyādhau dehād ivāhṛte //
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 13, 23.1 athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan /
MBh, 8, 13, 23.2 abhaiṣma yasmān maraṇād iva prajāḥ sa vīra diṣṭyā nihatas tvayā ripuḥ //
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 14, 1.3 vakrānuvakragamanād aṅgāraka iva grahaḥ //
MBh, 8, 14, 7.1 tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ /
MBh, 8, 14, 8.2 marudbhiḥ preṣitā meghā himavantam ivoṣṇage //
MBh, 8, 14, 11.2 dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ //
MBh, 8, 14, 15.2 śarair nijaghnivān pārtho mahendra iva dānavān //
MBh, 8, 14, 23.2 ākṣipya śastreṇa balād daityān indra ivāvadhīt //
MBh, 8, 14, 25.2 haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan //
MBh, 8, 14, 29.2 tailadhautāṃś ca nārācān nirmuktān iva pannagān //
MBh, 8, 14, 35.2 jīvanta iva lakṣyante gatasattvās tarasvinaḥ //
MBh, 8, 14, 42.2 bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ //
MBh, 8, 14, 64.2 bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān //
MBh, 8, 15, 5.2 karṇasyānīkam avadhīt paribhūta ivāntakaḥ //
MBh, 8, 15, 7.2 samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat //
MBh, 8, 15, 8.2 sapādarakṣān avadhīd vajreṇārīn ivārihā //
MBh, 8, 15, 16.2 mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ //
MBh, 8, 15, 17.2 varṣānte sasyahā pītho bhābhir āpūrayann iva //
MBh, 8, 15, 29.1 tam antakam iva kruddham antakālāntakopamam /
MBh, 8, 15, 30.1 parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm /
MBh, 8, 15, 41.2 bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau //
MBh, 8, 15, 43.2 suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ //
MBh, 8, 16, 18.2 vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ //
MBh, 8, 16, 20.1 carmavarmāṇi saṃchindya nirvāpam iva dehinām /
MBh, 8, 16, 22.2 mamarda karṇas tarasā siṃho mṛgagaṇān iva //
MBh, 8, 16, 26.1 samabhyadhāvanta bhṛśaṃ devā daṇḍair ivodyataiḥ /
MBh, 8, 16, 28.2 jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ //
MBh, 8, 16, 31.2 kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva //
MBh, 8, 16, 35.1 sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ /
MBh, 8, 16, 37.1 mṛditānīva padmāni pramlānā iva ca srajaḥ /
MBh, 8, 16, 37.1 mṛditānīva padmāni pramlānā iva ca srajaḥ /
MBh, 8, 16, 38.2 samunnānīva vastrāṇi prāpur durdarśatāṃ param //
MBh, 8, 17, 4.1 śaratomaranārācair vṛṣṭimanta ivāmbudāḥ /
MBh, 8, 17, 6.3 pracchādyamāno dviradair meghair iva divākaraḥ //
MBh, 8, 17, 13.1 puṇḍrasyāpatato nāgaṃ calantam iva parvatam /
MBh, 8, 17, 19.2 mimardiśantas tvaritāḥ pradīptair iva parvataiḥ //
MBh, 8, 17, 21.1 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ /
MBh, 8, 17, 27.2 bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ //
MBh, 8, 17, 28.2 drutaṃ senām avaikṣanta bhinnakūlām ivāpagām //
MBh, 8, 17, 36.2 nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt //
MBh, 8, 17, 39.2 pātayāmāsa samare sahadevo hasann iva //
MBh, 8, 17, 44.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ /
MBh, 8, 17, 64.2 svaraśmibhir ivādityo bhuvane visṛjan prabhām //
MBh, 8, 17, 70.2 śreṇīkṛtā abhāsanta haṃsāḥ śreṇīgatā iva //
MBh, 8, 17, 72.2 vyarocatāṃ mahābhāgau bālasūryāv ivoditau //
MBh, 8, 17, 74.2 vyaśīryata diśo rājan vātanunnā ivāmbudāḥ //
MBh, 8, 17, 83.2 abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ //
MBh, 8, 17, 84.2 sārathiṃ pātayāmāsa rathanīḍāddhasann iva //
MBh, 8, 17, 96.2 vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati //
MBh, 8, 17, 97.2 niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ //
MBh, 8, 17, 103.3 chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā //
MBh, 8, 17, 104.2 tam evābhimukhā yānti śalabhā iva pāvakam //
MBh, 8, 17, 105.2 kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam //
MBh, 8, 17, 117.2 tam evābhimukhā yānti pataṃgā iva pāvakam //
MBh, 8, 17, 118.2 kṣatriyā varjayāmāsur yugāntāgnim ivolbaṇam //
MBh, 8, 17, 120.2 madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ //
MBh, 8, 18, 2.2 ulūkaṃ tāḍayāmāsa vajreṇendra ivācalam //
MBh, 8, 18, 14.2 papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata //
MBh, 8, 18, 17.2 nākampayata saṃrabdho vāryogha iva parvatam //
MBh, 8, 18, 23.2 pataṃgānām iva vrātāḥ śaravrātā mahāratham //
MBh, 8, 18, 54.1 vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt /
MBh, 8, 18, 60.2 pārṣataṃ prādravad yantaṃ mahendra iva śambaram //
MBh, 8, 18, 61.2 hārdikyo vārayāmāsa smayann iva muhur muhuḥ //
MBh, 8, 18, 67.1 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham /
MBh, 8, 18, 70.2 anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva //
MBh, 8, 19, 5.2 abhyadravanta samare vāryoghā iva sāgaram //
MBh, 8, 19, 6.2 agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ //
MBh, 8, 19, 7.2 dahyamānā yathā rājañ śalabhā iva pāvakam //
MBh, 8, 19, 28.2 śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare //
MBh, 8, 19, 30.3 agamyamārgā samare viśīrṇair iva parvataiḥ //
MBh, 8, 19, 35.2 rarāja sa mahārāja vidhūmo 'gnir iva jvalan //
MBh, 8, 19, 61.2 parvatasyeva śikharaṃ vajrabhagnaṃ mahītale //
MBh, 8, 19, 68.2 mahāraṅgānuraktāni vastrāṇīva cakāśire //
MBh, 8, 20, 9.1 tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ /
MBh, 8, 20, 14.2 siṃhāv iva susaṃkruddhau parasparajigīṣayā //
MBh, 8, 20, 15.1 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva /
MBh, 8, 20, 16.2 virejatur mahārāja puṣpitāv iva kiṃśukau //
MBh, 8, 20, 23.2 nipatantī maholkeva vyarājacchikhisaṃnibhā //
MBh, 8, 20, 29.1 tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam /
MBh, 8, 20, 29.3 dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva //
MBh, 8, 21, 6.2 tad ahitanihataṃ babhau balaṃ pitṛpatirāṣṭram iva prajākṣaye //
MBh, 8, 21, 15.1 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ /
MBh, 8, 21, 16.2 sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt //
MBh, 8, 21, 18.1 tam antakam iva kruddham anivāryaṃ mahāratham /
MBh, 8, 21, 28.2 apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ //
MBh, 8, 21, 32.1 musalānīva niṣpetuḥ parighā iva ceṣavaḥ /
MBh, 8, 21, 32.1 musalānīva niṣpetuḥ parighā iva ceṣavaḥ /
MBh, 8, 21, 32.2 śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare //
MBh, 8, 22, 6.2 bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ //
MBh, 8, 22, 7.1 tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 8, 22, 13.3 sūtaputraṃ maheṣvāsaṃ bandhum ātyayikeṣv iva //
MBh, 8, 22, 14.3 apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram //
MBh, 8, 22, 23.2 strīmadhyam iva gāhanti daivaṃ hi balavattaram //
MBh, 8, 23, 5.2 sa pātu sarvataḥ karṇaṃ bhavān brahmeva śaṃkaram //
MBh, 8, 24, 93.2 āruroha tadā yattaḥ kampayann iva rodasī //
MBh, 8, 24, 94.2 hasann ivābravīd devo sārathiḥ ko bhaviṣyati //
MBh, 8, 24, 127.2 tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān //
MBh, 8, 26, 1.3 kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ //
MBh, 8, 26, 10.2 āruroha mahātejāḥ śalyaḥ siṃha ivācalam //
MBh, 8, 26, 13.2 ṛtviksadasyair indrāgnī hūyamānāv ivādhvare //
MBh, 8, 26, 14.2 dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ //
MBh, 8, 26, 15.2 prababhau puruṣavyāghro mandarastha ivāṃśumān //
MBh, 8, 26, 19.2 tat karma kuru rādheya vajrapāṇir ivāparaḥ //
MBh, 8, 26, 29.1 yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 8, 26, 41.2 mānena darpeṇa ca dahyamānaḥ krodhena dīpyann iva niḥśvasitvā //
MBh, 8, 26, 45.2 na vo mad anyaḥ prasahed raṇe 'rjunaṃ kramāgataṃ mṛtyum ivograrūpiṇam //
MBh, 8, 26, 63.1 yadusadanam upendrapālitaṃ tridivam ivāmararājarakṣitam /
MBh, 8, 27, 19.1 bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā /
MBh, 8, 27, 39.2 sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam //
MBh, 8, 27, 40.2 laṭvevāhvayase pāte karṇa pārthaṃ dhanaṃjayam //
MBh, 8, 27, 47.2 samāsthitāv ekarathe sūryācandramasāv iva //
MBh, 8, 27, 49.2 nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi //
MBh, 8, 27, 50.2 vīrapradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase //
MBh, 8, 27, 64.2 maṇī sūtra iva protau draṣṭāsi nihatau mayā //
MBh, 8, 27, 96.2 saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ //
MBh, 8, 27, 97.1 sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca /
MBh, 8, 28, 37.2 pratyahīyata kākāc ca muhūrtam iva māriṣa //
MBh, 8, 28, 54.2 gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ //
MBh, 8, 28, 57.2 sṛgālā iva siṃhena kva te vīryam abhūt tadā //
MBh, 8, 29, 10.2 śaraughiṇaṃ pārthivān majjayantaṃ veleva pārtham iṣubhiḥ saṃsahiṣye //
MBh, 8, 29, 13.2 tamonudaṃ megha ivātimātro dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ //
MBh, 8, 29, 15.2 yuddhe sahiṣye himavān ivācalo dhanaṃjayaṃ kruddham amṛṣyamāṇam //
MBh, 8, 29, 26.2 āsādayiṣyāmy aham ugravīryaṃ dvipottamaṃ mattam ivābhimattaḥ //
MBh, 8, 31, 2.2 vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm //
MBh, 8, 31, 3.1 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ /
MBh, 8, 31, 4.1 vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva /
MBh, 8, 31, 13.2 śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ //
MBh, 8, 31, 13.2 śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ //
MBh, 8, 31, 21.2 aśobhata mahārāja devair iva śatakratuḥ //
MBh, 8, 31, 22.3 anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ //
MBh, 8, 31, 23.2 sādibhiś cāsthitā rejur drumavanta ivācalāḥ //
MBh, 8, 31, 26.2 nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam //
MBh, 8, 31, 27.2 pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ //
MBh, 8, 31, 45.2 plavamānān darśanīyān ākāśe garuḍān iva //
MBh, 8, 31, 50.2 paśya karṇārjunasyaitāḥ saudāminya ivāmbude //
MBh, 8, 31, 57.2 eṣa sūrya ivāmbhodaiś channaḥ pārtho na dṛśyate /
MBh, 8, 31, 62.2 prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam //
MBh, 8, 31, 65.1 etau ca puruṣavyāghrāv aśvināv iva sodarau /
MBh, 8, 31, 66.1 dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva /
MBh, 8, 32, 5.2 pārṣataḥ prababhau dhanvī kālo vigrahavān iva //
MBh, 8, 32, 6.2 sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva //
MBh, 8, 32, 14.2 dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva //
MBh, 8, 32, 26.2 pratyudyayur mahārāja haṃsā iva mahārṇavam //
MBh, 8, 32, 31.2 jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva //
MBh, 8, 32, 44.2 abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim //
MBh, 8, 32, 48.1 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ /
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 32, 74.2 apaśyāma mahārāja tad adbhutam ivābhavat //
MBh, 8, 32, 77.1 nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān /
MBh, 8, 33, 7.1 atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam /
MBh, 8, 33, 7.2 rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva //
MBh, 8, 33, 14.2 vatsadantair maheṣvāsaḥ prahasann iva bhārata //
MBh, 8, 33, 16.2 rathābhyāśe cakāśete candrasyeva punarvasū //
MBh, 8, 33, 32.1 tāṃ jvalantīm ivākāśe śaraiś cicheda saptabhiḥ /
MBh, 8, 33, 34.1 udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 8, 33, 36.2 abravīt prahasan rājan kutsayann iva pāṇḍavam //
MBh, 8, 33, 40.2 nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm /
MBh, 8, 33, 40.3 tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ //
MBh, 8, 33, 49.1 abhracchāyeva tatrāsīccharavṛṣṭibhir ambare /
MBh, 8, 33, 51.1 pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ /
MBh, 8, 33, 51.2 sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ //
MBh, 8, 34, 16.2 abravīd vacanaṃ śalyaṃ rādheyaḥ prahasann iva //
MBh, 8, 34, 34.3 nanāda balavan nādaṃ kampayann iva rodasī //
MBh, 8, 34, 35.2 madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram //
MBh, 8, 34, 39.2 adārayad raṇe karṇaṃ vajravega ivācalam //
MBh, 8, 35, 6.2 abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam //
MBh, 8, 35, 14.1 tau dharām anvapadyetāṃ vātarugṇāv iva drumau /
MBh, 8, 35, 23.1 tato muhūrtād rājendra nātikṛcchrāddhasann iva /
MBh, 8, 35, 27.2 mahāmātrais tam āvavrur meghā iva divākaram //
MBh, 8, 35, 28.2 bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ //
MBh, 8, 35, 34.2 pothayāmāsa gadayā bhīmo viṣṇur ivāsurān //
MBh, 8, 35, 37.2 asibhiś chidyamānānāṃ naḍānām iva bhārata //
MBh, 8, 35, 52.2 upāsarpata vegena jalaugha iva sāgaram //
MBh, 8, 35, 54.2 ekībhāvam anuprāpte nadyāv iva samāgame //
MBh, 8, 36, 4.2 śalabhā iva saṃpetuḥ samantāccharavṛṣṭayaḥ //
MBh, 8, 36, 8.2 śakragopagaṇākīrṇā prāvṛṣīva yathā dharā //
MBh, 8, 36, 9.3 māṃsaśoṇitacitreva śātakaumbhamayīva ca //
MBh, 8, 36, 9.3 māṃsaśoṇitacitreva śātakaumbhamayīva ca //
MBh, 8, 36, 13.1 rudhireṇāvasiktāṅgā gairikaprasravā iva /
MBh, 8, 36, 15.2 himāgame mahārāja vyabhrā iva mahīdharāḥ //
MBh, 8, 36, 16.2 ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa //
MBh, 8, 36, 17.2 nipetuḥ samare tasmin pakṣavanta ivādrayaḥ //
MBh, 8, 36, 25.2 vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ //
MBh, 8, 36, 26.2 lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva //
MBh, 8, 36, 40.2 vyaṣīdat kauravī senā bhinnā naur iva sāgare //
MBh, 8, 37, 11.2 arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva /
MBh, 8, 37, 14.2 pātayāmāsa tān sarvān duṣṭahastīva hastinaḥ //
MBh, 8, 37, 19.2 pāñcajanyaṃ ca kṛṣṇo 'pi pūrayann iva rodasī //
MBh, 8, 37, 22.3 niśceṣṭā abhavan rājann aśmasāramayā iva //
MBh, 8, 37, 35.2 vyabhrājata raṇe rājan vidhūmo 'gnir iva jvalan //
MBh, 8, 38, 2.2 samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave //
MBh, 8, 38, 3.1 tato yuddham atīvāsīn muhūrtam iva bhārata /
MBh, 8, 38, 4.2 sṛñjayāḥ śātayāmāsuḥ śalabhānāṃ vrajā iva //
MBh, 8, 38, 10.2 chādayāmāsa samare tad adbhutam ivābhavat //
MBh, 8, 38, 17.2 prāhiṇot tvarayā yukto didhakṣur iva māriṣa //
MBh, 8, 38, 20.2 kṛpasya vaśam āpanno mṛtyor āsyam ivāturaḥ //
MBh, 8, 38, 29.1 tacchiraḥ prāpatad bhūmau śyenāhṛtam ivāmiṣam /
MBh, 8, 38, 35.2 meghair iva paricchanno bhāskaro jaladāgame //
MBh, 8, 39, 5.2 śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam //
MBh, 8, 39, 6.2 abhracchāyeva saṃjajñe bāṇaruddhe nabhastale //
MBh, 8, 39, 8.3 śekus te sarvarājānas tapantam iva bhāskaram //
MBh, 8, 39, 14.1 so 'tikruddhas tato rājann āśīviṣa iva śvasan /
MBh, 8, 39, 28.2 cukṣubhe bharataśreṣṭha timineva nadīmukham //
MBh, 8, 39, 34.1 evam ukto mahārāja droṇaputraḥ smayann iva /
MBh, 8, 39, 35.2 chādayāmāsa samare kruddho 'ntaka iva prajāḥ //
MBh, 8, 40, 3.2 prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan //
MBh, 8, 40, 17.2 ācchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā //
MBh, 8, 40, 26.1 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ /
MBh, 8, 40, 27.1 sa pañcadaśa nārācāñ śvasataḥ pannagān iva /
MBh, 8, 40, 29.2 vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ //
MBh, 8, 40, 40.2 vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ //
MBh, 8, 40, 44.2 sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam //
MBh, 8, 40, 52.2 śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat //
MBh, 8, 40, 54.2 kurvanto vividhān nādān vajranunnā ivācalāḥ //
MBh, 8, 40, 68.2 eko bahūn abhyapatad garutman pannagān iva //
MBh, 8, 40, 74.1 tat stambhitam ivātiṣṭhad bhīmasenabalārditam /
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 8, 40, 85.1 etacchrutvā mahārāja govindaḥ prahasann iva /
MBh, 8, 40, 89.2 yajvabhir vidhināhūtau makhe devāv ivāśvinau //
MBh, 8, 40, 91.2 vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ //
MBh, 8, 40, 95.2 darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ /
MBh, 8, 40, 96.2 nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā //
MBh, 8, 40, 97.2 samācchannaṃ babhau sarvaṃ kādraveyair iva prabho //
MBh, 8, 40, 100.2 pramamātha balād bāṇair dānavān iva vāsavaḥ //
MBh, 8, 40, 102.2 viṣvagvātābhisaṃbhagnā bahuśākhā iva drumāḥ //
MBh, 8, 40, 105.2 manaḥśilāgireḥ śṛṅgaṃ vajreṇevāvadāritam //
MBh, 8, 40, 111.2 ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ //
MBh, 8, 40, 118.2 vidyud ambudamadhyasthā bhrājamāneva sābhavat //
MBh, 8, 40, 122.1 sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā /
MBh, 8, 41, 2.1 karṇaṃ paśya mahāraṅge jvalantam iva pāvakam /
MBh, 8, 42, 5.2 dadhāraiko raṇe karṇo jalaughān iva parvataḥ //
MBh, 8, 42, 9.2 śoṇitāktā vyarājanta śakragopā ivānagha //
MBh, 8, 42, 12.2 preṣayāmāsa saṃkruddho mṛtyudaṇḍam ivāparam //
MBh, 8, 42, 36.3 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 8, 42, 39.2 garuḍasyeva patato jighṛkṣoḥ pannagottamam //
MBh, 8, 42, 43.2 pibanta iva tad vyoma jagmur drauṇirathaṃ prati //
MBh, 8, 42, 46.2 drauṇim āsādya viviśur valmīkam iva pannagāḥ //
MBh, 8, 42, 50.2 droṇaputrāya cikṣepa kāladaṇḍam ivāparam /
MBh, 8, 43, 1.3 darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 8, 43, 6.2 yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthinaḥ //
MBh, 8, 43, 7.2 jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ //
MBh, 8, 43, 8.2 samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ //
MBh, 8, 43, 13.2 saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe //
MBh, 8, 43, 22.3 majjantam iva pātāle balino 'py ujjihīrṣavaḥ //
MBh, 8, 43, 25.2 śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ //
MBh, 8, 43, 30.2 kirañ śaraśatānīva vinighnaṃs tava vāhinīm //
MBh, 8, 43, 31.2 śakreṇeva yathā daityān hanyamānān mahāhave //
MBh, 8, 43, 55.1 vipannasasyeva mahī rudhireṇa samukṣitā /
MBh, 8, 43, 56.2 āśīviṣam iva kruddhaṃ tasmād dravati vāhinī //
MBh, 8, 43, 63.2 dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān //
MBh, 8, 43, 64.2 pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ //
MBh, 8, 43, 65.2 kṛpakarṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ //
MBh, 8, 43, 67.2 vajrivajrāhatānīva śikharāṇi mahībhṛtām //
MBh, 8, 43, 70.2 jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ //
MBh, 8, 44, 35.1 nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva /
MBh, 8, 44, 42.2 dhvajaṃ cicheda bhallena saubalasya hasann iva //
MBh, 8, 45, 2.2 dadhāra sahasā pārtho veleva makarālayam //
MBh, 8, 45, 5.1 arjunas tu tato divyam astraṃ cakre hasann iva /
MBh, 8, 45, 7.2 apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam //
MBh, 8, 45, 28.1 tato duryodhanaḥ karṇam abravīt praṇayād iva /
MBh, 8, 45, 40.1 karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ /
MBh, 8, 45, 42.3 ārtanādo mahāṃs tatra pretānām iva saṃplave //
MBh, 8, 45, 71.2 mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam //
MBh, 8, 45, 72.1 tāv abhyanandad rājā hi vivasvān aśvināv iva /
MBh, 8, 46, 9.1 pātālam iva gambhīraṃ suhṛdānandavardhanam /
MBh, 8, 46, 9.3 diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau //
MBh, 8, 46, 10.2 kupitenāntakeneva prajāḥ sarvā jighāṃsatā //
MBh, 8, 46, 17.2 ātmano maraṇaṃ jānan vādhrīṇasa iva dvipaḥ //
MBh, 8, 47, 10.1 mahājhaṣasyeva mukhaṃ prapannāḥ prabhadrakāḥ karṇam abhidravanti /
MBh, 8, 47, 10.2 mṛtyor āsyaṃ vyāttam ivānvapadyan prabhadrakāḥ karṇam āsādya rājan //
MBh, 8, 47, 12.1 sametyāhaṃ sūtaputreṇa saṃkhye vṛtreṇa vajrīva narendramukhya /
MBh, 8, 48, 4.2 tan naḥ sarvaṃ viphalaṃ rājaputra phalārthināṃ nicula ivātipuṣpaḥ //
MBh, 8, 48, 5.1 pracchāditaṃ baḍiśam ivāmiṣeṇa pracchādito gavaya ivāpavācā /
MBh, 8, 48, 5.1 pracchāditaṃ baḍiśam ivāmiṣeṇa pracchādito gavaya ivāpavācā /
MBh, 8, 48, 10.1 tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā /
MBh, 8, 48, 14.2 tato 'haniṣyat keśavaḥ karṇam ugraṃ marutpatir vṛtram ivāttavajraḥ //
MBh, 8, 49, 8.2 arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan //
MBh, 8, 49, 21.2 hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva //
MBh, 8, 49, 31.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 8, 49, 32.2 sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ //
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 50, 1.3 babhūva vimanāḥ pārthaḥ kiṃcit kṛtveva pātakam //
MBh, 8, 50, 2.1 tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam /
MBh, 8, 50, 52.2 pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī //
MBh, 8, 51, 22.1 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam /
MBh, 8, 51, 33.2 tathā carantaṃ samare tapantam iva bhāskaram /
MBh, 8, 51, 37.2 tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam //
MBh, 8, 51, 43.1 ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi /
MBh, 8, 51, 48.2 hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī //
MBh, 8, 51, 49.2 āsurīva purā senā śakrasyeva parākramaiḥ //
MBh, 8, 51, 49.2 āsurīva purā senā śakrasyeva parākramaiḥ //
MBh, 8, 51, 53.1 etāṃ purā viṣṇur iva hatvā daiteyadānavān /
MBh, 8, 51, 53.2 prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ //
MBh, 8, 51, 71.1 śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm /
MBh, 8, 51, 99.2 ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ //
MBh, 8, 51, 103.2 bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān //
MBh, 8, 51, 106.2 hanyād upekṣitaḥ karṇo rogo deham ivātataḥ //
MBh, 8, 52, 6.2 sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim //
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 52, 24.2 hatvā karṇaṃ raṇe kṛṣṇa śambaraṃ maghavān iva //
MBh, 8, 53, 6.2 gāndhārarājaṃ sahadevaḥ kṣudhārto maharṣabhaṃ siṃha ivābhyadhāvat //
MBh, 8, 54, 5.2 ghoro ninādaḥ prababhau narendra vajrāhatānām iva parvatānām //
MBh, 8, 54, 6.2 bhīmaṃ samantāt samare 'dhyarohan vṛkṣaṃ śakuntā iva puṣpahetoḥ //
MBh, 8, 54, 7.1 tato 'bhipātaṃ tava sainyamadhye prāduścakre vegam ivāttavegaḥ /
MBh, 8, 54, 7.2 yathāntakāle kṣapayan didhakṣur bhūtāntakṛtkāla ivāttadaṇḍaḥ //
MBh, 8, 54, 20.2 āyātv ihādyārjunaḥ śatrughātī śakras tūrṇaṃ yajña ivopahūtaḥ //
MBh, 8, 54, 24.2 saṃmuhyamānāḥ kauravāḥ sarva eva dravanti nāgā iva dāvabhītāḥ /
MBh, 8, 55, 3.2 jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum //
MBh, 8, 55, 12.2 sāgarasyeva mattasya yathā syāt salilasvanaḥ //
MBh, 8, 55, 13.1 te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ /
MBh, 8, 55, 14.2 arjuno vyadhamat sainyaṃ mahāvāto ghanān iva //
MBh, 8, 55, 20.2 mahaughasyeva bhadraṃ te girim āsādya dīryataḥ //
MBh, 8, 55, 22.2 garuḍasyeva patataḥ pannagārthe yathā purā //
MBh, 8, 55, 26.2 vyabhrāmyata mahārāja bhinnā naur iva sāgare //
MBh, 8, 55, 28.2 vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye //
MBh, 8, 55, 33.2 śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ //
MBh, 8, 55, 36.2 niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi //
MBh, 8, 55, 47.2 vārayāmāsa taṃ vīro veleva makarālayam /
MBh, 8, 55, 52.2 dhanuś cicheda bhallena saubalasya hasann iva //
MBh, 8, 55, 57.1 sā bhīmabhujanirmuktā nāgajihveva cañcalā /
MBh, 8, 55, 61.2 muhūrtād iva rājendra chādayāmāsa sāyakaiḥ /
MBh, 8, 56, 12.2 parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ //
MBh, 8, 56, 22.2 akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat //
MBh, 8, 56, 35.1 karṇo 'pi samare rājan vidhūmo 'gnir iva jvalan /
MBh, 8, 56, 51.1 āditya iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ /
MBh, 8, 57, 11.2 vāsavāśanitulyasya mahaughasyeva māriṣa //
MBh, 8, 57, 23.2 arjunaṃ samare kruddhaṃ yo velām iva dhārayet //
MBh, 8, 57, 50.2 iti bruvañ śalyam amitrahantā karṇo raṇe megha ivonnanāda //
MBh, 8, 57, 62.1 kṛpaś ca bhojaś ca tathātmajaś ca te tamonudaṃ vāridharā ivāpatan /
MBh, 8, 57, 64.2 tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā /
MBh, 8, 58, 1.3 majjantam iva kaunteyam ujjihīrṣur dhanaṃjayaḥ //
MBh, 8, 58, 10.2 paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ //
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 58, 13.2 ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare //
MBh, 8, 58, 14.2 mahāvātasamāviddhā mahānaur iva sāgare //
MBh, 8, 58, 24.1 te tam abhyardayan bāṇair ulkābhir iva kuñjaram /
MBh, 8, 58, 24.2 ātateṣv asanāḥ krūrā nṛtyanta iva bhārata //
MBh, 8, 58, 27.3 tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva //
MBh, 8, 59, 9.2 vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ //
MBh, 8, 59, 13.2 sapatākān sahārohān girīn vajrair ivābhinat //
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 8, 59, 24.1 kālarātrim ivātyugrāṃ naranāgāśvabhojanām /
MBh, 8, 59, 38.1 kuravo hi mahārāja nirviṣāḥ pannagā iva /
MBh, 8, 60, 1.3 pāñcālaputrān vyadhamat sūtaputro maheṣubhir vāta ivābhrasaṃghān //
MBh, 8, 60, 5.2 sa syandanād gām apatad gatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ //
MBh, 8, 60, 6.2 pracchādya nṛtyann iva sautiputraḥ śaineyabāṇābhihataḥ papāta //
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 8, 60, 17.2 tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ karṇas tataḥ siṃha ivonnanāda //
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 8, 60, 29.2 tam abhyadhāvat tvarito vṛkodaro mahāruruṃ siṃha ivābhipetivān //
MBh, 8, 60, 31.2 sakṛtprabhinnāv iva vāśitāntare mahāgajau manmathasaktacetasau //
MBh, 8, 61, 2.2 sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai //
MBh, 8, 61, 17.2 nanarta caivātibalo mahātmā vṛtraṃ nihatyeva sahasranetraḥ //
MBh, 8, 62, 4.2 bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau //
MBh, 8, 62, 7.2 dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva //
MBh, 8, 62, 17.2 vṛkodaraṃ kālam ivāttadaṇḍaṃ gadāhastaṃ pothamānaṃ tvadīyān //
MBh, 8, 62, 18.2 karṇasya putraṃ samare prahṛṣṭaṃ jiṣṇur jighāṃsur maghaveva jambham //
MBh, 8, 62, 25.2 ekena śīghraṃ nakulena kṛttāḥ sārepsunevottamacandanās te //
MBh, 8, 62, 29.2 dviṣaccharīrāpaharaṃ sughoram ādhunvataḥ sarpam ivograrūpam //
MBh, 8, 62, 31.2 āpupluve siṃha ivācalāgraṃ samprekṣamāṇasya dhanaṃjayasya //
MBh, 8, 62, 41.2 yathā savidyutstanitā balāhakāḥ samāsthitā digbhya ivogramārutaiḥ //
MBh, 8, 62, 57.2 nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai //
MBh, 8, 62, 61.2 supuṣpitaḥ parṇadharo 'tikāyo vāteritaḥ śāla ivādriśṛṅgāt //
MBh, 8, 63, 3.2 sametau dadṛśus tatra dvāv ivārkau samāgatau //
MBh, 8, 63, 5.2 trailokyavijaye yattāv indravairocanāv iva //
MBh, 8, 63, 15.1 raktacandanadigdhāṅgau samadau vṛṣabhāv iva /
MBh, 8, 63, 16.1 indravṛtrāv iva kruddhau sūryācandramasaprabhau /
MBh, 8, 63, 16.2 mahāgrahāv iva krūrau yugānte samupasthitau //
MBh, 8, 63, 29.1 tāv ubhau prajihīrṣetām indravṛtrāv ivābhitaḥ /
MBh, 8, 63, 29.2 bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau //
MBh, 8, 63, 63.2 anyonyaspardhinor vīrye śakraśambarayor iva //
MBh, 8, 63, 81.2 vāraṇeneva mattena puṣpitaṃ jagatīruham //
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 8, 64, 7.1 tato 'stram astreṇa parasparasya tau vidhūya vātāv iva pūrvapaścimau /
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 8, 64, 9.2 sasiṃhanādau babhatur narottamau śaśāṅkasūryāv iva meghasaṃplave //
MBh, 8, 64, 10.2 didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāv iva duḥsahau raṇe //
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 8, 65, 2.1 yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe /
MBh, 8, 65, 3.1 balāhakeneva yathā balāhako yadṛcchayā vā giriṇā girir yathā /
MBh, 8, 65, 7.2 mahendravajrapratimaiś ca sāyakair mahendravṛtrāv iva samprajahratuḥ //
MBh, 8, 65, 9.2 yadārjunaṃ mattam iva dvipo dvipaṃ samabhyayād ādhirathir jighāṃsayā //
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 8, 65, 19.2 mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ //
MBh, 8, 65, 25.2 te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ parjanyamuktā iva vāridhārāḥ //
MBh, 8, 65, 29.2 tato rathāgrād apatat prabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ //
MBh, 8, 65, 36.2 vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ //
MBh, 8, 65, 37.2 śarāṃs tu pañca jvalitān ivoragān pravīrayāmāsa jighāṃsur acyute //
MBh, 8, 65, 40.1 tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahann ivāgniḥ /
MBh, 8, 66, 4.2 anyonyam āsādayatoḥ pṛṣatkair viṣāṇaghātair dvipayor ivograiḥ //
MBh, 8, 66, 16.2 papāta pārthasya kirīṭam uttamaṃ divākaro 'stād iva parvatāj jvalan //
MBh, 8, 66, 24.2 nāgaṃ viyat tiryag ivotpatantaṃ sa chinnagātro nipapāta bhūmau //
MBh, 8, 66, 27.1 sa citravarmeṣuvaro vidārya prāṇān nirasyann iva sādhu muktaḥ /
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 8, 66, 41.1 bāhvantarād ādhirather vimuktān bāṇān mahāhīn iva dīpyamānān /
MBh, 8, 66, 49.2 asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ //
MBh, 8, 66, 55.2 nānvabudhyata śīghratvāt tad adbhutam ivābhavat //
MBh, 8, 67, 7.2 prādurāsan mahārāja tad adbhutam ivābhavat //
MBh, 8, 67, 16.2 ādatta pārtho 'ñjalikaṃ niṣaṅgāt sahasraraśmer iva raśmim uttamam //
MBh, 8, 67, 18.1 sahasranetrāśanitulyatejasaṃ samānakravyādam ivātiduḥsaham /
MBh, 8, 67, 21.2 kṛtyām atharvāṅgirasīm ivogrāṃ dīptām asahyāṃ yudhi mṛtyunāpi //
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 67, 25.2 pareṇa kṛcchreṇa śarīram atyajad gṛhaṃ maharddhīva sasaṅgam īśvaraḥ //
MBh, 8, 67, 29.2 mahānilenāgnim ivāpaviddhaṃ yajñāvasāne śayane niśānte //
MBh, 8, 67, 30.2 vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān //
MBh, 8, 68, 3.2 yadṛcchayā sūryam ivāvanisthaṃ didṛkṣavaḥ saṃparivārya tasthuḥ //
MBh, 8, 68, 4.1 prahṛṣṭavitrastaviṣaṇṇavismṛtās tathāpare śokagatā ivābhavan /
MBh, 8, 68, 5.2 niśamya karṇaṃ kuravaḥ pradudruvur hatarṣabhā gāva ivākulākulāḥ //
MBh, 8, 68, 6.1 kṛtvā vimardaṃ bhṛśam arjunena karṇaṃ hataṃ kesariṇeva nāgam /
MBh, 8, 68, 16.1 vajrāpaviddhair iva cācalendrair vibhinnapāṣāṇamṛgadrumauṣadhaiḥ /
MBh, 8, 68, 18.2 narāśvanāgaiś ca rathaiś ca marditair mahī mahāvaitaraṇīva durdṛśā //
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 8, 68, 20.3 divaś cyutair bhūr atidīptimadbhir naktaṃ grahair dyaur amaleva dīptaiḥ //
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 8, 68, 24.2 prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ //
MBh, 8, 68, 34.2 raktāmbarasrak tapanīyayogān nārī prakāśā iva sarvagamyā //
MBh, 8, 68, 37.2 śaraiś citāṅgo bhuvi bhāti karṇo hato 'pi san sūrya ivāṃśumālī //
MBh, 8, 68, 39.1 itīva saṃcintya surarṣisaṃghāḥ samprasthitā yānti yathāniketam /
MBh, 8, 68, 42.2 hato vaikartanaḥ śete pādapo 'ṅkuravān iva //
MBh, 8, 68, 43.1 kanakottamasaṃkāśaḥ pradīpta iva pāvakaḥ /
MBh, 8, 68, 52.2 rarāja pārthaḥ parameṇa tejasā vṛtraṃ nihatyeva sahasralocanaḥ //
MBh, 8, 68, 54.2 raṇājire vītabhayau virejatuḥ samānayānāv iva viṣṇuvāsavau //
MBh, 8, 68, 61.2 tamo nihatyābhyuditau yathāmalau śaśāṅkasūryāv iva raśmimālinau //
MBh, 8, 68, 62.2 sukhaṃ praviṣṭau śibiraṃ svam īśvarau sadasyahūtāv iva vāsavācyutau //
MBh, 9, 1, 20.2 naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān //
MBh, 9, 1, 45.3 niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate //
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 9, 2, 30.2 śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam //
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 3, 20.1 carantīva mahāvidyunmuṣṇanti nayanaprabhām /
MBh, 9, 3, 20.2 alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata //
MBh, 9, 3, 21.2 dṛśyate dikṣu sarvāsu vidyud abhraghaneṣviva //
MBh, 9, 3, 22.1 uhyamānaśca kṛṣṇena vāyuneva balāhakaḥ /
MBh, 9, 3, 22.3 gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ //
MBh, 9, 3, 23.2 dhanaṃjayam apaśyāma caturdantam iva dvipam //
MBh, 9, 3, 24.2 dhanaṃjayam apaśyāma nalinīm iva kuñjaram //
MBh, 9, 3, 25.2 bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva //
MBh, 9, 3, 28.1 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ /
MBh, 9, 3, 29.1 tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave /
MBh, 9, 3, 34.2 nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā //
MBh, 9, 3, 35.2 cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan //
MBh, 9, 4, 5.2 na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam //
MBh, 9, 5, 19.2 mahāseno mahābāhur mahāsena ivāparaḥ //
MBh, 9, 5, 20.2 śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam //
MBh, 9, 5, 26.3 so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave //
MBh, 9, 5, 27.1 abhiṣicyasva rājendra devānām iva pāvakiḥ /
MBh, 9, 5, 27.2 jahi śatrūn raṇe vīra mahendro dānavān iva //
MBh, 9, 6, 20.2 tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat //
MBh, 9, 6, 29.2 vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsviva //
MBh, 9, 6, 32.1 tasmājjahi raṇe śalyaṃ maghavān iva śambaram /
MBh, 9, 6, 39.3 suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ //
MBh, 9, 8, 12.2 haṃsā himavataḥ prasthe pibanta iva medinīm //
MBh, 9, 8, 15.2 abhavannāditā bhūmir nirghātair iva bhārata //
MBh, 9, 8, 18.2 cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ //
MBh, 9, 8, 19.2 tapanīyanibhaiḥ kāle nalinair iva bhārata //
MBh, 9, 8, 20.2 vyabhrājata mahārāja puṇḍarīkair ivāvṛtā //
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 8, 24.2 dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ //
MBh, 9, 8, 26.2 vyadīryata diśaḥ sarvā vātanunnā ghanā iva //
MBh, 9, 8, 27.2 vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye //
MBh, 9, 8, 37.2 amuhyat tatra tatraiva yoṣinmadavaśād iva //
MBh, 9, 9, 5.2 dadhāraiko raṇe śalyo velevoddhṛtam arṇavam //
MBh, 9, 9, 6.2 vyatiṣṭhata tadā yuddhe sindhor vega ivācalam //
MBh, 9, 9, 9.2 meghāviva yathodvṛttau dakṣiṇottaravarṣiṇau //
MBh, 9, 9, 15.2 nakulaḥ śuśubhe rājaṃstriśṛṅga iva parvataḥ //
MBh, 9, 9, 16.2 rathād avātarad vīraḥ śailāgrād iva kesarī //
MBh, 9, 9, 24.1 sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ /
MBh, 9, 9, 24.3 atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ //
MBh, 9, 9, 38.1 lelihānām iva vibho nāgakanyāṃ mahāviṣām /
MBh, 9, 9, 42.2 śuśubhe bharataśreṣṭho giristha iva kesarī /
MBh, 9, 9, 47.2 paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat //
MBh, 9, 9, 48.2 nadīvegād ivārugṇastīrajaḥ pādapo mahān //
MBh, 9, 9, 64.2 vyākule samapadyetāṃ varṣāsu saritāviva //
MBh, 9, 10, 9.2 kauravyasīdat pṛtanā mṛgīvāgnisamākulā //
MBh, 9, 10, 10.1 tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām /
MBh, 9, 10, 18.1 śalyastu śaravarṣeṇa varṣann iva sahasradṛk /
MBh, 9, 10, 20.3 tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva //
MBh, 9, 10, 22.1 bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ /
MBh, 9, 10, 22.1 bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ /
MBh, 9, 10, 22.2 hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ //
MBh, 9, 10, 24.1 āviṣṭa iva madreśo manyunā pauruṣeṇa ca /
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 10, 27.2 avārayaccharaistīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 9, 10, 30.2 abhyavarṣanmahābhāgaṃ meghā iva mahīdharam //
MBh, 9, 10, 37.3 kālo daṇḍam ivodyamya gadāpāṇir ayudhyata //
MBh, 9, 10, 40.2 avidhyad ācāryasuto nātikruddhaḥ smayann iva //
MBh, 9, 10, 43.1 yamadaṇḍapratīkāśāṃ kālarātrim ivodyatām /
MBh, 9, 10, 44.1 hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva /
MBh, 9, 10, 44.2 śaikyāṃ vyālīm ivātyugrāṃ vajrakalpām ayasmayīm //
MBh, 9, 10, 45.1 candanāgurupaṅkāktāṃ pramadām īpsitām iva /
MBh, 9, 10, 45.2 vasāmedo'sṛgādigdhāṃ jihvāṃ vaivasvatīm iva //
MBh, 9, 10, 46.1 paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva /
MBh, 9, 11, 1.3 ādāya tarasā rājaṃstasthau girir ivācalaḥ //
MBh, 9, 11, 2.1 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam /
MBh, 9, 11, 2.1 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam /
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 9, 11, 3.1 saśūlam iva haryakṣaṃ vane mattam iva dvipam /
MBh, 9, 11, 3.1 saśūlam iva haryakṣaṃ vane mattam iva dvipam /
MBh, 9, 11, 8.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 9, 11, 10.2 agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā //
MBh, 9, 11, 12.2 dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ //
MBh, 9, 11, 13.2 aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat //
MBh, 9, 11, 14.1 dantair iva mahānāgau śṛṅgair iva maharṣabhau /
MBh, 9, 11, 14.1 dantair iva mahānāgau śṛṅgair iva maharṣabhau /
MBh, 9, 11, 14.2 tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ //
MBh, 9, 11, 15.2 prekṣaṇīyatarāvāstāṃ puṣpitāviva kiṃśukau //
MBh, 9, 11, 17.2 śalyo na vivyathe rājan dantinevāhato giriḥ //
MBh, 9, 11, 18.2 gadānipātasaṃhrādo vajrayor iva nisvanaḥ //
MBh, 9, 11, 22.1 athodyamya gade ghore saśṛṅgāviva parvatau /
MBh, 9, 11, 23.2 yugapat petatur vīrāvubhāvindradhvajāviva //
MBh, 9, 11, 37.2 prāviśaṃstāvakā rājan haṃsā iva mahat saraḥ //
MBh, 9, 11, 48.2 marmāṇyuddiśya marmajño nicakhāna hasann iva //
MBh, 9, 11, 57.2 nipatantam apaśyāma giriśṛṅgam ivāhatam //
MBh, 9, 11, 59.1 śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān /
MBh, 9, 11, 61.2 apaśyāma mahārāja meghajālam ivodgatam //
MBh, 9, 12, 13.2 vivyādha tarasā rājaṃstad adbhutam ivābhavat //
MBh, 9, 12, 20.1 bhīmaseno 'tha nārācaṃ jvalantam iva pannagam /
MBh, 9, 12, 26.2 vivyādha subhṛśaṃ kruddhastottrair iva mahādvipān //
MBh, 9, 12, 37.2 vyadhamat samare rājanmahābhrāṇīva mārutaḥ //
MBh, 9, 12, 38.2 śaravṛṣṭim apaśyāma śalabhānām ivātatim //
MBh, 9, 12, 39.2 saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva //
MBh, 9, 12, 40.2 nirantaram ivākāśaṃ saṃbabhūva janādhipa //
MBh, 9, 13, 9.2 ulkāśataiḥ saṃpradīptaṃ vimānam iva bhūtale //
MBh, 9, 13, 18.2 rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan //
MBh, 9, 13, 23.2 tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāviva //
MBh, 9, 13, 24.1 tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat /
MBh, 9, 13, 31.1 tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ /
MBh, 9, 13, 37.2 cukopa samare drauṇir daṇḍāhata ivoragaḥ //
MBh, 9, 13, 39.2 śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam //
MBh, 9, 13, 40.2 vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam //
MBh, 9, 14, 29.2 pratyudyayau rathenaiva matto mattam iva dvipam //
MBh, 9, 14, 34.2 śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām //
MBh, 9, 14, 35.2 siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge //
MBh, 9, 14, 37.2 abhracchāyeva saṃjajñe śarair muktair mahātmabhiḥ //
MBh, 9, 14, 38.1 tatra rājañ śarair muktair nirmuktair iva pannagaiḥ /
MBh, 9, 15, 10.2 raṇe candramaso 'bhyāśe śanaiścara iva grahaḥ //
MBh, 9, 15, 31.2 mahāmeghān iva bahūñ śailāvastodayāvubhau //
MBh, 9, 15, 32.2 vavarṣa śaravarṣeṇa varṣeṇa maghavān iva //
MBh, 9, 15, 35.2 śārdūlāvāmiṣaprepsū parākrāntāvivāhave //
MBh, 9, 15, 49.2 śarair apātayad rājan girīn vajrair ivottamaiḥ //
MBh, 9, 15, 50.2 ākrīḍad eko balavān pavanastoyadān iva //
MBh, 9, 15, 51.2 vyapothayata saṃgrāme kruddho rudraḥ paśūn iva //
MBh, 9, 15, 57.1 puṣpitāviva rejāte vane śalmalikiṃśukā /
MBh, 9, 15, 59.2 itīva niścayo nābhūd yodhānāṃ tatra bhārata //
MBh, 9, 15, 66.1 muhūrtam iva tau gatvā nardamāne yudhiṣṭhire /
MBh, 9, 16, 1.3 yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat //
MBh, 9, 16, 2.1 tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān /
MBh, 9, 16, 5.2 cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśair iva //
MBh, 9, 16, 6.1 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam /
MBh, 9, 16, 15.1 tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva /
MBh, 9, 16, 15.2 viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau //
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 16, 41.2 praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīm ivolkām //
MBh, 9, 16, 42.1 tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām /
MBh, 9, 16, 42.1 tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām /
MBh, 9, 16, 43.2 saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām //
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 16, 48.2 pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām //
MBh, 9, 16, 49.2 viveśa gāṃ toyam ivāprasaktā yaśo viśālaṃ nṛpater dahantī //
MBh, 9, 16, 51.2 mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya //
MBh, 9, 16, 52.2 tato nipatito bhūmāvindradhvaja ivocchritaḥ //
MBh, 9, 16, 53.2 pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ //
MBh, 9, 16, 54.1 priyayā kāntayā kāntaḥ patamāna ivorasi /
MBh, 9, 16, 54.2 ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ /
MBh, 9, 16, 54.3 sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat //
MBh, 9, 16, 55.2 samyagghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare //
MBh, 9, 16, 55.2 samyagghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare //
MBh, 9, 16, 57.2 vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān /
MBh, 9, 16, 61.1 taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājastvarann iva /
MBh, 9, 16, 63.2 puṇyakṣayam iva prāpya patantaṃ svargavāsinam //
MBh, 9, 16, 69.2 hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau //
MBh, 9, 16, 70.2 arcirbhir iva sūryasya divākarasamaprabhau //
MBh, 9, 16, 71.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 16, 81.1 taṃ pare nābhyavartanta martyā mṛtyum ivāgatam /
MBh, 9, 17, 10.1 purovātena gaṅgeva kṣobhyamānā mahānadī /
MBh, 9, 17, 11.2 vṛkṣān iva mahāvātāḥ kampayanti sma tāvakāḥ //
MBh, 9, 17, 34.2 gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye //
MBh, 9, 18, 3.2 anāthā nātham icchanto mṛgāḥ siṃhārditā iva //
MBh, 9, 18, 4.1 vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva /
MBh, 9, 18, 20.1 hate duryodhane yuddhe śakreṇevāsure maye /
MBh, 9, 18, 30.2 duryodhanastadā sūtam abravīd utsmayann iva //
MBh, 9, 18, 32.2 notsahetābhyatikrāntuṃ velām iva mahodadhiḥ //
MBh, 9, 18, 43.2 na cacāla rathopasthe maināka iva parvataḥ //
MBh, 9, 18, 46.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ //
MBh, 9, 18, 49.2 saṃbhagnā iva vātena karṇikārāḥ supuṣpitāḥ //
MBh, 9, 18, 53.2 nābhyavartanta te putraṃ veleva makarālayam //
MBh, 9, 20, 1.3 tavābhajyad balaṃ vegād vāteneva mahādrumaḥ //
MBh, 9, 20, 10.1 tau siṃhāviva nardantau dhanvinau rathināṃ varau /
MBh, 9, 20, 12.2 abhijaghnatur anyonyaṃ prahṛṣṭāviva kuñjarau //
MBh, 9, 20, 14.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 20, 16.1 sa dīrghabāhuḥ saṃkruddhastottrārdita iva dvipaḥ /
MBh, 9, 20, 24.2 cūrṇitaṃ pātayāmāsa mohayann iva mādhavam /
MBh, 9, 20, 36.1 taṃ pare nābhyavartanta martyā mṛtyum ivāhave /
MBh, 9, 21, 2.2 parāṃśca siṣice bāṇair dhārābhir iva parvatān //
MBh, 9, 21, 28.2 yodhayañ śuśubhe rājan balaṃ śakra ivāhave //
MBh, 9, 21, 33.1 tasya tair abhavad yuddham indriyair iva dehinaḥ /
MBh, 9, 21, 34.1 te ca taṃ pīḍayāmāsur indriyāṇīva bāliśam /
MBh, 9, 21, 42.1 muhūrtād iva saṃvṛttaṃ nīrajaskaṃ samantataḥ /
MBh, 9, 21, 44.2 mahāveṇuvanasyeva dahyamānasya sarvataḥ //
MBh, 9, 22, 11.2 adṛśyaṃ sāyakaiścakrur meghā iva divākaram //
MBh, 9, 22, 31.1 tad abhram iva vātena kṣipyamāṇaṃ samantataḥ /
MBh, 9, 22, 43.2 jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ //
MBh, 9, 22, 45.2 śalabhānām ivākāśe tadā bharatasattama //
MBh, 9, 22, 50.2 mallā iva samāsādya nijaghnur itaretaram /
MBh, 9, 22, 65.2 prādurāsīnmahāśabdastālānāṃ patatām iva //
MBh, 9, 22, 86.2 vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā //
MBh, 9, 23, 8.2 kṛtakāryam ivātmānaṃ manyamāno 'bravīnnṛpam //
MBh, 9, 23, 53.2 kirañ śaraśatāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 9, 23, 56.2 apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ //
MBh, 9, 23, 59.1 te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ /
MBh, 9, 23, 60.1 śaracāpadharaḥ pārthaḥ prajvalann iva bhārata /
MBh, 9, 23, 60.2 dadāha samare yodhān kakṣam agnir iva jvalan //
MBh, 9, 23, 64.2 sa eva ekastava putrasenāṃ jaghāna daityān iva vajrapāṇiḥ //
MBh, 9, 24, 2.2 visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ //
MBh, 9, 24, 20.1 so 'tividdho maheṣvāsastottrārdita iva dvipaḥ /
MBh, 9, 24, 24.2 aśobhanta naravyāghrā grahā vyāptā ghanair iva //
MBh, 9, 24, 28.3 avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ //
MBh, 9, 24, 31.2 petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ //
MBh, 9, 24, 40.2 śaraiḥ sampīḍyamānāśca nātivyaktam ivābruvan //
MBh, 9, 24, 52.1 tato muhūrtād iva tad gajānīkam avadhyata /
MBh, 9, 24, 53.2 nātiprasiddheva gatiḥ pāṇḍavānām ajāyata //
MBh, 9, 25, 6.2 bhīmasenam apāsedhan pravaṇād iva kuñjaram //
MBh, 9, 25, 9.1 jayatsenaṃ tato viddhvā nārācena hasann iva /
MBh, 9, 25, 12.2 vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ //
MBh, 9, 25, 14.2 girestu kūṭajo bhagno māruteneva pādapaḥ //
MBh, 9, 25, 24.2 bhīmaḥ saṃcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ //
MBh, 9, 25, 31.2 pīḍayāmāsa tān sarvān sahasrākṣa ivāsurān //
MBh, 9, 26, 31.2 rudhirāplutasarvāṅga āśīviṣa iva śvasan //
MBh, 9, 26, 42.2 suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva //
MBh, 9, 26, 47.2 sudarśanam adṛśyaṃ taṃ śaraiścakre hasann iva //
MBh, 9, 27, 2.2 śaraughān preṣayāmāsa pataṃgān iva śīghragān /
MBh, 9, 27, 5.2 ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ //
MBh, 9, 27, 7.2 andhakāram ivākāśam abhavat tatra tatra ha //
MBh, 9, 27, 9.3 saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva //
MBh, 9, 27, 24.3 dhanuścicheda ca śaraiḥ saubalasya hasann iva //
MBh, 9, 27, 28.3 parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ //
MBh, 9, 27, 35.2 dvidhā cicheda samare saubalasya hasann iva //
MBh, 9, 27, 37.1 tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām /
MBh, 9, 27, 38.2 tridhā cicheda samare sahadevo hasann iva //
MBh, 9, 27, 45.2 bhṛśam abhyahanat kruddhastottrair iva mahādvipam //
MBh, 9, 27, 46.1 uvāca cainaṃ medhāvī nigṛhya smārayann iva /
MBh, 9, 27, 49.2 vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā //
MBh, 9, 27, 51.2 vikṛṣya balavaccāpaṃ krodhena prahasann iva //
MBh, 9, 27, 52.2 chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat //
MBh, 9, 28, 13.2 abhyaghnaṃstāvakān yuddhe muhūrtād iva bhārata /
MBh, 9, 28, 32.2 mahāvanam iva chinnam abhavat tāvakaṃ balam //
MBh, 9, 28, 44.1 muhūrtam iva ca dhyātvā pratilabhya ca cetanām /
MBh, 9, 28, 47.1 sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ /
MBh, 9, 28, 65.2 kurarya iva śabdena nādayantyo mahītalam //
MBh, 9, 29, 54.1 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram /
MBh, 9, 30, 15.4 abhyabhāṣata kaunteyaḥ prahasann iva bhārata //
MBh, 9, 30, 29.2 amartya iva saṃmohāt tvam ātmānaṃ na buddhavān //
MBh, 9, 30, 42.2 nābhyutsahāmyahaṃ bhoktuṃ vidhavām iva yoṣitam //
MBh, 9, 30, 51.3 naitanmanasi me rājan vāśitaṃ śakuner iva //
MBh, 9, 31, 17.2 nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye /
MBh, 9, 31, 33.3 salilāntargataḥ śvabhre mahānāga iva śvasan //
MBh, 9, 31, 34.2 vācaṃ na mamṛṣe dhīmān uttamāśvaḥ kaśām iva //
MBh, 9, 31, 35.3 antarjalāt samuttasthau nāgendra iva niḥśvasan //
MBh, 9, 31, 36.2 udatiṣṭhata putraste pratapan raśmimān iva //
MBh, 9, 31, 38.1 gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 9, 31, 38.2 prajānām iva saṃkruddhaṃ śūlapāṇim avasthitam /
MBh, 9, 31, 39.2 menire sarvabhūtāni daṇḍahastam ivāntakam //
MBh, 9, 31, 42.2 udvṛtya nayane kruddho didhakṣur iva pāṇḍavān //
MBh, 9, 31, 46.2 śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ //
MBh, 9, 31, 47.2 vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam //
MBh, 9, 31, 48.1 sa meghaninado harṣānnadann iva ca govṛṣaḥ /
MBh, 9, 31, 55.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 9, 32, 28.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 9, 32, 30.2 suyodhane dhārtarāṣṭre khāṇḍave 'gnim ivārjunaḥ //
MBh, 9, 32, 34.2 udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 32, 35.2 niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ //
MBh, 9, 32, 36.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 32, 49.1 mā vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 9, 32, 51.1 taṃ mattam iva mātaṅgaṃ talaśabdena mānavāḥ /
MBh, 9, 33, 14.2 brahmāṇam iva deveśam indropendrau mudā yutau //
MBh, 9, 33, 17.2 divīva nakṣatragaṇaiḥ parikīrṇo niśākaraḥ //
MBh, 9, 35, 10.2 jagāma bhagavān sthānam anurūpam ivātmanaḥ //
MBh, 9, 36, 20.1 tatrāpaśyanmahāśaṅkhaṃ mahāmerum ivocchritam /
MBh, 9, 36, 47.2 śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ //
MBh, 9, 41, 17.2 vivyathe suvirūḍheva latā vāyusamīritā //
MBh, 9, 43, 40.2 tān samabhyayur avyagrāstad adbhutam ivābhavat //
MBh, 9, 47, 11.1 ityukto bhagavān devaḥ smayann iva nirīkṣya tām /
MBh, 9, 47, 11.2 uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata //
MBh, 9, 51, 18.1 tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīm ivātmanā /
MBh, 9, 54, 10.2 mattasyeva gajendrasya gatim āsthāya so 'vrajat //
MBh, 9, 54, 15.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 9, 54, 16.2 saṃyuge ca prakāśete saṃrabdhāviva kuñjarau //
MBh, 9, 54, 17.2 aśobhetāṃ mahārāja candrasūryāvivoditau //
MBh, 9, 54, 18.1 tāvanyonyaṃ nirīkṣetāṃ kruddhāviva mahādvipau /
MBh, 9, 54, 20.2 bhīmasenam abhiprekṣya gajo gajam ivāhvayat //
MBh, 9, 54, 22.2 saṃyuge sma prakāśete girī saśikharāviva //
MBh, 9, 54, 24.1 ubhau sadṛśakarmāṇau yamavāsavayor iva /
MBh, 9, 54, 27.1 anyonyam abhidhāvantau mattāviva mahādvipau /
MBh, 9, 54, 27.2 vāśitāsaṃgame dṛptau śaradīva madotkaṭau //
MBh, 9, 54, 28.1 mattāviva jigīṣantau mātaṅgau bharatarṣabhau /
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 9, 54, 30.1 siṃhāviva durādharṣau gadāyuddhe paraṃtapau /
MBh, 9, 54, 30.2 nakhadaṃṣṭrāyudhau vīrau vyāghrāviva durutsahau //
MBh, 9, 54, 31.1 prajāsaṃharaṇe kṣubdhau samudrāviva dustarau /
MBh, 9, 54, 31.2 lohitāṅgāviva kruddhau pratapantau mahārathau //
MBh, 9, 54, 32.2 dadṛśāte kuruśreṣṭhau kālasūryāvivoditau //
MBh, 9, 54, 33.1 vyāghrāviva susaṃrabdhau garjantāviva toyadau /
MBh, 9, 54, 33.1 vyāghrāviva susaṃrabdhau garjantāviva toyadau /
MBh, 9, 54, 33.2 jahṛṣāte mahābāhū siṃhau kesariṇāviva //
MBh, 9, 54, 34.1 gajāviva susaṃrabdhau jvalitāviva pāvakau /
MBh, 9, 54, 34.1 gajāviva susaṃrabdhau jvalitāviva pāvakau /
MBh, 9, 54, 34.2 dadṛśustau mahātmānau saśṛṅgāviva parvatau //
MBh, 9, 54, 36.2 sadaśvāviva heṣantau bṛṃhantāviva kuñjarau //
MBh, 9, 54, 36.2 sadaśvāviva heṣantau bṛṃhantāviva kuñjarau //
MBh, 9, 54, 37.1 vṛṣabhāviva garjantau duryodhanavṛkodarau /
MBh, 9, 54, 37.2 daityāviva balonmattau rejatustau narottamau //
MBh, 9, 54, 38.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 9, 54, 40.2 virājamānaṃ dadṛśe divīvādityamaṇḍalam //
MBh, 9, 54, 42.2 nakṣatrair iva sampūrṇo vṛto niśi niśākaraḥ //
MBh, 9, 54, 44.2 udīkṣantau sthitau vīrau vṛtraśakrāvivāhave //
MBh, 9, 55, 4.1 bhūtvā hi jagato nātho hyanātha iva me sutaḥ /
MBh, 9, 55, 6.2 sa meghaninado harṣād vinadann iva govṛṣaḥ /
MBh, 9, 55, 26.2 avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 55, 27.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 55, 30.2 virāṭanagare caiva yonyantaragatair iva /
MBh, 9, 55, 42.1 taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ /
MBh, 9, 56, 2.1 samāpetatur ānadya śṛṅgiṇau vṛṣabhāviva /
MBh, 9, 56, 3.2 jigīṣator yudhānyonyam indraprahrādayor iva /
MBh, 9, 56, 3.4 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 9, 56, 4.2 khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata //
MBh, 9, 56, 11.1 yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām /
MBh, 9, 56, 15.2 mārjārāviva bhakṣārthe tatakṣāte muhur muhuḥ //
MBh, 9, 56, 24.1 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām /
MBh, 9, 56, 33.2 parivṛtte 'hani krūraṃ vṛtravāsavayor iva //
MBh, 9, 56, 36.2 prādurāsīnmahārāja sṛṣṭayor vajrayor iva //
MBh, 9, 56, 38.2 matto dvipa iva kruddhaḥ pratikuñjaradarśanāt //
MBh, 9, 56, 40.2 nākampata mahārāja tad adbhutam ivābhavat //
MBh, 9, 56, 49.1 sa tu tena prahāreṇa mātaṅga iva roṣitaḥ /
MBh, 9, 56, 55.1 utthāya tu mahābāhuḥ kruddho nāga iva śvasan /
MBh, 9, 56, 55.2 didhakṣann iva netrābhyāṃ bhīmasenam avaikṣata //
MBh, 9, 56, 56.2 pramathiṣyann iva śiro bhīmasenasya saṃyuge //
MBh, 9, 56, 58.2 udbhinnarudhiro rājan prabhinna iva kuñjaraḥ //
MBh, 9, 56, 60.2 supuṣpito mārutavegatāḍito mahāvane sāla ivāvaghūrṇitaḥ //
MBh, 9, 57, 20.2 vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva //
MBh, 9, 57, 22.2 vairasyāntaṃ parīpsantau raṇe kruddhāvivāntakau //
MBh, 9, 57, 25.2 kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ //
MBh, 9, 57, 26.1 tayoḥ praharatostulyaṃ mattakuñjarayor iva /
MBh, 9, 57, 30.2 anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāviva //
MBh, 9, 57, 31.2 dadṛśāte himavati puṣpitāviva kiṃśukau //
MBh, 9, 57, 36.2 prahāragurupātācca mūrcheva samajāyata //
MBh, 9, 57, 56.1 pulliṅgā iva nāryastu strīliṅgāḥ puruṣābhavan /
MBh, 9, 58, 1.2 taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam /
MBh, 9, 58, 2.1 unmattam iva mātaṅgaṃ siṃhena vinipātitam /
MBh, 9, 59, 8.2 bahudhātuvicitrasya śvetasyeva mahāgireḥ //
MBh, 9, 59, 11.1 uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ /
MBh, 9, 60, 2.3 siṃheneva mahārāja mattaṃ vanagajaṃ vane //
MBh, 9, 60, 8.1 indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge /
MBh, 9, 60, 11.1 kuñjareṇeva mattena vīra saṃgrāmamūrdhani /
MBh, 9, 60, 12.1 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam /
MBh, 9, 60, 25.2 kruddhasyāśīviṣasyeva chinnapucchasya bhārata //
MBh, 9, 61, 5.1 gatotsavaṃ puram iva hṛtanāgam iva hradam /
MBh, 9, 61, 5.1 gatotsavaṃ puram iva hṛtanāgam iva hradam /
MBh, 9, 62, 37.1 sa muhūrtam ivotsṛjya bāṣpaṃ śokasamudbhavam /
MBh, 9, 62, 41.2 anye ca bahavaḥ kleśāstvaśaktair iva nityadā //
MBh, 9, 63, 6.1 bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ /
MBh, 9, 63, 34.2 pṛṣṭhato 'nugamiṣyāmi sārthahīna ivādhvagaḥ //
MBh, 9, 64, 5.2 mahāgajam ivāraṇye vyādhena vinipātitam //
MBh, 9, 64, 7.1 mahāvātasamutthena saṃśuṣkam iva sāgaram /
MBh, 9, 64, 7.2 pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam //
MBh, 9, 64, 31.2 kṛtaṃ bhavadbhiḥ sadṛśam anurūpam ivātmanaḥ //
MBh, 10, 1, 25.2 nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ //
MBh, 10, 1, 32.2 naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan //
MBh, 10, 1, 37.2 sudīrghaghoṇānakharaṃ suparṇam iva veginam //
MBh, 10, 1, 38.1 so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ /
MBh, 10, 1, 55.2 sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt //
MBh, 10, 1, 60.2 anilenerito ghoro diśaḥ pūrayatīva hi //
MBh, 10, 3, 27.2 sūdayiṣyāmi vikramya maghavān iva dānavān //
MBh, 10, 3, 28.2 sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ /
MBh, 10, 3, 29.2 pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣviva //
MBh, 10, 3, 33.2 virātre pramathiṣyāmi paśor iva śiro balāt //
MBh, 10, 4, 15.2 daityasenām iva kruddhaḥ sarvadānavasūdanaḥ //
MBh, 10, 4, 29.2 śokaṃ me vardhayatyeṣa vārivega ivārṇavam /
MBh, 10, 4, 32.2 pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me //
MBh, 10, 5, 11.2 viśvastā rajanīṃ sarve pretā iva vicetasaḥ //
MBh, 10, 5, 15.2 śukle raktam iva nyastaṃ bhaved iti matir mama //
MBh, 10, 6, 11.2 udadher iva vāryoghān pāvako vaḍavāmukhaḥ //
MBh, 10, 6, 12.2 rathaśaktiṃ mumocāsmai dīptām agniśikhām iva //
MBh, 10, 6, 13.2 yugānte sūryam āhatya maholkeva divaścyutā //
MBh, 10, 6, 14.2 kośāt samudbabarhāśu bilād dīptam ivoragam //
MBh, 10, 6, 29.1 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam /
MBh, 10, 7, 33.2 mattā iva mahānāgā vinadanto muhur muhuḥ //
MBh, 10, 7, 42.2 manovākkarmabhir bhaktān pāti putrān ivaurasān //
MBh, 10, 7, 59.2 abravīd bhagavān sākṣānmahādevo hasann iva //
MBh, 10, 7, 66.2 abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram //
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 8, 36.3 sphurato vepamānāṃśca śamiteva paśūnmakhe //
MBh, 10, 8, 39.2 rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 41.2 amānuṣa ivākāro babhau paramabhīṣaṇaḥ //
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 81.2 vyakṣobhayata rājendra mahāhradam iva dvipaḥ //
MBh, 10, 8, 136.3 pāṇinā saha saṃśliṣṭa ekībhūta iva prabho //
MBh, 10, 8, 137.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 9, 13.2 śayānāṃ śayane dharme bhāryāṃ prītimatīm iva //
MBh, 10, 10, 5.1 chidyamānasya mahato vanasyeva paraśvadhaiḥ /
MBh, 10, 10, 13.1 yaṃ jitvā tapyate paścād āpanna iva durmatiḥ /
MBh, 10, 10, 23.2 tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ sannāḥ kunadyām iva helamānāḥ /
MBh, 10, 10, 25.2 putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena //
MBh, 10, 11, 6.1 kampamāneva kadalī vātenābhisamīritā /
MBh, 10, 11, 7.2 phullapadmapalāśākṣyāstamodhvasta ivāṃśumān //
MBh, 10, 11, 13.2 śokastapati māṃ pārtha hutāśana ivāśayam //
MBh, 10, 11, 22.2 jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva /
MBh, 10, 11, 24.2 mām apyuddhṛtavān kṛcchrāt paulomīṃ maghavān iva //
MBh, 10, 12, 6.2 tataḥ provāca putrāya nātihṛṣṭamanā iva //
MBh, 10, 12, 12.2 eka ekaṃ samāgamya mām uvāca hasann iva //
MBh, 10, 13, 3.2 ucchriteva rathe māyā dhvajayaṣṭir adṛśyata //
MBh, 10, 13, 6.2 rathasthaṃ śārṅgadhanvānam aśvināviva vāsavam //
MBh, 10, 13, 9.2 prādurāsīnmahāñ śabdaḥ pakṣiṇāṃ patatām iva //
MBh, 10, 13, 20.2 pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ //
MBh, 10, 14, 14.2 āstām ṛṣivarau tatra jvalitāviva pāvakau //
MBh, 10, 16, 35.2 śuśubhe sa mahārājaḥ sacandra iva parvataḥ //
MBh, 10, 17, 22.2 tam uvācāvyayo brahmā vacobhiḥ śamayann iva //
MBh, 10, 18, 17.2 kecit tatraiva ghūrṇanto gatāsava ivābhavan //
MBh, 11, 1, 4.2 hate putraśate dīnaṃ chinnaśākham iva drumam /
MBh, 11, 1, 9.3 papāta bhuvi durdharṣo vātāhata iva drumaḥ //
MBh, 11, 1, 11.2 lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ //
MBh, 11, 1, 12.2 na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān //
MBh, 11, 1, 16.1 duryodhanasya ca tathā vṛṣabhasyeva nardataḥ /
MBh, 11, 1, 34.1 tasmin samiddhe patitāḥ śalabhā iva te sutāḥ /
MBh, 11, 1, 36.1 visphuliṅgā iva hyetān dahanti kila mānavān /
MBh, 11, 4, 6.2 grahāstam upasarpanti sārameyā ivāmiṣam //
MBh, 11, 5, 9.1 pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ /
MBh, 11, 9, 11.2 guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ //
MBh, 11, 9, 12.2 śokārtānyadravan rājan kiśorīṇām ivāṅgane //
MBh, 11, 9, 13.2 darśayantīva tā ha sma yugānte lokasaṃkṣayam //
MBh, 11, 9, 20.1 yugāntakāle samprāpte bhūtānāṃ dahyatām iva /
MBh, 11, 10, 7.2 bhāsvaraṃ deham āsthāya viharantyamarā iva //
MBh, 11, 11, 5.2 kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha //
MBh, 11, 11, 10.1 atītya tā mahābāhuḥ krośantīḥ kurarīr iva /
MBh, 11, 11, 13.2 duṣṭātmā bhīmam anvaicchad didhakṣur iva pāvakaḥ //
MBh, 11, 11, 14.2 bhīmasenamayaṃ dāvaṃ didhakṣur iva dṛśyate //
MBh, 11, 11, 19.2 prapuṣpitāgraśikharaḥ pārijāta iva drumaḥ //
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 11, 13, 12.3 putraśokena tu balānmano vihvalatīva me //
MBh, 11, 16, 18.2 prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava //
MBh, 11, 16, 21.2 droṇadrupadaśalyaiśca jvaladbhir iva pāvakaiḥ //
MBh, 11, 16, 26.2 pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam //
MBh, 11, 16, 30.2 paśyemān puruṣavyāghrān saṃśāntān pāvakān iva //
MBh, 11, 16, 35.2 yuddhābhimāninaḥ prītā jīvanta iva bibhrati //
MBh, 11, 16, 37.2 śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ //
MBh, 11, 16, 43.1 raktotpalavanānīva vibhānti rucirāṇi vai /
MBh, 11, 16, 47.1 etā dīrgham ivocchvasya vikruśya ca vilapya ca /
MBh, 11, 16, 57.1 yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana /
MBh, 11, 17, 1.3 sahasā nyapatad bhūmau chinneva kadalī vane //
MBh, 11, 17, 14.2 siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ //
MBh, 11, 17, 17.2 śārdūla iva siṃhena bhīmasenena pātitaḥ //
MBh, 11, 18, 4.2 śokenārtā vighūrṇantyo mattā iva carantyuta //
MBh, 11, 18, 11.1 pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha /
MBh, 11, 18, 14.2 sārasya iva vāśantyaḥ patitāḥ paśya mādhava //
MBh, 11, 18, 18.2 paśya dīptāni govinda pāvakān suhutān iva //
MBh, 11, 18, 25.2 vāṅnārācaistudaṃstīkṣṇair ulkābhir iva kuñjaram //
MBh, 11, 18, 26.2 utsasarja viṣaṃ teṣu sarpo govṛṣabheṣviva //
MBh, 11, 18, 27.2 nihato bhīmasenena siṃheneva maharṣabhaḥ //
MBh, 11, 19, 2.2 nīlameghaparikṣiptaḥ śaradīva divākaraḥ //
MBh, 11, 19, 8.2 vibhātyabhyadhikaṃ tāta saptamyām iva candramāḥ //
MBh, 11, 19, 18.2 krīḍantam iva gandharvaṃ devakanyāḥ sahasraśaḥ //
MBh, 11, 19, 20.2 girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛtaḥ //
MBh, 11, 19, 21.2 agnineva giriḥ śveto gatāsur api duḥsahaḥ //
MBh, 11, 20, 1.3 pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam //
MBh, 11, 20, 7.2 lajjamānā purevainaṃ mādhvīkamadamūrchitā //
MBh, 11, 20, 13.1 vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva /
MBh, 11, 20, 15.2 utsaṅge vaktram ādhāya jīvantam iva pṛcchati /
MBh, 11, 20, 23.2 pitṛloke sametyānyāṃ mām ivāmantrayiṣyasi //
MBh, 11, 21, 4.2 prāyudhyanta puraskṛtya mātaṅgā iva yūthapam //
MBh, 11, 21, 5.1 śārdūlam iva siṃhena samare savyasācinā /
MBh, 11, 21, 5.2 mātaṅgam iva mattena mātaṅgena nipātitam //
MBh, 11, 21, 8.1 anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva /
MBh, 11, 21, 8.2 yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ //
MBh, 11, 21, 8.2 yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ //
MBh, 11, 21, 9.2 bhūmau vinihataḥ śete vātarugṇa iva drumaḥ //
MBh, 11, 21, 13.2 draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇasya pakṣasya caturdaśāhe //
MBh, 11, 22, 5.2 prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam //
MBh, 11, 22, 6.2 somasyevābhipūrṇasya paurṇamāsyāṃ samudyataḥ //
MBh, 11, 22, 16.1 aho dhig duḥśalāṃ paśya vītaśokabhayām iva /
MBh, 11, 22, 18.1 taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam /
MBh, 11, 23, 8.2 vāśitā gṛṣṭayaḥ paṅke parimagnam ivarṣabham //
MBh, 11, 23, 11.2 śvāpadair bhakṣyamāṇasya śobhayantīva mūrdhajān //
MBh, 11, 23, 15.2 yugānta iva kālena pātitaṃ sūryam ambarāt //
MBh, 11, 23, 16.2 narasūryo 'stam abhyeti sūryo 'stam iva keśava //
MBh, 11, 23, 21.2 amartya iva martyaḥ sann eṣa prāṇān adhārayat //
MBh, 11, 23, 30.1 yasya nirdahataḥ senāṃ gatir agner ivābhavat /
MBh, 11, 23, 30.2 sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ //
MBh, 11, 23, 41.2 agnāvagnim ivādhāya droṇaṃ hutvā hutāśane //
MBh, 11, 24, 2.2 yuyudhānaṃ maheṣvāsaṃ garhayann iva dṛśyate //
MBh, 11, 24, 6.2 na śṛṇoṣi mahārāja sārasīnām ivārṇave //
MBh, 11, 24, 20.2 tām etām anuśocanti sapatnyaḥ svām iva snuṣām //
MBh, 11, 25, 4.2 dūrabandhur anātheva atīva madhurasvarā //
MBh, 11, 25, 5.1 ātape klāmyamānānāṃ vividhānām iva srajām /
MBh, 11, 25, 8.2 manaḥśrutiharo nādo mano mohayatīva me //
MBh, 11, 25, 14.2 bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ //
MBh, 11, 25, 15.2 mahādvipam ivāraṇye siṃhena mahatā hatam //
MBh, 11, 25, 16.2 ātapatraṃ samābhāti śaradīva divākaraḥ //
MBh, 11, 25, 19.2 maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ //
MBh, 11, 25, 26.2 himānte puṣpitau śālau marutā galitāviva //
MBh, 11, 25, 43.3 uvāca devīṃ gāndhārīm īṣad abhyutsmayann iva //
MBh, 11, 26, 41.2 nabhasīvānvadṛśyanta grahāstanvabhrasaṃvṛtāḥ //
MBh, 11, 27, 8.2 yo vyarājac camūmadhye divākara iva prabhuḥ //
MBh, 11, 27, 13.2 uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ //
MBh, 11, 27, 15.2 tam agnim iva vastreṇa kathaṃ chāditavaty asi /
MBh, 11, 27, 19.2 karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ //
MBh, 12, 1, 17.2 asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām //
MBh, 12, 1, 24.2 tanme dahati gātrāṇi tūlarāśim ivānalaḥ //
MBh, 12, 2, 23.1 taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva /
MBh, 12, 3, 13.1 aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam /
MBh, 12, 3, 14.2 tasminn evāsṛksaṃklinne tad adbhutam ivābhavat //
MBh, 12, 3, 19.2 purā devayuge tāta bhṛgostulyavayā iva //
MBh, 12, 3, 29.1 tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva /
MBh, 12, 4, 9.2 sarve bhāsvaradehāśca vyāghrā iva madotkaṭāḥ //
MBh, 12, 4, 16.2 śaravarṣāṇi muñcanto meghāḥ parvatayor iva //
MBh, 12, 6, 12.1 tataḥ śokaparītātmā sadhūma iva pāvakaḥ /
MBh, 12, 7, 10.1 āmiṣe gṛdhyamānānām aśunāṃ naḥ śunām iva /
MBh, 12, 7, 18.1 yadaiṣām aṅga pitarau jātau kāmamayāviva /
MBh, 12, 7, 30.2 pradahanto diśaḥ sarvāstejasā bhāskarā iva //
MBh, 12, 8, 1.2 athārjuna uvācedam adhikṣipta ivākṣamī /
MBh, 12, 8, 16.2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
MBh, 12, 8, 20.2 arthair arthā nibadhyante gajair iva mahāgajāḥ //
MBh, 12, 8, 31.1 jitvā mamatvaṃ bruvate putrā iva pitur dhane /
MBh, 12, 10, 1.2 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 12, 10, 20.2 vedavādasya vijñānaṃ satyābhāsam ivānṛtam //
MBh, 12, 12, 32.1 chinnābhram iva gantāsi vilayaṃ māruteritam /
MBh, 12, 14, 3.2 siṃhaśārdūlasadṛśair vāraṇair iva yūthapam //
MBh, 12, 14, 6.1 ime te bhrātaraḥ pārtha śuṣyanta stokakā iva /
MBh, 12, 14, 7.1 nandayaitānmahārāja mattān iva mahādvipān /
MBh, 12, 14, 13.2 na klībasya gṛhe putrā matsyāḥ paṅka ivāsate //
MBh, 12, 14, 27.2 ṛṣabhān iva saṃmattān gajendrān ūrjitān iva //
MBh, 12, 14, 27.2 ṛṣabhān iva saṃmattān gajendrān ūrjitān iva //
MBh, 12, 14, 29.2 samastānīndriyāṇīva śarīrasya viceṣṭane //
MBh, 12, 15, 14.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
MBh, 12, 15, 30.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
MBh, 12, 15, 32.1 andhaṃ tama ivedaṃ syānna prajñāyeta kiṃcana /
MBh, 12, 17, 19.2 jagatīsthān ivādristho mandabuddhīn avekṣate //
MBh, 12, 18, 24.2 eteṣu dakṣiṇā dattā dāvāgnāviva durhutam //
MBh, 12, 21, 3.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 23, 15.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 12, 24, 8.2 ita eva gṛhītāni mayeti prahasann iva //
MBh, 12, 25, 3.2 praśādhi pṛthivīṃ pārtha yayātir iva nāhuṣaḥ //
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 27, 6.1 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham /
MBh, 12, 27, 19.1 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu /
MBh, 12, 27, 21.2 śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva //
MBh, 12, 27, 28.2 budbudā iva toyeṣu bhavanti na bhavanti ca //
MBh, 12, 28, 6.2 tat taddhi cetanām asya haratyabhram ivānilaḥ //
MBh, 12, 28, 9.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 28, 14.1 jarāmṛtyū ha bhūtāni khāditārau vṛkāviva /
MBh, 12, 28, 45.2 na mṛtyum ativartante velām iva mahodadhiḥ //
MBh, 12, 28, 46.2 dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ //
MBh, 12, 29, 7.2 vyākośam iva vispaṣṭaṃ padmaṃ sūryavibodhitam //
MBh, 12, 29, 43.2 khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan //
MBh, 12, 29, 46.2 yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān //
MBh, 12, 29, 123.2 nakṣatrarājaṃ varṣānte vyabhre jyotirgaṇā iva //
MBh, 12, 29, 137.2 na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣor iva samyag uktam //
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 29, 139.2 śuśrūṣe te vacanaṃ brahmavādin na te tṛpyāmyamṛtasyeva pānāt //
MBh, 12, 30, 27.2 pratijagmatur anyonyaṃ kruddhāviva gajottamau //
MBh, 12, 31, 23.2 jajñe putro mahāvīryastejasā prajvalann iva //
MBh, 12, 31, 24.1 vavṛdhe sa yathākālaṃ sarasīva mahotpalam /
MBh, 12, 31, 36.2 kumāraṃ vigatānandaṃ niśākaram iva cyutam //
MBh, 12, 34, 10.1 tvaṣṭreva vihitaṃ yantraṃ yathā sthāpayitur vaśe /
MBh, 12, 34, 18.2 hantavyāste durātmāno devair daityā ivolbaṇāḥ //
MBh, 12, 38, 3.2 kautūhalānupravaṇā harṣaṃ janayatīva me //
MBh, 12, 38, 22.2 parjanyam iva gharmārtā āśaṃsānā upāsate //
MBh, 12, 38, 30.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 38, 35.2 śuśubhe tārakārājasitam abhram ivāmbare //
MBh, 12, 38, 37.2 bhūtānīva samastāni rājan dadṛśire tadā //
MBh, 12, 39, 3.2 prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata //
MBh, 12, 39, 4.1 tāḥ śanair iva savrīḍaṃ praśaśaṃsur yudhiṣṭhiram /
MBh, 12, 39, 5.2 upatiṣṭhasi kalyāṇi maharṣīn iva gautamī //
MBh, 12, 39, 19.1 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata /
MBh, 12, 39, 36.2 mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 12, 40, 18.2 haṃsā iva ca nardantaḥ praśaśaṃsur yudhiṣṭhiram //
MBh, 12, 44, 7.2 pratipede mahābāhur mandaraṃ maghavān iva //
MBh, 12, 44, 15.2 viveśa puruṣavyāghro vyāghro giriguhām iva //
MBh, 12, 45, 13.2 dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāvivāmbudam //
MBh, 12, 45, 14.2 pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim //
MBh, 12, 45, 15.2 udyatevodayaṃ śailaṃ sūryeṇāptakirīṭinam /
MBh, 12, 46, 11.1 śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ /
MBh, 12, 46, 12.1 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 12, 46, 20.2 bhaviṣyati mahī pārtha naṣṭacandreva śarvarī //
MBh, 12, 46, 34.2 navoditaṃ sūryam iva pratāpinaṃ vicitratārkṣyadhvajinaṃ patākinam //
MBh, 12, 47, 4.1 vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiścitaḥ /
MBh, 12, 47, 6.2 śraddhādamapuraskārair vṛtaścandra iva grahaiḥ //
MBh, 12, 47, 12.2 guṇabhūtāni bhūteśe sūtre maṇigaṇā iva //
MBh, 12, 47, 13.1 yasminnitye tate tantau dṛḍhe srag iva tiṣṭhati /
MBh, 12, 47, 18.2 bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ //
MBh, 12, 48, 4.1 gajāśvadehāsthicayaiḥ parvatair iva saṃcitam /
MBh, 12, 48, 4.2 naraśīrṣakapālaiśca śaṅkhair iva samācitam //
MBh, 12, 48, 5.2 āpānabhūmiṃ kālasya tadā bhuktojjhitām iva //
MBh, 12, 49, 29.3 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam //
MBh, 12, 50, 2.1 aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ /
MBh, 12, 50, 6.2 svaraśmijālasaṃvītaṃ sāyaṃsūryam ivānalam //
MBh, 12, 50, 7.1 upāsyamānaṃ munibhir devair iva śatakratum /
MBh, 12, 50, 12.1 tato niśamya gāṅgeyaṃ śāmyamānam ivānalam /
MBh, 12, 50, 18.2 sarvaṃ tajjñānavṛddhasya tava pāṇāvivāhitam //
MBh, 12, 51, 8.2 vapur hyanumimīmaste meghasyeva savidyutaḥ //
MBh, 12, 52, 13.2 prabrūyānmadvidhaḥ kaścid gurau śiṣya iva sthite //
MBh, 12, 52, 18.2 rajastamobhyāṃ rahitaṃ ghanair mukta ivoḍurāṭ //
MBh, 12, 52, 21.2 bhīṣma drakṣyasi tattvena jale mīna ivāmale //
MBh, 12, 52, 26.2 dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata //
MBh, 12, 52, 31.2 hayaiḥ suparṇair iva cāśugāmibhiḥ padātibhiścāttaśarāsanādibhiḥ //
MBh, 12, 52, 34.2 yathocitān bhavanavarān samāviśañ śramānvitā mṛgapatayo guhā iva //
MBh, 12, 53, 5.2 prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ //
MBh, 12, 53, 18.2 bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam //
MBh, 12, 53, 23.1 te grasanta ivākāśaṃ vegavanto mahābalāḥ /
MBh, 12, 53, 26.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 53, 26.2 abhyājagāma gāṅgeyaṃ brahmāṇam iva vāsavaḥ //
MBh, 12, 54, 7.1 muhūrtam iva ca dhyātvā nārado devadarśanaḥ /
MBh, 12, 54, 8.2 astam eti hi gāṅgeyo bhānumān iva bhārata //
MBh, 12, 54, 18.2 tat sarvam anupaśyāmi pāṇau phalam ivāhitam //
MBh, 12, 54, 23.1 yuveva cāsmi saṃvṛttastvadanudhyānabṛṃhitaḥ /
MBh, 12, 54, 29.2 vedapravādā iva te sthāsyanti vasudhātale //
MBh, 12, 54, 36.1 tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam /
MBh, 12, 56, 37.2 adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ //
MBh, 12, 56, 39.2 hastiyantā gajasyeva śira evārurukṣati //
MBh, 12, 56, 40.2 vasante 'rka iva śrīmānna śīto na ca gharmadaḥ //
MBh, 12, 56, 59.2 krīḍituṃ tena cecchanti sasūtreṇeva pakṣiṇā /
MBh, 12, 57, 1.3 praśāmyate ca rājā hi nārīvodyamavarjitaḥ //
MBh, 12, 57, 3.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 12, 57, 24.2 dharmeṣu niratān sādhūn acalān acalān iva //
MBh, 12, 57, 29.2 rājā bhavati bhūtānāṃ viśvāsyo himavān iva //
MBh, 12, 57, 33.1 putrā iva pitur gehe viṣaye yasya mānavāḥ /
MBh, 12, 57, 44.1 ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 12, 58, 16.2 dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
MBh, 12, 58, 26.1 sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ /
MBh, 12, 59, 104.2 tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ //
MBh, 12, 67, 16.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
MBh, 12, 67, 17.2 parasparaṃ bhakṣayanto matsyā iva jale kṛśān //
MBh, 12, 67, 24.2 bhavantaṃ te 'nuyāsyanti mahendram iva devatāḥ //
MBh, 12, 67, 25.2 sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān //
MBh, 12, 67, 27.2 pāhyasmān sarvato rājan devān iva śatakratuḥ //
MBh, 12, 67, 28.1 vijayāyāśu niryāhi pratapan raśmimān iva /
MBh, 12, 67, 29.2 mahābhijanasampannas tejasā prajvalann iva //
MBh, 12, 67, 30.1 tasya tāṃ mahimāṃ dṛṣṭvā mahendrasyeva devatāḥ /
MBh, 12, 67, 31.1 tato mahīṃ pariyayau parjanya iva vṛṣṭimān /
MBh, 12, 67, 33.1 namasyeyuśca taṃ bhaktyā śiṣyā iva guruṃ sadā /
MBh, 12, 67, 33.2 devā iva sahasrākṣaṃ prajā rājānam antike //
MBh, 12, 68, 51.2 mṛtyor iva jugupseta rājasvaharaṇānnaraḥ //
MBh, 12, 68, 52.1 naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan /
MBh, 12, 68, 52.2 ātmasvam iva saṃrakṣed rājasvam iha buddhimān //
MBh, 12, 74, 13.1 nātra plavaṃ labhate pāragāmī mahāgādhe naur iva sampraṇunnā /
MBh, 12, 76, 5.1 nityam udyatadaṇḍaśca bhavenmṛtyur ivāriṣu /
MBh, 12, 76, 13.1 parjanyam iva bhūtāni mahādrumam iva dvijāḥ /
MBh, 12, 76, 13.1 parjanyam iva bhūtāni mahādrumam iva dvijāḥ /
MBh, 12, 76, 36.2 parjanyam iva bhūtāni svādudrumam ivāṇḍajāḥ //
MBh, 12, 76, 36.2 parjanyam iva bhūtāni svādudrumam ivāṇḍajāḥ //
MBh, 12, 78, 5.1 abhiśastam ivātmānaṃ manyante tena karmaṇā /
MBh, 12, 79, 15.2 rājño balaṃ vardhayeyur mahendrasyeva devatāḥ //
MBh, 12, 79, 39.1 tam eva pūjayeraṃste prītyā svam iva bāndhavam /
MBh, 12, 81, 32.1 jñātibhyaścaiva bibhyethā mṛtyor iva yataḥ sadā /
MBh, 12, 81, 32.2 uparājeva rājarddhiṃ jñātir na sahate sadā //
MBh, 12, 82, 11.1 so 'haṃ kitavamāteva dvayor api mahāmune /
MBh, 12, 82, 16.2 na śakyaṃ punar ādātuṃ vāntam annam iva tvayā //
MBh, 12, 83, 19.1 saṃbubodhayiṣur mitraṃ sadaśvam iva sārathiḥ /
MBh, 12, 83, 28.2 agniṃ dīptam ivāsīded rājānam upaśikṣitaḥ //
MBh, 12, 83, 29.1 āśīviṣam iva kruddhaṃ prabhuṃ prāṇadhaneśvaram /
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 12, 83, 31.2 vaiśvānara iva kruddhaḥ samūlam api nirdahet /
MBh, 12, 83, 39.2 durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva //
MBh, 12, 83, 45.2 asatām iva te bhāvo vartate na satām iva /
MBh, 12, 83, 45.2 asatām iva te bhāvo vartate na satām iva /
MBh, 12, 83, 45.3 āśīviṣaiḥ parivṛtaḥ kūpastvam iva pārthiva //
MBh, 12, 83, 50.2 antaḥsarpa ivāgāre vīrapatnyā ivālaye /
MBh, 12, 83, 50.2 antaḥsarpa ivāgāre vīrapatnyā ivālaye /
MBh, 12, 83, 52.2 tasya me rocase rājan kṣudhitasyeva bhojanam //
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 84, 25.2 anāyaka ivācakṣur muhyatyūhyeṣu karmasu //
MBh, 12, 84, 29.2 mārutopahatacchidraiḥ praviśyāgnir iva drumam //
MBh, 12, 84, 31.2 mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ //
MBh, 12, 84, 46.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 85, 7.2 na prīṇayati bhūtāni nirvyañjanam ivāśanam //
MBh, 12, 86, 13.1 vidraveccaiva rāṣṭraṃ te śyenāt pakṣigaṇā iva /
MBh, 12, 86, 13.2 parisravecca satataṃ naur viśīrṇeva sāgare //
MBh, 12, 88, 10.2 uccaiḥsthāne ghorarūpo nakṣatrāṇām iva grahaḥ /
MBh, 12, 88, 25.2 api nāntāya kalpeta veṇor iva phalāgamaḥ //
MBh, 12, 88, 30.1 nandāmi vaḥ prabhāvena putrāṇām iva codaye /
MBh, 12, 88, 31.1 āpatsveva ca voḍhavyaṃ bhavadbhiḥ sadgavair iva /
MBh, 12, 89, 5.2 vyāghrīva ca haret putram adaṣṭvā mā pated iti //
MBh, 12, 89, 7.1 damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet /
MBh, 12, 90, 20.2 āśīviṣā iva kruddhā bhujagā bhujagān iva //
MBh, 12, 90, 20.2 āśīviṣā iva kruddhā bhujagā bhujagān iva //
MBh, 12, 91, 10.1 vadhyānām iva sarveṣāṃ mano bhavati vihvalam /
MBh, 12, 92, 5.1 teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam /
MBh, 12, 92, 18.2 mā tvā durbalacakṣūṃṣi dhakṣyantyagnir ivāśrayam //
MBh, 12, 92, 20.2 na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva //
MBh, 12, 92, 22.1 yuktā yadā jānapadā bhikṣante brāhmaṇā iva /
MBh, 12, 92, 56.1 bhavān api tathā samyaṅ māndhāteva mahīpatiḥ /
MBh, 12, 93, 5.2 hemavarṇam upāsīnaṃ yayātim iva nāhuṣam //
MBh, 12, 93, 11.2 vardhate matimān rājā srotobhir iva sāgaraḥ //
MBh, 12, 93, 17.2 vyasanaṃ svam ivotpannaṃ vijighāṃsanti mānavāḥ //
MBh, 12, 94, 29.2 śṛṇoti pratikūlāni vimanā nacirād iva //
MBh, 12, 96, 17.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 12, 96, 19.1 na dharmo 'stīti manvānaḥ śucīn avahasann iva /
MBh, 12, 96, 20.1 sa baddho vāruṇaiḥ pāśair amartya iva manyate /
MBh, 12, 96, 20.2 mahādṛtir ivādhmātaḥ svakṛtena vivardhate //
MBh, 12, 96, 21.1 tataḥ samūlo hriyate nadīkūlād iva drumaḥ /
MBh, 12, 96, 21.2 athainam abhinindanti bhinnaṃ kumbham ivāśmani /
MBh, 12, 98, 15.2 śūrāccharaṇam icchantaḥ parjanyād iva jīvanam //
MBh, 12, 100, 11.2 kṣobhayeyur anīkāni sāgaraṃ makarā iva //
MBh, 12, 101, 12.1 navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva /
MBh, 12, 101, 16.1 saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva /
MBh, 12, 102, 15.2 vāraṇā iva saṃmattāste bhavanti durāsadāḥ //
MBh, 12, 102, 17.1 udvṛttāścaiva sugrīvā vinatā vihagā iva /
MBh, 12, 102, 17.2 piṇḍaśīrṣāhivaktrāśca vṛṣadaṃśamukhā iva //
MBh, 12, 103, 18.1 apām iva mahāvegastrastā mṛgagaṇā iva /
MBh, 12, 103, 18.1 apām iva mahāvegastrastā mṛgagaṇā iva /
MBh, 12, 103, 23.2 vajrād iva prajvalitād iyaṃ kva nu patiṣyati //
MBh, 12, 103, 34.2 prahṛtya ca kṛpāyeta śocann iva rudann iva //
MBh, 12, 103, 34.2 prahṛtya ca kṛpāyeta śocann iva rudann iva //
MBh, 12, 104, 11.2 jāgartyeva ca duṣṭātmā saṃkare 'gnir ivotthitaḥ //
MBh, 12, 105, 8.2 mama hyarthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ //
MBh, 12, 105, 24.1 na ca tvam iva śocanti tasmāt tvam api mā śucaḥ /
MBh, 12, 105, 26.1 tasyaivaṃ hriyamāṇasya srotaseva tapodhana /
MBh, 12, 106, 17.2 te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva //
MBh, 12, 107, 10.1 ādarśa iva śuddhātmā śāradaścandramā iva /
MBh, 12, 107, 10.1 ādarśa iva śuddhātmā śāradaścandramā iva /
MBh, 12, 110, 7.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 12, 110, 8.2 sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśikaḥ //
MBh, 12, 112, 62.1 talavad dṛśyate vyoma khadyoto havyavāḍ iva /
MBh, 12, 115, 4.1 ṭiṭṭibhaṃ tam upekṣeta vāśamānam ivāturam /
MBh, 12, 115, 7.3 vane kāka ivābuddhir vāśamāno nirarthakam //
MBh, 12, 115, 9.2 mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva //
MBh, 12, 115, 9.2 mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva //
MBh, 12, 115, 14.2 prakāśayati doṣān svān sarpaḥ phaṇam ivocchritam //
MBh, 12, 115, 15.2 bhasmakūṭa ivābuddhiḥ kharo rajasi majjati //
MBh, 12, 115, 16.2 mātaṅgam unmattam ivonnadantaṃ tyajeta taṃ śvānam ivātiraudram //
MBh, 12, 115, 16.2 mātaṅgam unmattam ivonnadantaṃ tyajeta taṃ śvānam ivātiraudram //
MBh, 12, 116, 10.2 amṛtasyāvyayasyeva tṛptaḥ svapsyāmyahaṃ sukham //
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 117, 22.2 nāgaścāgāt tam uddeśaṃ matto megha ivotthitaḥ //
MBh, 12, 118, 15.2 tasya vistīryate rājyaṃ jyotsnā grahapater iva //
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 12, 119, 5.2 vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā //
MBh, 12, 120, 8.1 āpaddvāreṣu yattaḥ syājjalaprasravaṇeṣviva /
MBh, 12, 120, 8.2 śailavarṣodakānīva dvijān siddhān samāśrayet //
MBh, 12, 120, 9.3 loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan //
MBh, 12, 120, 11.2 kānaneṣviva puṣpāṇi barhīvārthān samācaret //
MBh, 12, 120, 11.2 kānaneṣviva puṣpāṇi barhīvārthān samācaret //
MBh, 12, 120, 13.1 prāvṛṣīvāsitagrīvo majjeta niśi nirjane /
MBh, 12, 120, 16.2 sarvataścādadet prajñāṃ pataṃgān gahaneṣviva /
MBh, 12, 120, 19.3 svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake //
MBh, 12, 120, 22.2 sarvāṃstān anuvarteta svarāṃstantrīr ivāyatā //
MBh, 12, 120, 23.2 mamāyam iti rājā yaḥ sa parvata ivācalaḥ //
MBh, 12, 120, 24.1 vyavasāyaṃ samādhāya sūryo raśmim ivāyatām /
MBh, 12, 120, 30.1 nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan /
MBh, 12, 120, 31.2 ahanyahani saṃduhyānmahīṃ gām iva buddhimān //
MBh, 12, 120, 42.2 dīrghaṃ kālam api sampīḍyamāno vidyutsaṃpātam iva mānorjitaḥ syāt //
MBh, 12, 121, 13.2 daivaṃ hi paramo daṇḍo rūpato 'gnir ivocchikhaḥ //
MBh, 12, 122, 21.1 parasparaṃ vilumpante sārameyā ivāmiṣam /
MBh, 12, 123, 16.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 12, 124, 35.2 samācinvanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ //
MBh, 12, 124, 36.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 12, 124, 50.1 tato 'paro mahārāja prajvalann iva tejasā /
MBh, 12, 125, 15.2 prakrīḍann iva rājendra punar abhyeti cāntikam //
MBh, 12, 125, 18.2 tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva //
MBh, 12, 126, 1.3 ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt //
MBh, 12, 126, 18.2 avākśirā dhyānaparo muhūrtam iva tasthivān //
MBh, 12, 126, 19.2 uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt //
MBh, 12, 126, 25.2 upāviśan puraskṛtya saptarṣaya iva dhruvam //
MBh, 12, 126, 34.2 tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt /
MBh, 12, 126, 36.3 durlabhatvaṃ ca tasyaiva vedavākyam iva dvija //
MBh, 12, 126, 39.2 durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 127, 1.2 nāmṛtasyeva paryāptir mamāsti bruvati tvayi /
MBh, 12, 130, 19.2 aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum //
MBh, 12, 131, 7.2 sāsya gūhati pāpāni vāso guhyam iva striyāḥ //
MBh, 12, 131, 8.2 śālāvṛkā ivājasraṃ jighāṃsūn iva vindati /
MBh, 12, 131, 8.2 śālāvṛkā ivājasraṃ jighāṃsūn iva vindati /
MBh, 12, 132, 6.1 bale pratiṣṭhito dharmo dharaṇyām iva jaṅgamaḥ /
MBh, 12, 132, 6.2 dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate //
MBh, 12, 132, 7.1 anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā /
MBh, 12, 132, 7.2 vaśyo balavatāṃ dharmaḥ sukhaṃ bhogavatām iva /
MBh, 12, 132, 8.2 atha tasmād udvijate sarvo loko vṛkād iva //
MBh, 12, 133, 18.2 sūryodaya ivāvaśyaṃ dhruvaṃ tasya parābhavaḥ //
MBh, 12, 136, 102.2 surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva //
MBh, 12, 136, 103.2 apathyam iva tad bhuktaṃ tasyānarthāya kalpate //
MBh, 12, 136, 104.2 arthair arthā nibadhyante gajair vanagajā iva //
MBh, 12, 136, 123.2 sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam //
MBh, 12, 136, 126.1 amātyo me bhava prājña piteva hi praśādhi mām /
MBh, 12, 136, 153.2 abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe //
MBh, 12, 137, 35.2 sāmnā te vinigṛhyante gajā iva kareṇubhiḥ //
MBh, 12, 137, 37.2 naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam //
MBh, 12, 137, 40.2 channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu //
MBh, 12, 137, 41.2 vairāgniḥ śāmyate rājann aurvāgnir iva sāgare //
MBh, 12, 137, 47.2 kālo dahati bhūtāni samprāpyāgnir ivendhanam //
MBh, 12, 137, 65.2 mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate //
MBh, 12, 137, 69.2 athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani //
MBh, 12, 137, 85.2 kustrī khādati māṃsāni māghamā segavām iva //
MBh, 12, 137, 101.1 saṃbhāvayati māteva dīnam abhyavapadyate /
MBh, 12, 137, 101.2 dahatyagnir ivāniṣṭān yamayan bhavate yamaḥ //
MBh, 12, 137, 102.1 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
MBh, 12, 137, 106.1 prajā yasya vivardhante sarasīva mahotpalam /
MBh, 12, 138, 15.2 nityaśaścodvijet tasmāt sarpād veśmagatād iva //
MBh, 12, 138, 18.2 athainam āgate kāle bhindyād ghaṭam ivāśmani //
MBh, 12, 138, 24.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 138, 49.2 pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ //
MBh, 12, 138, 50.2 nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam //
MBh, 12, 139, 63.2 tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ //
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 12, 140, 1.2 yad idaṃ ghoram uddiṣṭam aśraddheyam ivānṛtam /
MBh, 12, 140, 9.1 pārśvataḥkaraṇaṃ prajñā viṣūcī tvāpagā iva /
MBh, 12, 140, 15.2 vāgastrā vākchurīmattvā dugdhavidyāphalā iva /
MBh, 12, 140, 15.3 tān vidyāvaṇijo viddhi rākṣasān iva bhārata //
MBh, 12, 140, 27.2 anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva //
MBh, 12, 140, 28.1 yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñ jalād iva /
MBh, 12, 141, 11.1 kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ /
MBh, 12, 141, 16.2 pātayann iva vṛkṣāṃstān sumahān vātasaṃbhramaḥ //
MBh, 12, 142, 35.1 saṃcayo nāsti cāsmākaṃ munīnām iva kānane /
MBh, 12, 142, 41.1 tataḥ satyapratijño vai sa pakṣī prahasann iva /
MBh, 12, 145, 15.2 virājate hi sā kṣipraṃ kapotīva divi sthitā //
MBh, 12, 146, 10.1 rudhirasyeva te gandhaḥ śavasyeva ca darśanam /
MBh, 12, 146, 10.1 rudhirasyeva te gandhaḥ śavasyeva ca darśanam /
MBh, 12, 146, 10.2 aśivaḥ śivasaṃkāśo mṛto jīvann ivāṭasi //
MBh, 12, 146, 12.2 pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase //
MBh, 12, 147, 2.2 sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ //
MBh, 12, 147, 7.2 bhūyaś caivābhinaṅkṣanti nirdharmā nirjapā iva //
MBh, 12, 147, 8.1 arvāk ca pratitiṣṭhanti pulindaśabarā iva /
MBh, 12, 147, 9.1 avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ /
MBh, 12, 147, 9.2 brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka //
MBh, 12, 147, 11.2 jagatīsthān ivādristhaḥ prajñayā pratipaśyati //
MBh, 12, 148, 32.1 chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ /
MBh, 12, 149, 19.2 paralokagatisthānāṃ muniyajñakriyā iva //
MBh, 12, 149, 44.2 krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva //
MBh, 12, 149, 86.1 rūpayauvanasampannaṃ dyotamānam iva śriyā /
MBh, 12, 151, 10.1 evam uktastataḥ prāha śalmaliḥ prahasann iva /
MBh, 12, 151, 29.2 buddhir buddhimato yāti tūleṣviva hutāśanaḥ //
MBh, 12, 152, 12.2 nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ /
MBh, 12, 152, 16.2 antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇair iva /
MBh, 12, 154, 5.3 pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi //
MBh, 12, 154, 28.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 154, 37.3 amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata //
MBh, 12, 157, 4.2 vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān //
MBh, 12, 159, 13.3 athainaṃ parirakṣeta pitā putram ivaurasam //
MBh, 12, 160, 10.2 prabodhito 'smi bhavatā dhātumān iva parvataḥ //
MBh, 12, 160, 43.2 vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ //
MBh, 12, 160, 49.1 trikūṭaṃ carma codyamya savidyutam ivāmbudam /
MBh, 12, 160, 55.2 acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ //
MBh, 12, 160, 60.2 samākīrṇā mahābāho śailair iva sakiṃśukaiḥ //
MBh, 12, 160, 61.2 raktārdravasanā śyāmā nārīva madavihvalā //
MBh, 12, 161, 14.2 brahmāṇam iva bhūtāni satataṃ paryupāsate //
MBh, 12, 161, 23.2 madhvivāmṛtasaṃyuktaṃ tasmād etau matāviha //
MBh, 12, 161, 35.2 puṣpato madhviva rasaḥ kāmāt saṃjāyate sukham //
MBh, 12, 162, 11.2 amitram iva yo bhuṅkte sadā mitraṃ nararṣabha //
MBh, 12, 162, 21.3 na virajyanti mitrebhyo vāso raktam ivāvikam //
MBh, 12, 162, 24.2 tasya vistīryate rāṣṭraṃ jyotsnā grahapater iva //
MBh, 12, 166, 9.2 niṣkriyo dāruṇākāraḥ kṛṣṇo dasyur ivādhamaḥ //
MBh, 12, 168, 28.1 nityapramuditā mūḍhā divi devagaṇā iva /
MBh, 12, 168, 40.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 169, 7.3 amoghāsu patantīṣu kiṃ dhīra iva bhāṣase //
MBh, 12, 169, 8.3 amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām //
MBh, 12, 169, 11.2 gādhodake matsya iva sukhaṃ vindeta kastadā /
MBh, 12, 169, 12.2 śaṣpāṇīva vicinvantam anyatragatamānasam /
MBh, 12, 169, 12.3 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
MBh, 12, 169, 18.2 vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati //
MBh, 12, 169, 21.2 anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi //
MBh, 12, 170, 16.2 sā tasya cittaṃ harati śāradābhram ivānilaḥ //
MBh, 12, 170, 19.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 171, 11.1 udyamyodyamya me damyau viṣameṇeva gacchati /
MBh, 12, 171, 11.2 utkṣipya kākatālīyam unmātheneva jambukaḥ //
MBh, 12, 171, 28.1 anutarṣula evārthaḥ svādu gāṅgam ivodakam /
MBh, 12, 171, 39.1 pātālam iva duṣpūro māṃ duḥkhair yoktum icchasi /
MBh, 12, 171, 42.2 na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase //
MBh, 12, 171, 50.1 eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam /
MBh, 12, 171, 52.1 ātmanā saptamaṃ kāmaṃ hatvā śatrum ivottamam /
MBh, 12, 171, 52.2 prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī //
MBh, 12, 172, 5.2 nityatṛpta iva brahmanna kiṃcid avamanyase //
MBh, 12, 172, 6.1 srotasā hriyamāṇāsu prajāsvavimanā iva /
MBh, 12, 172, 6.2 dharmakāmārthakāryeṣu kūṭastha iva lakṣyase //
MBh, 12, 172, 34.2 tad ubhayam upalakṣayann ivāhaṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 173, 25.2 samprajvalati sā bhūyaḥ samidbhir iva pāvakaḥ //
MBh, 12, 173, 27.2 mūlaṃ rundhīndriyagrāmaṃ śakuntān iva pañjare //
MBh, 12, 174, 7.1 pulākā iva dhānyeṣu puttikā iva pakṣiṣu /
MBh, 12, 174, 7.1 pulākā iva dhānyeṣu puttikā iva pakṣiṣu /
MBh, 12, 174, 9.2 karoti kurvataḥ karma chāyevānuvidhīyate //
MBh, 12, 174, 19.1 śakunīnām ivākāśe matsyānām iva codake /
MBh, 12, 174, 19.1 śakunīnām ivākāśe matsyānām iva codake /
MBh, 12, 175, 6.1 kailāsaśikhare dṛṣṭvā dīpyamānam ivaujasā /
MBh, 12, 176, 9.2 naṣṭacandrārkapavanaṃ prasuptam iva saṃbabhau //
MBh, 12, 176, 10.1 tataḥ salilam utpannaṃ tamasīvāparaṃ tamaḥ /
MBh, 12, 176, 11.1 yathā bhājanam acchidraṃ niḥśabdam iva lakṣyate /
MBh, 12, 178, 17.2 tasmin sthito nityam agniḥ sthālyām iva samāhitaḥ //
MBh, 12, 180, 23.2 tasmin yaḥ saṃśrito dehe hyabbindur iva puṣkare //
MBh, 12, 185, 4.2 anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ //
MBh, 12, 187, 23.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 187, 32.1 atha yanmohasaṃyuktam avyaktam iva yad bhavet /
MBh, 12, 187, 44.2 tadā prakāśate 'syātmā ghaṭe dīpo jvalann iva //
MBh, 12, 194, 13.1 svenātmanā cakṣur iva praṇetā niśātyaye tamasā saṃvṛtātmā /
MBh, 12, 194, 21.1 matsyo yathā srota ivābhipātī tathā kṛtaṃ pūrvam upaiti karma /
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 195, 23.1 calaṃ yathā dṛṣṭipathaṃ paraiti sūkṣmaṃ mahad rūpam ivābhipāti /
MBh, 12, 196, 3.2 tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 198, 3.2 avatārābhiniḥsrotaṃ gireḥ śṛṅgād ivodakam //
MBh, 12, 198, 13.2 guṇaprasāriṇī buddhir hutāśana ivendhane //
MBh, 12, 199, 1.3 atha tad drakṣyase brahma maṇau sūtram ivārpitam //
MBh, 12, 199, 26.2 paraṃ tyajantīha vilobhyamānā hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 199, 30.2 paraṃ nayantīha vilobhyamānaṃ yathā plavaṃ vāyur ivārṇavastham //
MBh, 12, 204, 9.2 tilapīḍair ivākramya bhogair ajñānasaṃbhavaiḥ //
MBh, 12, 205, 25.3 ke punaḥ punar āyānti ke mohād aphalā iva //
MBh, 12, 206, 14.1 ramatyayaṃ yathā svapne manasā dehavān iva /
MBh, 12, 207, 18.2 tarpayanti yathākālam āpagā iva sāgaram //
MBh, 12, 207, 29.1 sudurgam iva panthānam atītya guṇabandhanam /
MBh, 12, 208, 23.1 pravṛttaṃ noparundheta śanair agnim ivendhayet /
MBh, 12, 209, 2.2 dehāntaram ivāpannaścaratyapagatasmṛtiḥ //
MBh, 12, 209, 4.1 atrāha ko nvayaṃ bhāvaḥ svapne viṣayavān iva /
MBh, 12, 209, 4.2 pralīnair indriyair dehī vartate dehavān iva //
MBh, 12, 211, 39.2 durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati //
MBh, 12, 212, 5.1 tamasā hi praticchannaṃ vibhrāntam iva cāturam /
MBh, 12, 212, 38.2 atha tatrāpyupādatte tamo vyaktam ivānṛtam //
MBh, 12, 212, 44.2 na lipyate karmaphalair aniṣṭaiḥ patraṃ bisasyeva jalena siktam //
MBh, 12, 212, 47.2 tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan //
MBh, 12, 212, 52.2 upadravānnānubhavatyaduḥkhitaḥ pramucyate kapilam ivaitya maithilaḥ //
MBh, 12, 213, 7.1 kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam /
MBh, 12, 213, 13.2 mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati //
MBh, 12, 213, 18.3 kālākāṅkṣī carel lokānnirapāya ivātmavān //
MBh, 12, 216, 28.2 yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi //
MBh, 12, 217, 9.1 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ /
MBh, 12, 218, 6.1 kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā /
MBh, 12, 219, 2.1 śriyā vihīnam āsīnam akṣobhyam iva sāgaram /
MBh, 12, 219, 8.2 tenānuśiṣṭaḥ pravaṇād ivodakaṃ yathā niyukto 'smi tathā vahāmi //
MBh, 12, 219, 15.2 na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ //
MBh, 12, 220, 38.2 buddhir vyasanam āsādya bhinnā naur iva sīdati //
MBh, 12, 220, 40.2 kāle pariṇate kālaḥ kālayiṣyati mām iva //
MBh, 12, 220, 42.2 sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam //
MBh, 12, 220, 46.2 gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati //
MBh, 12, 220, 67.1 trāsayann iva devendra vāgbhis takṣasi mām iha /
MBh, 12, 220, 84.2 so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam //
MBh, 12, 220, 98.2 kālo harati samprāpto nadīvega ivoḍupam //
MBh, 12, 221, 11.1 abhitastūdayantaṃ tam arkam arkam ivāparam /
MBh, 12, 221, 72.1 pitā caiva janitrī ca śrāntau vṛttotsavāviva /
MBh, 12, 222, 20.1 amṛtasyeva saṃtṛpyed avamānasya tattvavit /
MBh, 12, 222, 20.2 viṣasyevodvijennityaṃ saṃmānasya vicakṣaṇaḥ //
MBh, 12, 223, 16.1 asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate /
MBh, 12, 224, 26.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 226, 27.2 vasiṣṭho jīvayāmāsa prajāpatir iva prajāḥ //
MBh, 12, 227, 30.2 dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ //
MBh, 12, 228, 18.2 jalarūpam ivākāśe tatraivātmani paśyati //
MBh, 12, 228, 22.1 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ /
MBh, 12, 231, 11.1 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ /
MBh, 12, 231, 24.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 232, 14.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 12, 232, 15.1 manastu pūrvam ādadyāt kumīnān iva matsyahā /
MBh, 12, 232, 18.1 vidhūma iva dīptārcir āditya iva dīptimān /
MBh, 12, 232, 18.1 vidhūma iva dīptārcir āditya iva dīptimān /
MBh, 12, 232, 18.2 vaidyuto 'gnir ivākāśe paśyatyātmānam ātmanā /
MBh, 12, 232, 24.1 saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva /
MBh, 12, 233, 10.2 na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva //
MBh, 12, 233, 16.2 navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare //
MBh, 12, 233, 18.1 devo yaḥ saṃśritastasminn abbindur iva puṣkare /
MBh, 12, 237, 8.1 yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva /
MBh, 12, 237, 11.1 yena pūrṇam ivākāśaṃ bhavatyekena sarvadā /
MBh, 12, 237, 13.1 aher iva gaṇād bhītaḥ sauhityānnarakād iva /
MBh, 12, 237, 13.1 aher iva gaṇād bhītaḥ sauhityānnarakād iva /
MBh, 12, 237, 13.2 kuṇapād iva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 238, 2.2 sudāntair iva saṃyantā dṛḍhaiḥ paramavājibhiḥ //
MBh, 12, 239, 20.2 praśāntam iva saṃśuddhaṃ sattvaṃ tad upadhārayet //
MBh, 12, 240, 8.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 240, 11.2 anvarthāḥ sampravartante rathanemim arā iva //
MBh, 12, 240, 15.2 tadā prakāśate hyātmā ghaṭe dīpa iva jvalan /
MBh, 12, 242, 3.2 sarvato niṣpatiṣṇūni pitā bālān ivātmajān //
MBh, 12, 242, 5.2 ātmatṛpta ivāsīta bahu cintyam acintayan //
MBh, 12, 242, 7.1 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam /
MBh, 12, 242, 11.1 vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ /
MBh, 12, 242, 18.1 bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya /
MBh, 12, 243, 8.1 kāmato mucyamānastu dhūmrābhrād iva candramāḥ /
MBh, 12, 245, 10.2 karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati //
MBh, 12, 246, 6.2 sa tam eva tato hanti viṣaṃ grastam ivāturam //
MBh, 12, 248, 14.2 nirucchvāsam ivonnaddhaṃ trailokyam abhavannṛpa //
MBh, 12, 248, 20.2 abravīd varado devo jvalann iva tadā śivam //
MBh, 12, 250, 1.3 uvāca prāñjalir bhūtvā latevāvarjitā tadā //
MBh, 12, 250, 12.1 punaḥ punar athoktā sā gatasattveva bhāminī /
MBh, 12, 250, 15.2 tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt //
MBh, 12, 250, 22.2 tasthau dārviva niśceṣṭā bhūtānāṃ hitakāmyayā //
MBh, 12, 251, 15.1 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān /
MBh, 12, 252, 2.2 imam anyaṃ pravakṣyāmi na rājan vigrahād iva //
MBh, 12, 252, 8.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 12, 253, 22.1 yadā sa na calatyeva sthāṇubhūto mahātapāḥ /
MBh, 12, 254, 10.2 ākāśasyeva viprarṣe paśyaṃllokasya citratām //
MBh, 12, 254, 19.1 yasmād udvijate lokaḥ sarvo mṛtyumukhād iva /
MBh, 12, 254, 26.1 yasmād udvijate vidvan sarvaloko vṛkād iva /
MBh, 12, 254, 31.1 yasmād udvijate lokaḥ sarpād veśmagatād iva /
MBh, 12, 254, 45.2 mahaccakārākuśalaṃ pṛṣadhro gālabhann iva //
MBh, 12, 255, 6.2 vedavādān avijñāya satyābhāsam ivānṛtam //
MBh, 12, 255, 10.2 yajñāt prajā prabhavati nabhaso 'mbha ivāmalam //
MBh, 12, 256, 12.2 jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam //
MBh, 12, 261, 16.2 vedavādāparijñānaṃ satyābhāsam ivānṛtam //
MBh, 12, 261, 41.1 naur nāvīva nibaddhā hi srotasā sanibandhanā /
MBh, 12, 262, 23.1 nakṣatrāṇīva dhiṣṇyeṣu bahavastārakāgaṇāḥ /
MBh, 12, 263, 35.2 na cāsya kṣīyate prāṇastad adbhutam ivābhavat //
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 12, 274, 6.2 paryaṅka iva vibhrājann upaviṣṭo babhūva ha //
MBh, 12, 274, 40.1 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ /
MBh, 12, 275, 3.2 uraseva praṇamase bāhubhyāṃ tarasīva ca /
MBh, 12, 275, 3.2 uraseva praṇamase bāhubhyāṃ tarasīva ca /
MBh, 12, 275, 3.3 samprahṛṣṭamanā nityaṃ viśoka iva lakṣyase //
MBh, 12, 275, 4.2 nityatṛpta iva svastho bālavacca viceṣṭase //
MBh, 12, 275, 20.2 pītāmṛtasyevātyantam iha cāmutra vā bhayam //
MBh, 12, 276, 32.2 darśayatyantarātmānaṃ divā rūpam ivāṃśumān //
MBh, 12, 276, 43.2 pradīptam iva śailāntaṃ kastaṃ deśaṃ na saṃtyajet //
MBh, 12, 276, 46.2 vyavadhāvet tatastūrṇaṃ sasarpāccharaṇād iva //
MBh, 12, 276, 51.2 tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam //
MBh, 12, 276, 52.2 svasthacitto vaset tatra kṛtakṛtya ivātmavān //
MBh, 12, 277, 45.2 asāram iva mānuṣyaṃ sarvathā mukta eva saḥ //
MBh, 12, 278, 33.1 niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā /
MBh, 12, 279, 1.3 na tṛpyāmyamṛtasyeva vacasaste pitāmaha //
MBh, 12, 279, 17.1 kadācit sukṛtaṃ tāta kūṭastham iva tiṣṭhati /
MBh, 12, 280, 23.1 damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet /
MBh, 12, 284, 25.2 tato 'sya naśyati prajñā vidyevābhyāsavarjitā //
MBh, 12, 286, 18.2 paribhramati bhūtātmā dyām ivāmbudharo mahān //
MBh, 12, 287, 11.2 puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ //
MBh, 12, 287, 15.2 sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate //
MBh, 12, 287, 16.2 kadalīgarbhaniḥsāro naur ivāpsu nimajjati //
MBh, 12, 287, 25.2 jātyandha iva panthānam āvṛtātmā na budhyate //
MBh, 12, 287, 38.2 aṣṭāpadapadasthāne tvakṣamudreva nyasyate //
MBh, 12, 287, 41.2 na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ //
MBh, 12, 287, 43.2 mṛtyuścāparihāravān samagatiḥ kālena viccheditā dāroścūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet //
MBh, 12, 288, 21.1 vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ /
MBh, 12, 288, 22.1 yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
MBh, 12, 288, 26.1 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
MBh, 12, 288, 31.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
MBh, 12, 289, 21.2 antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayejjagat //
MBh, 12, 289, 27.2 saṃkṣipecca punaḥ pārtha sūryastejoguṇān iva //
MBh, 12, 289, 37.2 prāpnotyāśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ //
MBh, 12, 289, 38.2 pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram //
MBh, 12, 290, 58.3 rajastamasi saṃmagnaṃ paṅke dvipam ivāvaśam //
MBh, 12, 290, 82.2 vinaśyanti na saṃdehaḥ phenā iva mahārṇave //
MBh, 12, 290, 83.2 sūkṣmaścarati sarvatra nabhasīva samīraṇaḥ //
MBh, 12, 290, 85.2 anīśatvāt pralīyante sarpā hataviṣā iva //
MBh, 12, 290, 90.2 śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho //
MBh, 12, 290, 107.1 hitvā ca dehaṃ praviśanti mokṣaṃ divaukaso dyām iva pārtha sāṃkhyāḥ /
MBh, 12, 292, 28.1 raśmijālam ivādityastatkālena niyacchati /
MBh, 12, 293, 3.1 candramā iva kośānāṃ punastatra sahasraśaḥ /
MBh, 12, 294, 3.2 tad apyasthirabuddhitvāt pranaṣṭam iva me 'nagha //
MBh, 12, 294, 14.2 mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ //
MBh, 12, 294, 20.1 vidhūma iva saptārcir āditya iva raśmimān /
MBh, 12, 294, 20.1 vidhūma iva saptārcir āditya iva raśmimān /
MBh, 12, 294, 20.2 vaidyuto 'gnir ivākāśe dṛśyate 'tmā tathātmani //
MBh, 12, 304, 20.1 pāṣāṇa iva meghotthair yathā bindubhir āhataḥ /
MBh, 12, 306, 18.1 tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ /
MBh, 12, 306, 32.2 manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam //
MBh, 12, 306, 72.1 matsyevodakam anveti pravartati pravartanāt /
MBh, 12, 307, 8.1 sarvabhūtasamucchedaḥ srotasevohyate sadā /
MBh, 12, 307, 10.2 kālena jātā jātā hi vāyunevābhrasaṃcayāḥ //
MBh, 12, 307, 11.1 jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva /
MBh, 12, 308, 68.2 bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā //
MBh, 12, 308, 122.2 avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ //
MBh, 12, 308, 123.1 tasyāpyevamprabhāvasya sadaśvasyeva dhāvataḥ /
MBh, 12, 308, 131.2 suhṛdbhiḥ sa nivāryaste vicittasyeva bheṣajaiḥ //
MBh, 12, 308, 155.1 saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ /
MBh, 12, 309, 15.1 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram /
MBh, 12, 309, 15.2 vāmataḥ kuru viśrabdho naraṃ veṇum ivoddhatam //
MBh, 12, 309, 19.2 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
MBh, 12, 310, 20.2 dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ //
MBh, 12, 310, 22.2 trayāṇām api lokānāṃ tad adbhutam ivābhavat //
MBh, 12, 310, 27.1 uvāca cainaṃ bhagavāṃstryambakaḥ prahasann iva /
MBh, 12, 311, 10.2 tathārūpaḥ śuko jajñe prajvalann iva tejasā //
MBh, 12, 311, 11.2 babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan //
MBh, 12, 312, 16.2 adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva //
MBh, 12, 312, 23.2 paśyann apaśyann iva tat samatikrāmad acyutaḥ //
MBh, 12, 312, 29.2 madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam //
MBh, 12, 312, 32.1 taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ /
MBh, 12, 313, 30.1 pakṣīva plavanād ūrdhvam amutrānantyam aśnute /
MBh, 12, 314, 25.3 āraṇeyo viśuddhātmā nabhasīva divākaraḥ //
MBh, 12, 314, 26.1 atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam /
MBh, 12, 315, 12.2 eko dhyānaparastūṣṇīṃ kim āsse cintayann iva //
MBh, 12, 315, 14.1 na bhrājate yathāpūrvaṃ niṣādānām ivālayaḥ /
MBh, 12, 315, 23.2 svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva //
MBh, 12, 315, 29.1 ādarśe svām iva chāyāṃ paśyasyātmānam ātmanā /
MBh, 12, 316, 30.2 saraḥpaṅkārṇave magnā jīrṇā vanagajā iva //
MBh, 12, 316, 31.1 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān /
MBh, 12, 316, 50.1 indriyair niyatair dehī dhārābhir iva tarpyate /
MBh, 12, 316, 55.2 tapyate 'tha punastena bhuktvāpathyam ivāturaḥ //
MBh, 12, 317, 24.2 vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati //
MBh, 12, 318, 3.2 sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ //
MBh, 12, 318, 5.1 sravanti na nivartante srotāṃsi saritām iva /
MBh, 12, 318, 17.1 garbhāccodvijamānānāṃ kruddhād āśīviṣād iva /
MBh, 12, 318, 20.2 upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate //
MBh, 12, 318, 22.2 vinaśyantaṃ vināśānte nāvi nāvam ivāhitam //
MBh, 12, 318, 24.2 tasminn evodare garbhaḥ kiṃ nānnam iva jīryate //
MBh, 12, 318, 29.2 vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva //
MBh, 12, 318, 31.2 vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ //
MBh, 12, 318, 32.2 dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ //
MBh, 12, 319, 17.3 śabdenākāśam akhilaṃ pūrayann iva sarvataḥ //
MBh, 12, 319, 19.2 suniścitam ihāyāti vimuktam iva niḥspṛham //
MBh, 12, 320, 2.2 tataḥ sattvaṃ jahau dhīmāṃstad adbhutam ivābhavat //
MBh, 12, 320, 3.2 brahmaṇi pratyatiṣṭhat sa vidhūmo 'gnir iva jvalan //
MBh, 12, 320, 4.2 prādurbhūtāḥ kṣaṇe tasmiṃstad adbhutam ivābhavat //
MBh, 12, 320, 5.2 nirghātaśabdaiśca girir himavān dīryatīva ha //
MBh, 12, 320, 10.3 adṛśyetāṃ mahārāja tad adbhutam ivābhavat //
MBh, 12, 324, 30.2 garutmantaṃ mahāvegam ābabhāṣe smayann iva //
MBh, 12, 327, 11.1 etanme saṃśayaṃ vipra hṛdi śalyam ivārpitam /
MBh, 12, 328, 2.2 śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ //
MBh, 12, 328, 36.1 chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ /
MBh, 12, 339, 14.3 na lipyate phalaiścāpi padmapatram ivāmbhasā //
MBh, 12, 342, 16.2 mamāpi matir āvignā meghalekheva vāyunā //
MBh, 12, 344, 3.1 īpsitasyeva saṃprāptir annasya samaye 'titheḥ /
MBh, 12, 344, 3.2 eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā //
MBh, 12, 344, 4.1 manasā cintitasyeva prītisnigdhasya darśanam /
MBh, 12, 344, 5.1 dattacakṣur ivākāśe paśyāmi vimṛśāmi ca /
MBh, 12, 349, 6.2 svajanaṃ taṃ pratīkṣāmi parjanyam iva karṣakaḥ //
MBh, 12, 350, 2.2 yasya raśmisahasreṣu śākhāsviva vihaṃgamāḥ /
MBh, 12, 350, 8.1 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu /
MBh, 12, 350, 10.2 ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva //
MBh, 12, 350, 11.1 hutāhutir iva jyotir vyāpya tejomarīcibhiḥ /
MBh, 12, 350, 11.2 anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ //
MBh, 12, 350, 15.2 ka eṣa divam ākramya gataḥ sūrya ivāparaḥ //
MBh, 13, 1, 4.2 tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsvivāmbujam //
MBh, 13, 1, 15.2 majjanti pāpaguravaḥ śastraṃ skannam ivodake //
MBh, 13, 2, 10.2 dharmātmā kośavāṃścāpi devarāja ivāparaḥ //
MBh, 13, 2, 24.2 yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣviva //
MBh, 13, 2, 34.2 vidhinā vedadṛṣṭena vasor dhārām ivādhvare //
MBh, 13, 2, 57.2 mṛtyunā raudrabhāvena nityaṃ bandhur ivānvitaḥ //
MBh, 13, 2, 76.2 vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ //
MBh, 13, 4, 5.1 vallabhastasya tanayaḥ sākṣād dharma ivāparaḥ /
MBh, 13, 4, 41.2 bhūmau satyavatī rājaṃśchinneva rucirā latā //
MBh, 13, 6, 20.2 vṛthā śrāmyati samprāpya patiṃ klībam ivāṅganā //
MBh, 13, 6, 34.1 vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ /
MBh, 13, 6, 47.1 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam /
MBh, 13, 8, 6.1 saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ /
MBh, 13, 8, 23.2 āśīviṣān iva kruddhān dvijān upacaret sadā //
MBh, 13, 8, 28.1 piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ /
MBh, 13, 9, 3.3 āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam //
MBh, 13, 9, 19.2 puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati //
MBh, 13, 9, 20.2 sahasrakiraṇasyeva savitur dharaṇītale //
MBh, 13, 12, 19.2 atṛpta iva putrāṇāṃ dārāṇāṃ ca dhanasya ca //
MBh, 13, 14, 41.2 rarāja taccāśramamaṇḍalaṃ sadā divīva rājan ravimaṇḍalaṃ yathā //
MBh, 13, 14, 106.2 vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram //
MBh, 13, 14, 110.2 aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ //
MBh, 13, 14, 111.2 sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati //
MBh, 13, 14, 112.1 īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ /
MBh, 13, 14, 112.2 yugānte sarvabhūtāni didhakṣur iva codyataḥ //
MBh, 13, 14, 114.1 muhūrtam iva tat tejo vyāpya sarvā diśo daśa /
MBh, 13, 14, 115.2 saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam /
MBh, 13, 14, 119.1 bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam /
MBh, 13, 14, 119.2 tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ //
MBh, 13, 14, 125.2 sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam //
MBh, 13, 14, 126.2 sahasrabhujajihvākṣam udgirantam ivānalam //
MBh, 13, 14, 135.2 triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam //
MBh, 13, 14, 136.1 vidhūmaṃ sārciṣaṃ kṛṣṇaṃ kālasūryam ivoditam /
MBh, 13, 14, 136.2 sarpahastam anirdeśyaṃ pāśahastam ivāntakam /
MBh, 13, 14, 143.2 śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ //
MBh, 13, 14, 144.2 śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram //
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 13, 14, 149.2 śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān /
MBh, 13, 14, 170.2 abravīt tridaśāṃstatra harṣayann iva māṃ tadā //
MBh, 13, 14, 174.2 āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ //
MBh, 13, 14, 184.2 kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ //
MBh, 13, 15, 13.2 śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram //
MBh, 13, 17, 13.2 tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam //
MBh, 13, 18, 9.2 ṛṣimadhye sthitastāta tapann iva vibhāvasuḥ //
MBh, 13, 18, 46.2 yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvaraḥ //
MBh, 13, 20, 7.1 so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā /
MBh, 13, 20, 11.2 paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā //
MBh, 13, 20, 67.1 līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ /
MBh, 13, 20, 71.2 cintāṃ paramikāṃ bheje saṃtapta iva cābhavat //
MBh, 13, 24, 49.2 yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ /
MBh, 13, 27, 33.1 visomā iva śarvaryo vipuṣpāstaravo yathā /
MBh, 13, 27, 53.2 manyate puruṣo ''tmānaṃ diviṣṭham iva śobhitam //
MBh, 13, 27, 93.1 lokān imānnayati yā jananīva putrān sarvātmanā sarvaguṇopapannā /
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
MBh, 13, 30, 10.2 brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham //
MBh, 13, 31, 13.2 sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ //
MBh, 13, 31, 18.2 gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm //
MBh, 13, 31, 31.1 tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ /
MBh, 13, 31, 31.2 prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ //
MBh, 13, 31, 38.2 abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ //
MBh, 13, 31, 40.2 apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ //
MBh, 13, 31, 53.2 yathāgataṃ mahārāja muktvā viṣam ivoragaḥ //
MBh, 13, 31, 55.1 tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ /
MBh, 13, 33, 6.2 teṣveva yātrā lokasya bhūtānām iva vāsave //
MBh, 13, 33, 8.2 kupitāḥ samudīkṣante dāveṣvagniśikhā iva //
MBh, 13, 33, 9.2 kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare //
MBh, 13, 33, 9.2 kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare //
MBh, 13, 34, 2.3 ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt //
MBh, 13, 34, 18.2 sarvaṃ tad brāhmaṇeṣveva gūḍho 'gnir iva dāruṣu //
MBh, 13, 36, 7.2 samāsiñcanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ //
MBh, 13, 36, 9.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 13, 36, 15.2 ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ //
MBh, 13, 36, 16.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 13, 39, 4.3 gāvo navatṛṇānīva gṛhṇantyeva navānnavān //
MBh, 13, 40, 39.2 kratāvupahitaṃ nyastaṃ haviḥ śveva durātmavān //
MBh, 13, 40, 57.2 aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ //
MBh, 13, 41, 17.2 pratibimbam ivādarśe gurupatnyāḥ śarīragam //
MBh, 13, 42, 29.1 sa pradadhyau tadā rājann agnāvagnir ivāhitaḥ /
MBh, 13, 46, 6.1 jāmīśaptāni gehāni nikṛttānīva kṛtyayā /
MBh, 13, 48, 38.3 āryarūpam ivānāryaṃ kathaṃ vidyāmahe nṛpa //
MBh, 13, 49, 26.2 tāvapi svāviva sutau saṃskāryāviti niścayaḥ //
MBh, 13, 50, 5.2 jalecareṣu sattveṣu śītaraśmir iva prabhuḥ //
MBh, 13, 50, 19.2 lagnaiḥ śaṅkhagaṇair gātraiḥ koṣṭhaiścitrair ivāvṛtam //
MBh, 13, 51, 24.2 idaṃ provāca nṛpate vācā saṃtarpayann iva //
MBh, 13, 51, 38.3 naraṃ samūlaṃ dahati kakṣam agnir iva jvalan //
MBh, 13, 53, 43.2 dadṛśāte mahārāja puṣpitāviva kiṃśukau //
MBh, 13, 53, 68.1 tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau /
MBh, 13, 54, 33.2 uvāca ślakṣṇayā vācā tarpayann iva bhārata //
MBh, 13, 56, 12.1 kṣatriyaṃ viprakarmāṇaṃ bṛhaspatim ivaujasā /
MBh, 13, 57, 1.2 muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ /
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 58, 33.1 dūrācchūdreṇopacaryo brāhmaṇo 'gnir iva jvalan /
MBh, 13, 58, 34.2 āśīviṣān iva kruddhāṃstān upācarata dvijān //
MBh, 13, 59, 7.2 bhasmacchannān ivāgnīṃstān budhyethāstvaṃ prayatnataḥ //
MBh, 13, 59, 14.2 yeṣāṃ dārāḥ pratīkṣante parjanyam iva karṣakāḥ //
MBh, 13, 60, 20.2 sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ //
MBh, 13, 60, 24.2 parjanyam iva bhūtāni mahādrumam iva dvijāḥ //
MBh, 13, 60, 24.2 parjanyam iva bhūtāni mahādrumam iva dvijāḥ //
MBh, 13, 60, 25.1 kuberam iva rakṣāṃsi śatakratum ivāmarāḥ /
MBh, 13, 60, 25.1 kuberam iva rakṣāṃsi śatakratum ivāmarāḥ /
MBh, 13, 61, 43.1 ādityā iva dīpyante tejasā bhuvi mānavāḥ /
MBh, 13, 61, 66.2 samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ //
MBh, 13, 62, 20.1 āśaṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ /
MBh, 13, 69, 31.2 brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva //
MBh, 13, 70, 10.2 prāspandacchayane kauśye vṛṣṭyā sasyam ivāplutam //
MBh, 13, 70, 11.2 divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam //
MBh, 13, 70, 38.2 tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva //
MBh, 13, 70, 53.2 śabdaścaikaḥ saṃtatiścopabhogas tasmād godaḥ sūrya ivābhibhāti //
MBh, 13, 75, 30.2 kṣititalaśayanaḥ śikhī yatātmā vṛṣa iva rājavṛṣastadā babhūva //
MBh, 13, 76, 6.1 jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam /
MBh, 13, 76, 19.2 babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ //
MBh, 13, 76, 20.3 lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva //
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
MBh, 13, 84, 41.2 bālasyeva pravṛddhasya kalam avyaktam adbhutam //
MBh, 13, 84, 68.2 jātarūpaḥ sa garbho vai tejasā tvam ivānala /
MBh, 13, 84, 69.1 padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ /
MBh, 13, 84, 70.1 tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ /
MBh, 13, 84, 72.2 sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ /
MBh, 13, 90, 38.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 94, 18.1 kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam /
MBh, 13, 94, 19.2 tad dāva iva nirdahyāt prāpto rājapratigrahaḥ //
MBh, 13, 94, 28.3 prārthanā puruṣasyeva tasya mātrā na vidyate //
MBh, 13, 94, 41.1 sā kṛtyā kālarātrīva kṛtāñjalir upasthitā /
MBh, 13, 95, 41.3 gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave //
MBh, 13, 103, 12.2 drutaṃ sarasvatīkūlāt smayann iva mahābalaḥ //
MBh, 13, 104, 20.1 ādīptam iva cailāntaṃ bhramarair iva cārditam /
MBh, 13, 104, 20.1 ādīptam iva cailāntaṃ bhramarair iva cārditam /
MBh, 13, 108, 8.2 vidulasyeva tat puṣpaṃ moghaṃ janayituḥ smṛtam //
MBh, 13, 110, 112.2 bhogavāṃstejasā bhāti sahasrāṃśur ivāmalaḥ //
MBh, 13, 110, 119.2 divyo divyena vapuṣā bhrājamāna ivāmaraḥ //
MBh, 13, 110, 122.2 tejasā vapuṣā lakṣmyā bhrājate raśmivān iva //
MBh, 13, 113, 4.3 bhujaṃga iva nirmokāt pūrvabhuktājjarānvitāt //
MBh, 13, 118, 25.2 smṛtvā tad anutapye 'haṃ tyaktvā priyam ivātmajam //
MBh, 13, 121, 12.2 ajaiṣīr mahato lokānmahāyajñair ivābhibho /
MBh, 13, 122, 5.2 bhūyo buddhyānupaśyāmi susamṛddhatapā iva //
MBh, 13, 123, 17.1 adbhir gātrānmalam iva tamo 'gniprabhayā yathā /
MBh, 13, 124, 4.1 hutāśanaśikheva tvaṃ jvalamānā svatejasā /
MBh, 13, 124, 4.2 sutā tārādhipasyeva prabhayā divam āgatā //
MBh, 13, 124, 20.2 arundhatīva nārīṇāṃ svargaloke mahīyate //
MBh, 13, 126, 43.2 ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam //
MBh, 13, 127, 17.2 paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ //
MBh, 13, 127, 28.2 nimīlite bhūtapatau naṣṭasūrya ivābhavat //
MBh, 13, 127, 34.2 dvādaśādityasadṛśo yugāntāgnir ivāparaḥ //
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 13, 130, 13.2 vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ //
MBh, 13, 132, 44.1 durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva /
MBh, 13, 134, 18.2 smitapūrvam ivābhāṣya sarvāstāḥ saritastadā //
MBh, 13, 134, 36.1 putravaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate /
MBh, 13, 134, 40.2 patiṃ putram ivopāste sā nārī dharmabhāginī //
MBh, 13, 136, 9.1 dhuri ye nāvasīdanti viṣame sadgavā iva /
MBh, 13, 138, 4.1 sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ /
MBh, 13, 139, 20.2 utathyam abravīd vākyaṃ nātihṛṣṭamanā iva //
MBh, 13, 140, 7.2 prajajvāla ca tejasvī kālāgnir iva saṃkṣaye //
MBh, 13, 142, 17.2 nabhasīva yathābhrāṇi vyarājanta narādhipa /
MBh, 13, 147, 11.1 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ /
MBh, 13, 147, 21.2 andho jaḍa ivāśaṅko yad bravīmi tad ācara //
MBh, 13, 148, 6.2 dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ //
MBh, 13, 150, 7.1 spraṣṭum apyasamartho hi jvalantam iva pāvakam /
MBh, 13, 152, 1.2 tūṣṇīṃbhūte tadā bhīṣme paṭe citram ivārpitam /
MBh, 13, 152, 1.3 muhūrtam iva ca dhyātvā vyāsaḥ satyavatīsutaḥ /
MBh, 13, 152, 6.2 yayātir iva rājendra śraddhādamapuraḥsaraḥ //
MBh, 13, 152, 9.2 caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ //
MBh, 13, 153, 45.1 pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ /
MBh, 13, 153, 45.2 tena mṛtyustava vaśe sthito bhṛtya ivānataḥ //
MBh, 13, 154, 6.1 maholkeva ca bhīṣmasya mūrdhadeśājjanādhipa /
MBh, 14, 1, 2.2 papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ //
MBh, 14, 2, 20.2 parimuhyasi bhūyastvam ajñānād iva bhārata //
MBh, 14, 4, 20.2 bṛhaspatisamo buddhyā himavān iva susthiraḥ //
MBh, 14, 4, 24.1 nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ /
MBh, 14, 5, 8.3 śatakratur ivaujasvī dharmātmā saṃśitavrataḥ //
MBh, 14, 5, 11.1 babhūva tasya putrastu yayātir iva dharmavit /
MBh, 14, 5, 11.3 vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ //
MBh, 14, 5, 20.2 muhūrtam iva saṃcintya devarājānam abravīt //
MBh, 14, 6, 17.2 āvikṣitaṃ mahārāja vācā saṃjīvayann iva //
MBh, 14, 6, 25.2 brūyāstvaṃ nāradeneti saṃtapta iva śatruhan //
MBh, 14, 7, 7.1 tato maruttam unmatto vācā nirbhartsayann iva /
MBh, 14, 9, 10.3 kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan //
MBh, 14, 10, 33.2 dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā //
MBh, 14, 11, 2.2 upaplutam ivādityaṃ sadhūmam iva pāvakam //
MBh, 14, 11, 2.2 upaplutam ivādityaṃ sadhūmam iva pāvakam //
MBh, 14, 13, 13.2 jaṅgameṣviva karmātmā punaḥ prādurbhavāmyaham //
MBh, 14, 13, 14.2 sthāvareṣviva śāntātmā tasya prādurbhavāmyaham //
MBh, 14, 15, 3.1 vijahrāte mudā yuktau divi deveśvarāviva /
MBh, 14, 15, 4.2 caṅkramyamāṇau saṃhṛṣṭāvaśvināviva nandane //
MBh, 14, 15, 10.2 apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ //
MBh, 14, 15, 34.2 tatheti kṛcchrād iva vācam īrayaj janārdanaṃ sampratipūjya pārthiva //
MBh, 14, 16, 7.2 bhavāṃśca dvārakāṃ gantā nacirād iva mādhava //
MBh, 14, 19, 9.2 ātmabandhavinirmokṣaṃ sa karotyacirād iva //
MBh, 14, 19, 12.2 śanair nirvāṇam āpnoti nirindhana ivānalaḥ //
MBh, 14, 19, 20.2 tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 19, 43.1 evaṃ satatam udyuktaḥ prītātmā nacirād iva /
MBh, 14, 19, 46.2 ātmānam ālokayati manasā prahasann iva //
MBh, 14, 20, 5.1 evam uktaḥ sa śāntātmā tām uvāca hasann iva /
MBh, 14, 21, 17.1 gaur iva prasravatyeṣā rasam uttamaśālinī /
MBh, 14, 22, 16.1 agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ /
MBh, 14, 22, 16.1 agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ /
MBh, 14, 22, 17.1 kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ /
MBh, 14, 22, 28.1 agāram advāram iva praviśya saṃkalpabhogo viṣayān avindan /
MBh, 14, 26, 1.3 hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam //
MBh, 14, 28, 4.2 na me svabhāveṣu bhavanti lepās toyasya bindor iva puṣkareṣu //
MBh, 14, 28, 5.2 na sajjate karmasu bhogajālaṃ divīva sūryasya mayūkhajālam //
MBh, 14, 29, 11.2 cicheda sahasā rāmo bāhuśākham iva drumam //
MBh, 14, 29, 14.2 viviśur giridurgāṇi mṛgāḥ siṃhārditā iva //
MBh, 14, 31, 8.2 tṛṣṇārta iva nimnāni dhāvamāno na budhyate //
MBh, 14, 32, 6.2 kaśmalaṃ sahasāgacchad bhānumantam iva grahaḥ //
MBh, 14, 32, 7.2 tato muhūrtād iva taṃ brāhmaṇaṃ vākyam abravīt //
MBh, 14, 33, 3.2 teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam //
MBh, 14, 34, 6.1 samyag apyupadiṣṭaśca bhramarair iva lakṣyate /
MBh, 14, 34, 6.2 karmabuddhir abuddhitvājjñānaliṅgair ivāśritam //
MBh, 14, 38, 12.2 vikurvate mahātmāno devāstridivagā iva //
MBh, 14, 42, 45.1 vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ /
MBh, 14, 46, 42.1 indriyāṇyupasaṃhṛtya kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 14, 48, 14.3 vyāhatām iva paśyāmo dharmasya vividhāṃ gatim //
MBh, 14, 50, 3.1 indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ /
MBh, 14, 51, 1.3 muhūrtād iva cācaṣṭa yuktam ityeva dārukaḥ //
MBh, 14, 51, 35.2 dharmarājānam āsīnaṃ devarājam ivāśvinau //
MBh, 14, 53, 20.2 kruddheva bhūtvā ca punar yathāvad anudarśitāḥ //
MBh, 14, 54, 17.1 smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva /
MBh, 14, 57, 38.2 tāmrāsyanetraḥ kauravya prajvalann iva tejasā //
MBh, 14, 57, 48.2 nīhārasaṃvṛtānīva vanāni girayastathā //
MBh, 14, 58, 8.2 puṃbhiḥ strībhiśca saṃghuṣṭaḥ pragīta iva cābhavat /
MBh, 14, 58, 8.3 atīva prekṣaṇīyo 'bhūnmerur munigaṇair iva //
MBh, 14, 58, 9.2 gāyatāṃ parvatendrasya divaspṛg iva nisvanaḥ //
MBh, 14, 58, 13.3 sa nago veśmasaṃkīrṇo devaloka ivābabhau //
MBh, 14, 58, 16.2 kṛtvā nasukaraṃ karma dānaveṣviva vāsavaḥ //
MBh, 14, 58, 17.2 abhyagacchanmahātmānaṃ devā iva śatakratum //
MBh, 14, 59, 8.2 kauravyaḥ kauraveyāṇāṃ devānām iva vāsavaḥ //
MBh, 14, 59, 13.2 pravīraḥ kauravendrasya kāvyo daityapater iva //
MBh, 14, 59, 21.1 tataḥ pārthaṃ samāsādya pataṃga iva pāvakam /
MBh, 14, 60, 12.1 sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ /
MBh, 14, 60, 24.2 duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha //
MBh, 14, 61, 11.2 vyāso vākyam uvācedaṃ harṣayann iva bhārata //
MBh, 14, 63, 3.2 babhau yudhiṣṭhirastatra paurṇamāsyām ivoḍurāṭ //
MBh, 14, 66, 6.2 muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ //
MBh, 14, 66, 15.2 sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ //
MBh, 14, 67, 1.3 tatheti vyājahāroccair hlādayann iva taṃ janam //
MBh, 14, 67, 2.2 hlādayāmāsa sa vibhur gharmārtaṃ salilair iva //
MBh, 14, 68, 1.2 saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī /
MBh, 14, 68, 3.1 muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam /
MBh, 14, 68, 12.2 māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva //
MBh, 14, 68, 13.2 puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam //
MBh, 14, 69, 5.2 striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ //
MBh, 14, 69, 17.2 āsīd vaiśravaṇasyeva nivāsastat puraṃ tadā //
MBh, 14, 69, 19.2 adarśayann iva tadā kurūn vai dakṣiṇottarān //
MBh, 14, 72, 4.2 hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ //
MBh, 14, 72, 5.2 vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare //
MBh, 14, 72, 6.2 babhūvur arjunaścaiva pradīpta iva pāvakaḥ //
MBh, 14, 72, 10.1 teṣām anyonyasaṃmardād ūṣmeva samajāyata /
MBh, 14, 73, 6.1 abravīcca tato jiṣṇuḥ prahasann iva bhārata /
MBh, 14, 73, 20.1 taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva /
MBh, 14, 73, 20.1 taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva /
MBh, 14, 73, 23.2 indrasyevāyudhasyāsīd rūpaṃ bharatasattama //
MBh, 14, 74, 11.2 tadāṅkuśena vibabhāvutpatiṣyann ivāmbaram //
MBh, 14, 74, 13.2 tomarān agnisaṃkāśāñ śalabhān iva vegitān //
MBh, 14, 74, 19.2 preṣayāmāsa saṃkruddho jvalitān iva pāvakān //
MBh, 14, 74, 20.2 himavān iva śailendro bahuprasravaṇastadā //
MBh, 14, 75, 1.3 arjunasya narendreṇa vṛtreṇeva śatakratoḥ //
MBh, 14, 75, 6.2 utpatiṣyann ivākāśam abhidudrāva pāṇḍavam //
MBh, 14, 75, 7.2 samukṣata mahārāja śailaṃ nīla ivāmbudaḥ //
MBh, 14, 75, 9.1 sa nṛtyann iva nāgendro vajradattapracoditaḥ /
MBh, 14, 75, 12.2 nivārayāmāsa tadā veleva makarālayam //
MBh, 14, 75, 15.2 vārayāmāsa tān astāṃstad adbhutam ivābhavat //
MBh, 14, 75, 18.2 papāta sahasā bhūmau vajrarugṇa ivācalaḥ //
MBh, 14, 75, 19.2 viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ //
MBh, 14, 76, 13.2 pañjarāntarasaṃcārī śakunta iva bhārata //
MBh, 14, 76, 20.2 loke 'smin bharataśreṣṭha tad adbhutam ivābhavat //
MBh, 14, 76, 26.2 yantrasyeveha śabdo 'bhūnmahāṃstasya punaḥ punaḥ //
MBh, 14, 76, 27.2 vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ //
MBh, 14, 76, 28.2 nādṛśyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ //
MBh, 14, 76, 31.2 vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt //
MBh, 14, 76, 32.2 vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ //
MBh, 14, 77, 19.2 nivartatāṃ ca śabdo 'bhūt pūrṇasyeva mahodadheḥ //
MBh, 14, 77, 44.2 tārāmṛgam ivākāśe devadevaḥ pinākadhṛk //
MBh, 14, 78, 22.1 so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ /
MBh, 14, 78, 23.2 divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau //
MBh, 14, 78, 34.1 sa bāṇastejasā dīpto jvalann iva hutāśanaḥ /
MBh, 14, 81, 12.2 suptotthita ivottasthau mṛṣṭalohitalocanaḥ //
MBh, 14, 83, 6.1 kim ayaṃ cāryate vājī strīmadhya iva bhārata /
MBh, 14, 83, 8.1 ityuktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva /
MBh, 14, 83, 10.2 kirañ śarasahasrāṇi varṣāṇīva sahasradṛk //
MBh, 14, 83, 12.2 śarānmumoca jvalitān dīptāsyān iva pannagān //
MBh, 14, 83, 15.2 babhau vāsantika iva palāśaḥ puṣpito mahān //
MBh, 14, 83, 21.2 vyālī nirmucyamāneva papātāsya sahasradhā //
MBh, 14, 85, 5.2 kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ //
MBh, 14, 85, 13.2 babhau tair eva sahitastrastaiḥ kṣudramṛgair iva //
MBh, 14, 86, 19.2 nardataḥ sāgarasyeva śabdo divam ivāspṛśat //
MBh, 14, 86, 19.2 nardataḥ sāgarasyeva śabdo divam ivāspṛśat //
MBh, 14, 87, 2.2 devendrasyeva vihitaṃ bhīmena kurunandana //
MBh, 14, 89, 10.3 sakhyuḥ sakhā hṛṣīkeśaḥ sākṣād iva dhanaṃjayaḥ //
MBh, 14, 89, 24.2 viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ //
MBh, 14, 90, 8.2 pradyumna iva govindaṃ vinayenopatasthivān //
MBh, 14, 90, 30.2 śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ //
MBh, 14, 91, 29.2 sabhājyamānaḥ śuśubhe mahendro daivatair iva //
MBh, 14, 91, 30.2 aśobhanta mahārāja grahāstārāgaṇair iva //
MBh, 14, 93, 39.2 prahasann iva viprāya sa tasmai pradadau tadā //
MBh, 15, 3, 3.2 sadaiva prītimatyāsīt tanayeṣu nijeṣviva //
MBh, 15, 7, 1.3 jīvāmīva hi saṃsparśāt tava rājīvalocana //
MBh, 15, 7, 4.2 tato glānamanāstāta naṣṭasaṃjña ivābhavam //
MBh, 15, 8, 19.2 provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ //
MBh, 15, 9, 2.1 mandaprāṇagatir dhīmān kṛcchrād iva samuddharan /
MBh, 15, 14, 12.1 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ /
MBh, 15, 15, 1.3 vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan //
MBh, 15, 15, 8.2 duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan //
MBh, 15, 15, 21.2 pitarīva suviśvastāstasminn api narādhipe /
MBh, 15, 19, 5.2 kṛcchrād iva mahābāhur anumanye viniḥśvasan //
MBh, 15, 20, 10.2 tarpayāmāsa viprāṃstān varṣan bhūmim ivāmbudaḥ //
MBh, 15, 21, 11.1 tāsāṃ nādo rudatīnāṃ tadāsīd rājan duḥkhāt kurarīṇām ivoccaiḥ /
MBh, 15, 22, 18.1 sa muhūrtam iva dhyātvā dharmaputro yudhiṣṭhiraḥ /
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 24, 15.2 kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ //
MBh, 15, 24, 22.2 babhūva teṣāṃ rajanī brāhmīva prītivardhanī //
MBh, 15, 29, 3.1 āviṣṭā iva śokena nābhyanandanta kiṃcana /
MBh, 15, 29, 4.2 śokopahatavijñānā naṣṭasaṃjñā ivābhavan //
MBh, 15, 31, 18.2 rājātmānaṃ gṛhagataṃ pureva gajasāhvaye //
MBh, 15, 31, 20.2 didṛkṣubhiḥ samākīrṇaṃ nabhastārāgaṇair iva //
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 15, 32, 9.2 nīlotpalābhā puradevateva kṛṣṇā sthitā mūrtimatīva lakṣmīḥ //
MBh, 15, 32, 9.2 nīlotpalābhā puradevateva kṛṣṇā sthitā mūrtimatīva lakṣmīḥ //
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
MBh, 15, 33, 26.2 viduro dharmarājasya tejasā prajvalann iva //
MBh, 15, 34, 9.2 aśaṅkitaiḥ pakṣigaṇaiḥ pragītair iva ca prabho //
MBh, 15, 34, 20.2 bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ //
MBh, 15, 36, 22.2 muhūrtam iva saṃcintya vacanāyopacakrame //
MBh, 15, 39, 1.3 vadhūśca patibhiḥ sārdhaṃ niśi suptotthitā iva //
MBh, 15, 41, 2.2 saṃprītamanasaḥ sarve devaloka ivāmarāḥ //
MBh, 15, 44, 15.1 rame cāhaṃ tvayā putra pureva gajasāhvaye /
MBh, 15, 44, 48.3 cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe //
MBh, 15, 45, 44.1 tasminn uparate śabde muhūrtād iva bhārata /
MBh, 15, 46, 1.3 anāthasyeva nidhanaṃ tiṣṭhatsvasmāsu bandhuṣu //
MBh, 15, 46, 19.2 pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye //
MBh, 16, 1, 10.1 nidhanaṃ vāsudevasya samudrasyeva śoṣaṇam /
MBh, 16, 4, 17.1 kaḥ kṣatriyo manyamānaḥ suptān hanyānmṛtān iva /
MBh, 16, 4, 19.2 nirdiśann iva sāvajñaṃ tadā savyena pāṇinā //
MBh, 16, 4, 37.2 vajrabhūteva sā rājann adṛśyata tadā vibho //
MBh, 16, 4, 41.1 pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ /
MBh, 16, 6, 4.2 dadarśa dvārakāṃ vīro mṛtanāthām iva striyam //
MBh, 16, 6, 10.2 kālapāśagrahāṃ ghorāṃ nadīṃ vaitaraṇīm iva //
MBh, 16, 8, 49.2 uvāca tānmahābāhur arjunaḥ prahasann iva //
MBh, 16, 8, 52.2 āropayitum ārebhe yatnād iva kathaṃcana //
MBh, 16, 9, 5.2 yuddhe parājito vāsi gataśrīr iva lakṣyase //
MBh, 16, 9, 13.1 śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam /
MBh, 16, 9, 13.1 śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam /
MBh, 16, 9, 22.1 tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama /
MBh, 17, 1, 33.1 agniṃ te dadṛśustatra sthitaṃ śailam ivāgrataḥ /
MBh, 18, 1, 5.1 bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam /
MBh, 18, 1, 11.1 maivam ityabravīt taṃ tu nāradaḥ prahasann iva /
MBh, 18, 2, 46.1 mahendra iva lakṣmīvān āste paramapūjitaḥ /
Manusmṛti
ManuS, 1, 5.2 apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //
ManuS, 1, 80.2 krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ //
ManuS, 2, 79.2 mahato 'py enaso māsāt tvacevāhir vimucyate //
ManuS, 2, 88.2 saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām //
ManuS, 2, 94.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
ManuS, 2, 99.2 tenāsya kṣarati prajñā dṛteḥ pādād ivodakam //
ManuS, 2, 112.2 tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare //
ManuS, 2, 162.1 sammānād brāhmaṇo nityam udvijeta viṣād iva /
ManuS, 3, 58.2 tāni kṛtyāhatānīva vinaśyanti samantataḥ //
ManuS, 3, 141.2 ihaivāste tu sā loke gaur andhevaikaveśmani //
ManuS, 3, 168.1 brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati /
ManuS, 3, 179.2 vināśaṃ vrajati kṣipram āmapātram ivāmbhasi //
ManuS, 3, 181.2 bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije //
ManuS, 4, 172.1 nādharmaś carito loke sadyaḥ phalati gaur iva /
ManuS, 4, 191.2 svalpakenāpy avidvān hi paṅke gaur iva sīdati //
ManuS, 4, 238.1 dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ /
ManuS, 6, 53.2 teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare //
ManuS, 7, 20.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
ManuS, 7, 33.2 vistīryate yaśo loke tailabindur ivāmbhasi //
ManuS, 7, 34.2 saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi //
ManuS, 7, 105.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
ManuS, 7, 121.2 uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham //
ManuS, 7, 135.2 saṃrakṣet sarvataś cainaṃ pitā putram ivaurasam //
ManuS, 8, 21.2 tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ //
ManuS, 8, 95.1 andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha /
ManuS, 8, 173.1 tasmād yama iva svāmī svayaṃ hitvā priyāpriye /
ManuS, 8, 175.2 prajās tam anuvartante samudram iva sindhavaḥ //
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
ManuS, 9, 107.1 piteva pālayet putrān jyeṣṭho bhrātṝṇ yavīyasaḥ /
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 251.2 tasya tad vardhate nityaṃ sicyamāna iva drumaḥ //
ManuS, 9, 269.2 abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam //
ManuS, 9, 275.2 saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ //
ManuS, 10, 57.2 āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet //
ManuS, 10, 104.2 ākāśam iva paṅkena na sa pāpena lipyate //
ManuS, 11, 16.1 tatheva saptame bhakte bhaktāni ṣaḍ anaśnatā /
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
ManuS, 12, 27.2 praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 7.2 anutpannāniruddhā hi nirvāṇam iva dharmatā //
MMadhKār, 25, 14.2 tayor abhāvo hyekatra prakāśatamasor iva //
Rāmāyaṇa
Rām, Bā, 1, 15.1 sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ /
Rām, Bā, 1, 16.2 samudra iva gāmbhīrye dhairyeṇa himavān iva //
Rām, Bā, 1, 16.2 samudra iva gāmbhīrye dhairyeṇa himavān iva //
Rām, Bā, 1, 18.1 dhanadena samas tyāge satye dharma ivāparaḥ /
Rām, Bā, 4, 9.2 bhrātarau svarasampannau gandharvāv iva rūpiṇau //
Rām, Bā, 4, 10.2 bimbād ivoddhṛtau bimbau rāmadehāt tathāparau //
Rām, Bā, 4, 16.2 ciranirvṛttam apy etat pratyakṣam iva darśitam //
Rām, Bā, 5, 15.2 kūṭāgāraiś ca sampūrṇām indrasyevāmarāvatīm //
Rām, Bā, 5, 19.1 vimānam iva siddhānāṃ tapasādhigataṃ divi /
Rām, Bā, 6, 5.2 pālitā sā purī śreṣṭhendreṇa ivāmarāvatī //
Rām, Bā, 6, 9.2 muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ //
Rām, Bā, 6, 19.2 sampūrṇākṛtavidyānāṃ guhākesariṇām iva //
Rām, Bā, 7, 17.2 sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ //
Rām, Bā, 10, 15.2 ṛṣiputraṃ dadarśādau dīpyamānam ivānalam //
Rām, Bā, 15, 13.1 divyapāyasasampūrṇāṃ pātrīṃ patnīm iva priyām /
Rām, Bā, 15, 13.2 pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva //
Rām, Bā, 15, 21.2 babhūva paramaprītaḥ prāpya vittam ivādhanaḥ //
Rām, Bā, 15, 23.2 śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ //
Rām, Bā, 16, 4.2 sarvāstraguṇasampannān amṛtaprāśanān iva //
Rām, Bā, 17, 13.1 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ /
Rām, Bā, 17, 13.2 babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ //
Rām, Bā, 17, 17.1 lakṣmaṇo lakṣmisampanno bahiḥprāṇa ivāparaḥ /
Rām, Bā, 17, 20.2 babhūva paramaprīto devair iva pitāmahaḥ //
Rām, Bā, 17, 27.2 pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ //
Rām, Bā, 19, 1.2 muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt //
Rām, Bā, 20, 6.1 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ /
Rām, Bā, 21, 7.2 viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau /
Rām, Bā, 21, 7.3 anujagmatur akṣudrau pitāmaham ivāśvinau //
Rām, Bā, 21, 8.2 sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī //
Rām, Bā, 21, 8.2 sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī //
Rām, Bā, 25, 14.1 tām āpatantīṃ vegena vikrāntām aśanīm iva /
Rām, Bā, 30, 3.1 abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam /
Rām, Bā, 31, 7.2 pañcānāṃ śailamukhyānāṃ madhye māleva śobhate //
Rām, Bā, 31, 10.2 udyānabhūmim āgamya prāvṛṣīva śatahradāḥ //
Rām, Bā, 31, 12.2 udyānabhūmim āgamya tārā iva ghanāntare //
Rām, Bā, 33, 16.1 śanair viyujyate saṃdhyā nabho netrair ivāvṛtam /
Rām, Bā, 36, 26.2 snāpayan parayā lakṣmyā dīpyamānam ivānalam //
Rām, Bā, 38, 1.2 uvāca paramaprīto muniṃ dīptam ivānalam //
Rām, Bā, 38, 3.1 viśvāmitras tu kākutstham uvāca prahasann iva /
Rām, Bā, 42, 11.2 śatādityam ivābhāti gaganaṃ gatatoyadam //
Rām, Bā, 42, 12.2 vidyudbhir iva vikṣiptair ākāśam abhavat tadā //
Rām, Bā, 42, 13.2 śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasamplavaiḥ //
Rām, Bā, 44, 5.2 kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ /
Rām, Bā, 47, 3.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Bā, 47, 4.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 47, 5.1 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram /
Rām, Bā, 47, 23.3 tīrthodakapariklinnaṃ dīpyamānam ivānalam //
Rām, Bā, 48, 14.1 prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva /
Rām, Bā, 48, 14.2 dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva //
Rām, Bā, 48, 15.1 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva /
Rām, Bā, 48, 15.2 madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva //
Rām, Bā, 49, 18.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Bā, 49, 19.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 49, 20.2 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram //
Rām, Bā, 50, 11.2 saṃgatā muninā patnī bhārgaveṇeva reṇukā //
Rām, Bā, 50, 28.1 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam /
Rām, Bā, 51, 12.2 viśvāmitram idaṃ vākyam uvāca prahasann iva //
Rām, Bā, 53, 9.2 śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām //
Rām, Bā, 53, 22.2 nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ //
Rām, Bā, 54, 9.1 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ /
Rām, Bā, 54, 9.1 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ /
Rām, Bā, 54, 9.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Bā, 54, 10.1 hataputrabalo dīno lūnapakṣa iva dvijaḥ /
Rām, Bā, 54, 20.1 vivardhamāno vīryeṇa samudra iva parvaṇi /
Rām, Bā, 54, 24.2 muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham //
Rām, Bā, 54, 25.2 nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ //
Rām, Bā, 54, 28.2 vidhūma iva kālāgnir yamadaṇḍam ivāparam //
Rām, Bā, 54, 28.2 vidhūma iva kālāgnir yamadaṇḍam ivāparam //
Rām, Bā, 55, 5.1 brahmadaṇḍena tac chāntam agner vega ivāmbhasā /
Rām, Bā, 55, 12.2 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat //
Rām, Bā, 55, 18.1 marīcya iva niṣpetur agner dhūmākulārciṣaḥ /
Rām, Bā, 55, 19.1 vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ /
Rām, Bā, 55, 19.1 vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ /
Rām, Bā, 59, 20.1 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ /
Rām, Bā, 61, 6.3 piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt //
Rām, Bā, 61, 13.2 akāryam iva paśyāmaḥ śvamāṃsam iva bhojane //
Rām, Bā, 61, 13.2 akāryam iva paśyāmaḥ śvamāṃsam iva bhojane //
Rām, Bā, 61, 16.1 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu /
Rām, Bā, 62, 9.2 savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ //
Rām, Bā, 66, 16.2 āropayat sa dharmātmā salīlam iva tad dhanuḥ //
Rām, Bā, 66, 18.2 bhūmikampaś ca sumahān parvatasyeva dīryataḥ //
Rām, Bā, 68, 10.2 saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ //
Rām, Bā, 69, 3.2 sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam //
Rām, Bā, 71, 24.2 lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ //
Rām, Bā, 72, 14.2 mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ //
Rām, Bā, 72, 25.2 vivāhe raghumukhyānāṃ tad adbhutam ivābhavat //
Rām, Bā, 73, 14.2 bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam //
Rām, Bā, 73, 15.2 sasaṃjñā iva tatrāsan sarvam anyad vicetanam //
Rām, Bā, 73, 16.1 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ /
Rām, Bā, 73, 17.1 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham /
Rām, Bā, 73, 17.1 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham /
Rām, Bā, 73, 17.2 jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ //
Rām, Bā, 73, 19.1 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam /
Rām, Bā, 75, 3.1 vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava /
Rām, Bā, 76, 13.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Bā, 76, 17.2 devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī //
Rām, Bā, 76, 18.2 atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ //
Rām, Ay, 1, 9.2 svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ //
Rām, Ay, 1, 10.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 1, 26.2 guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ //
Rām, Ay, 1, 30.2 mattaḥ priyataro loke parjanya iva vṛṣṭimān //
Rām, Ay, 1, 36.2 upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ //
Rām, Ay, 2, 2.2 svareṇa mahatā rājā jīmūta iva nādayan //
Rām, Ay, 2, 10.1 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam /
Rām, Ay, 2, 13.2 vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ //
Rām, Ay, 2, 16.2 ajānann iva jijñāsur idaṃ vacanam abravīt //
Rām, Ay, 2, 26.2 nikhilenānupūrvyā ca pitā putrān ivaurasān //
Rām, Ay, 2, 28.2 utsaveṣu ca sarveṣu piteva parituṣyati //
Rām, Ay, 2, 29.3 diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ //
Rām, Ay, 3, 9.2 upāsāṃcakrire sarve taṃ devā iva vāsavam //
Rām, Ay, 3, 10.1 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ /
Rām, Ay, 3, 13.1 gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ /
Rām, Ay, 3, 19.2 svayeva prabhayā merum udaye vimalo raviḥ //
Rām, Ay, 3, 20.2 vimalagrahanakṣatrā śāradī dyaur ivendunā //
Rām, Ay, 3, 21.2 alaṃkṛtam ivātmānam ādarśatalasaṃsthitam //
Rām, Ay, 3, 22.2 uvācedaṃ vaco rājā devendram iva kaśyapaḥ //
Rām, Ay, 3, 28.2 tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ /
Rām, Ay, 3, 32.1 te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya /
Rām, Ay, 4, 22.1 tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām /
Rām, Ay, 4, 42.2 prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva //
Rām, Ay, 5, 5.1 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ /
Rām, Ay, 5, 16.2 babhūva rājamārgasya sāgarasyeva nisvanaḥ //
Rām, Ay, 5, 20.2 vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau //
Rām, Ay, 5, 21.2 samiyāya narendreṇa śakreṇeva bṛhaspatiḥ //
Rām, Ay, 5, 23.2 viveśāntaḥpuraṃ rājā siṃho giriguhām iva //
Rām, Ay, 5, 24.2 vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ //
Rām, Ay, 6, 27.2 parvasūdīrṇavegasya sāgarasyeva nisvanaḥ //
Rām, Ay, 6, 28.2 samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam //
Rām, Ay, 7, 11.2 calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage //
Rām, Ay, 7, 17.2 dahyamānānaleneva tvaddhitārtham ihāgatā //
Rām, Ay, 7, 23.2 āśīviṣa ivāṅkena bāle paridhṛtas tvayā //
Rām, Ay, 8, 4.2 upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ //
Rām, Ay, 8, 20.2 aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam //
Rām, Ay, 8, 25.1 abhidrutam ivāraṇye siṃhena gajayūthapam /
Rām, Ay, 9, 16.1 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute /
Rām, Ay, 9, 30.2 tvaṃ padmam iva vātena saṃnatā priyadarśanā //
Rām, Ay, 9, 31.2 adhastāc codaraṃ śāntaṃ sunābham iva lajjitam //
Rām, Ay, 9, 33.2 agrato mama gacchantī rājahaṃsīva rājase //
Rām, Ay, 9, 34.1 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam /
Rām, Ay, 9, 38.1 paridhāya śubhe vastre devateva cariṣyasi /
Rām, Ay, 9, 40.2 śayānāṃ śayane śubhre vedyām agniśikhām iva //
Rām, Ay, 9, 46.2 asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī //
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Ay, 10, 2.2 pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ //
Rām, Ay, 10, 4.1 kareṇum iva digdhena viddhāṃ mṛgayuṇā vane /
Rām, Ay, 10, 4.2 mahāgaja ivāraṇye snehāt parimamarśa tām //
Rām, Ay, 10, 7.3 bhūtopahatacitteva mama cittapramāthinī //
Rām, Ay, 10, 20.2 vyājahāra mahāghoram abhyāgatam ivāntakam //
Rām, Ay, 10, 32.2 kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā //
Rām, Ay, 11, 1.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Ay, 11, 4.2 pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva //
Rām, Ay, 12, 2.1 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam /
Rām, Ay, 12, 10.1 vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ /
Rām, Ay, 12, 15.1 sa nunna iva tīkṣṇeṇa pratodena hayottamaḥ /
Rām, Ay, 14, 9.1 taṃ tapantam ivādityam upapannaṃ svatejasā /
Rām, Ay, 14, 19.1 muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam /
Rām, Ay, 14, 20.1 hariyuktaṃ sahasrākṣo ratham indra ivāśugam /
Rām, Ay, 14, 21.1 sa parjanya ivākāśe svanavān abhinādayan /
Rām, Ay, 14, 21.2 niketān niryayau śrīmān mahābhrād iva candramāḥ //
Rām, Ay, 16, 4.2 rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam //
Rām, Ay, 16, 6.1 ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram /
Rām, Ay, 16, 6.2 upaplutam ivādityam uktānṛtam ṛṣiṃ yathā //
Rām, Ay, 16, 7.2 babhūva saṃrabdhataraḥ samudra iva parvaṇi //
Rām, Ay, 16, 10.1 sa dīna iva śokārto viṣaṇṇavadanadyutiḥ /
Rām, Ay, 16, 32.1 alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me /
Rām, Ay, 16, 44.2 kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ //
Rām, Ay, 16, 58.2 lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā //
Rām, Ay, 16, 59.2 sarvalokātigasyeva lakṣyate cittavikriyā //
Rām, Ay, 17, 1.1 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ /
Rām, Ay, 17, 17.1 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva /
Rām, Ay, 17, 18.1 upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām /
Rām, Ay, 17, 28.2 prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā //
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ay, 17, 31.2 tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare //
Rām, Ay, 17, 32.2 gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai //
Rām, Ay, 17, 33.2 vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī //
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Ay, 18, 9.2 kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ //
Rām, Ay, 18, 15.1 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
Rām, Ay, 18, 24.2 brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ //
Rām, Ay, 19, 1.2 śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam //
Rām, Ay, 19, 17.2 brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau //
Rām, Ay, 20, 1.2 śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ //
Rām, Ay, 20, 2.2 niśaśvāsa mahāsarpo bilastha iva roṣitaḥ //
Rām, Ay, 20, 4.1 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ /
Rām, Ay, 20, 15.1 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam /
Rām, Ay, 20, 23.2 rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram //
Rām, Ay, 20, 29.1 khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ /
Rām, Ay, 20, 29.2 patiṣyanti dvipā bhūmau meghā iva savidyutaḥ //
Rām, Ay, 22, 19.1 itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi /
Rām, Ay, 23, 2.2 hṛdayāny āmamantheva janasya guṇavattayā //
Rām, Ay, 23, 18.1 itīva vilapantīṃ tāṃ provāca raghunandanaḥ /
Rām, Ay, 24, 6.1 īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam /
Rām, Ay, 26, 21.2 snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ //
Rām, Ay, 27, 4.2 tejo nāsti paraṃ rāme tapatīva divākare //
Rām, Ay, 27, 6.2 sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm //
Rām, Ay, 27, 8.2 śailūṣa iva māṃ rāma parebhyo dātum icchasi //
Rām, Ay, 27, 12.2 rajo ramaṇa tan manye parārdhyam iva candanam //
Rām, Ay, 27, 22.1 sā viddhā bahubhir vākyair digdhair iva gajāṅganā /
Rām, Ay, 27, 22.2 cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ //
Rām, Ay, 27, 23.2 netrābhyāṃ parisusrāva paṅkajābhyām ivodakam //
Rām, Ay, 27, 24.1 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām /
Rām, Ay, 27, 25.2 na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ //
Rām, Ay, 28, 3.1 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva /
Rām, Ay, 29, 4.2 suyajñam abhicakrāma rāghavo 'gnim ivārcitam //
Rām, Ay, 29, 11.2 saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram //
Rām, Ay, 29, 12.2 arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ //
Rām, Ay, 30, 13.2 audakānīva sattvāni grīṣme salilasaṃkṣayāt //
Rām, Ay, 30, 14.2 mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ //
Rām, Ay, 30, 15.1 te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ /
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 31, 6.2 ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam //
Rām, Ay, 31, 15.2 visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā //
Rām, Ay, 31, 21.2 lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ //
Rām, Ay, 32, 10.2 rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva /
Rām, Ay, 33, 9.2 samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva //
Rām, Ay, 33, 10.1 sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ /
Rām, Ay, 34, 3.1 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ /
Rām, Ay, 34, 18.2 udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ //
Rām, Ay, 34, 24.2 dharmād vicalituṃ nāham alaṃ candrād iva prabhā //
Rām, Ay, 34, 35.1 jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ /
Rām, Ay, 35, 21.1 kṛtakṛtyā hi vaidehī chāyevānugatā patim /
Rām, Ay, 35, 31.2 mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ //
Rām, Ay, 35, 32.3 asakṛt praikṣata tadā nṛtyantīm iva mātaram //
Rām, Ay, 35, 33.2 sumantrasya babhūvātmā cakrayor iva cāntarā //
Rām, Ay, 36, 7.1 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ /
Rām, Ay, 36, 17.1 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
Rām, Ay, 37, 2.2 tāvad vyavardhatevāsya dharaṇyāṃ putradarśane //
Rām, Ay, 37, 11.1 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā /
Rām, Ay, 37, 11.1 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā /
Rām, Ay, 37, 16.2 viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ //
Rām, Ay, 37, 19.2 apasnāta ivāriṣṭaṃ praviveśa purottamam //
Rām, Ay, 37, 21.2 vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam //
Rām, Ay, 37, 22.1 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam /
Rām, Ay, 38, 2.2 vicariṣyati kaikeyī nirmukteva hi pannagī //
Rām, Ay, 38, 3.2 trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani //
Rām, Ay, 38, 5.2 pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā //
Rām, Ay, 38, 11.2 nandiṣyati purī hṛṣṭā samudra iva parvaṇi //
Rām, Ay, 38, 12.2 puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva //
Rām, Ay, 38, 15.2 abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan //
Rām, Ay, 38, 17.1 sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā /
Rām, Ay, 38, 17.2 kaikeyyā puruṣavyāghra bālavatseva gaur balāt //
Rām, Ay, 39, 10.1 śayānam anaghaṃ rātrau pitevābhipariṣvajan /
Rām, Ay, 39, 14.2 mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī //
Rām, Ay, 39, 16.2 sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ //
Rām, Ay, 40, 3.2 babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ //
Rām, Ay, 40, 5.1 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva /
Rām, Ay, 40, 5.2 uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva //
Rām, Ay, 40, 12.2 cakarṣeva guṇair baddhvā janaṃ punar ivāsanam //
Rām, Ay, 40, 12.2 cakarṣeva guṇair baddhvā janaṃ punar ivāsanam //
Rām, Ay, 40, 20.2 pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye //
Rām, Ay, 40, 28.2 unnatā vāyuvegena vikrośantīva pādapāḥ //
Rām, Ay, 40, 30.2 dadṛśe tamasā tatra vārayantīva rāghavam //
Rām, Ay, 41, 3.1 paśya śūnyāny araṇyāni rudantīva samantataḥ /
Rām, Ay, 41, 22.1 abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam /
Rām, Ay, 42, 1.2 udgatānīva sattvāni babhūvur amanasvinām //
Rām, Ay, 42, 5.2 vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān //
Rām, Ay, 42, 10.2 priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum //
Rām, Ay, 42, 25.2 cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame //
Rām, Ay, 43, 3.2 paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ //
Rām, Ay, 45, 24.2 mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ //
Rām, Ay, 46, 11.2 tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva //
Rām, Ay, 46, 31.2 tava tāta viyogena putraśokākulām iva //
Rām, Ay, 46, 33.2 sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave //
Rām, Ay, 47, 10.2 chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa //
Rām, Ay, 47, 28.1 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam /
Rām, Ay, 47, 28.2 samudram iva nirvegam āśvāsayata lakṣmaṇaḥ //
Rām, Ay, 47, 29.2 niṣprabhā tvayi niṣkrānte gatacandreva śarvarī //
Rām, Ay, 47, 31.2 muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau //
Rām, Ay, 49, 2.1 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt /
Rām, Ay, 49, 10.1 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām /
Rām, Ay, 50, 6.1 ādīptān iva vaidehi sarvataḥ puṣpitān nagān /
Rām, Ay, 51, 5.1 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ /
Rām, Ay, 51, 19.2 pradīptam iva śokena viveśa sahasā gṛham //
Rām, Ay, 52, 2.1 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam /
Rām, Ay, 52, 2.2 viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram //
Rām, Ay, 52, 8.2 vanāntaṃ praviśantau tāv aśvināv iva mandaram //
Rām, Ay, 52, 23.2 bhūtopahatacitteva viṣṭhitā vismṛtā sthitā //
Rām, Ay, 53, 13.2 kausalyā putrahīneva ayodhyā pratibhāti mā //
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 54, 1.1 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ /
Rām, Ay, 54, 1.2 dharaṇyāṃ gatasattveva kausalyā sūtam abravīt //
Rām, Ay, 54, 7.1 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva /
Rām, Ay, 54, 8.2 uciteva pravāsānāṃ vaidehī pratibhāti mā //
Rām, Ay, 54, 10.1 bāleva ramate sītā bālacandranibhānanā /
Rām, Ay, 54, 16.1 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī /
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 55, 14.2 nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram //
Rām, Ay, 55, 15.2 balavān iva śārdūlo vāladher abhimarśanam //
Rām, Ay, 56, 7.2 kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam //
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 56, 15.2 adīnām iva vegena samudrasalilaṃ mahat //
Rām, Ay, 57, 2.2 āviveśopasargas taṃ tamaḥ sūryam ivāsuram //
Rām, Ay, 57, 13.2 ābabhau mattasāraṅgas toyarāśir ivācalaḥ //
Rām, Ay, 57, 16.2 acakṣurviṣaye ghoṣaṃ vāraṇasyeva nardataḥ //
Rām, Ay, 57, 28.2 ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā //
Rām, Ay, 57, 33.2 bhidyamānam ivāśaktas trātum anyo nago nagam //
Rām, Ay, 57, 34.2 na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ //
Rām, Ay, 57, 38.1 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ /
Rām, Ay, 58, 3.2 apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau //
Rām, Ay, 58, 9.2 hīnavyañjanayā prekṣya bhīto bhīta ivābruvam //
Rām, Ay, 58, 29.1 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim /
Rām, Ay, 59, 8.2 kareṇava ivāraṇye sthānapracyutayūthapāḥ //
Rām, Ay, 59, 11.2 na babhrāja rajodhvastā tāreva gaganacyutā //
Rām, Ay, 60, 1.1 tam agnim iva saṃśāntam ambuhīnam ivārṇavam /
Rām, Ay, 60, 1.1 tam agnim iva saṃśāntam ambuhīnam ivārṇavam /
Rām, Ay, 60, 1.2 hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam //
Rām, Ay, 60, 4.2 vipathe sārthahīneva nāhaṃ jīvitum utsahe //
Rām, Ay, 60, 6.1 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan /
Rām, Ay, 60, 16.1 niśā nakṣatrahīneva strīva bhartṛvivarjitā /
Rām, Ay, 60, 16.1 niśā nakṣatrahīneva strīva bhartṛvivarjitā /
Rām, Ay, 60, 18.1 gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī /
Rām, Ay, 60, 18.1 gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī /
Rām, Ay, 61, 21.2 matsyā iva narā nityaṃ bhakṣayanti parasparam //
Rām, Ay, 61, 23.1 aho tama ivedaṃ syān na prajñāyeta kiṃcana /
Rām, Ay, 61, 24.2 nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ //
Rām, Ay, 63, 9.2 pibann añjalinā tailaṃ hasann iva muhur muhuḥ //
Rām, Ay, 63, 17.1 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ /
Rām, Ay, 63, 17.1 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ /
Rām, Ay, 63, 17.2 jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam //
Rām, Ay, 64, 24.2 ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt //
Rām, Ay, 65, 6.2 bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt //
Rām, Ay, 65, 19.1 tāny adyānurudantīva parityaktāni kāmibhiḥ /
Rām, Ay, 65, 19.2 araṇyabhūteva purī sārathe pratibhāti me //
Rām, Ay, 66, 30.2 kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ //
Rām, Ay, 66, 38.2 kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ //
Rām, Ay, 67, 3.1 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ /
Rām, Ay, 67, 4.1 kulasya tvam abhāvāya kālarātrir ivāgatā /
Rām, Ay, 67, 7.2 tvayi dharmaṃ samāsthāya bhaginyām iva vartate //
Rām, Ay, 67, 13.2 damyo dhuram ivāsādya saheyaṃ kena caujasā //
Rām, Ay, 68, 28.1 iti nāga ivāraṇye tomarāṅkuśacoditaḥ /
Rām, Ay, 68, 28.2 papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ay, 70, 4.2 āpītavarṇavadanaṃ prasuptam iva bhūmipam //
Rām, Ay, 70, 9.2 hīnacandreva rajanī nagarī pratibhāti mām //
Rām, Ay, 70, 21.1 krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve /
Rām, Ay, 71, 9.2 utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ //
Rām, Ay, 71, 12.1 unmatta iva niścetā vilalāpa suduḥkhitaḥ /
Rām, Ay, 71, 20.2 dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau //
Rām, Ay, 71, 24.2 varṣātapapariklinnau pṛthag indradhvajāv iva //
Rām, Ay, 72, 6.2 mekhalādāmabhiś citrai rajjubaddheva vānarī //
Rām, Ay, 72, 25.2 śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām //
Rām, Ay, 73, 11.2 āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt //
Rām, Ay, 74, 4.2 aśobhata mahāvegaḥ sāgarasyeva parvaṇi //
Rām, Ay, 74, 19.1 visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ /
Rām, Ay, 75, 3.1 sa tūryaghoṣaḥ sumahān divam āpūrayann iva /
Rām, Ay, 75, 6.2 paribhramati rājaśrīr naur ivākarṇikā jale //
Rām, Ay, 75, 9.2 sudharmām iva dharmātmā sagaṇaḥ pratyapadyata //
Rām, Ay, 75, 13.1 tato bharatam āyāntaṃ śatakratum ivāmarāḥ /
Rām, Ay, 75, 14.1 hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ /
Rām, Ay, 75, 14.2 daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā //
Rām, Ay, 76, 1.2 dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva //
Rām, Ay, 76, 2.2 adṛśyata ghanāpāye pūrṇacandreva śarvarī //
Rām, Ay, 76, 5.2 nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ //
Rām, Ay, 77, 9.2 tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ //
Rām, Ay, 79, 7.2 iyaṃ te mahatī senā śaṅkāṃ janayatīva me //
Rām, Ay, 79, 8.1 tam evam abhibhāṣantam ākāśa iva nirmalaḥ /
Rām, Ay, 79, 17.2 vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam //
Rām, Ay, 81, 3.2 papāta sahasā totrair hṛdi viddha iva dvipaḥ //
Rām, Ay, 82, 19.1 akarṇadhārā pṛthivī śūnyeva pratibhāti mā /
Rām, Ay, 82, 22.2 śatravo nābhimanyante bhakṣān viṣakṛtān iva //
Rām, Ay, 83, 19.2 tarantaḥ sma prakāśante sadhvajā iva parvatāḥ //
Rām, Ay, 85, 3.1 athovāca bharadvājo bharataṃ prahasann iva /
Rām, Ay, 85, 42.1 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate /
Rām, Ay, 85, 75.1 ity evaṃ ramamāṇānāṃ devānām iva nandane /
Rām, Ay, 86, 20.2 pitur hi mahiṣīṃ devīṃ devatām iva paśyasi //
Rām, Ay, 86, 22.2 karṇikārasya śākheva śīrṇapuṣpā vanāntare //
Rām, Ay, 86, 26.2 sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt //
Rām, Ay, 86, 31.2 jīmūtā iva gharmānte saghoṣāḥ sampratasthire //
Rām, Ay, 86, 35.2 dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ /
Rām, Ay, 87, 4.2 mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ //
Rām, Ay, 87, 10.2 nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ //
Rām, Ay, 87, 11.2 hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram //
Rām, Ay, 87, 12.2 vāyupraviddhāḥ śaradi megharājir ivāmbare //
Rām, Ay, 87, 14.1 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam /
Rām, Ay, 87, 14.2 ayodhyeva janākīrṇā samprati pratibhāti mā //
Rām, Ay, 87, 15.2 taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam //
Rām, Ay, 87, 19.2 manojñarūpā lakṣyante kusumair iva citritāḥ //
Rām, Ay, 88, 2.2 bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ //
Rām, Ay, 88, 4.2 śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam //
Rām, Ay, 88, 13.2 sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ //
Rām, Ay, 88, 21.1 niśi bhānty acalendrasya hutāśanaśikhā iva /
Rām, Ay, 88, 23.1 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ /
Rām, Ay, 88, 26.1 vasvaukasārāṃ nalinīm atyetīvottarān kurūn /
Rām, Ay, 89, 4.2 rājantīṃ rājarājasya nalinīm iva sarvataḥ //
Rām, Ay, 89, 8.1 mārutoddhūtaśikharaiḥ pranṛtta iva parvataḥ /
Rām, Ay, 89, 15.1 tvaṃ paurajanavad vyālān ayodhyām iva parvatam /
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ay, 90, 12.2 didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā //
Rām, Ay, 90, 20.2 mayā paśyet suduḥkhārtā hastibhagnam iva drumam //
Rām, Ay, 90, 22.2 mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam //
Rām, Ay, 91, 9.2 lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā //
Rām, Ay, 92, 9.2 yasmin vasati kākutsthaḥ kubera iva nandane //
Rām, Ay, 92, 14.2 atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ //
Rām, Ay, 93, 3.2 rāmadarśanajas tarṣo bharatasyeva tasya ca //
Rām, Ay, 93, 12.2 āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam //
Rām, Ay, 93, 18.2 viśālāṃ mṛdubhistīrṇāṃ kuśair vedim ivādhvare //
Rām, Ay, 93, 20.2 śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva //
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ay, 93, 27.1 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam /
Rām, Ay, 94, 22.2 ugrapratigrahītāraṃ kāmayānam iva striyaḥ //
Rām, Ay, 95, 10.2 kūlaghātapariśrāntaṃ prasuptam iva kuñjaram //
Rām, Ay, 95, 34.2 bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva //
Rām, Ay, 95, 40.2 mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame //
Rām, Ay, 96, 13.2 dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram //
Rām, Ay, 96, 22.1 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam /
Rām, Ay, 96, 22.2 kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ //
Rām, Ay, 96, 23.1 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
Rām, Ay, 96, 25.1 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
Rām, Ay, 96, 28.2 itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā //
Rām, Ay, 97, 8.2 abhiṣiñcasva cādyaiva rājyena maghavān iva //
Rām, Ay, 97, 11.2 śaśinā vimaleneva śāradī rajanī yathā //
Rām, Ay, 97, 15.1 taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ /
Rām, Ay, 98, 5.1 mahatevāmbuvegena bhinnaḥ setur jalāgame /
Rām, Ay, 98, 6.1 gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ /
Rām, Ay, 98, 6.1 gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ /
Rām, Ay, 98, 11.2 pratapantam ivādityaṃ rājye sthitam ariṃdamam //
Rām, Ay, 98, 19.2 āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ //
Rām, Ay, 98, 63.2 vijitya tarasā lokān marudbhir iva vāsavaḥ //
Rām, Ay, 98, 67.2 bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ //
Rām, Ay, 100, 2.2 prākṛtasya narasyeva āryabuddhes tapasvinaḥ //
Rām, Ay, 100, 4.2 unmatta iva sa jñeyo nāsti kāciddhi kasyacit //
Rām, Ay, 101, 5.2 lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva //
Rām, Ay, 104, 12.2 tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ //
Rām, Ay, 104, 24.2 vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ //
Rām, Ay, 105, 16.2 yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam //
Rām, Ay, 106, 2.2 timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva //
Rām, Ay, 106, 3.2 graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām //
Rām, Ay, 106, 4.2 līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva //
Rām, Ay, 106, 5.1 vidhūmām iva hemābhām adhvarāgnisamutthitām /
Rām, Ay, 106, 6.2 hatapravīrām āpannāṃ camūm iva mahāhave //
Rām, Ay, 106, 7.2 praśāntamārutoddhūtāṃ jalormim iva niḥsvanām //
Rām, Ay, 106, 8.2 sutyākāle vinirvṛtte vediṃ gataravām iva //
Rām, Ay, 106, 9.2 govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām //
Rām, Ay, 106, 10.1 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ /
Rām, Ay, 106, 10.2 viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva //
Rām, Ay, 106, 11.2 saṃhṛtadyutivistārāṃ tārām iva divaś cyutām //
Rām, Ay, 106, 12.2 drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva //
Rām, Ay, 106, 13.2 pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām //
Rām, Ay, 106, 14.2 hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām //
Rām, Ay, 106, 15.2 upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva //
Rām, Ay, 106, 16.2 bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt //
Rām, Ay, 106, 17.2 nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām //
Rām, Ay, 106, 18.2 pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva //
Rām, Ay, 106, 24.2 tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva //
Rām, Ay, 108, 6.2 lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ //
Rām, Ay, 108, 8.2 vepamāna ivovāca rāmaṃ bhūtadayāparam //
Rām, Ay, 109, 12.2 daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha //
Rām, Ay, 109, 25.2 sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam //
Rām, Ay, 110, 33.2 cintām abhyagamad dīno vittanāśād ivādhanaḥ //
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Ay, 111, 20.1 itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ /
Rām, Ay, 111, 20.2 vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam //
Rām, Ār, 1, 11.1 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ /
Rām, Ār, 1, 13.1 vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva /
Rām, Ār, 1, 18.1 indrasyeva caturbhāgaḥ prajā rakṣati rāghava /
Rām, Ār, 2, 6.2 trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam //
Rām, Ār, 2, 9.1 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ /
Rām, Ār, 2, 9.2 sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm //
Rām, Ār, 2, 20.2 abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan //
Rām, Ār, 2, 21.1 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ /
Rām, Ār, 2, 23.2 taṃ virādhe vimokṣyāmi vajrī vajram ivācale //
Rām, Ār, 3, 13.2 pragṛhyāśobhata tadā vyāttānana ivāntakaḥ //
Rām, Ār, 3, 16.2 dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ /
Rām, Ār, 3, 27.2 vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva //
Rām, Ār, 4, 31.2 yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ //
Rām, Ār, 5, 7.2 pradhānaś cāsi nāthaś ca devānāṃ maghavān iva //
Rām, Ār, 5, 11.1 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva /
Rām, Ār, 5, 11.1 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva /
Rām, Ār, 6, 2.2 dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam //
Rām, Ār, 6, 8.2 āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam //
Rām, Ār, 6, 12.2 pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ //
Rām, Ār, 7, 7.2 dharmanityais tapodāntair viśikhair iva pāvakaiḥ //
Rām, Ār, 7, 8.2 amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ //
Rām, Ār, 7, 11.2 sītayā cānayā sārdhaṃ chāyayevānuvṛttayā //
Rām, Ār, 11, 26.2 duḥsākṣīva pare loke svāni māṃsāni bhakṣayet //
Rām, Ār, 11, 31.1 sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ /
Rām, Ār, 12, 9.2 uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam //
Rām, Ār, 13, 3.1 sa tau madhurayā vācā saumyayā prīṇayann iva /
Rām, Ār, 13, 36.2 jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ //
Rām, Ār, 14, 15.2 gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ //
Rām, Ār, 15, 4.2 alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ //
Rām, Ār, 15, 8.2 vihīnatilakeva strī nottarā dik prakāśate //
Rām, Ār, 15, 13.2 niḥśvāsāndha ivādarśaś candramā na prakāśate //
Rām, Ār, 15, 14.2 sīteva cātapaśyāmā lakṣyate na tu śobhate //
Rām, Ār, 15, 18.2 dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate //
Rām, Ār, 15, 21.2 prasuptā iva lakṣyante vipuṣpā vanarājayaḥ //
Rām, Ār, 15, 39.2 kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ //
Rām, Ār, 16, 3.2 virarāja mahābāhuś citrayā candramā iva /
Rām, Ār, 17, 17.2 abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva //
Rām, Ār, 18, 5.2 salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ //
Rām, Ār, 19, 19.2 mumoca rāghavo bāṇān vajrān iva śatakratuḥ //
Rām, Ār, 19, 22.1 te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ /
Rām, Ār, 19, 24.3 papāta punar evārtā saniryāseva vallarī //
Rām, Ār, 21, 2.2 na śakyate dhārayituṃ lavaṇāmbha ivotthitam //
Rām, Ār, 21, 26.2 acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān //
Rām, Ār, 22, 19.2 na cintayāmy ahaṃ vīryād balavān durbalān iva //
Rām, Ār, 22, 34.2 tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau //
Rām, Ār, 23, 15.2 babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ //
Rām, Ār, 23, 26.1 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
Rām, Ār, 23, 27.2 dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ //
Rām, Ār, 24, 5.2 babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ //
Rām, Ār, 24, 9.2 śailendram iva dhārābhir varṣamāṇā balāhakāḥ //
Rām, Ār, 24, 10.2 tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ //
Rām, Ār, 24, 11.2 pratijagrāha viśikhair nadyoghān iva sāgaraḥ //
Rām, Ār, 24, 12.2 rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ //
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 24, 17.2 ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva //
Rām, Ār, 24, 22.2 rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā //
Rām, Ār, 24, 26.2 abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ //
Rām, Ār, 25, 2.1 pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ /
Rām, Ār, 25, 3.1 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā /
Rām, Ār, 25, 8.2 parighaś chinnahastasya śakradhvaja ivāgrataḥ //
Rām, Ār, 25, 9.2 viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ //
Rām, Ār, 25, 13.2 tīkṣṇāgraiḥ pratijagrāha samprāptān atithīn iva //
Rām, Ār, 25, 15.2 sa papāta hato bhūmau viṭapīva mahādrumaḥ //
Rām, Ār, 25, 17.1 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ /
Rām, Ār, 25, 17.2 nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān //
Rām, Ār, 25, 20.2 āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva //
Rām, Ār, 25, 24.2 rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ //
Rām, Ār, 26, 7.2 abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ //
Rām, Ār, 26, 8.1 śaradhārāsamūhān sa mahāmegha ivotsṛjan /
Rām, Ār, 26, 8.2 vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ //
Rām, Ār, 26, 10.2 babhūvātīva balinoḥ siṃhakuñjarayor iva //
Rām, Ār, 26, 12.2 puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ /
Rām, Ār, 26, 19.2 dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva //
Rām, Ār, 27, 4.2 kharaś cikṣepa rāmāya kruddhān āśīviṣān iva //
Rām, Ār, 27, 7.1 sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ /
Rām, Ār, 27, 7.2 nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ //
Rām, Ār, 27, 10.2 ājaghāna raṇe rāmaṃ totrair iva mahādvipam //
Rām, Ār, 27, 11.2 dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam //
Rām, Ār, 27, 12.1 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam /
Rām, Ār, 27, 13.2 āsasāda raṇe rāmaṃ pataṃga iva pāvakam //
Rām, Ār, 27, 17.2 rarāja samare rāmo vidhūmo 'gnir iva jvalan //
Rām, Ār, 27, 21.2 jagāma dharaṇīṃ sūryo devatānām ivājñayā //
Rām, Ār, 27, 22.2 vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ //
Rām, Ār, 27, 28.3 chittvā vajranikāśena rāghavaḥ prahasann iva /
Rām, Ār, 28, 4.2 tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam //
Rām, Ār, 28, 5.2 bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva //
Rām, Ār, 28, 7.2 aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ //
Rām, Ār, 28, 8.2 ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam //
Rām, Ār, 28, 9.2 saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara //
Rām, Ār, 28, 11.2 vidārya nipatiṣyanti valmīkam iva pannagāḥ //
Rām, Ār, 28, 20.2 suvarṇapratirūpeṇa tapteneva kuśāgninā //
Rām, Ār, 28, 21.2 dharādharam ivākampyaṃ parvataṃ dhātubhiś citam //
Rām, Ār, 28, 22.2 trayāṇām api lokānāṃ pāśahasta ivāntakaḥ //
Rām, Ār, 28, 28.2 gadāmantrauṣadhibalair vyālīva vinipātitā //
Rām, Ār, 29, 7.2 svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva //
Rām, Ār, 29, 21.2 gireḥ prasravaṇasyeva toyadhārāparisravaḥ //
Rām, Ār, 29, 24.2 kharasya rāmo jagrāha brahmadaṇḍam ivāparam //
Rām, Ār, 29, 28.1 sa vṛtra iva vajreṇa phenena namucir yathā /
Rām, Ār, 30, 4.2 upopaviṣṭaṃ sacivair marudbhir iva vāsavam //
Rām, Ār, 30, 5.2 rukmavedigataṃ prājyaṃ jvalantam iva pāvakam //
Rām, Ār, 30, 6.2 ajeyaṃ samare śūraṃ vyāttānanam ivāntakam //
Rām, Ār, 31, 3.2 lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ //
Rām, Ār, 31, 5.2 varjayanti narā dūrān nadīpaṅkam iva dvipāḥ //
Rām, Ār, 32, 6.2 dīptān kṣipati nārācān sarpān iva mahāviṣān //
Rām, Ār, 32, 8.2 indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ //
Rām, Ār, 33, 9.2 tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ //
Rām, Ār, 33, 10.2 vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare //
Rām, Ār, 34, 19.2 nirābādho hariṣyāmi rāhuś candraprabhām iva //
Rām, Ār, 35, 13.2 rājā sarvasya lokasya devānām iva vāsavaḥ //
Rām, Ār, 35, 14.2 icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ //
Rām, Ār, 35, 19.2 dīptasyeva hutāśasya śikhā sītā sumadhyamā //
Rām, Ār, 36, 12.2 adṛśyata tadā rāmo bālacandra ivoditaḥ //
Rām, Ār, 37, 15.2 gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam //
Rām, Ār, 38, 1.2 ukto na pratijagrāha martukāma ivauṣadham //
Rām, Ār, 38, 3.2 vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare //
Rām, Ār, 38, 17.2 ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva //
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Ār, 40, 7.1 tato rāvaṇamārīcau vimānam iva taṃ ratham /
Rām, Ār, 40, 31.2 vicacāra tatas tatra dīpayann iva tad vanam //
Rām, Ār, 41, 14.2 mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me //
Rām, Ār, 41, 26.2 jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām //
Rām, Ār, 41, 39.2 udarastho dvijān hanti svagarbho 'śvatarīm iva //
Rām, Ār, 41, 43.1 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa /
Rām, Ār, 41, 44.1 bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ /
Rām, Ār, 42, 4.2 taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ //
Rām, Ār, 42, 6.1 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare /
Rām, Ār, 42, 7.1 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam /
Rām, Ār, 42, 11.1 tam eva mṛgam uddiśya jvalantam iva pannagam /
Rām, Ār, 43, 4.1 rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam /
Rām, Ār, 43, 9.2 abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva //
Rām, Ār, 44, 1.2 sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva //
Rām, Ār, 44, 4.2 rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ //
Rām, Ār, 44, 9.2 abhyavartata vaidehīṃ citrām iva śanaiścaraḥ //
Rām, Ār, 44, 10.1 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ /
Rām, Ār, 44, 14.1 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam /
Rām, Ār, 44, 15.2 kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī //
Rām, Ār, 44, 20.2 mano harasi me rāme nadīkūlam ivāmbhasā //
Rām, Ār, 45, 29.1 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim /
Rām, Ār, 45, 29.2 mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā //
Rām, Ār, 45, 44.1 itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam /
Rām, Ār, 45, 44.2 gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī //
Rām, Ār, 46, 3.2 vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ //
Rām, Ār, 46, 18.2 caraṇenābhihatyeva purūravasam urvaśī //
Rām, Ār, 47, 10.1 sa tām asitakeśāntāṃ bhāskarasya prabhām iva /
Rām, Ār, 47, 15.2 jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva //
Rām, Ār, 47, 21.1 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva /
Rām, Ār, 47, 22.2 bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā //
Rām, Ār, 47, 26.2 kālo 'py aṅgī bhavaty atra sasyānām iva paktaye //
Rām, Ār, 48, 10.2 aiśvaryam abhisamprāpto vimānam iva duṣkṛtiḥ //
Rām, Ār, 48, 21.2 hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva //
Rām, Ār, 48, 27.3 vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt //
Rām, Ār, 49, 4.2 sapakṣayor mālyavator mahāparvatayor iva //
Rām, Ār, 49, 20.2 viṣapānaṃ pibasy etat pipāsita ivodakam //
Rām, Ār, 49, 38.2 abhyadhāvata vaidehī svabandhum iva duḥkhitā //
Rām, Ār, 49, 39.2 dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam //
Rām, Ār, 50, 7.1 tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān /
Rām, Ār, 50, 14.2 adhikaṃ paribabhrāja girir dīpta ivāgninā //
Rām, Ār, 50, 16.2 babhau cādityarāgeṇa tāmram abhram ivātape //
Rām, Ār, 50, 17.2 na rarāja vinā rāmaṃ vinālam iva paṅkajam //
Rām, Ār, 50, 18.1 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ /
Rām, Ār, 50, 20.2 śuśubhe na vinā rāmaṃ divā candra ivoditaḥ //
Rām, Ār, 50, 21.2 śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā //
Rām, Ār, 50, 22.2 vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā //
Rām, Ār, 50, 23.2 babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ //
Rām, Ār, 50, 26.2 nakṣatramālāvimalā meruṃ nagam ivottamam //
Rām, Ār, 50, 29.1 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā /
Rām, Ār, 50, 30.2 saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt //
Rām, Ār, 50, 31.2 vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā //
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 50, 33.2 sakhīm iva gatotsāhāṃ śocantīva sma maithilīm //
Rām, Ār, 50, 33.2 sakhīm iva gatotsāhāṃ śocantīva sma maithilīm //
Rām, Ār, 50, 35.2 sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ //
Rām, Ār, 51, 11.2 vane prajvalitasyeva sparśam agner vihaṃgamaḥ //
Rām, Ār, 51, 16.2 paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam //
Rām, Ār, 51, 20.2 dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ //
Rām, Ār, 52, 4.1 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva /
Rām, Ār, 52, 7.2 sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ //
Rām, Ār, 52, 13.2 nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm //
Rām, Ār, 52, 24.2 rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ //
Rām, Ār, 53, 4.2 vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave //
Rām, Ār, 53, 5.1 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām /
Rām, Ār, 54, 2.1 rājā daśaratho nāma dharmasetur ivācalaḥ /
Rām, Ār, 54, 7.2 śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ //
Rām, Ār, 54, 9.2 paśor yūpagatasyeva jīvitaṃ tava durlabham //
Rām, Ār, 54, 26.2 pracālya caraṇotkarṣair dārayann iva medinīm //
Rām, Ār, 54, 28.2 ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva //
Rām, Ār, 57, 7.1 āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca /
Rām, Ār, 58, 4.1 udbhramann iva vegena vikṣipan raghunandanaḥ /
Rām, Ār, 58, 5.2 śriyā virahitāṃ dhvastāṃ hemante padminīm iva //
Rām, Ār, 58, 6.1 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam /
Rām, Ār, 58, 10.2 śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate //
Rām, Ār, 58, 31.1 sārtheneva parityaktā bhakṣitā bahubāndhavā /
Rām, Ār, 58, 33.2 kvacin matta ivābhāti kāntānveṣaṇatatparaḥ //
Rām, Ār, 59, 9.2 mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum //
Rām, Ār, 59, 11.1 itīva vilapan rāmaḥ sītādarśanalālasaḥ /
Rām, Ār, 59, 12.2 paṅkam āsādya vipulaṃ sīdantam iva kuñjaram /
Rām, Ār, 60, 22.1 evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā /
Rām, Ār, 60, 39.3 saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ //
Rām, Ār, 60, 52.1 pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm /
Rām, Ār, 61, 1.2 lokānām abhave yuktaṃ saṃvartakam ivānalam //
Rām, Ār, 61, 11.2 nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ //
Rām, Ār, 62, 2.1 tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ /
Rām, Ār, 62, 3.2 rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ //
Rām, Ār, 63, 8.1 āpatsu na prakampante vāyuvegair ivācalāḥ /
Rām, Ār, 63, 12.2 kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm //
Rām, Ār, 63, 14.1 yām oṣadhim ivāyuṣmann anveṣasi mahāvane /
Rām, Ār, 64, 31.2 dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ //
Rām, Ār, 65, 6.1 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ /
Rām, Ār, 65, 9.1 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ /
Rām, Ār, 65, 11.2 āvayor vijayaṃ yuddhe śaṃsann iva vinardati //
Rām, Ār, 65, 12.2 saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam //
Rām, Ār, 65, 13.1 saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā /
Rām, Ār, 65, 13.2 vanasya tasya śabdo 'bhūd divam āpūrayann iva //
Rām, Ār, 65, 16.1 romabhir nicitais tīkṣṇair mahāgirim ivocchritam /
Rām, Ār, 65, 26.2 sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau /
Rām, Ār, 68, 4.1 sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ /
Rām, Ār, 69, 13.2 apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ /
Rām, Ār, 71, 17.1 sakhībhir iva yuktābhir latābhir anuveṣṭitām /
Rām, Ār, 71, 18.2 nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva //
Rām, Ār, 71, 22.3 anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām //
Rām, Ki, 1, 3.2 yatra rājanti śailābhā drumāḥ saśikharā iva //
Rām, Ki, 1, 5.2 drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam //
Rām, Ki, 1, 7.2 sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva //
Rām, Ki, 1, 11.2 hāṭakapratisaṃchannān narān pītāmbarān iva //
Rām, Ki, 1, 21.2 āhvayanta ivānyonyaṃ kāmonmādakarā mama //
Rām, Ki, 1, 31.2 niḥśvāsa iva sītāyā vāti vāyur manoharaḥ //
Rām, Ki, 1, 34.2 niṣpattraiḥ sarvato ramyaiḥ pradīpā iva kiṃśukaiḥ //
Rām, Ki, 1, 42.2 puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ //
Rām, Ki, 1, 45.1 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ /
Rām, Ki, 3, 10.2 anyonyasadṛśau vīrau devalokād ivāgatau //
Rām, Ki, 3, 11.1 yadṛcchayeva samprāptau candrasūryau vasuṃdharām /
Rām, Ki, 3, 12.1 siṃhaskandhau mahāsattvau samadāv iva govṛṣau /
Rām, Ki, 3, 15.2 jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ //
Rām, Ki, 3, 16.2 khaḍgāv etau virājete nirmuktabhujagāv iva //
Rām, Ki, 4, 8.3 dinakṣaye mahātejāḥ prabhayeva divākaraḥ //
Rām, Ki, 6, 14.2 abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ //
Rām, Ki, 6, 16.2 niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ //
Rām, Ki, 7, 10.2 sa majjaty avaśaḥ śoke bhārākrānteva naur jale //
Rām, Ki, 7, 19.2 varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava //
Rām, Ki, 8, 6.2 niścalā bhavati prītir dhairyam ātmavatām iva //
Rām, Ki, 8, 10.2 lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ //
Rām, Ki, 8, 19.2 pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva //
Rām, Ki, 8, 22.2 suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva //
Rām, Ki, 8, 23.2 śarair vinihataṃ paśya vikīrṇam iva parvatam //
Rām, Ki, 8, 29.1 bāṣpavegaṃ tu sahasā nadīvegam ivāgatam /
Rām, Ki, 8, 42.2 vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ //
Rām, Ki, 10, 3.1 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam /
Rām, Ki, 10, 26.2 vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva //
Rām, Ki, 11, 2.2 tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ //
Rām, Ki, 11, 14.2 himavadvanam āgacchac charaś cāpād iva cyutaḥ //
Rām, Ki, 11, 22.2 dvaṃdvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ //
Rām, Ki, 11, 25.2 prāvṛṣīva mahāmeghas toyapūrṇo nabhastale //
Rām, Ki, 11, 28.2 niṣpapāta saha strībhis tārābhir iva candramāḥ //
Rām, Ki, 12, 15.2 gāḍhaṃ parihito vegān nādair bhindann ivāmbaram //
Rām, Ki, 12, 16.2 niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva //
Rām, Ki, 12, 17.2 gagane grahayor ghoraṃ budhāṅgārakayor iva //
Rām, Ki, 12, 19.2 anyonyasadṛśau vīrāv ubhau devāv ivāśvinau //
Rām, Ki, 12, 37.2 mālayeva balākānāṃ sasaṃdhya iva toyadaḥ //
Rām, Ki, 12, 37.2 mālayeva balākānāṃ sasaṃdhya iva toyadaḥ //
Rām, Ki, 13, 13.1 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate /
Rām, Ki, 13, 22.2 veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ //
Rām, Ki, 14, 3.2 parivāraiḥ parivṛto nādair bhindann ivāmbaram //
Rām, Ki, 14, 6.2 saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ //
Rām, Ki, 14, 8.2 viparīta ivākāśe sūryo nakṣatramālayā //
Rām, Ki, 14, 14.2 prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ //
Rām, Ki, 14, 18.2 nanarda krūranādena vinirbhindann ivāmbaram //
Rām, Ki, 14, 19.2 rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ //
Rām, Ki, 14, 20.1 dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ /
Rām, Ki, 14, 20.2 patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ //
Rām, Ki, 15, 3.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Ki, 15, 4.2 bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ //
Rām, Ki, 15, 5.2 vegena caraṇanyāsair dārayann iva medinīm //
Rām, Ki, 15, 7.1 sādhu krodham imaṃ vīra nadīvegam ivāgatam /
Rām, Ki, 15, 7.2 śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam //
Rām, Ki, 15, 10.2 ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me //
Rām, Ki, 15, 15.2 rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ //
Rām, Ki, 15, 17.2 dhātūnām iva śailendro guṇānām ākaro mahān //
Rām, Ki, 16, 11.2 nagarān niryayau kruddho mahāsarpa iva śvasan //
Rām, Ki, 16, 13.2 susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam //
Rām, Ki, 16, 20.2 abhavac choṇitodgārī sotpīḍa iva parvataḥ //
Rām, Ki, 16, 21.2 gātreṣv abhihato vālī vajreṇeva mahāgiriḥ //
Rām, Ki, 16, 22.2 gurubhārasamākrāntā sāgare naur ivābhavat //
Rām, Ki, 16, 23.2 pravṛddhau ghoravapuṣau candrasūryāv ivāmbare //
Rām, Ki, 16, 27.1 athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ /
Rām, Ki, 17, 1.2 papāta sahasā vālī nikṛtta iva pādapaḥ //
Rām, Ki, 17, 2.2 apatad devarājasya muktaraśmir iva dhvajaḥ //
Rām, Ki, 17, 3.2 naṣṭacandram iva vyoma na vyarājata bhūtalam //
Rām, Ki, 17, 6.2 saṃdhyānugataparyantaḥ payodhara ivābhavat //
Rām, Ki, 17, 7.2 tridheva racitā lakṣmīḥ patitasyāpi śobhate //
Rām, Ki, 17, 9.1 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam /
Rām, Ki, 17, 9.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Ki, 17, 10.1 ādityam iva kālena yugānte bhuvi pātitam /
Rām, Ki, 17, 10.2 mahendram iva durdharṣaṃ mahendram iva duḥsaham //
Rām, Ki, 17, 10.2 mahendram iva durdharṣaṃ mahendram iva duḥsaham //
Rām, Ki, 17, 18.2 jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam //
Rām, Ki, 17, 19.1 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam /
Rām, Ki, 17, 40.2 prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ //
Rām, Ki, 17, 42.2 ānayeyaṃ tavādeśāc chvetām aśvatarīm iva //
Rām, Ki, 18, 2.1 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam /
Rām, Ki, 18, 2.1 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam /
Rām, Ki, 18, 2.2 uktavākyaṃ hariśreṣṭham upaśāntam ivānalam //
Rām, Ki, 18, 16.2 jātyandha iva jātyandhair mantrayan drakṣyase nu kim //
Rām, Ki, 18, 45.2 uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ //
Rām, Ki, 18, 47.2 taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati //
Rām, Ki, 19, 6.2 yūthād iva paribhraṣṭān mṛgān nihatayūthapān //
Rām, Ki, 19, 7.2 rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ //
Rām, Ki, 19, 12.2 vālī vajrasamair bāṇair vajreṇeva nipātitaḥ //
Rām, Ki, 19, 22.1 kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam /
Rām, Ki, 19, 23.1 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam /
Rām, Ki, 19, 27.1 supteva punar utthāya āryaputreti krośatī /
Rām, Ki, 19, 28.1 tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva /
Rām, Ki, 20, 3.2 tārā tarum ivonmūlaṃ paryadevayad āturā //
Rām, Ki, 20, 7.2 kiṣkindheva purī ramyā svargamārge vinirmitā //
Rām, Ki, 21, 1.1 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt /
Rām, Ki, 22, 9.1 mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasam /
Rām, Ki, 22, 17.2 harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ //
Rām, Ki, 22, 26.2 jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā //
Rām, Ki, 23, 18.2 astamastakasaṃruddho raśmir dinakarād iva //
Rām, Ki, 23, 19.2 tāmragairikasaṃpṛktā dhārā iva dharādharāt //
Rām, Ki, 23, 26.2 siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam //
Rām, Ki, 23, 29.2 sūryasyāvartamānasya śailarājam iva prabhā //
Rām, Ki, 24, 29.2 vanāni girayaḥ sarve vikrośantīva sarvataḥ //
Rām, Ki, 24, 33.2 prahṛṣṭam iva te vaktraṃ gatāsor api mānada /
Rām, Ki, 25, 2.2 sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ //
Rām, Ki, 25, 20.2 abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ //
Rām, Ki, 26, 14.2 dīptair āhutibhiḥ kāle bhasmacchannam ivānalam //
Rām, Ki, 27, 5.2 snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram //
Rām, Ki, 27, 6.2 āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram //
Rām, Ki, 27, 7.2 sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati //
Rām, Ki, 27, 9.2 sugrīva iva śāntārir dhārābhir abhiṣicyate //
Rām, Ki, 27, 10.2 mārutāpūritaguhāḥ prādhītā iva parvatāḥ //
Rām, Ki, 27, 11.1 kaśābhir iva haimībhir vidyudbhir iva tāḍitam /
Rām, Ki, 27, 11.1 kaśābhir iva haimībhir vidyudbhir iva tāḍitam /
Rām, Ki, 27, 11.2 antaḥstanitanirghoṣaṃ savedanam ivāmbaram //
Rām, Ki, 27, 12.2 sphurantī rāvaṇasyāṅke vaidehīva tapasvinī //
Rām, Ki, 27, 13.2 anuliptā iva ghanair naṣṭagrahaniśākarāḥ //
Rām, Ki, 27, 20.2 garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthāḥ //
Rām, Ki, 27, 21.2 vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya //
Rām, Ki, 27, 27.2 jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ //
Rām, Ki, 27, 28.2 vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām //
Rām, Ki, 27, 31.2 davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ //
Rām, Ki, 27, 36.2 māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ //
Rām, Ki, 27, 38.2 nadīkūlam iva klinnam avasīdāmi lakṣmaṇa //
Rām, Ki, 28, 5.1 krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ /
Rām, Ki, 29, 8.1 puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān /
Rām, Ki, 29, 13.2 vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt //
Rām, Ki, 29, 24.2 vimadā iva mātaṃgāḥ śāntavegāḥ payodharāḥ //
Rām, Ki, 29, 27.2 anuliptā ivābhānti girayaś candraraśmibhiḥ //
Rām, Ki, 29, 28.2 navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ //
Rām, Ki, 29, 42.2 nirghoṣam iva vajrasya punaḥ saṃśrotum icchati //
Rām, Ki, 30, 11.2 pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva //
Rām, Ki, 30, 13.2 prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā //
Rām, Ki, 30, 15.1 śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ /
Rām, Ki, 30, 19.2 babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ //
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 30, 30.2 svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ //
Rām, Ki, 30, 31.1 taṃ dīptam iva kālāgniṃ nāgendram iva kopitam /
Rām, Ki, 30, 31.1 taṃ dīptam iva kālāgniṃ nāgendram iva kopitam /
Rām, Ki, 31, 21.2 rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe //
Rām, Ki, 32, 18.2 avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ //
Rām, Ki, 32, 26.2 divyamālyāmbaradharaṃ mahendram iva durjayam /
Rām, Ki, 33, 2.1 kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā /
Rām, Ki, 33, 3.2 mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ //
Rām, Ki, 33, 4.2 sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva //
Rām, Ki, 33, 5.2 babhūvāvasthitas tatra kalpavṛkṣo mahān iva //
Rām, Ki, 34, 1.1 tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā /
Rām, Ki, 34, 14.2 śaśāṅkam iva rohiṇyā nihatvā rāvaṇaṃ raṇe //
Rām, Ki, 35, 2.2 lakṣmaṇāt sumahattrāsaṃ vastraṃ klinnam ivātyajat //
Rām, Ki, 36, 14.1 meghaparvatasaṃkāśāś chādayanta ivāmbaram /
Rām, Ki, 36, 26.2 āgacchad vānarī senā pibantīva divākaram //
Rām, Ki, 37, 17.1 taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam /
Rām, Ki, 38, 7.2 paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā //
Rām, Ki, 38, 33.3 abhyavartanta sugrīvaṃ sūryam abhragaṇā iva //
Rām, Ki, 39, 38.2 gatā drakṣyatha durdharṣā muktāhāram ivormibhiḥ //
Rām, Ki, 40, 18.2 kānteva yuvatiḥ kāntaṃ samudram avagāhate //
Rām, Ki, 40, 28.2 bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva //
Rām, Ki, 42, 10.1 tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca /
Rām, Ki, 42, 36.1 gabhastibhir ivārkasya sa tu deśaḥ prakāśate /
Rām, Ki, 42, 55.2 sūryalakṣmyābhivijñeyas tapaseva vivasvatā //
Rām, Ki, 43, 10.2 kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ //
Rām, Ki, 43, 13.2 sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me //
Rām, Ki, 43, 15.2 gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ //
Rām, Ki, 44, 1.2 śalabhā iva saṃchādya medinīṃ sampratasthire //
Rām, Ki, 47, 16.1 taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam /
Rām, Ki, 47, 20.1 asuro nyapatad bhūmau paryasta iva parvataḥ /
Rām, Ki, 49, 31.2 tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā //
Rām, Ki, 53, 3.2 śaśinaṃ śuklapakṣādau vardhamānam iva śriyā //
Rām, Ki, 53, 4.2 śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram //
Rām, Ki, 54, 9.2 kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ //
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Rām, Ki, 55, 17.2 jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ //
Rām, Ki, 56, 15.2 vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva //
Rām, Ki, 57, 17.1 sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam /
Rām, Ki, 58, 18.1 sa yātastejasā vyoma saṃkṣipann iva vegataḥ /
Rām, Ki, 59, 5.1 labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalann iva /
Rām, Ki, 60, 8.1 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ /
Rām, Ki, 60, 8.2 āpagābhiśca saṃvītā sūtrair iva vasuṃdharā //
Rām, Ki, 60, 9.2 bhūtale saṃprakāśante nāgā iva jalāśaye //
Rām, Ki, 60, 11.2 yugānte niyato loko hato dagdha ivāgninā //
Rām, Ki, 62, 5.3 sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ //
Rām, Ki, 63, 3.2 kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam //
Rām, Ki, 63, 6.1 prasuptam iva cānyatra krīḍantam iva cānyataḥ /
Rām, Ki, 63, 6.1 prasuptam iva cānyatra krīḍantam iva cānyataḥ /
Rām, Ki, 63, 8.1 ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ /
Rām, Ki, 63, 10.2 viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ //
Rām, Ki, 63, 13.2 vāsavaṃ parivāryeva marutāṃ vāhinī sthitā //
Rām, Ki, 63, 21.2 stimitevābhavat sarvā sā tatra harivāhinī //
Rām, Ki, 65, 4.2 garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām //
Rām, Ki, 65, 29.2 dākṣyavikramasampannaḥ pakṣirāja ivāparaḥ //
Rām, Ki, 65, 35.2 vikramasva mahāvego viṣṇustrīn vikramān iva //
Rām, Ki, 66, 4.2 ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ //
Rām, Ki, 66, 8.1 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram /
Rām, Ki, 66, 16.3 bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare //
Rām, Ki, 66, 18.2 divam āvṛtya gacchantaṃ grasamānam ivāmbaram //
Rām, Ki, 66, 21.2 sahasā nipatiṣyāmi ghanād vidyud ivotthitā //
Rām, Ki, 66, 22.2 viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva //
Rām, Ki, 66, 38.2 rarāsa siṃhābhihato mahānmatta iva dvipaḥ //
Rām, Ki, 66, 42.2 sapatāka ivābhāti sa tadā dharaṇīdharaḥ //
Rām, Ki, 66, 43.2 sīdanmahati kāntāre sārthahīna ivādhvagaḥ //
Rām, Su, 1, 3.2 mṛgāṃśca subahūn nighnan pravṛddha iva kesarī //
Rām, Su, 1, 6.2 tiṣṭhan kapivarastatra hrade nāga ivābabhau //
Rām, Su, 1, 9.2 vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu //
Rām, Su, 1, 13.2 salilaṃ samprasusrāva madaṃ matta iva dvipaḥ //
Rām, Su, 1, 29.2 nanāda ca mahānādaṃ sumahān iva toyadaḥ //
Rām, Su, 1, 30.2 utpatiṣyan vicikṣepa pakṣirāja ivoragam //
Rām, Su, 1, 31.2 dadṛśe garuḍeneva hriyamāṇo mahoragaḥ //
Rām, Su, 1, 43.2 prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ //
Rām, Su, 1, 44.2 anujagmur hanūmantaṃ sainyā iva mahīpatim //
Rām, Su, 1, 46.2 bhayād iva mahendrasya parvatā varuṇālaye //
Rām, Su, 1, 47.2 śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ //
Rām, Su, 1, 50.2 babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ //
Rām, Su, 1, 51.2 tārābhir abhirāmābhir uditābhir ivāmbaram //
Rām, Su, 1, 52.2 parvatāgrād viniṣkrāntau pañcāsyāviva pannagau //
Rām, Su, 1, 53.1 pibann iva babhau cāpi sormijālaṃ mahārṇavam /
Rām, Su, 1, 53.2 pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ //
Rām, Su, 1, 54.2 nayane viprakāśete parvatasthāvivānalau //
Rām, Su, 1, 55.2 cakṣuṣī saṃprakāśete candrasūryāviva sthitau //
Rām, Su, 1, 57.2 ambare vāyuputrasya śakradhvaja ivocchritaḥ //
Rām, Su, 1, 58.2 vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ //
Rām, Su, 1, 59.2 mahatā dāriteneva girir gairikadhātunā //
Rām, Su, 1, 60.2 kakṣāntaragato vāyur jīmūta iva garjati //
Rām, Su, 1, 62.2 pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā //
Rām, Su, 1, 63.2 sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ //
Rām, Su, 1, 64.2 sa sa tasyāṅgavegena sonmāda iva lakṣyate //
Rām, Su, 1, 67.2 atyakrāmanmahāvegastaraṅgān gaṇayann iva //
Rām, Su, 1, 70.1 śvetābhraghanarājīva vāyuputrānugāminī /
Rām, Su, 1, 91.2 ādityodayasaṃkāśair ālikhadbhir ivāmbaram //
Rām, Su, 1, 95.2 urasā pātayāmāsa jīmūtam iva mārutaḥ //
Rām, Su, 1, 118.2 jagāmākāśam āviśya vīryavān prahasann iva //
Rām, Su, 1, 151.1 sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ /
Rām, Su, 1, 154.1 taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhād iva /
Rām, Su, 1, 165.2 prāvṛṣīndur ivābhāti niṣpatan praviśaṃstadā //
Rām, Su, 1, 169.2 pratilomena vātena mahānaur iva sāgare //
Rām, Su, 1, 172.2 vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ //
Rām, Su, 1, 185.2 nirundhantam ivākāśaṃ cakāra matimānmatim //
Rām, Su, 1, 187.2 punaḥ prakṛtim āpede vītamoha ivātmavān //
Rām, Su, 1, 190.2 nipatya tīre ca mahodadhestadā dadarśa laṅkām amarāvatīm iva //
Rām, Su, 2, 17.2 dadarśa hanumāṃl laṅkāṃ divi devapurīm iva //
Rām, Su, 2, 19.2 plavamānām ivākāśe dadarśa hanumān purīm //
Rām, Su, 2, 20.1 sampūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva /
Rām, Su, 2, 23.2 kailāsaśikharaprakhyam ālikhantam ivāmbaram /
Rām, Su, 2, 23.3 dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ //
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 2, 55.2 dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam //
Rām, Su, 3, 5.1 bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva /
Rām, Su, 3, 10.2 cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ //
Rām, Su, 3, 12.2 kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ //
Rām, Su, 3, 18.2 yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām //
Rām, Su, 3, 21.3 gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ //
Rām, Su, 3, 24.2 strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva //
Rām, Su, 4, 1.2 dadarśa dhīmān divi bhānumantaṃ goṣṭhe vṛṣaṃ mattam iva bhramantam //
Rām, Su, 4, 5.1 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ /
Rām, Su, 4, 5.1 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ /
Rām, Su, 4, 5.2 hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ //
Rām, Su, 4, 11.2 rarāja vīraiśca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ //
Rām, Su, 4, 14.2 priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ //
Rām, Su, 4, 19.2 vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānām iva cārumālāḥ //
Rām, Su, 4, 20.2 latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām //
Rām, Su, 4, 22.2 sujātapakṣmām abhiraktakaṇṭhīṃ vane pravṛttām iva nīlakaṇṭhīm //
Rām, Su, 4, 23.1 avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām /
Rām, Su, 4, 23.1 avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām /
Rām, Su, 4, 23.2 kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām //
Rām, Su, 4, 23.2 kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām //
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 5, 3.1 rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam /
Rām, Su, 5, 12.2 samudram iva gambhīraṃ samudram iva niḥsvanam //
Rām, Su, 5, 12.2 samudram iva gambhīraṃ samudram iva niḥsvanam //
Rām, Su, 5, 37.2 dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva //
Rām, Su, 5, 38.2 virarājātha tad veśma raśmimān iva raśmibhiḥ //
Rām, Su, 6, 4.1 tāni prayatnābhisamāhitāni mayena sākṣād iva nirmitāni /
Rām, Su, 6, 6.1 mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam /
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 6, 7.1 nārīpravekair iva dīpyamānaṃ taḍidbhir ambhodavad arcyamānam /
Rām, Su, 6, 7.2 haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam //
Rām, Su, 6, 13.2 kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ //
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Su, 7, 6.2 vāyuvegasamādhūtaṃ pannagair iva sāgaram //
Rām, Su, 7, 12.2 sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā //
Rām, Su, 7, 13.1 merumandarasaṃkāśair ullikhadbhir ivāmbaram /
Rām, Su, 7, 16.2 divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam //
Rām, Su, 7, 17.1 sa gandhastaṃ mahāsattvaṃ bandhur bandhum ivottamam /
Rām, Su, 7, 17.2 ita ehītyuvāceva tatra yatra sa rāvaṇaḥ //
Rām, Su, 7, 18.2 rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam //
Rām, Su, 7, 21.2 stambhaiḥ pakṣair ivātyuccair divaṃ samprasthitām iva //
Rām, Su, 7, 21.2 stambhaiḥ pakṣair ivātyuccair divaṃ samprasthitām iva //
Rām, Su, 7, 22.2 pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm //
Rām, Su, 7, 24.2 citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām //
Rām, Su, 7, 25.2 tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva //
Rām, Su, 7, 26.2 tarpayāmāsa māteva tadā rāvaṇapālitā //
Rām, Su, 7, 28.1 pradhyāyata ivāpaśyat pradīpāṃstatra kāñcanān /
Rām, Su, 7, 28.2 dhūrtān iva mahādhūrtair devanena parājitān //
Rām, Su, 7, 34.1 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye /
Rām, Su, 7, 34.2 punaḥsaṃvṛtapatrāṇi rātrāviva babhustadā //
Rām, Su, 7, 35.2 ambujānīva phullāni prārthayanti punaḥ punaḥ //
Rām, Su, 7, 37.2 śāradīva prasannā dyaustārābhir abhiśobhitā //
Rām, Su, 7, 40.1 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām /
Rām, Su, 7, 43.2 vyāviddharaśanādāmāḥ kiśorya iva vāhitāḥ //
Rām, Su, 7, 44.2 gajendramṛditāḥ phullā latā iva mahāvane //
Rām, Su, 7, 45.2 haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām //
Rām, Su, 7, 46.1 aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ /
Rām, Su, 7, 46.2 hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan //
Rām, Su, 7, 47.2 āpagā iva tā rejur jaghanaiḥ pulinair iva //
Rām, Su, 7, 47.2 āpagā iva tā rejur jaghanaiḥ pulinair iva //
Rām, Su, 7, 48.2 bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ //
Rām, Su, 7, 49.2 babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ //
Rām, Su, 7, 51.1 tāḥ patākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ /
Rām, Su, 7, 60.2 māleva grathitā sūtre śuśubhe mattaṣaṭpadā //
Rām, Su, 7, 62.2 āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat //
Rām, Su, 7, 64.2 jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva //
Rām, Su, 8, 6.2 saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam //
Rām, Su, 8, 7.2 savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram //
Rām, Su, 8, 16.2 vikṣiptau śayane śubhre pañcaśīrṣāvivoragau //
Rām, Su, 8, 19.2 mandarasyāntare suptau mahāhī ruṣitāviva //
Rām, Su, 8, 20.2 śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ //
Rām, Su, 8, 22.2 śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham //
Rām, Su, 8, 26.2 gāṅge mahati toyānte prasuptamiva kuñjaram //
Rām, Su, 8, 27.2 prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva //
Rām, Su, 8, 32.2 virarāja vimānaṃ tannabhastārāgaṇair iva //
Rām, Su, 8, 34.2 mahānadīprakīrṇeva nalinī potam āśritā //
Rām, Su, 8, 35.2 prasuptā bhāminī bhāti bālaputreva vatsalā //
Rām, Su, 8, 36.2 cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī //
Rām, Su, 8, 37.2 nidrāvaśam anuprāptā sahakānteva bhāminī //
Rām, Su, 8, 40.2 prasuptā taruṇaṃ vatsam upagūhyeva bhāminī //
Rām, Su, 8, 42.2 vasante puṣpaśabalā māleva parimārjitā //
Rām, Su, 8, 45.2 nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva //
Rām, Su, 8, 47.2 vibhūṣayantīm iva ca svaśriyā bhavanottamam //
Rām, Su, 9, 17.2 pānabhūmir vinā vahniṃ pradīptevopalakṣyate //
Rām, Su, 9, 28.2 nātyarthaṃ spandate citraṃ prāpya mandam ivānilam //
Rām, Su, 11, 15.2 nūnaṃ lālapyate mandaṃ pañjarastheva śārikā //
Rām, Su, 11, 50.2 rāmāyopahariṣyāmi paśuṃ paśupater iva //
Rām, Su, 11, 58.1 sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ /
Rām, Su, 12, 1.1 sa muhūrtam iva dhyātvā manasā cādhigamya tām /
Rām, Su, 12, 4.2 jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām //
Rām, Su, 12, 13.2 rarāja vasudhā tatra pramadeva vibhūṣitā //
Rām, Su, 12, 15.2 nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ //
Rām, Su, 12, 17.2 babhūvur agamāḥ sarve māruteneva nirdhutāḥ //
Rām, Su, 12, 29.2 aṅkād iva samutpatya priyasya patitāṃ priyām //
Rām, Su, 12, 30.2 vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ //
Rām, Su, 12, 31.2 prasannām iva kāntasya kāntāṃ punar upasthitām //
Rām, Su, 12, 38.1 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ /
Rām, Su, 13, 6.1 pradīptām iva tatrastho mārutiḥ samudaikṣata /
Rām, Su, 13, 6.2 niṣpattraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt /
Rām, Su, 13, 7.2 puṣpabhārātibhāraiśca spṛśadbhir iva medinīm //
Rām, Su, 13, 8.2 sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ //
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 13, 12.1 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam /
Rām, Su, 13, 14.2 śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam //
Rām, Su, 13, 17.1 muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā /
Rām, Su, 13, 17.1 muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā /
Rām, Su, 13, 17.2 vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram //
Rām, Su, 13, 18.3 dadarśa śuklapakṣādau candrarekhām ivāmalām //
Rām, Su, 13, 19.2 pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ //
Rām, Su, 13, 20.2 sapaṅkām analaṃkārāṃ vipadmām iva padminīm //
Rām, Su, 13, 21.2 graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm //
Rām, Su, 13, 23.2 svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva //
Rām, Su, 13, 29.1 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva /
Rām, Su, 13, 29.2 bhūmau sutanum āsīnāṃ niyatām iva tāpasīm //
Rām, Su, 13, 30.1 niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva /
Rām, Su, 13, 31.1 saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ /
Rām, Su, 13, 31.2 tāṃ smṛtīm iva saṃdigdhām ṛddhiṃ nipatitām iva //
Rām, Su, 13, 31.2 tāṃ smṛtīm iva saṃdigdhām ṛddhiṃ nipatitām iva //
Rām, Su, 13, 32.1 vihatām iva ca śraddhām āśāṃ pratihatām iva /
Rām, Su, 13, 32.1 vihatām iva ca śraddhām āśāṃ pratihatām iva /
Rām, Su, 13, 32.2 sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva //
Rām, Su, 13, 33.1 abhūtenāpavādena kīrtiṃ nipatitām iva /
Rām, Su, 13, 35.2 prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām //
Rām, Su, 13, 36.2 āmnāyānām ayogena vidyāṃ praśithilām iva //
Rām, Su, 14, 2.1 sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ /
Rām, Su, 14, 4.2 nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame //
Rām, Su, 14, 6.1 tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam /
Rām, Su, 14, 8.2 vane rāmeṇa vikramya mahendreṇeva śambaraḥ //
Rām, Su, 14, 22.2 rāvaṇena pramathitāṃ prapām iva pipāsitaḥ //
Rām, Su, 14, 23.2 rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm //
Rām, Su, 14, 30.1 himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā /
Rām, Su, 14, 30.2 sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā //
Rām, Su, 15, 1.2 prajagāma nabhaścandro haṃso nīlam ivodakam //
Rām, Su, 15, 2.1 sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ /
Rām, Su, 15, 3.2 śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi //
Rām, Su, 15, 3.2 śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi //
Rām, Su, 15, 20.1 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva /
Rām, Su, 15, 22.1 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva /
Rām, Su, 15, 22.2 candralekhāṃ payodānte śāradābhrair ivāvṛtām //
Rām, Su, 15, 23.1 kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm /
Rām, Su, 15, 24.2 tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm //
Rām, Su, 15, 25.1 dadarśa hanumān devīṃ latām akusumām iva /
Rām, Su, 15, 26.1 mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca /
Rām, Su, 15, 29.1 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ /
Rām, Su, 15, 29.2 dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ //
Rām, Su, 15, 30.1 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām /
Rām, Su, 15, 30.1 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām /
Rām, Su, 16, 10.2 mahendram iva paulastyaṃ devagandharvayoṣitaḥ //
Rām, Su, 16, 15.2 anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva //
Rām, Su, 16, 19.2 samakṣam iva kandarpam apaviddhaśarāsanam //
Rām, Su, 16, 25.1 vṛtaḥ paramanārībhistārābhir iva candramāḥ /
Rām, Su, 17, 4.2 dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave //
Rām, Su, 17, 5.2 chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ /
Rām, Su, 17, 6.2 saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ //
Rām, Su, 17, 8.1 veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva /
Rām, Su, 17, 8.2 dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā //
Rām, Su, 17, 9.2 punaḥ saṃskāram āpannāṃ jātām iva ca duṣkule //
Rām, Su, 17, 10.1 sannām iva mahākīrtiṃ śraddhām iva vimānitām /
Rām, Su, 17, 10.1 sannām iva mahākīrtiṃ śraddhām iva vimānitām /
Rām, Su, 17, 10.2 prajñām iva parikṣīṇām āśāṃ pratihatām iva //
Rām, Su, 17, 10.2 prajñām iva parikṣīṇām āśāṃ pratihatām iva //
Rām, Su, 17, 11.1 āyatīm iva vidhvastām ājñāṃ pratihatām iva /
Rām, Su, 17, 11.1 āyatīm iva vidhvastām ājñāṃ pratihatām iva /
Rām, Su, 17, 11.2 dīptām iva diśaṃ kāle pūjām apahṛtām iva //
Rām, Su, 17, 11.2 dīptām iva diśaṃ kāle pūjām apahṛtām iva //
Rām, Su, 17, 12.1 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva /
Rām, Su, 17, 12.1 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva /
Rām, Su, 17, 12.2 prabhām iva tapodhvastām upakṣīṇām ivāpagām //
Rām, Su, 17, 12.2 prabhām iva tapodhvastām upakṣīṇām ivāpagām //
Rām, Su, 17, 13.1 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva /
Rām, Su, 17, 13.1 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva /
Rām, Su, 17, 13.2 paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām //
Rām, Su, 17, 14.2 hastihastaparāmṛṣṭām ākulāṃ padminīm iva //
Rām, Su, 17, 15.1 patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva /
Rām, Su, 17, 15.2 parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva //
Rām, Su, 17, 16.2 tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 17, 18.2 nīlayā nīradāpāye vanarājyā mahīm iva //
Rām, Su, 17, 20.1 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva /
Rām, Su, 18, 2.2 adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi //
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Su, 18, 26.2 puro balākair asitair meghair jyotsnām ivāvṛtām //
Rām, Su, 18, 27.2 hiraṇyakaśipuḥ kīrtim indrahastagatām iva //
Rām, Su, 19, 4.1 na māṃ prārthayituṃ yuktastvaṃ siddhim iva pāpakṛt /
Rām, Su, 19, 16.2 vratasnātasya viprasya vidyeva viditātmanaḥ //
Rām, Su, 19, 17.2 vane vāśitayā sārdhaṃ kareṇveva gajādhipam //
Rām, Su, 19, 20.2 śatakratuvisṛṣṭasya nirghoṣam aśaner iva //
Rām, Su, 19, 21.1 iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ /
Rām, Su, 19, 23.2 uddhariṣyati vegena vainateya ivoragān //
Rām, Su, 19, 24.2 asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhir iva kramaiḥ //
Rām, Su, 19, 27.2 śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva //
Rām, Su, 19, 28.2 vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ //
Rām, Su, 19, 29.2 toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ //
Rām, Su, 19, 30.2 asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva //
Rām, Su, 20, 3.2 dravato mārgam āsādya hayān iva susārathiḥ //
Rām, Su, 20, 14.1 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ /
Rām, Su, 20, 26.2 amṛtotpādanaddhena bhujaṃgeneva mandaraḥ //
Rām, Su, 20, 27.2 raktapallavapuṣpābhyām aśokābhyām ivācalaḥ //
Rām, Su, 20, 28.2 uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan //
Rām, Su, 20, 29.2 nāśayāmyaham adya tvāṃ sūryaḥ saṃdhyām ivaujasā //
Rām, Su, 22, 18.2 vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam //
Rām, Su, 22, 20.3 agneḥ svāhā yathā devī śacīvendrasya śobhane //
Rām, Su, 23, 5.1 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ /
Rām, Su, 23, 5.2 vane yūthaparibhraṣṭā mṛgī kokair ivārditā //
Rām, Su, 23, 9.2 dadṛśe kampinī veṇī vyālīva parisarpatī //
Rām, Su, 23, 14.2 samudramadhye nauḥ pūrṇā vāyuvegair ivāhatā //
Rām, Su, 23, 17.2 tīkṣṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam //
Rām, Su, 24, 2.1 unmatteva pramatteva bhrāntacitteva śocatī /
Rām, Su, 24, 2.1 unmatteva pramatteva bhrāntacitteva śocatī /
Rām, Su, 24, 2.1 unmatteva pramatteva bhrāntacitteva śocatī /
Rām, Su, 24, 2.2 upāvṛttā kiśorīva viveṣṭantī mahītale //
Rām, Su, 25, 35.2 dṛśyate ca sphuraccakṣuḥ padmapatram ivāyatam //
Rām, Su, 25, 37.2 vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam //
Rām, Su, 25, 38.2 sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ //
Rām, Su, 26, 2.2 kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā //
Rām, Su, 26, 4.2 vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya //
Rām, Su, 26, 5.2 bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya //
Rām, Su, 26, 6.2 tasminn anāgacchati lokanāthe garbhasthajantor iva śalyakṛntaḥ //
Rām, Su, 26, 7.2 baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya //
Rām, Su, 26, 8.2 eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā //
Rām, Su, 26, 9.2 nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāviva vaidyutena //
Rām, Su, 26, 12.2 pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām //
Rām, Su, 26, 18.1 itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī /
Rām, Su, 27, 1.2 śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ //
Rām, Su, 27, 2.2 prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram //
Rām, Su, 27, 5.1 śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ /
Rām, Su, 27, 6.2 vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa //
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 27, 8.2 aśobhatāryā vadanena śukle śītāṃśunā rātrir ivoditena //
Rām, Su, 28, 2.1 avekṣamāṇastāṃ devīṃ devatām iva nandane /
Rām, Su, 28, 18.1 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām /
Rām, Su, 29, 12.2 dadarśa piṅgādhipater amātyaṃ vātātmajaṃ sūryam ivodayastham //
Rām, Su, 30, 3.1 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā /
Rām, Su, 31, 3.2 puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam //
Rām, Su, 32, 27.1 āditya iva tejasvī lokakāntaḥ śaśī yathā /
Rām, Su, 32, 29.1 rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān /
Rām, Su, 32, 31.2 roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ //
Rām, Su, 33, 34.2 tadāsīnniṣprabho 'tyarthaṃ grahagrasta ivāṃśumān //
Rām, Su, 33, 42.2 mahatā jvalatā nityam agninevāgniparvataḥ //
Rām, Su, 33, 43.2 tāpayanti mahātmānam agnyagāram ivāgnayaḥ //
Rām, Su, 33, 44.2 mahatā bhūmikampena mahān iva śiloccayaḥ //
Rām, Su, 33, 57.2 kāryahetor ivāyātaḥ śakunir vīryavānmahān //
Rām, Su, 33, 78.2 aśobhata viśālākṣyā rāhumukta ivoḍurāṭ /
Rām, Su, 34, 3.2 bhartāram iva samprāptā jānakī muditābhavat //
Rām, Su, 34, 4.2 babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ //
Rām, Su, 34, 12.2 mahīṃ dahati kopena yugāntāgnir ivotthitaḥ //
Rām, Su, 34, 27.2 mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena //
Rām, Su, 34, 30.1 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā /
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 34, 37.2 mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam //
Rām, Su, 34, 38.2 śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 35, 3.2 rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati //
Rām, Su, 35, 17.2 ahaṃ tasyānubhāvajñā śakrasyeva pulomajā //
Rām, Su, 35, 23.2 prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ //
Rām, Su, 35, 25.2 puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani //
Rām, Su, 35, 26.2 yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Su, 35, 27.1 kathayantīva candreṇa sūryeṇeva suvarcalā /
Rām, Su, 35, 27.1 kathayantīva candreṇa sūryeṇeva suvarcalā /
Rām, Su, 35, 42.2 vāyor iva gatiṃ cāpi tejaścāgnir ivādbhutam //
Rām, Su, 35, 42.2 vāyor iva gatiṃ cāpi tejaścāgnir ivādbhutam //
Rām, Su, 35, 66.2 salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam //
Rām, Su, 35, 67.1 salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam /
Rām, Su, 36, 22.1 āśīviṣa iva kruddhaḥ śvasan vākyam abhāṣathāḥ /
Rām, Su, 36, 26.2 sa dīpta iva kālāgnir jajvālābhimukho dvijam //
Rām, Su, 36, 51.2 trātum arhasi vīra tvaṃ pātālād iva kauśikīm //
Rām, Su, 37, 22.2 duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara //
Rām, Su, 37, 23.1 ayaṃ ca vīra saṃdehastiṣṭhatīva mamāgrataḥ /
Rām, Su, 37, 40.1 mama pṛṣṭhagatau tau ca candrasūryāvivoditau /
Rām, Su, 37, 43.2 nacirād drakṣyase rāmaṃ prajvalantam ivānilam //
Rām, Su, 37, 44.2 tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 37, 51.2 śacīva pathyā śakreṇa bhartrā nāthavatī hyasi //
Rām, Su, 38, 2.2 ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā //
Rām, Su, 38, 7.2 etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha //
Rām, Su, 39, 10.1 idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ /
Rām, Su, 40, 22.2 hutāgnir iva jajvāla kopasaṃvartitekṣaṇaḥ //
Rām, Su, 40, 26.2 abhipetur mahāvegāḥ pataṅgā iva pāvakam //
Rām, Su, 40, 29.2 dadṛśuśca hanūmantaṃ saṃdhyāmegham ivonnatam //
Rām, Su, 40, 33.1 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ /
Rām, Su, 41, 2.2 caityaprāsādam āplutya meruśṛṅgam ivonnatam /
Rām, Su, 41, 12.1 āvarta iva gaṅgāyāstoyasya vipulo mahān /
Rām, Su, 41, 15.1 sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān /
Rām, Su, 42, 8.2 śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā //
Rām, Su, 43, 4.2 visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ //
Rām, Su, 43, 7.2 vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ //
Rām, Su, 43, 8.2 abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ //
Rām, Su, 44, 17.2 raśmimantam ivodyantaṃ svatejoraśmimālinam //
Rām, Su, 44, 23.2 vṛṣṭimantaṃ payodānte payodam iva mārutaḥ //
Rām, Su, 44, 25.2 nipapāta mahāvego vidyudrāśir girāviva //
Rām, Su, 44, 37.2 sa kapir nāśayāmāsa sahasrākṣa ivāsurān //
Rām, Su, 44, 39.2 tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 45, 2.2 samutpapātātha sadasyudīrito dvijātimukhyair haviṣeva pāvakaḥ //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 45, 9.2 vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate //
Rām, Su, 45, 14.1 tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān /
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 45, 17.1 sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ /
Rām, Su, 45, 18.2 śarānmumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame //
Rām, Su, 45, 20.2 samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ //
Rām, Su, 45, 22.2 rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ //
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Su, 45, 35.1 sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ /
Rām, Su, 45, 39.2 tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 46, 15.2 nirjagāma mahātejāḥ samudra iva parvasu //
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Su, 46, 52.1 taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam /
Rām, Su, 46, 57.2 tejobalasamāyuktaṃ tapantam iva bhāskaram //
Rām, Su, 47, 3.2 haimair ābharaṇaiścitrair manaseva prakalpitaiḥ //
Rām, Su, 47, 6.2 nānāvyālasamākīrṇaiḥ śikharair iva mandaram //
Rām, Su, 47, 7.2 pūrṇacandrābhavaktreṇa sabalākam ivāmbudam //
Rām, Su, 47, 8.2 bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ //
Rām, Su, 47, 12.2 kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ //
Rām, Su, 47, 13.2 anvāsyamānaṃ sacivaiḥ surair iva sureśvaram //
Rām, Su, 47, 14.2 viṣṭhitaṃ meruśikhare satoyam iva toyadam //
Rām, Su, 49, 4.2 piteva bandhur lokasya sureśvarasamadyutiḥ //
Rām, Su, 49, 21.2 gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm //
Rām, Su, 49, 22.2 viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā //
Rām, Su, 51, 7.2 śuṣkam indhanam āsādya vaneṣviva hutāśanaḥ //
Rām, Su, 51, 28.2 jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ //
Rām, Su, 51, 30.2 śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ //
Rām, Su, 51, 35.1 puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam /
Rām, Su, 51, 39.2 pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī //
Rām, Su, 52, 6.1 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ /
Rām, Su, 52, 8.2 kālāgnir iva jajvāla prāvardhata hutāśanaḥ //
Rām, Su, 52, 11.2 bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye //
Rām, Su, 52, 14.2 hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā //
Rām, Su, 52, 15.2 dadarśa laṅkāṃ hanumānmahāmanāḥ svayambhukopopahatām ivāvanim //
Rām, Su, 53, 3.2 nirundhanti mahātmāno dīptam agnim ivāmbhasā //
Rām, Su, 54, 18.1 sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ /
Rām, Su, 54, 20.2 nipetur bhūtale rugṇāḥ śakrāyudhahatā iva //
Rām, Su, 55, 4.1 grasamāna ivākāśaṃ tārādhipam ivālikhan /
Rām, Su, 55, 4.1 grasamāna ivākāśaṃ tārādhipam ivālikhan /
Rām, Su, 55, 4.2 harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam //
Rām, Su, 55, 5.2 hanūmānmeghajālāni vikarṣann iva gacchati //
Rām, Su, 55, 7.2 pracchannaśca prakāśaśca candramā iva lakṣyate //
Rām, Su, 55, 9.2 jyāmukta iva nārāco mahāvego 'bhyupāgataḥ //
Rām, Su, 55, 16.2 vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ //
Rām, Su, 56, 8.1 gacchataśca hi me ghoraṃ vighnarūpam ivābhavat /
Rām, Su, 56, 12.2 putreti madhurāṃ vāṇīṃ manaḥprahlādayann iva //
Rām, Su, 56, 55.2 ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ //
Rām, Su, 56, 64.2 jajvāla sahasā kopāccitāstha iva pāvakaḥ //
Rām, Su, 56, 115.3 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam //
Rām, Su, 56, 123.2 mām aikṣata tato ruṣṭaścakṣuṣā pradahann iva //
Rām, Su, 56, 135.2 dahāmyaham asaṃbhrānto yugāntāgnir iva prajāḥ //
Rām, Su, 57, 7.2 meghalekhāparivṛtā candralekheva niṣprabhā //
Rām, Su, 57, 9.2 ananyacittā rāme ca paulomīva puraṃdare //
Rām, Su, 57, 12.2 adhaḥśayyā vivarṇāṅgī padminīva himāgame //
Rām, Su, 58, 18.2 ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ //
Rām, Su, 59, 3.1 merumandarasaṃkāśā mattā iva mahāgajāḥ /
Rām, Su, 59, 3.2 chādayanta ivākāśaṃ mahākāyā mahābalāḥ //
Rām, Su, 59, 4.2 hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ //
Rām, Su, 60, 5.2 jagmur madhuvanaṃ yatra nadīvega iva drutam //
Rām, Su, 62, 23.2 kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ //
Rām, Su, 62, 31.2 vyavasāyaśca vīryaṃ ca sūrye teja iva dhruvam //
Rām, Su, 62, 34.3 kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva //
Rām, Su, 63, 13.2 adhaḥśayyā vivarṇāṅgī padminīva himāgame //
Rām, Su, 63, 22.2 etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha //
Rām, Su, 63, 24.2 rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā //
Rām, Su, 64, 7.2 adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye //
Rām, Su, 64, 8.2 parāsum iva toyena siñcantī vākyavāriṇā //
Rām, Su, 64, 13.1 śāradastimironmukho nūnaṃ candra ivāmbudaiḥ /
Rām, Su, 65, 7.2 āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ //
Rām, Su, 65, 12.2 sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam //
Rām, Su, 66, 7.1 ayaṃ tu vīrasaṃdehastiṣṭhatīva mamāgrataḥ /
Rām, Su, 66, 24.1 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau /
Rām, Yu, 1, 15.2 samudrapāragamane harīṇāṃ kim ivottaram //
Rām, Yu, 2, 2.2 maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam //
Rām, Yu, 2, 4.2 tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm //
Rām, Yu, 3, 3.2 jñātum icchāmi tat sarvaṃ darśanād iva vānara //
Rām, Yu, 4, 6.2 vijayaṃ samanuprāptaṃ śaṃsatīva manoratham //
Rām, Yu, 4, 12.2 gavākṣaścāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ //
Rām, Yu, 4, 14.1 gandhahastīva durdharṣastarasvī gandhamādanaḥ /
Rām, Yu, 4, 15.2 adhiruhya hanūmantam airāvatam iveśvaraḥ //
Rām, Yu, 4, 35.2 niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ //
Rām, Yu, 4, 36.2 tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ //
Rām, Yu, 4, 37.2 mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau //
Rām, Yu, 4, 49.2 devānām iva sainyāni saṃgrāme tārakāmaye //
Rām, Yu, 4, 62.2 yathā kamalakedāraiḥ pakvair iva vasuṃdharā //
Rām, Yu, 4, 71.1 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ /
Rām, Yu, 4, 74.2 madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ //
Rām, Yu, 4, 79.2 dīptabhogair ivākīrṇaṃ bhujaṃgair varuṇālayam //
Rām, Yu, 4, 82.1 agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam /
Rām, Yu, 4, 86.2 ūrmayaḥ sindhurājasya mahābherya ivāhave //
Rām, Yu, 4, 87.1 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā /
Rām, Yu, 4, 87.2 utpatantam iva kruddhaṃ yādogaṇasamākulam //
Rām, Yu, 4, 88.2 aniloddhūtam ākāśe pravalgantam ivormibhiḥ /
Rām, Yu, 4, 88.3 bhrāntormijalasaṃnādaṃ pralolam iva sāgaram //
Rām, Yu, 5, 7.1 tanme dahati gātrāṇi viṣaṃ pītam ivāśaye /
Rām, Yu, 5, 11.1 kedārasyeva kedāraḥ sodakasya nirūdakaḥ /
Rām, Yu, 5, 12.2 vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam //
Rām, Yu, 5, 13.1 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam /
Rām, Yu, 5, 13.2 īṣadunnamya pāsyāmi rasāyanam ivāturaḥ //
Rām, Yu, 5, 15.2 mannāthā nāthahīneva trātāraṃ nādhigacchati //
Rām, Yu, 5, 16.2 vidhūya jaladānnīlāñ śaśilekhā śaratsviva //
Rām, Yu, 6, 1.2 rākṣasendro hanumatā śakreṇeva mahātmanā /
Rām, Yu, 7, 14.2 āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ //
Rām, Yu, 9, 5.2 abruvan rāvaṇaṃ sarve pradīptā iva tejasā //
Rām, Yu, 11, 2.1 taṃ meruśikharākāraṃ dīptām iva śatahradām /
Rām, Yu, 11, 13.2 ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham //
Rām, Yu, 13, 23.2 saṃviveśa tadā rāmo vedyām iva hutāśanaḥ //
Rām, Yu, 14, 14.2 babhūva rāmo durdharṣo yugāntāgnir iva jvalan //
Rām, Yu, 14, 15.2 mumoca viśikhān ugrān vajrāṇīva śatakratuḥ //
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Rām, Yu, 15, 22.2 śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare //
Rām, Yu, 15, 26.2 aśobhata mahāsetuḥ sīmanta iva sāgare //
Rām, Yu, 15, 29.3 kecid vaihāyasagatāḥ suparṇā iva pupluvuḥ //
Rām, Yu, 15, 33.2 itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan //
Rām, Yu, 16, 21.2 śvaḥkāle vajravān vajraṃ dānaveṣviva vāsavaḥ //
Rām, Yu, 17, 15.1 yasya lāṅgūlaśabdena svanantīva diśo daśa /
Rām, Yu, 17, 25.2 nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā //
Rām, Yu, 17, 31.1 yastu megha ivākāśaṃ mahān āvṛtya tiṣṭhati /
Rām, Yu, 17, 31.2 madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ //
Rām, Yu, 17, 32.1 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān /
Rām, Yu, 17, 35.2 sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ //
Rām, Yu, 18, 3.1 pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ /
Rām, Yu, 18, 6.1 nīlān iva mahāmeghāṃstiṣṭhato yāṃstu paśyasi /
Rām, Yu, 18, 7.2 asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ //
Rām, Yu, 18, 9.2 parjanya iva jīmūtaiḥ samantāt parivāritaḥ //
Rām, Yu, 18, 16.1 yaṃ tvenam abhisaṃrabdhaṃ plavamānam iva sthitam /
Rām, Yu, 18, 20.3 yasya vikramamāṇasya śakrasyeva parākramaḥ //
Rām, Yu, 18, 27.2 ramate vānaraśreṣṭho divi śakra iva svayam //
Rām, Yu, 18, 29.1 vātenevoddhataṃ meghaṃ yam enam anupaśyasi /
Rām, Yu, 18, 35.2 teṣāṃ madhye girivarastvam ivānagha rakṣasām //
Rām, Yu, 18, 37.1 siṃhā iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ /
Rām, Yu, 18, 37.1 siṃhā iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ /
Rām, Yu, 19, 2.1 sthitān paśyasi yān etānmattān iva mahādvipān /
Rām, Yu, 19, 2.2 nyagrodhān iva gāṅgeyān sālān haimavatān iva //
Rām, Yu, 19, 2.2 nyagrodhān iva gāṅgeyān sālān haimavatān iva //
Rām, Yu, 19, 9.1 yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram /
Rām, Yu, 19, 20.2 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ //
Rām, Yu, 19, 20.2 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ //
Rām, Yu, 19, 28.1 yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam /
Rām, Yu, 19, 29.2 yaḥ kapīn ati babhrāja himavān iva parvatān //
Rām, Yu, 21, 33.1 lakṣmaṇaścātra dharmātmā mātaṃgānām ivarṣabhaḥ /
Rām, Yu, 22, 3.2 ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ //
Rām, Yu, 22, 30.2 śāyitā mṛditāstatra vāyuvegair ivāmbudāḥ //
Rām, Yu, 22, 31.2 abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ //
Rām, Yu, 23, 11.2 vatseneva yathā dhenur vivatsā vatsalā kṛtā //
Rām, Yu, 23, 16.2 priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha //
Rām, Yu, 24, 3.2 upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu //
Rām, Yu, 24, 8.2 surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ //
Rām, Yu, 24, 22.2 vegavadbhir nadadbhiśca toyaughair iva sāgaraḥ //
Rām, Yu, 24, 27.2 rāmāt kamalapatrākṣi daityānām iva vāsavāt //
Rām, Yu, 24, 33.1 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam /
Rām, Yu, 24, 33.2 mokṣyase śokajaṃ vāri nirmokam iva pannagī //
Rām, Yu, 24, 36.1 girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti /
Rām, Yu, 25, 1.2 saramā hlādayāmāsa pṛthivīṃ dyaur ivāmbhasā //
Rām, Yu, 25, 8.2 māṃ mohayati duṣṭātmā pītamātreva vāruṇī //
Rām, Yu, 25, 16.2 pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam //
Rām, Yu, 26, 16.3 teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ //
Rām, Yu, 26, 18.3 diśo vipradrutāḥ sarve stanayitnur ivoṣṇage //
Rām, Yu, 27, 8.1 ānīya ca vanāt sītāṃ padmahīnām iva śriyam /
Rām, Yu, 29, 13.2 dadṛśuḥ śikhare tasya viṣaktām iva khe purīm //
Rām, Yu, 30, 7.2 dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ //
Rām, Yu, 30, 22.2 ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam //
Rām, Yu, 30, 23.2 kailāsaśikharākāro dṛśyate kham ivollikhan //
Rām, Yu, 31, 10.2 yugāntam iva lokasya paśya lakṣmaṇa śaṃsati //
Rām, Yu, 31, 23.1 laṅkāyāstūttaradvāraṃ śailaśṛṅgam ivonnatam /
Rām, Yu, 31, 26.1 rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram /
Rām, Yu, 31, 26.3 laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ //
Rām, Yu, 31, 35.1 te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ /
Rām, Yu, 31, 39.2 tatra vānarasainyānāṃ śalabhānām ivodgamaḥ //
Rām, Yu, 31, 40.1 paripūrṇam ivākāśaṃ saṃchanneva ca medinī /
Rām, Yu, 31, 40.1 paripūrṇam ivākāśaṃ saṃchanneva ca medinī /
Rām, Yu, 31, 45.2 sāgarasyeva bhinnasya yathā syāt salilasvanaḥ //
Rām, Yu, 31, 62.2 jagāmākāśam āviśya mūrtimān iva havyavāṭ //
Rām, Yu, 31, 75.1 sa tān bāhudvaye saktān ādāya patagān iva /
Rām, Yu, 31, 77.1 tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam /
Rām, Yu, 31, 82.2 paryākramata durdharṣo nakṣatrāṇīva candramāḥ //
Rām, Yu, 31, 86.2 pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ //
Rām, Yu, 32, 26.2 samaye pūryamāṇasya vegā iva mahodadheḥ //
Rām, Yu, 33, 18.1 ājaghānendrajit kruddho vajreṇeva śatakratuḥ /
Rām, Yu, 33, 24.1 grasantam iva sainyāni praghasaṃ vānarādhipaḥ /
Rām, Yu, 33, 28.2 papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale //
Rām, Yu, 33, 32.2 nirbibheda śaraistīkṣṇaiḥ karair megham ivāṃśumān //
Rām, Yu, 33, 34.1 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave /
Rām, Yu, 33, 42.2 dvandve vimṛditāstatra daityā iva divaukasaiḥ //
Rām, Yu, 34, 5.2 samprādṛśyanta śailendrā dīptauṣadhivanā iva //
Rām, Yu, 34, 15.2 kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā //
Rām, Yu, 34, 17.2 udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ //
Rām, Yu, 34, 22.2 te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam //
Rām, Yu, 34, 23.2 babhūva rajanī citrā khadyotair iva śāradī //
Rām, Yu, 34, 25.2 trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ //
Rām, Yu, 35, 6.2 andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam //
Rām, Yu, 35, 9.2 tāvubhau ca prakāśete puṣpitāviva kiṃśukau //
Rām, Yu, 35, 17.2 dhvajāviva mahendrasya rajjumuktau prakampitau //
Rām, Yu, 35, 21.2 asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva //
Rām, Yu, 36, 2.1 vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase /
Rām, Yu, 36, 5.2 rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau //
Rām, Yu, 36, 15.1 kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsvivākulā /
Rām, Yu, 36, 37.2 tyajantu harayastrāsaṃ bhuktapūrvām iva srajam //
Rām, Yu, 38, 26.2 senā bhramati saṃkhyeṣu hatakarṇeva naur jale //
Rām, Yu, 39, 9.1 vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva /
Rām, Yu, 39, 15.2 śarajālaiścito bhāti bhāskaro 'stam iva vrajan //
Rām, Yu, 40, 1.2 kim iyaṃ vyathitā senā mūḍhavāteva naur jale //
Rām, Yu, 40, 17.2 vasudhāyām imau suptau dṛśyete śalyakāviva //
Rām, Yu, 40, 25.2 maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam //
Rām, Yu, 40, 33.2 paryasyan sāgare toyaṃ kampayann iva parvatān //
Rām, Yu, 40, 36.2 vānarā dadṛśuḥ sarve jvalantam iva pāvakam //
Rām, Yu, 41, 3.2 bahūnāṃ sumahānnādo meghānām iva garjatām //
Rām, Yu, 41, 5.2 ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me //
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Rām, Yu, 41, 27.2 niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ //
Rām, Yu, 42, 35.2 papāta sahasā bhūmau vikīrṇa iva parvataḥ //
Rām, Yu, 43, 5.2 akampanastatasteṣām āditya iva tejasā //
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 44, 11.2 mahendra iva dhārābhiḥ śarair abhivavarṣa ha //
Rām, Yu, 44, 13.2 abhidudrāva tad rakṣaḥ kampayann iva medinīm //
Rām, Yu, 44, 14.2 babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ //
Rām, Yu, 44, 17.2 yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ //
Rām, Yu, 44, 20.2 tūrṇam utpāṭayāmāsa mahāgirim ivocchritam //
Rām, Yu, 44, 24.1 tam antakam iva kruddhaṃ samare prāṇahāriṇam /
Rām, Yu, 44, 27.2 hanūmān dadṛśe vīraḥ prarūḍha iva sānumān //
Rām, Yu, 44, 30.2 vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ //
Rām, Yu, 45, 9.2 na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ //
Rām, Yu, 45, 12.2 rākṣasendram uvācedam asurendram ivośanā //
Rām, Yu, 45, 20.2 laṅkā rākṣasavīraistair gajair iva samākulā //
Rām, Yu, 45, 26.2 suvarṇajālasaṃyuktaṃ prahasantam iva śriyā //
Rām, Yu, 46, 21.1 āvarta iva saṃjajñe ubhayoḥ senayostadā /
Rām, Yu, 46, 21.2 kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ //
Rām, Yu, 46, 23.2 babhūva nicitā ghorā patitair iva parvataiḥ //
Rām, Yu, 46, 24.2 saṃchannā mādhave māsi palāśair iva puṣpitaiḥ //
Rām, Yu, 46, 28.2 nadīm iva ghanāpāye haṃsasārasasevitām //
Rām, Yu, 46, 37.2 sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau //
Rām, Yu, 46, 46.2 papāta sahasā bhūmau chinnamūla iva drumaḥ //
Rām, Yu, 47, 6.2 nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 15.2 karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ //
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 27.1 āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ /
Rām, Yu, 47, 30.2 bhūtaiḥ parivṛtastīkṣṇair dehavadbhir ivāntakaḥ //
Rām, Yu, 47, 33.2 vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham //
Rām, Yu, 47, 38.2 sugrīvam āsādya bibheda vegād guheritā krauñcam ivograśaktiḥ //
Rām, Yu, 47, 72.2 kālāgnir iva jajvāla krodhena paravīrahā //
Rām, Yu, 47, 75.1 abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ /
Rām, Yu, 47, 95.1 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān /
Rām, Yu, 47, 119.2 vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ //
Rām, Yu, 47, 128.2 bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ //
Rām, Yu, 47, 131.1 taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam /
Rām, Yu, 48, 2.1 mātaṃga iva siṃhena garuḍeneva pannagaḥ /
Rām, Yu, 48, 2.1 mātaṃga iva siṃhena garuḍeneva pannagaḥ /
Rām, Yu, 48, 21.1 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam /
Rām, Yu, 48, 22.1 ūrdhvaromāñcitatanuṃ śvasantam iva pannagam /
Rām, Yu, 48, 28.2 jaladā iva connedur yātudhānāḥ sahasraśaḥ //
Rām, Yu, 48, 50.2 dadṛśe meruśṛṅgāgre divākara ivoditaḥ //
Rām, Yu, 48, 51.2 niśvāsaścāsya saṃjajñe parvatād iva mārutaḥ //
Rām, Yu, 48, 52.2 tapānte sabalākasya meghasyeva vivarṣataḥ //
Rām, Yu, 48, 53.2 dadṛśāte mahānetre dīptāviva mahāgrahau //
Rām, Yu, 48, 85.1 sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmir dharaṇīm ivāṃśubhiḥ /
Rām, Yu, 48, 85.2 jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ //
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 49, 2.2 kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum //
Rām, Yu, 49, 5.2 laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ //
Rām, Yu, 49, 27.2 vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ //
Rām, Yu, 50, 4.1 sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam /
Rām, Yu, 50, 4.2 dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham //
Rām, Yu, 50, 19.2 svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān //
Rām, Yu, 51, 6.2 kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva //
Rām, Yu, 51, 19.2 chidram anye prapadyante krauñcasya kham iva dvijāḥ //
Rām, Yu, 51, 22.1 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsasi /
Rām, Yu, 51, 37.1 adya parvatasaṃkāśaṃ sasūryam iva toyadam /
Rām, Yu, 52, 10.2 śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate //
Rām, Yu, 52, 14.1 taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam /
Rām, Yu, 52, 14.2 sarpaṃ suptam ivābuddhyā prabodhayitum icchasi //
Rām, Yu, 52, 15.2 kastaṃ mṛtyum ivāsahyam āsādayitum arhati //
Rām, Yu, 53, 3.1 garjanti na vṛthā śūrā nirjalā iva toyadāḥ /
Rām, Yu, 53, 22.2 kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau //
Rām, Yu, 53, 23.2 amṛtotpādane naddho bhujaṃgeneva mandaraḥ //
Rām, Yu, 53, 24.1 sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā /
Rām, Yu, 53, 24.2 ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ //
Rām, Yu, 53, 25.2 trivikramakṛtotsāho nārāyaṇa ivābabhau //
Rām, Yu, 53, 36.2 nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ //
Rām, Yu, 53, 39.2 nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam //
Rām, Yu, 53, 47.2 vāyununnā iva ghanā yayuḥ sarvā diśastadā //
Rām, Yu, 53, 48.1 tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam /
Rām, Yu, 53, 49.2 petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ //
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 54, 1.2 janayann iva nirghātān vidhamann iva parvatān //
Rām, Yu, 54, 1.2 janayann iva nirghātān vidhamann iva parvatān //
Rām, Yu, 54, 8.2 nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ /
Rām, Yu, 54, 10.2 mamantha paramāyatto vanānyagnir ivotthitaḥ //
Rām, Yu, 54, 11.2 nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ //
Rām, Yu, 54, 23.2 dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā //
Rām, Yu, 55, 7.3 bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva //
Rām, Yu, 55, 12.2 bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā //
Rām, Yu, 55, 19.1 sparśān iva prahārāṃstān vedayāno na vivyathe /
Rām, Yu, 55, 22.2 nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ //
Rām, Yu, 55, 24.1 taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ /
Rām, Yu, 55, 26.2 rarāja rākṣasavyāghro girir ātmaruhair iva //
Rām, Yu, 55, 27.2 bhakṣayāmāsa saṃkruddho garuḍaḥ pannagān iva //
Rām, Yu, 55, 30.2 cacāra harisainyeṣu kālāgnir iva mūrchitaḥ //
Rām, Yu, 55, 31.1 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ /
Rām, Yu, 55, 70.2 rarāja śoṇitotsikto giriḥ prasravaṇair iva //
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 55, 77.2 rāmam evābhidudrāva dārayann iva medinīm //
Rām, Yu, 55, 82.2 rudhiraṃ parisusrāva giriḥ prasravaṇān iva //
Rām, Yu, 55, 89.2 vyadhūnayat tān vegena duṣṭahastīva hastipān //
Rām, Yu, 55, 95.2 sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam //
Rām, Yu, 55, 101.2 pātayann iva sarveṣāṃ hṛdayāni vanaukasām //
Rām, Yu, 55, 109.1 sa vāridhārā iva sāyakāṃstān pibañ śarīreṇa mahendraśatruḥ /
Rām, Yu, 55, 114.1 sa kumbhakarṇo 'stranikṛttabāhur mahānnikṛttāgra ivācalendraḥ /
Rām, Yu, 55, 118.2 dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe //
Rām, Yu, 55, 128.1 praharṣam īyur bahavastu vānarāḥ prabuddhapadmapratimair ivānanaiḥ /
Rām, Yu, 55, 129.2 nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ //
Rām, Yu, 57, 3.2 sa kasmāt prākṛta iva śokasyātmānam īdṛśam //
Rām, Yu, 57, 8.2 punar jātam ivātmānaṃ manyate kālacoditaḥ //
Rām, Yu, 57, 20.2 rarāja gajam āsthāya savitevāstamūrdhani //
Rām, Yu, 57, 22.2 savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ //
Rām, Yu, 57, 23.2 himavān iva śailendrastribhiḥ kāñcanaparvataiḥ //
Rām, Yu, 57, 26.2 bhūṣaṇaiśca babhau meruḥ prabhābhir iva bhāsvaraḥ //
Rām, Yu, 57, 27.2 vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ //
Rām, Yu, 57, 29.2 śaktim ādāya tejasvī guhaḥ śatruṣvivāhave //
Rām, Yu, 57, 31.2 virarāja gadāpāṇiḥ kubera iva saṃyuge //
Rām, Yu, 57, 32.2 surā ivāmarāvatyāṃ balair apratimair vṛtāḥ //
Rām, Yu, 57, 34.2 kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare //
Rām, Yu, 57, 35.2 śāradābhrapratīkāśā haṃsāvalir ivāmbare //
Rām, Yu, 57, 38.1 kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī /
Rām, Yu, 57, 38.2 rakṣasāṃ siṃhanādaiśca pusphoṭeva tadāmbaram //
Rām, Yu, 57, 55.2 rudhiraṃ prasrutāstatra rasasāram iva drumāḥ //
Rām, Yu, 57, 60.2 narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa //
Rām, Yu, 57, 65.2 dadāha harisainyāni vanānīva vibhāvasuḥ //
Rām, Yu, 57, 66.2 tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ //
Rām, Yu, 57, 71.2 vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva //
Rām, Yu, 57, 77.2 anīkānmeghasaṃkāśānmeghānīkād ivāṃśumān //
Rām, Yu, 57, 78.2 rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ //
Rām, Yu, 58, 6.2 mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim //
Rām, Yu, 58, 15.1 sa vihvalitasarvāṅgo vātoddhata iva drumaḥ /
Rām, Yu, 58, 30.2 vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva //
Rām, Yu, 58, 31.1 atha śaktiṃ samādāya kālarātrim ivāntakaḥ /
Rām, Yu, 58, 32.1 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām /
Rām, Yu, 58, 33.2 prahṛṣṭā vānaragaṇā vinedur jaladā iva //
Rām, Yu, 58, 40.2 kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ //
Rām, Yu, 58, 47.2 harīn samabhidudrāva yugāntāgnir iva jvalan //
Rām, Yu, 58, 53.2 nipapāta mahāpārśvo vajrāhata ivācalaḥ //
Rām, Yu, 59, 4.1 sa bhāskarasahasrasya saṃghātam iva bhāsvaram /
Rām, Yu, 59, 12.2 arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ //
Rām, Yu, 59, 13.2 āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ //
Rām, Yu, 59, 14.2 śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram //
Rām, Yu, 59, 21.2 kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ //
Rām, Yu, 59, 22.2 śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ //
Rām, Yu, 59, 23.2 punarvasvantaragataṃ pūrṇabimbam ivaindavam //
Rām, Yu, 59, 42.2 mṛgayūtham iva kruddho harir yauvanam āsthitaḥ //
Rām, Yu, 59, 55.2 mṛgarāja iva kruddho nāgarājasya śoṇitam //
Rām, Yu, 59, 65.2 lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram //
Rām, Yu, 59, 67.1 taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam /
Rām, Yu, 59, 69.2 ādade niśitaṃ bāṇaṃ jvalantam iva tejasā //
Rām, Yu, 59, 72.2 dadṛśe śoṇitenāktaḥ pannagendra ivāhave //
Rām, Yu, 59, 77.2 hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram //
Rām, Yu, 59, 81.2 susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ //
Rām, Yu, 59, 85.2 atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ //
Rām, Yu, 59, 87.2 tejasā saṃpradīptāgrau kruddhāviva bhujaṃgamau //
Rām, Yu, 59, 92.1 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ /
Rām, Yu, 60, 7.2 drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe //
Rām, Yu, 60, 15.2 rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā //
Rām, Yu, 60, 34.2 tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ //
Rām, Yu, 60, 42.1 sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya /
Rām, Yu, 61, 14.2 prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam //
Rām, Yu, 61, 25.2 punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ //
Rām, Yu, 61, 35.2 āpūryata baloddharṣaistoyavegair ivārṇavaḥ //
Rām, Yu, 61, 36.2 hanūmān dṛśyate vīro dvitīya iva parvataḥ //
Rām, Yu, 61, 40.2 laṅkā trāsākulā rātrau pranṛttevābhavat tadā //
Rām, Yu, 61, 42.2 vivṛtyograṃ nanādoccaistrāsayann iva rākṣasān //
Rām, Yu, 61, 47.2 jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ //
Rām, Yu, 61, 64.2 sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena //
Rām, Yu, 62, 13.2 maṇividrumacitrāṇi spṛśantīva ca bhāskaram //
Rām, Yu, 62, 15.2 vidyudbhir iva naddhāni meghajālāni gharmage //
Rām, Yu, 62, 17.2 vajrivajrahatānīva śikharāṇi mahāgireḥ //
Rām, Yu, 62, 18.2 himavacchikharāṇīva dīptauṣadhivanāni ca //
Rām, Yu, 62, 19.2 rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ //
Rām, Yu, 62, 20.2 babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ //
Rām, Yu, 62, 22.2 lokasyāsya kṣaye ghore pradīpteva vasuṃdharā //
Rām, Yu, 62, 28.2 bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ //
Rām, Yu, 62, 32.2 śarvarī rākṣasendrāṇāṃ raudrīva samapadyata //
Rām, Yu, 62, 36.2 rūpavān iva rudrasya manyur gātreṣvadṛśyata //
Rām, Yu, 62, 45.2 abhyayāt pratyaribalaṃ pataṃga iva pāvakam //
Rām, Yu, 63, 14.2 tribhiścānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ //
Rām, Yu, 63, 18.2 bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram //
Rām, Yu, 63, 22.1 aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare /
Rām, Yu, 63, 27.2 āvavāra śaraugheṇa nageneva jalāśayam //
Rām, Yu, 63, 28.2 vānarendrā mahātmāno velām iva mahodadhiḥ //
Rām, Yu, 63, 30.2 śailasānucaraṃ nāgaṃ vegavān iva kesarī //
Rām, Yu, 63, 36.2 abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam //
Rām, Yu, 63, 39.2 tridaśā nātivartante jitendriyam ivādhayaḥ //
Rām, Yu, 63, 42.2 adya bhūtāni paśyantu śakraśambarayor iva //
Rām, Yu, 63, 45.2 agner ājyahutasyeva tejastasyābhyavardhata //
Rām, Yu, 63, 51.2 lohitāṅga ivākāśād dīptaraśmir yadṛcchayā //
Rām, Yu, 64, 1.2 pradahann iva kopena vānarendram avaikṣata //
Rām, Yu, 64, 7.2 prajajvāla saghoṣaśca vidhūma iva pāvakaḥ //
Rām, Yu, 64, 9.2 nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam //
Rām, Yu, 64, 10.2 krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ //
Rām, Yu, 64, 13.2 viśīryamāṇaḥ sahasā ulkāśatam ivāmbare //
Rām, Yu, 64, 17.2 muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā //
Rām, Yu, 65, 12.2 pradahiṣyāmi samprāptāṃ śuṣkendhanam ivānalaḥ //
Rām, Yu, 65, 14.2 mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ //
Rām, Yu, 66, 2.2 niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva //
Rām, Yu, 66, 13.2 kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ //
Rām, Yu, 66, 23.1 jīmūtayor ivākāśe śabdo jyātalayostadā /
Rām, Yu, 66, 32.2 vyaśīryata maholkeva rāmabāṇārdito bhuvi //
Rām, Yu, 66, 38.2 dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam //
Rām, Yu, 67, 19.1 sa dadarśa mahāvīryau nāgau triśirasāviva /
Rām, Yu, 67, 20.2 saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān //
Rām, Yu, 67, 26.1 ghanāndhakāre timire śaravarṣam ivādbhutam /
Rām, Yu, 67, 28.1 tau hanyamānau nārācair dhārābhir iva parvatau /
Rām, Yu, 67, 33.2 babhūvatur dāśarathī puṣpitāviva kiṃśukau //
Rām, Yu, 67, 34.2 na cānyad viditaṃ kiṃcit sūryasyevābhrasaṃplave //
Rām, Yu, 69, 7.2 hutāśana ivārciṣmān adahacchatruvāhinīm //
Rām, Yu, 69, 25.2 saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ //
Rām, Yu, 70, 10.2 nipapāta tadā bhūmau chinnamūla iva drumaḥ //
Rām, Yu, 70, 12.2 pradahantam asahyaṃ ca sahasāgnim ivotthitam //
Rām, Yu, 70, 31.2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
Rām, Yu, 71, 2.2 nīlāñjanacayākārair mātaṃgair iva yūthapaḥ //
Rām, Yu, 71, 9.2 tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam //
Rām, Yu, 71, 19.2 patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam //
Rām, Yu, 72, 17.2 na gatir jñāyate vīra sūryasyevābhrasaṃplave //
Rām, Yu, 72, 24.2 laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva //
Rām, Yu, 72, 33.2 pratibhayatamam aprameyavegaṃ timiram iva dviṣatāṃ balaṃ viveśa //
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Yu, 73, 18.1 sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan /
Rām, Yu, 74, 17.2 ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase //
Rām, Yu, 74, 22.2 guṇān pracchādayāmāsuḥ parvatān iva toyadāḥ //
Rām, Yu, 75, 5.2 muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge //
Rām, Yu, 75, 6.2 vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ //
Rām, Yu, 75, 8.2 jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ //
Rām, Yu, 75, 15.2 samprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ //
Rām, Yu, 75, 17.2 śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ //
Rām, Yu, 75, 30.2 yuyudhāte mahāvīrau grahāviva nabho gatau //
Rām, Yu, 75, 31.1 balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau /
Rām, Yu, 75, 31.2 yuyudhāte mahātmānau tadā kesariṇāviva //
Rām, Yu, 75, 33.2 parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva //
Rām, Yu, 76, 1.2 sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan //
Rām, Yu, 76, 5.2 mumoca niśitāṃstasmai sarvān iva viṣolbaṇān //
Rām, Yu, 76, 19.2 vyaśīryata rathopasthe tārājālam ivāmbarāt //
Rām, Yu, 76, 20.2 indrajit samare śūraḥ prarūḍha iva sānumān //
Rām, Yu, 76, 24.2 sughorayor niṣṭanator gagane meghayor iva //
Rām, Yu, 76, 27.2 agnibhyām iva dīptābhyāṃ satre kuśamayaścayaḥ //
Rām, Yu, 76, 28.2 sapuṣpāviva niṣpattrau vane śālmalikiṃśukau //
Rām, Yu, 76, 31.2 śuśubhāte mahāvīrau virūḍhāviva parvatau //
Rām, Yu, 76, 32.2 babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ //
Rām, Yu, 77, 3.2 rākṣasān dārayāmāsur vajrā iva mahāgirīn //
Rām, Yu, 77, 5.2 babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ //
Rām, Yu, 77, 7.1 eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ /
Rām, Yu, 77, 16.2 mumucur vividhānnādānmeghān dṛṣṭveva barhiṇaḥ //
Rām, Yu, 77, 24.2 candrādityāvivoṣṇānte yathā meghaistarasvinau //
Rām, Yu, 78, 2.2 vijayenābhiniṣkrāntau vane gajavṛṣāviva //
Rām, Yu, 78, 4.2 vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ //
Rām, Yu, 78, 7.2 raṇāgre samaraślāghī triśṛṅga iva parvataḥ //
Rām, Yu, 78, 12.2 babhūvur lohitādigdhā raktā iva mahoragāḥ //
Rām, Yu, 78, 44.1 śāntaraśmir ivādityo nirvāṇa iva pāvakaḥ /
Rām, Yu, 78, 44.1 śāntaraśmir ivādityo nirvāṇa iva pāvakaḥ /
Rām, Yu, 80, 11.2 ekenendrajitā hīnā śūnyeva pratibhāti me //
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Rām, Yu, 80, 18.2 dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ //
Rām, Yu, 80, 19.2 yantrasyāveṣṭyamānasya mahato dānavair iva //
Rām, Yu, 80, 20.1 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata /
Rām, Yu, 80, 21.1 tam antakam iva kruddhaṃ carācaracikhādiṣum /
Rām, Yu, 80, 38.2 abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva //
Rām, Yu, 80, 41.2 vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ //
Rām, Yu, 80, 50.2 rohiṇīm iva candreṇa vinā grahavaśaṃ gatām //
Rām, Yu, 81, 1.2 niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan //
Rām, Yu, 81, 4.2 prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ //
Rām, Yu, 81, 16.1 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare /
Rām, Yu, 81, 20.2 indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ //
Rām, Yu, 81, 27.2 dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ //
Rām, Yu, 81, 32.2 ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ //
Rām, Yu, 82, 6.2 āsasāda vane rāmaṃ kandarpam iva rūpiṇam //
Rām, Yu, 82, 38.2 rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye //
Rām, Yu, 82, 39.1 itīva sarvā rajanīcarastriyaḥ parasparaṃ samparirabhya bāhubhiḥ /
Rām, Yu, 83, 3.2 rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ //
Rām, Yu, 83, 4.2 bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā //
Rām, Yu, 83, 15.2 maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkajaiḥ //
Rām, Yu, 83, 27.2 rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm //
Rām, Yu, 83, 29.1 te tu hṛṣṭā vinardanto bhindata iva medinīm /
Rām, Yu, 84, 2.2 na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam //
Rām, Yu, 84, 4.1 plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ /
Rām, Yu, 84, 10.2 yugāntasamaye vāyuḥ pravṛddhān agamān iva //
Rām, Yu, 84, 12.2 vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ //
Rām, Yu, 84, 21.2 bhartsayann iva sugrīvam āsasāda vyavasthitam //
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 85, 1.2 sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ //
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Yu, 85, 11.2 nipapāta śilā bhūmau gṛdhracakram ivākulam //
Rām, Yu, 85, 15.2 nardantau govṛṣaprakhyau ghanāviva savidyutau //
Rām, Yu, 85, 19.2 tejobalasamāviṣṭau dīptāviva hutāśanau //
Rām, Yu, 86, 2.2 pātayāmāsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ //
Rām, Yu, 86, 5.2 vegaṃ cakre mahābāhuḥ samudra iva parvaṇi //
Rām, Yu, 87, 10.1 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ /
Rām, Yu, 87, 12.2 mahāvegaṃ mahānādaṃ nirbhindann iva medinīm //
Rām, Yu, 87, 18.2 āsasāda tato rāmaṃ sthitaṃ śailam ivācalam //
Rām, Yu, 87, 21.2 dīpyamānānmahāvegān kruddhān āśīviṣān iva //
Rām, Yu, 87, 25.2 ghanair ivātapāpāye vidyunmālāsamākulaiḥ //
Rām, Yu, 87, 26.1 gavākṣitam ivākāśaṃ babhūva śaravṛṣṭibhiḥ /
Rām, Yu, 87, 27.2 gate 'staṃ tapane cāpi mahāmeghāvivotthitau //
Rām, Yu, 87, 28.2 anāsādyam acintyaṃ ca vṛtravāsavayor iva //
Rām, Yu, 87, 30.2 ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva //
Rām, Yu, 87, 37.1 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ /
Rām, Yu, 87, 42.2 rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan //
Rām, Yu, 88, 4.2 niṣpetur vividhāstīkṣṇā vātā iva yugakṣaye //
Rām, Yu, 88, 8.2 patadbhiśca diśo dīptaiścandrasūryagrahair iva //
Rām, Yu, 88, 19.1 tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva /
Rām, Yu, 88, 21.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
Rām, Yu, 88, 31.1 lakṣmaṇāya samuddiśya jvalantīm iva tejasā /
Rām, Yu, 88, 34.2 jihvevoragarājasya dīpyamānā mahādyutiḥ //
Rām, Yu, 88, 37.2 babhūva saṃrabdhataro yugānta iva pāvakaḥ //
Rām, Yu, 88, 39.2 lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam //
Rām, Yu, 88, 44.3 kāṅkṣataḥ stokakasyeva gharmānte meghadarśanam //
Rām, Yu, 88, 50.2 dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ //
Rām, Yu, 88, 55.2 abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ //
Rām, Yu, 89, 5.1 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ /
Rām, Yu, 89, 5.1 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ /
Rām, Yu, 89, 30.2 laghuḥ kaścid ivāsattvo naivaṃ vaktum ihārhasi //
Rām, Yu, 89, 33.2 nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ //
Rām, Yu, 90, 2.2 ājaghāna mahāghorair dhārābhir iva toyadaḥ //
Rām, Yu, 90, 11.2 mayā sārathinā rāma mahendra iva dānavān //
Rām, Yu, 90, 28.1 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ /
Rām, Yu, 90, 28.2 utpapāta tadā kruddhaḥ spṛśann iva divākaram //
Rām, Yu, 90, 31.2 adṛśyata daśagrīvo maināka iva parvataḥ //
Rām, Yu, 90, 33.2 jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā //
Rām, Yu, 91, 11.1 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam /
Rām, Yu, 91, 12.2 pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ //
Rām, Yu, 91, 21.2 utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ //
Rām, Yu, 91, 22.2 rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ //
Rām, Yu, 91, 29.2 rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau //
Rām, Yu, 92, 3.1 bāṇadhārāsahasraistu sa toyada ivāmbarāt /
Rām, Yu, 92, 3.2 rāghavaṃ rāvaṇo bāṇaistaṭākam iva pūrayat //
Rām, Yu, 92, 4.2 mahāgirir ivākampyaḥ kākutstho na prakampate //
Rām, Yu, 92, 5.2 gabhastīn iva sūryasya pratijagrāha vīryavān //
Rām, Yu, 92, 7.2 dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ //
Rām, Yu, 92, 22.2 karṣantvantrāṇi patagā garutmanta ivoragān //
Rām, Yu, 93, 2.1 hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam /
Rām, Yu, 93, 2.2 bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā //
Rām, Yu, 93, 2.2 bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā //
Rām, Yu, 93, 3.1 vimuktam iva māyābhir astrair iva bahiṣkṛtam /
Rām, Yu, 93, 3.1 vimuktam iva māyābhir astrair iva bahiṣkṛtam /
Rām, Yu, 93, 13.2 kaścillaghur ivānāryo doṣato gantum arhasi //
Rām, Yu, 93, 14.2 nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ //
Rām, Yu, 93, 16.2 dīnā gharmapariśrāntā gāvo varṣahatā iva //
Rām, Yu, 94, 2.3 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam //
Rām, Yu, 94, 5.2 vidhvaṃsayitum icchāmi vāyur megham ivotthitam //
Rām, Yu, 94, 12.2 parasparābhimukhayor dṛptayor iva siṃhayoḥ //
Rām, Yu, 94, 17.2 dṛśyate saṃpradīpteva divase 'pi vasuṃdharā //
Rām, Yu, 94, 19.2 rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ //
Rām, Yu, 94, 20.2 dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ //
Rām, Yu, 95, 5.2 paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau //
Rām, Yu, 95, 11.2 mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā //
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Yu, 95, 15.2 babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ //
Rām, Yu, 95, 21.2 prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān //
Rām, Yu, 95, 23.2 śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram //
Rām, Yu, 95, 25.2 cakratustau śaraughaistu nirucchvāsam ivāmbaram //
Rām, Yu, 96, 5.2 ceratuḥ saṃyugamahīṃ sāsārau jaladāviva //
Rām, Yu, 97, 1.2 ajānann iva kiṃ vīra tvam enam anuvartase //
Rām, Yu, 97, 3.2 jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam //
Rām, Yu, 97, 8.1 sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā /
Rām, Yu, 97, 10.2 sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam //
Rām, Yu, 97, 16.1 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ /
Rām, Yu, 97, 16.2 kṛtānta iva cāvāryo nyapatad rāvaṇorasi //
Rām, Yu, 98, 5.2 kareṇva iva nardantyo vinedur hatayūthapāḥ //
Rām, Yu, 98, 7.2 nipetustasya gātreṣu chinnā vanalatā iva //
Rām, Yu, 98, 10.2 snāpayantī mukhaṃ bāṣpaistuṣārair iva paṅkajam //
Rām, Yu, 98, 16.2 so 'yaṃ kaścid ivāsattvo mṛtyuṃ martyena lambhitaḥ //
Rām, Yu, 98, 26.2 kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ //
Rām, Yu, 99, 9.2 smaradbhir iva tad vairam indriyair eva nirjitaḥ //
Rām, Yu, 99, 25.3 prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase //
Rām, Yu, 99, 27.2 vajro vajradharasyeva so 'yaṃ te satatārcitaḥ //
Rām, Yu, 101, 2.2 dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm //
Rām, Yu, 101, 42.2 sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram //
Rām, Yu, 101, 43.1 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam /
Rām, Yu, 102, 22.2 vāyunodvartamānasya sāgarasyeva nisvanaḥ //
Rām, Yu, 102, 24.1 saṃrabdhaścābravīd rāmaścakṣuṣā pradahann iva /
Rām, Yu, 102, 32.2 aprītam iva sītāyāṃ tarkayanti sma rāghavam //
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Rām, Yu, 103, 11.2 prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ //
Rām, Yu, 103, 14.2 agastyena durādharṣā muninā dakṣiṇeva dik //
Rām, Yu, 103, 17.2 dīpo netrāturasyeva pratikūlāsi me dṛḍham //
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Yu, 104, 3.1 praviśantīva gātrāṇi svānyeva janakātmajā /
Rām, Yu, 104, 3.2 vākśalyaistaiḥ saśalyeva bhṛśam aśrūṇyavartayat //
Rām, Yu, 104, 5.2 rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva //
Rām, Yu, 104, 14.2 laghuneva manuṣyeṇa strītvam eva puraskṛtam //
Rām, Yu, 106, 15.2 rāvaṇo nātivarteta velām iva mahodadhiḥ //
Rām, Yu, 106, 16.2 pradharṣayitum aprāptāṃ dīptām agniśikhām iva //
Rām, Yu, 107, 15.2 adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ //
Rām, Yu, 108, 19.2 śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā //
Rām, Yu, 111, 15.1 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ /
Rām, Yu, 112, 6.2 svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram //
Rām, Yu, 113, 32.1 taṃ dharmam iva dharmajñaṃ devavantam ivāparam /
Rām, Yu, 113, 32.1 taṃ dharmam iva dharmajñaṃ devavantam ivāparam /
Rām, Yu, 114, 12.2 nikhāte prakṣipanti sma nadantam iva kuñjaram //
Rām, Yu, 114, 21.3 jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva //
Rām, Yu, 114, 39.2 jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ //
Rām, Yu, 114, 40.2 jighāṃsur iva lokāṃste sarvāṃllokān vibhāvasuḥ //
Rām, Yu, 115, 11.2 śaṅkhadundubhinādena saṃcacāleva medinī //
Rām, Yu, 115, 27.2 dadṛśustaṃ vimānasthaṃ narāḥ somam ivāmbare //
Rām, Yu, 115, 29.2 rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ //
Rām, Yu, 115, 30.2 vavande praṇato rāmaṃ merustham iva bhāskaram //
Rām, Yu, 115, 41.2 ākośānīva padmāni dadarśa bharatāgrajaḥ //
Rām, Yu, 115, 51.1 purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ /
Rām, Yu, 116, 4.1 vārivegena mahatā bhinnaḥ setur iva kṣaran /
Rām, Yu, 116, 5.1 gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ /
Rām, Yu, 116, 5.1 gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ /
Rām, Yu, 116, 9.2 pratapantam ivādityaṃ madhyāhne dīptatejasaṃ //
Rām, Yu, 116, 24.1 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ /
Rām, Yu, 116, 33.2 śriyā viruruce rāmo nakṣatrair iva candramāḥ //
Rām, Yu, 116, 47.2 utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ //
Rām, Utt, 1, 20.1 diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ /
Rām, Utt, 2, 4.2 pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ //
Rām, Utt, 2, 29.2 piteva tapasā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 3, 1.2 acireṇaiva kālena piteva tapasi sthitaḥ //
Rām, Utt, 3, 7.1 yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva /
Rām, Utt, 3, 8.2 avardhata mahātejā hutāhutir ivānalaḥ //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 4, 11.1 prajāpatistu tānyāha sattvāni prahasann iva /
Rām, Utt, 4, 18.2 vyavardhata mahātejāstoyamadhya ivāmbujam //
Rām, Utt, 4, 22.2 ramate sa tayā sārdhaṃ paulomyā maghavān iva //
Rām, Utt, 4, 23.2 vidyutkeśād garbham āpa ghanarājir ivārṇavāt //
Rām, Utt, 4, 24.2 prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam //
Rām, Utt, 4, 26.2 pāṇim āsye samādhāya ruroda ghanarāḍ iva //
Rām, Utt, 5, 2.1 tasya devavatī nāma dvitīyā śrīr ivātmajā /
Rām, Utt, 5, 3.2 āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ //
Rām, Utt, 5, 4.2 añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ //
Rām, Utt, 5, 6.1 trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ /
Rām, Utt, 5, 6.1 trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ /
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Rām, Utt, 5, 7.2 vivṛddhim agamaṃstatra vyādhayopekṣitā iva //
Rām, Utt, 5, 12.2 ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ //
Rām, Utt, 5, 20.2 nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm //
Rām, Utt, 5, 23.2 amarāvatīṃ samāsādya sendrā iva divaukasaḥ //
Rām, Utt, 5, 30.2 bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ //
Rām, Utt, 6, 16.2 nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ //
Rām, Utt, 6, 33.2 ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam //
Rām, Utt, 6, 39.3 yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva //
Rām, Utt, 6, 49.2 āsan puraḥsarāsteṣāṃ kratūnām iva pāvakāḥ //
Rām, Utt, 6, 50.1 mālyavantaṃ tu te sarve mālyavantam ivācalam /
Rām, Utt, 6, 50.2 niśācarā āśrayante dhātāram iva dehinaḥ //
Rām, Utt, 6, 54.2 cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ //
Rām, Utt, 7, 1.2 avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ //
Rām, Utt, 7, 2.2 vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ //
Rām, Utt, 7, 3.1 śalabhā iva kedāraṃ maśakā iva parvatam /
Rām, Utt, 7, 3.1 śalabhā iva kedāraṃ maśakā iva parvatam /
Rām, Utt, 7, 3.2 yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam //
Rām, Utt, 7, 4.2 hariṃ viśanti sma śarā lokāstam iva paryaye //
Rām, Utt, 7, 6.2 nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam //
Rām, Utt, 7, 7.1 niśācaraistudyamāno mīnair iva mahātimiḥ /
Rām, Utt, 7, 9.1 vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam /
Rām, Utt, 7, 11.2 mṛgarāja ivāraṇye samadān iva kuñjarān //
Rām, Utt, 7, 11.2 mṛgarāja ivāraṇye samadān iva kuñjarān //
Rām, Utt, 7, 14.2 nipetū rākṣasā bhīmāḥ śailā vajrahatā iva //
Rām, Utt, 7, 15.2 asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ //
Rām, Utt, 7, 17.1 sūryād iva karā ghorā ūrmayaḥ sāgarād iva /
Rām, Utt, 7, 17.1 sūryād iva karā ghorā ūrmayaḥ sāgarād iva /
Rām, Utt, 7, 17.2 parvatād iva nāgendrā vāryoghā iva cāmbudāt //
Rām, Utt, 7, 17.2 parvatād iva nāgendrā vāryoghā iva cāmbudāt //
Rām, Utt, 7, 22.2 vārijaṃ nādayāmāsa toyadaṃ surarāḍ iva //
Rām, Utt, 7, 25.1 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ /
Rām, Utt, 7, 28.3 viviśur harim āsādya krauñcaṃ patrarathā iva //
Rām, Utt, 7, 29.2 cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ //
Rām, Utt, 7, 31.2 pibanti rudhiraṃ tasya nāgā iva purāmṛtam //
Rām, Utt, 7, 33.2 āpupluve gadāpāṇir giryagrād iva kesarī //
Rām, Utt, 7, 34.1 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ /
Rām, Utt, 7, 45.1 siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām /
Rām, Utt, 7, 46.2 dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ //
Rām, Utt, 7, 47.2 asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ //
Rām, Utt, 7, 50.2 nipātyamānair dadṛśe nirantaraṃ nipātyamānair iva nīlaparvataiḥ //
Rām, Utt, 8, 1.2 mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ //
Rām, Utt, 8, 9.2 harer urasi babhrāja meghastheva śatahradā //
Rām, Utt, 8, 11.1 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā /
Rām, Utt, 8, 11.2 kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam //
Rām, Utt, 8, 12.2 apatad rākṣasendrasya girikūṭa ivāśaniḥ //
Rām, Utt, 8, 13.2 mālyavān punar āśvastastasthau girir ivācalaḥ //
Rām, Utt, 9, 2.2 kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam /
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 9, 10.2 agnihotram upātiṣṭhaccaturtha iva pāvakaḥ //
Rām, Utt, 9, 12.2 abravīt paramodāro dīpyamāna ivaujasā //
Rām, Utt, 9, 32.1 taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā /
Rām, Utt, 10, 9.2 daśavarṣasahasrāṇi svargasthasyeva nandane //
Rām, Utt, 10, 25.2 vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ //
Rām, Utt, 11, 41.2 svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm //
Rām, Utt, 12, 6.2 daivatair mama sā dattā paulomīva śatakratoḥ //
Rām, Utt, 12, 25.2 svāṃ svāṃ bhāryām upādāya gandharvā iva nandane //
Rām, Utt, 12, 29.2 rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhair ivānalaḥ //
Rām, Utt, 13, 6.2 sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva //
Rām, Utt, 13, 10.1 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan /
Rām, Utt, 13, 10.1 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan /
Rām, Utt, 13, 10.2 nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ //
Rām, Utt, 13, 24.2 reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam //
Rām, Utt, 14, 2.2 vṛtaḥ samprayayau śrīmān krodhāllokān dahann iva //
Rām, Utt, 14, 6.1 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ /
Rām, Utt, 14, 6.2 abhūnnairṛtarājasya giriṃ saṃcālayann iva //
Rām, Utt, 14, 11.2 varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata //
Rām, Utt, 14, 13.1 sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam /
Rām, Utt, 14, 13.2 vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam //
Rām, Utt, 14, 14.2 alpāvaśiṣṭāste yakṣāḥ kṛtā vātair ivāmbudāḥ //
Rām, Utt, 14, 16.2 niṣeduste tadā yakṣāḥ kūlā jalahatā iva //
Rām, Utt, 14, 19.1 tena yakṣeṇa mārīco viṣṇuneva samāhataḥ /
Rām, Utt, 14, 19.2 patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt //
Rām, Utt, 15, 9.1 taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam /
Rām, Utt, 15, 27.2 kṛttamūla ivāśoko nipapāta dhanādhipaḥ //
Rām, Utt, 16, 2.2 gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram //
Rām, Utt, 16, 11.2 dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram //
Rām, Utt, 16, 12.2 prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ //
Rām, Utt, 17, 2.2 ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva //
Rām, Utt, 17, 3.2 kāmamohaparītātmā papraccha prahasann iva //
Rām, Utt, 19, 6.2 suguptām anaraṇyena śakreṇevāmarāvatīm //
Rām, Utt, 19, 11.2 prāṇaśyata tadā rājan havyaṃ hutam ivānale //
Rām, Utt, 19, 15.2 vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani //
Rām, Utt, 19, 17.2 vajradagdha ivāraṇye sālo nipatito mahān //
Rām, Utt, 20, 11.1 evam uktastu laṅkeśo dīpyamāna ivaujasā /
Rām, Utt, 20, 21.2 cintayāmāsa viprendro vidhūma iva pāvakaḥ //
Rām, Utt, 21, 8.1 etasminn antare dūrād aṃśumantam ivoditam /
Rām, Utt, 21, 14.2 puṣpakasya babhañjuste śīghraṃ madhukarā iva //
Rām, Utt, 21, 20.2 vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau //
Rām, Utt, 21, 23.1 parivārya ca taṃ sarve śailaṃ meghotkarā iva /
Rām, Utt, 21, 28.2 raṇe tasminnipatitā dāvadagdhā nagā iva //
Rām, Utt, 21, 29.2 nanāda sumahānādaṃ kampayann iva medinīm //
Rām, Utt, 22, 5.2 yamapraharaṇaṃ divyaṃ prajvalann iva tejasā //
Rām, Utt, 22, 11.2 tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ //
Rām, Utt, 22, 16.1 saṃvarta iva lokānām abhavad yudhyatostayoḥ /
Rām, Utt, 22, 17.2 nirantaram ivākāśaṃ kurvan bāṇānmumoca ha //
Rām, Utt, 22, 30.1 sa jvālāparivārastu pibann iva niśācaram /
Rām, Utt, 23, 16.1 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam /
Rām, Utt, 23, 29.2 ākāśayuddhaṃ tumulaṃ devadānavayor iva //
Rām, Utt, 23, 37.1 tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ /
Rām, Utt, 23, 40.2 nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ //
Rām, Utt, 24, 6.2 agnihotram ivābhāti saṃniruddhāgnipuṣpakam //
Rām, Utt, 24, 12.2 uditenaiva sūryeṇa tārakā iva nāśitāḥ //
Rām, Utt, 25, 3.2 dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā //
Rām, Utt, 25, 45.2 abravīt samprahṛṣṭeva rākṣasī suvipaścitam //
Rām, Utt, 26, 4.1 ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ /
Rām, Utt, 26, 5.2 śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ //
Rām, Utt, 26, 14.2 sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati //
Rām, Utt, 26, 31.2 gajendrākrīḍamathitā nadīvākulatāṃ gatā //
Rām, Utt, 27, 32.2 vidhvaṃsayati saṃkruddho vāyur jaladharān iva //
Rām, Utt, 27, 40.2 sahasrākṣasamutsṛṣṭā girāviva mahāśaniḥ //
Rām, Utt, 28, 3.2 abhidudrāva senāṃ tāṃ vanānyagnir iva jvalan //
Rām, Utt, 28, 28.2 yeṣāṃ niśvāsavātena pradīptam iva saṃyugam //
Rām, Utt, 28, 31.2 śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge //
Rām, Utt, 28, 39.1 citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ /
Rām, Utt, 29, 14.2 gamiṣyati pravṛddhormiḥ samudra iva parvaṇi //
Rām, Utt, 30, 26.2 dṛṣṭavāṃśca tadā tāṃ strīṃ dīptām agniśikhām iva //
Rām, Utt, 31, 4.2 uvāca rāmaṃ prahasan pitāmaha iveśvaram //
Rām, Utt, 31, 13.1 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm /
Rām, Utt, 31, 13.1 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm /
Rām, Utt, 31, 13.2 apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram //
Rām, Utt, 31, 14.2 prapātapatitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ //
Rām, Utt, 31, 16.2 sphuṭībhiścalajihvābhir vamantam iva viṣṭhitam //
Rām, Utt, 31, 22.2 iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ //
Rām, Utt, 31, 25.1 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam /
Rām, Utt, 31, 27.2 līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā //
Rām, Utt, 31, 28.2 candanasya raseneva rudhireṇa samukṣitāḥ //
Rām, Utt, 31, 29.2 mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ //
Rām, Utt, 31, 33.2 vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ //
Rām, Utt, 31, 36.2 avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ //
Rām, Utt, 32, 3.2 kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ //
Rām, Utt, 32, 6.2 sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau //
Rām, Utt, 32, 7.1 sa vegaḥ kārtavīryeṇa saṃpreṣita ivāmbhasaḥ /
Rām, Utt, 32, 15.2 giriṃ pādasahasreṇa rundhantam iva medinīm //
Rām, Utt, 32, 16.2 samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram //
Rām, Utt, 32, 24.1 sa tatra strīparivṛtaṃ vāśitābhir iva dvipam /
Rām, Utt, 32, 28.3 vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram //
Rām, Utt, 32, 34.2 sanakramīnamakarasamudrasyeva nisvanaḥ //
Rām, Utt, 32, 37.2 uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ //
Rām, Utt, 32, 38.2 prajajvāla mahāghoro yugānta iva pāvakaḥ //
Rām, Utt, 32, 39.2 abhidravati rakṣāṃsi tamāṃsīva divākaraḥ //
Rām, Utt, 32, 41.1 tasya mārgaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ /
Rām, Utt, 32, 41.2 sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ //
Rām, Utt, 32, 43.2 prahastakaramuktasya babhūva pradahann iva //
Rām, Utt, 32, 50.1 sāgarāviva saṃkṣubdhau calamūlāvivācalau /
Rām, Utt, 32, 50.1 sāgarāviva saṃkṣubdhau calamūlāvivācalau /
Rām, Utt, 32, 50.2 tejoyuktāvivādityau pradahantāvivānalau //
Rām, Utt, 32, 50.2 tejoyuktāvivādityau pradahantāvivānalau //
Rām, Utt, 32, 51.2 meghāviva vinardantau siṃhāviva balotkaṭau //
Rām, Utt, 32, 51.2 meghāviva vinardantau siṃhāviva balotkaṭau //
Rām, Utt, 32, 52.1 rudrakālāviva kruddhau tau tathā rākṣasārjunau /
Rām, Utt, 32, 56.2 arjunorasi nirbhāti gadolkeva mahāgirau //
Rām, Utt, 32, 58.1 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau /
Rām, Utt, 32, 60.2 durbaleva yathā senā dvidhābhūtāpatat kṣitau //
Rām, Utt, 32, 62.2 sahasā pratijagrāha garutmān iva pannagam //
Rām, Utt, 32, 65.1 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam /
Rām, Utt, 32, 65.1 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam /
Rām, Utt, 32, 67.2 uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ //
Rām, Utt, 32, 70.2 bhittvā vidrāvayāmāsa vāyur ambudharān iva //
Rām, Utt, 32, 72.2 tadārjunaḥ sampraviveśa tāṃ purīṃ baliṃ nigṛhyeva sahasralocanaḥ //
Rām, Utt, 33, 4.2 praviveśa purīṃ brahmā indrasyevāmarāvatīm //
Rām, Utt, 33, 5.1 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam /
Rām, Utt, 33, 7.2 purastāt prayayau rājña indrasyeva bṛhaspatiḥ //
Rām, Utt, 33, 8.1 tatastam ṛṣim āyāntam udyantam iva bhāskaram /
Rām, Utt, 33, 8.2 arjuno dṛśya samprāptaṃ vavandendra iveśvaram //
Rām, Utt, 34, 9.2 vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram //
Rām, Utt, 34, 16.2 lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam //
Rām, Utt, 34, 17.2 japan vai naigamānmantrāṃstasthau parvatarāḍ iva //
Rām, Utt, 34, 19.2 parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ //
Rām, Utt, 34, 23.2 anvīyamāno meghaughair ambarastha ivāṃśumān //
Rām, Utt, 34, 41.2 kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva //
Rām, Utt, 34, 42.1 sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ /
Rām, Utt, 35, 7.2 laṅkā bhasmīkṛtā tena pāvakeneva medinī //
Rām, Utt, 35, 22.2 ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva //
Rām, Utt, 35, 24.1 bālārkābhimukho bālo bālārka iva mūrtimān /
Rām, Utt, 35, 45.2 muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram //
Rām, Utt, 35, 51.2 vāyuprakopāt trailokyaṃ nirayastham ivābabhau //
Rām, Utt, 35, 55.1 rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ /
Rām, Utt, 36, 6.2 śītavātavinirmuktāḥ padminya iva sāmbujāḥ //
Rām, Utt, 36, 35.2 sarvavānararājāsīt tejasā iva bhāskaraḥ //
Rām, Utt, 36, 43.1 pravīvikṣor iva sāgarasya lokān didhakṣor iva pāvakasya /
Rām, Utt, 36, 43.1 pravīvikṣor iva sāgarasya lokān didhakṣor iva pāvakasya /
Rām, Utt, 38, 15.2 muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan //
Rām, Utt, 39, 13.2 mādhuryaṃ paramaṃ rāma svayambhor iva nityadā //
Rām, Utt, 39, 24.2 saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā //
Rām, Utt, 43, 14.2 saṃdhyāgatam ivādityaṃ prabhayā parivarjitam //
Rām, Utt, 45, 12.2 hṛdayaṃ caiva saumitre asvastham iva lakṣaye //
Rām, Utt, 45, 13.2 śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana //
Rām, Utt, 47, 2.1 sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā /
Rām, Utt, 47, 15.2 saṃmūḍha iva duḥkhena ratham adhyāruhad drutam //
Rām, Utt, 48, 3.2 patnī śrīr iva saṃmohād virauti vikṛtasvarā //
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /
Rām, Utt, 48, 7.2 uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā //
Rām, Utt, 50, 4.1 sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā /
Rām, Utt, 54, 5.2 saṃhāre samanuprāpte vyāditāsya ivāntakaḥ //
Rām, Utt, 60, 13.1 tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasann iva /
Rām, Utt, 61, 5.2 paśyantu viprā vidvāṃsastridaśā iva rāvaṇam //
Rām, Utt, 61, 7.2 pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ //
Rām, Utt, 61, 20.1 taṃ dīptam iva kālāgniṃ yugānte samupasthite /
Rām, Utt, 61, 31.2 dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam //
Rām, Utt, 61, 36.2 papāta sahasā bhūmau vajrāhata ivācalaḥ //
Rām, Utt, 61, 38.2 vinirbabhāvudyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ //
Rām, Utt, 63, 5.1 so 'bhivādya mahātmānaṃ jvalantam iva tejasā /
Rām, Utt, 67, 7.1 so 'bhivādya mahātmānaṃ jvalantam iva tejasā /
Rām, Utt, 67, 14.2 divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram //
Rām, Utt, 68, 5.1 tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam /
Rām, Utt, 72, 2.2 jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm //
Rām, Utt, 72, 3.2 nirdahann iva lokāṃstrīñ śiṣyāṃścedam uvāca ha //
Rām, Utt, 72, 4.2 vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva //
Rām, Utt, 72, 10.2 pāṃsubhūta ivālakṣyaḥ saptarātrād bhaviṣyati //
Rām, Utt, 73, 15.2 apūjayanmahendrābhaṃ sahasrākṣam ivāmarāḥ //
Rām, Utt, 74, 10.1 mahīpālāśca sarve tvāṃ prajāpatim ivāmarāḥ /
Rām, Utt, 76, 11.2 pibantam iva lokāṃstrīnnirdahantam ivāmbaram //
Rām, Utt, 76, 11.2 pibantam iva lokāṃstrīnnirdahantam ivāmbaram //
Rām, Utt, 76, 14.1 kālāgnineva ghoreṇa dīpteneva mahārciṣā /
Rām, Utt, 76, 14.1 kālāgnineva ghoreṇa dīpteneva mahārciṣā /
Rām, Utt, 79, 9.2 jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam //
Rām, Utt, 80, 3.2 uvāca rūpasampannāṃ tāṃ striyaṃ prahasann iva //
Rām, Utt, 85, 6.2 pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau //
Rām, Utt, 85, 7.2 ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau //
Rām, Utt, 87, 8.1 tathā samāgataṃ sarvam aśmabhūtam ivācalam /
Rām, Utt, 87, 10.1 tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm /
Rām, Utt, 88, 8.1 tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ /
Rām, Utt, 88, 20.2 taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat //
Rām, Utt, 90, 7.2 prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ //
Rām, Utt, 90, 21.1 sā senā śakrayukteva nagarānniryayāvatha /
Rām, Utt, 91, 15.1 so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam /
Rām, Utt, 91, 15.2 rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ //
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Rām, Utt, 93, 7.2 jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ //
Rām, Utt, 93, 7.2 jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ //
Rām, Utt, 95, 5.2 uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā //
Rām, Utt, 95, 11.1 so 'bhivādya mahātmānaṃ jvalantam iva tejasā /
Rām, Utt, 96, 1.1 avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam /
Rām, Utt, 97, 4.2 mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan //
Rām, Utt, 98, 12.1 sa dadarśa mahātmānaṃ jvalantam iva pāvakam /
Rām, Utt, 98, 20.2 yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ //
Rām, Utt, 100, 22.2 divyā divyena vapuṣā devā dīptā ivābhavan //
Saundarānanda
SaundĀ, 1, 1.2 babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ //
SaundĀ, 1, 4.1 māhātmyāddīrghatapaso yo dvitīya ivābhavat /
SaundĀ, 1, 4.2 tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā //
SaundĀ, 1, 6.2 havirdhūmavitānena yaḥ sadābhra ivābabhau //
SaundĀ, 1, 7.2 bhūmibhāgairasaṃkīrṇaiḥ sāṅgarāga ivābhavat //
SaundĀ, 1, 8.2 bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ //
SaundĀ, 1, 9.2 śuśubhe vavṛdhe caiva naraḥ sādhanavāniva //
SaundĀ, 1, 10.2 ākīrṇo 'pi tapobhṛdbhiḥ śūnyaśūnya ivābhavat //
SaundĀ, 1, 12.2 salājairmādhavīpuṣpairupahārāḥ kṛtā iva //
SaundĀ, 1, 13.2 śaraṇyebhyastapasvibhyo vinayaṃ śikṣitā iva //
SaundĀ, 1, 14.2 pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ //
SaundĀ, 1, 16.2 saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ //
SaundĀ, 1, 17.2 taporāgeṇa dharmasya vilopamiva cakrire //
SaundĀ, 1, 25.2 munirūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ //
SaundĀ, 1, 26.1 kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ /
SaundĀ, 1, 26.2 vālmīkiriva dhīmāṃśca dhīmatormaithileyayoḥ //
SaundĀ, 1, 32.1 aṣṭāpadamivālikhya nimittaiḥ surabhīkṛtam /
SaundĀ, 1, 34.2 babhramuryauvanoddāmā gajā iva niraṅkuśāḥ //
SaundĀ, 1, 37.1 tān dṛṣṭvā prakṛtiṃ yātān vṛddhānvyāghraśiśūniva /
SaundĀ, 1, 38.2 paśyanto manyunā taptā vyālā iva niśaśvasuḥ //
SaundĀ, 1, 42.2 śailakalpamahāvapraṃ girivrajamivāparam //
SaundĀ, 1, 43.2 harmyamālāparikṣiptaṃ kukṣiṃ himagireriva //
SaundĀ, 1, 48.2 yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva //
SaundĀ, 1, 53.1 saṃnidhānamivārthānāmādhānamiva tejasām /
SaundĀ, 1, 53.1 saṃnidhānamivārthānāmādhānamiva tejasām /
SaundĀ, 1, 53.2 niketamiva vidyānāṃ saṃketamiva saṃpadām //
SaundĀ, 1, 53.2 niketamiva vidyānāṃ saṃketamiva saṃpadām //
SaundĀ, 1, 58.1 kakandasya makandasya kuśāmbasyeva cāśrame /
SaundĀ, 1, 59.2 āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ //
SaundĀ, 1, 60.2 tārāsahasrairapi dīpyamānair anutthite candra ivāntarīkṣam //
SaundĀ, 1, 61.1 yo jyāyānatha vayasā guṇaiśca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām /
SaundĀ, 1, 61.2 te tatra priyaguravastamabhyaṣicann ādityā daśaśatalocanaṃ divīva //
SaundĀ, 1, 62.2 tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram saṃkrandano divamivānusṛto marudbhiḥ //
SaundĀ, 2, 6.2 rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn //
SaundĀ, 2, 7.2 śiśyire vigatodvegāḥ pituraṅkagatā iva //
SaundĀ, 2, 11.2 arjayanto dadṛśire dhanānīva guṇānapi //
SaundĀ, 2, 13.1 dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram /
SaundĀ, 2, 14.2 vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva //
SaundĀ, 2, 19.2 gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva //
SaundĀ, 2, 22.1 ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva /
SaundĀ, 2, 22.2 parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam //
SaundĀ, 2, 29.2 dīptyā tama ivādityastejasārīn avīvapat //
SaundĀ, 2, 30.2 salileneva cāmbhodo vṛttenājihladat prajāḥ //
SaundĀ, 2, 32.2 cakravartīva ca parān dharmāyābhyudasīṣahat //
SaundĀ, 2, 49.2 vītakrodhatamomāyā māyeva divi devatā //
SaundĀ, 2, 50.2 ṣaḍdantaṃ vāraṇaṃ śvetamairāvatamivaujasā //
SaundĀ, 2, 52.2 sācalā pracacālorvī taraṅgābhihateva nauḥ //
SaundĀ, 2, 53.2 digvāraṇakarādhūtād vanāccaitrarathādiva //
SaundĀ, 2, 54.1 divi dundubhayo nedurdīvyatāṃ marutāmiva /
SaundĀ, 2, 56.2 babhrāje śāntayā lakṣmyā dharmo vigrahavāniva //
SaundĀ, 2, 57.1 devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ /
SaundĀ, 2, 59.1 madhumāsa iva prāptaścandro nava ivoditaḥ /
SaundĀ, 2, 59.1 madhumāsa iva prāptaścandro nava ivoditaḥ /
SaundĀ, 2, 59.2 aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā //
SaundĀ, 2, 60.2 arthaḥ sajjanahastastho dharmakāmau mahāniva //
SaundĀ, 2, 61.2 āryasyārambhamahato dharmārthāviva bhūtaye //
SaundĀ, 2, 62.2 madhyadeśa iva vyakto himavatpāriyātrayoḥ //
SaundĀ, 2, 65.2 niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ //
SaundĀ, 3, 16.2 sūryasadṛśavapurabhyudito vijahāra sūrya iva gautamastamaḥ //
SaundĀ, 3, 22.1 sa vicakrame divi bhuvīva punarupaviveśa tasthivān /
SaundĀ, 3, 23.1 salile kṣitāviva cacāra jalamiva viveśa medinīm /
SaundĀ, 3, 23.1 salile kṣitāviva cacāra jalamiva viveśa medinīm /
SaundĀ, 3, 23.2 megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ //
SaundĀ, 3, 23.2 megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ //
SaundĀ, 3, 24.2 taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ //
SaundĀ, 3, 25.1 tamudīkṣya hemamaṇijālavalayinamivotthitaṃ dhvajam /
SaundĀ, 3, 27.2 dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva //
SaundĀ, 3, 28.2 śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ //
SaundĀ, 3, 31.2 nānyadhanamapajahāra tathā bhujagādivānyavibhavāddhi vivyathe //
SaundĀ, 3, 34.2 kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ //
SaundĀ, 3, 41.2 tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva //
SaundĀ, 4, 2.1 sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ /
SaundĀ, 4, 6.1 sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ /
SaundĀ, 4, 6.2 atītya martyān anupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā //
SaundĀ, 4, 7.2 dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau //
SaundĀ, 4, 8.1 kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam /
SaundĀ, 4, 8.1 kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam /
SaundĀ, 4, 8.2 praharṣatuṣṭyoriva pātrabhūtaṃ dvandvaṃ sahāraṃsta madāndhabhūtam //
SaundĀ, 4, 10.1 bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau /
SaundĀ, 4, 10.2 cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau //
SaundĀ, 4, 18.2 suvarṇavedyāmanilāvabhagnaḥ puṣpātibhārādiva nāgavṛkṣaḥ //
SaundĀ, 4, 21.2 raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse //
SaundĀ, 4, 23.1 tatkuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭamivāravindam /
SaundĀ, 4, 28.2 viniṣpatantaṃ sugataṃ dadarśa payodagarbhādiva dīptamarkam //
SaundĀ, 4, 30.2 bhikṣām alabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ //
SaundĀ, 4, 31.2 cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena //
SaundĀ, 4, 33.1 sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva /
SaundĀ, 4, 39.2 sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva //
SaundĀ, 4, 40.2 vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum //
SaundĀ, 4, 41.1 chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ /
SaundĀ, 4, 41.2 kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa //
SaundĀ, 4, 42.2 so 'niścayānnāpi yayau na tasthau turaṃstaraṃgeṣviva rājahaṃsaḥ //
SaundĀ, 4, 44.2 jagāma duḥkhena vivartyamānaḥ plavaḥ pratisrota ivāpagāyāḥ //
SaundĀ, 4, 46.2 daśabalamabhito vilambamānaṃ dhvajamanuyāna ivaindramarcyamānam //
SaundĀ, 5, 3.2 jagāma duḥkhena vigāhamāno jalāgame srota ivāpagāyāḥ //
SaundĀ, 5, 9.2 asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ //
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 5, 30.2 mahacca dagdhuṃ bhavakakṣajālaṃ saṃdhukṣayālpāgnimivātmatejaḥ //
SaundĀ, 5, 32.2 ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ //
SaundĀ, 5, 39.2 naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam //
SaundĀ, 5, 40.2 āropyamāṇasya tameva mārgaṃ bhraṣṭasya sārthādiva sārthikasya //
SaundĀ, 5, 45.1 tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam /
SaundĀ, 5, 52.2 vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse //
SaundĀ, 5, 53.1 nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ /
SaundĀ, 5, 53.2 pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivābabhāse //
SaundĀ, 6, 3.2 tapaḥkṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā //
SaundĀ, 6, 9.2 vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ //
SaundĀ, 6, 11.2 chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmamivopariṣṭāt //
SaundĀ, 6, 17.2 munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt //
SaundĀ, 6, 22.2 na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ //
SaundĀ, 6, 24.2 pragṛhya bāhū virurāva coccairhṛdīva digdhābhihatā kareṇuḥ //
SaundĀ, 6, 25.2 papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ //
SaundĀ, 6, 26.2 padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena //
SaundĀ, 6, 26.2 padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena //
SaundĀ, 6, 28.2 nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva //
SaundĀ, 6, 29.2 yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau //
SaundĀ, 6, 30.1 sā cakravākīva bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā /
SaundĀ, 6, 30.2 vispardhamāneva vimānasaṃsthaiḥ pārāvataiḥ kūjanalolakaṇṭhaiḥ //
SaundĀ, 6, 32.2 tamo viveśābhinanāda coccaiḥ paṅkāvatīrṇeva ca saṃsasāda //
SaundĀ, 6, 33.1 sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva /
SaundĀ, 6, 33.2 śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva //
SaundĀ, 6, 35.2 antargṛhādāruruhurvimānaṃ trāsena kinnarya ivādripṛṣṭham //
SaundĀ, 6, 36.1 bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ /
SaundĀ, 6, 37.2 śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradabhramadhye //
SaundĀ, 6, 40.2 tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāśritānām //
SaundĀ, 6, 45.2 tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ //
SaundĀ, 6, 48.2 anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ //
SaundĀ, 6, 49.2 dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ //
SaundĀ, 7, 3.2 bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa //
SaundĀ, 7, 4.1 sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam /
SaundĀ, 7, 4.2 dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ //
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 7, 9.1 puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgairiva hemagarbhaiḥ /
SaundĀ, 7, 9.2 kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra //
SaundĀ, 7, 10.1 gandhaṃ vamanto 'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ /
SaundĀ, 7, 16.2 kāmātmakaścāsmi guruśca buddhaḥ sthito 'ntare cakragaterivāsmi //
SaundĀ, 7, 17.2 sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ //
SaundĀ, 7, 20.2 saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ //
SaundĀ, 7, 20.2 saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ //
SaundĀ, 7, 28.2 yasyāṃ vivasvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ //
SaundĀ, 7, 30.2 yayā hato 'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ //
SaundĀ, 7, 34.2 cacāla dhairyānmunir ṛṣyaśṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ //
SaundĀ, 7, 39.2 pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne //
SaundĀ, 7, 40.2 jahnuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ //
SaundĀ, 7, 41.1 nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ /
SaundĀ, 7, 42.1 hṛtāṃ ca saunandakinānuśocan prāptāmivorvīṃ striyamurvaśīṃ tām /
SaundĀ, 7, 43.2 balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 8, 8.2 mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ //
SaundĀ, 8, 12.2 girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran //
SaundĀ, 8, 13.2 na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā //
SaundĀ, 8, 27.2 sadṛśī na gṛhāya cetanā praṇatirvāyuvaśād gireriva //
SaundĀ, 8, 31.1 saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ /
SaundĀ, 8, 31.1 saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ /
SaundĀ, 8, 31.2 vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ //
SaundĀ, 8, 37.2 praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva //
SaundĀ, 8, 38.2 kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate //
SaundĀ, 9, 8.2 jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase //
SaundĀ, 9, 12.1 yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ /
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
SaundĀ, 9, 18.2 yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā //
SaundĀ, 9, 19.2 yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ //
SaundĀ, 9, 20.2 samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ //
SaundĀ, 9, 42.2 dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṃ gauriva śasyalālasā //
SaundĀ, 9, 43.1 na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva /
SaundĀ, 9, 50.2 na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ //
SaundĀ, 10, 3.2 pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ //
SaundĀ, 10, 4.2 anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau //
SaundĀ, 10, 6.2 agamyapārasya nirāśrayasya tau tasthaturdvīpa ivāmbarasya //
SaundĀ, 10, 8.2 bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse //
SaundĀ, 10, 9.2 saṃtaptacāmīkarabhakticitraṃ rūpyāṅgadaṃ śīrṇamivāmbikasya //
SaundĀ, 10, 10.2 babhau gireḥ prasravaṇaṃ pipāsurditsan pitṛbhyo 'mbha ivāvatīrṇaḥ //
SaundĀ, 10, 11.2 chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ //
SaundĀ, 10, 12.2 śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya //
SaundĀ, 10, 13.2 vṛndāni rejurdiśi kinnarīṇāṃ puṣpotkacānāmiva vallarīṇām //
SaundĀ, 10, 14.2 tebhyaḥ phalaṃ nāpurato 'pajagmurmoghaprasādebhya iveśvarebhyaḥ //
SaundĀ, 10, 20.2 karṇānukūlānavataṃsakāṃśca pratyarthibhūtāniva kuṇḍalānām //
SaundĀ, 10, 21.1 raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ /
SaundĀ, 10, 31.1 rociṣṇavo nāma patatriṇo 'nye dīptāgnivarṇā jvalitairivāsyaiḥ /
SaundĀ, 10, 38.2 vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni //
SaundĀ, 10, 39.1 tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ /
SaundĀ, 10, 39.2 nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva //
SaundĀ, 10, 40.2 kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣādiva jātarāgaḥ //
SaundĀ, 10, 53.1 vāgvāriṇāṃ māṃ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ /
SaundĀ, 10, 53.2 rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ //
SaundĀ, 10, 58.1 tato jighāṃsurhṛdi tasya tattamastamonudo naktamivotthitaṃ tamaḥ /
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
SaundĀ, 11, 5.2 jalāgneriva saṃsargācchaśāma ca śuśoṣa ca //
SaundĀ, 11, 7.2 vītarāga ivātasthau na jaharṣa na cukṣubhe //
SaundĀ, 11, 16.2 durlabhaṃ tu priyahitaṃ svādu pathyamivauṣadham //
SaundĀ, 11, 53.2 aniṣṭānīva martyānāmariṣṭāni mumūrṣatām //
SaundĀ, 12, 5.2 mahāratha ivonmārgādapramattasya sāratheḥ //
SaundĀ, 12, 6.1 svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat /
SaundĀ, 12, 6.2 mṛṣṭādapathyād virato jijīviṣurivāturaḥ //
SaundĀ, 12, 8.2 saṃvegācca sarāgo 'pi vītarāga ivābhavat //
SaundĀ, 12, 9.2 dhātur edhir ivākhyāte paṭhito 'kṣaracintakaiḥ //
SaundĀ, 12, 10.2 triṣu kāleṣu sarveṣu nipāto 'stiriva smṛtaḥ //
SaundĀ, 12, 11.1 khelagāmī mahābāhur gajendra iva nirmadaḥ /
SaundĀ, 12, 19.2 araṇyāṃ mathyamānāyāmagnerdhūma ivotthitaḥ //
SaundĀ, 12, 22.2 vyathante hyapunarbhāvāt prapātādiva bāliśāḥ //
SaundĀ, 12, 27.2 sadoṣaṃ salilaṃ dṛṣṭvā pathineva pipāsunā //
SaundĀ, 12, 28.2 rajasā caṇḍavātena vivasvata iva prabhā //
SaundĀ, 12, 29.2 tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā //
SaundĀ, 12, 36.2 yasmād gṛhṇāti saddharmaṃ dāyaṃ hasta ivākṣataḥ //
SaundĀ, 13, 1.2 pariṣikto 'mṛteneva yuyuje parayā mudā //
SaundĀ, 13, 2.1 kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā /
SaundĀ, 13, 2.2 mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ //
SaundĀ, 13, 21.2 sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām //
SaundĀ, 13, 28.1 śīlaṃ hi śaraṇaṃ saumya kāntāra iva daiśikaḥ /
SaundĀ, 13, 38.1 indriyāṇāmupaśamādarīṇāṃ nigrahādiva /
SaundĀ, 13, 39.2 saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva //
SaundĀ, 13, 40.2 ajasraṃ pūryamāṇo 'pi samudraḥ salilairiva //
SaundĀ, 13, 46.2 arirmitramukheneva priyavākkaluṣāśayaḥ //
SaundĀ, 13, 48.1 anurodhavirodhābhyāṃ śītoṣṇābhyām ivārditaḥ /
SaundĀ, 14, 7.2 avacchanna ivālpo 'gniḥ sahasā mahatendhasā //
SaundĀ, 14, 8.2 anāhāro hi nirvāti nirindhana ivānalaḥ //
SaundĀ, 14, 15.2 upastambhaḥ pipatiṣor durbalasyeva veśmanaḥ //
SaundĀ, 14, 29.1 doṣavyālānatikramya vyālān gṛhagatāniva /
SaundĀ, 14, 30.2 kaḥ śayīta nirudvegaḥ pradīpta iva veśmani //
SaundĀ, 14, 31.2 apraśānteṣu doṣeṣu saśastreṣviva śatruṣu //
SaundĀ, 14, 36.1 dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ /
SaundĀ, 14, 36.2 dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ //
SaundĀ, 14, 37.2 cittaṃ sarvāsvavasthāsu bālaṃ dhātrīva rakṣati //
SaundĀ, 14, 38.2 raṇasthaḥ pratiśatrūṇāṃ vihīna iva varmaṇā //
SaundĀ, 14, 39.2 nirṇetā dṛṣṭirahito viṣameṣu caranniva //
SaundĀ, 14, 41.2 vikīrṇā iva gā gopaḥ smṛtistānanugacchati //
SaundĀ, 14, 47.2 sa kṣaṇyate hy apratilabdhamārgaś carannivorvyāṃ bahukaṇṭakāyām //
SaundĀ, 14, 48.2 cittaṃ niṣeddhuṃ na sukhena śakyaṃ kṛṣṭādako gauriva sasyamadhyāt //
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
SaundĀ, 14, 52.1 vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva /
SaundĀ, 15, 3.2 kṣeptavyo nādhivāsyaḥ sa vastre reṇurivāgataḥ //
SaundĀ, 15, 4.2 tamāṃsīva prakāśena pratipakṣeṇa tāñjahi //
SaundĀ, 15, 5.1 tiṣṭhatyanuśayasteṣāṃ channo 'gniriva bhasmanā /
SaundĀ, 15, 5.2 sa te bhāvanayā saumya praśāmyo 'gnirivāmbunā //
SaundĀ, 15, 6.1 te hi tasmāt pravartante bhūyo bījādivāṅkurāḥ /
SaundĀ, 15, 6.2 tasya nāśena te na syurbījanāśādivāṅkurāḥ //
SaundĀ, 15, 7.2 tasmāttānmūlataśchinddhi mitrasaṃjñānarīniva //
SaundĀ, 15, 8.2 bahusādhāraṇāḥ kāmā barhyā hyāśīviṣā iva //
SaundĀ, 15, 12.2 prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam //
SaundĀ, 15, 13.2 virodho hi tayornityaṃ prakāśatamasoriva //
SaundĀ, 15, 14.2 hanti pāṃsubhirātmānaṃ sa snāta iva vāraṇaḥ //
SaundĀ, 15, 25.2 suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva //
SaundĀ, 15, 29.2 sūkṣmeṇa pratikīlena kīlaṃ dārvantarādiva //
SaundĀ, 15, 51.2 jīvalokaṃ tadā sarvamādīptamiva maṃsyase //
SaundĀ, 15, 53.2 nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ //
SaundĀ, 15, 56.2 parasparaviruddhānāmahīnāmiva bhājanam //
SaundĀ, 15, 59.2 kastasmin viśvasenmṛtyāvudyatāsāvarāviva //
SaundĀ, 15, 65.2 pratipakṣān vitarkāṇāṃ gadānāmagadāniva //
SaundĀ, 16, 7.2 sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma //
SaundĀ, 16, 34.1 kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ /
SaundĀ, 16, 34.2 śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti //
SaundĀ, 16, 35.1 kleśāṃstu viṣkambhayate samādhirvegānivādrirmahato nadīnām /
SaundĀ, 16, 35.2 sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ //
SaundĀ, 16, 36.1 prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva /
SaundĀ, 16, 36.2 dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ //
SaundĀ, 16, 53.2 evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ //
SaundĀ, 16, 54.2 evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena //
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
SaundĀ, 16, 57.2 evaṃ hi tīvraṃ janayedanarthamupekṣito vyādhirivāturasya //
SaundĀ, 16, 58.2 evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ //
SaundĀ, 16, 59.2 rāgātmako muhyati maitryā hi snehaṃ kaphakṣobha ivopayujya //
SaundĀ, 16, 60.2 rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya //
SaundĀ, 16, 61.2 dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ //
SaundĀ, 16, 62.2 dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ //
SaundĀ, 16, 63.2 tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya //
SaundĀ, 16, 64.2 mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ //
SaundĀ, 16, 73.2 heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena //
SaundĀ, 16, 76.2 kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ //
SaundĀ, 16, 80.2 tato yathāsthūlanibarhaṇena suvarṇadoṣā iva te praheyāḥ //
SaundĀ, 16, 82.2 muhūrtam apyaprativadhyamānā gṛhe bhujaṃgā iva nādhivāsyāḥ //
SaundĀ, 16, 85.2 yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan //
SaundĀ, 17, 7.2 paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva //
SaundĀ, 17, 8.2 priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī //
SaundĀ, 17, 9.2 vyādhipraṇāśāya niviṣṭabuddher upadravo ghora ivājagāma //
SaundĀ, 17, 10.2 ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva //
SaundĀ, 17, 22.1 tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim /
SaundĀ, 17, 22.1 tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim /
SaundĀ, 17, 22.2 antaḥkṣitisthaṃ khananādivāmbho lokottaraṃ vartma durāpamāpa //
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
SaundĀ, 17, 41.2 yogādanāgāmiphalaṃ prapadya dvārīva nirvāṇapurasya tasthau //
SaundĀ, 17, 43.2 sukhaṃ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārthaṃ vipulaṃ daridraḥ //
SaundĀ, 17, 43.2 sukhaṃ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārthaṃ vipulaṃ daridraḥ //
SaundĀ, 17, 56.2 saṃdhāya mitraṃ balavantamāryaṃ rājeva deśānajitān jigīṣuḥ //
SaundĀ, 17, 58.2 dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta //
SaundĀ, 17, 61.2 vibhīr viśug vītamado virāgaḥ sa eva dhṛtyānya ivābabhāse //
SaundĀ, 17, 64.2 nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena //
SaundĀ, 17, 66.1 nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva /
SaundĀ, 17, 66.2 hlādaṃ paraṃ sāṃpratamāgato 'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ //
SaundĀ, 17, 67.2 tayorabhāvāt sukhito 'smi sadyo himātapābhyāmiva vipramuktaḥ //
SaundĀ, 17, 68.1 mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam /
SaundĀ, 17, 68.1 mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam /
SaundĀ, 17, 68.2 mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam //
SaundĀ, 17, 68.2 mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam //
SaundĀ, 17, 69.1 rogādivārogyam asahyarūpād ṛṇādivānṛṇyam anantasaṃkhyāt /
SaundĀ, 17, 69.1 rogādivārogyam asahyarūpād ṛṇādivānṛṇyam anantasaṃkhyāt /
SaundĀ, 17, 69.2 dviṣatsakāśādiva cāpayānaṃ durbhikṣayogācca yathā subhikṣam //
SaundĀ, 17, 72.1 tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt /
SaundĀ, 18, 1.1 atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
SaundĀ, 18, 1.1 atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
SaundĀ, 18, 1.2 jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat //
SaundĀ, 18, 5.2 vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ //
SaundĀ, 18, 7.2 tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ //
SaundĀ, 18, 8.2 tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ //
SaundĀ, 18, 9.2 tanme hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena //
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
SaundĀ, 18, 13.2 muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṃ ghaṭante //
SaundĀ, 18, 20.2 praverito lohitacandanākto haimo mahāstambha ivābabhāse //
SaundĀ, 18, 25.2 kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ //
SaundĀ, 18, 27.2 udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ //
SaundĀ, 18, 28.2 śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ //
SaundĀ, 18, 32.1 diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ /
SaundĀ, 18, 41.2 hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ //
SaundĀ, 18, 44.2 mahārhamapyannam adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva //
SaundĀ, 18, 48.2 samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ //
SaundĀ, 18, 50.2 atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik //
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 204.3 ikṣvākuvaṃśe praviveśa kukṣim sandhyābhrarājīm iva bālasūryaḥ //
SBhedaV, 1, 206.3 tathopamaṃ kukṣim ivākraman muniścirād ghanaṃ sūrya ivābhyupāgataḥ //
SBhedaV, 1, 206.3 tathopamaṃ kukṣim ivākraman muniścirād ghanaṃ sūrya ivābhyupāgataḥ //
Yogasūtra
YS, 2, 54.1 svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ //
YS, 3, 3.1 tad evārthamātrānirbhāsaṃ svarūpaśūnyam iva samādhiḥ //
Śira'upaniṣad
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
ŚiraUpan, 1, 35.14 abhittvā śūraṇo numo dugdhā iva dhenavaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 15.1 tileṣu tailaṃ dadhinīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ /
ŚvetU, 1, 16.1 sarvavyāpinam ātmānaṃ kṣīre sarpir ivārpitam /
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
ŚvetU, 2, 9.2 duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ //
ŚvetU, 3, 9.2 vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam //
ŚvetU, 4, 16.1 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 6, 10.1 yas tūrṇanābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ /
ŚvetU, 6, 19.2 amṛtasya paraṃ setuṃ dagdhendhanam ivānalam //
Agnipurāṇa
AgniPur, 6, 22.2 tac chrutvā mūrchito bhūmau vajrāhata ivāpatat //
AgniPur, 10, 23.1 rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva /
AgniPur, 14, 13.2 dhṛṣṭadyumnādhipatitā droṇaḥ kāla ivābabhau //
AgniPur, 18, 14.1 sa dhanvī kavacī jātastejasā nirdahanniva /
AgniPur, 248, 27.1 samā sthairyaguṇopetā pūrvadaṇḍamiva sthitā /
Amarakośa
AKośa, 2, 596.2 droṇāḍhakādivāpādau drauṇikāḍhakikādayaḥ //
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
AmaruŚ, 1, 4.2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate //
AmaruŚ, 1, 38.1 gate premābandhe praṇayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ /
AmaruŚ, 1, 39.1 ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ /
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
AmaruŚ, 1, 86.2 kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 9.2 śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ //
AHS, Sū., 2, 14.2 gajaṃ siṃha ivākarṣan bhajann ati vinaśyati //
AHS, Sū., 3, 26.2 tīkṣṇāṃśur atitīkṣṇāṃśur grīṣme saṃkṣipatīva yat //
AHS, Sū., 3, 41.2 jaṅgamā iva padminyo haranti dayitāḥ klamam //
AHS, Sū., 5, 62.1 māṃsānugasvarūpau ca vidyān medo 'pi tāv iva /
AHS, Sū., 7, 3.1 odano viṣavān sāndro yāty avisrāvyatām iva /
AHS, Sū., 7, 52.2 śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ //
AHS, Sū., 7, 55.1 sukhāyuṣī parākuryāt kālarātrir ivāparā /
AHS, Sū., 8, 8.1 sūcībhir iva gātrāṇi vidhyatīti viṣūcikā /
AHS, Sū., 8, 25.2 sadyobhukta ivodgāraḥ prasekotkleśagauravam //
AHS, Sū., 9, 18.1 vyaktāvyaktaṃ jagad iva nātikrāmati jātucit /
AHS, Sū., 10, 5.2 srāvayaty akṣināsāsyaṃ kapolaṃ dahatīva ca //
AHS, Sū., 11, 20.2 todo 'tyarthaṃ vṛṣaṇayor meḍhraṃ dhūmāyatīva ca //
AHS, Sū., 11, 21.1 purīṣe vāyur antrāṇi saśabdo veṣṭayann iva /
AHS, Sū., 11, 45.2 yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ //
AHS, Sū., 13, 26.2 kodravebhyo viṣasyeva vadanty āmasya sambhavam //
AHS, Sū., 13, 28.2 līnān dhātuṣv anutkliṣṭān phalād āmād rasān iva //
AHS, Sū., 14, 34.2 svapnaprasaṅgāc ca kṛśo varāha iva puṣyati //
AHS, Sū., 14, 37.2 upakramā na te dvitvād bhinnā api gadā iva //
AHS, Sū., 18, 17.1 rasāyanam ivarṣīṇām amarāṇām ivāmṛtam /
AHS, Sū., 18, 17.1 rasāyanam ivarṣīṇām amarāṇām ivāmṛtam /
AHS, Sū., 18, 17.2 sudhevottamanāgānāṃ bhaiṣajyam idam astu te //
AHS, Sū., 18, 43.1 dhūmavarjyena vidhinā tato vamitavān iva /
AHS, Sū., 24, 12.1 snehapītā tanur iva klāntā dṛṣṭir hi sīdati /
AHS, Sū., 26, 42.2 ādatte prathamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva //
AHS, Sū., 27, 17.2 gṛdhrasyām iva viśvācyāṃ yathoktānām adarśane //
AHS, Sū., 27, 38.1 agre sravati duṣṭāsraṃ kusumbhād iva pītikā /
AHS, Sū., 29, 3.1 pacyamāno vivarṇas tu rāgī vastirivātataḥ /
AHS, Sū., 29, 3.2 sphuṭatīva sanistodaḥ sāṅgamardavijṛmbhikaḥ //
AHS, Sū., 29, 6.1 spṛṣṭe pūyasya saṃcāro bhaved vastāvivāmbhasaḥ /
AHS, Sū., 29, 13.1 vivṛddho dahati kṣipraṃ tṛṇolapam ivānalaḥ /
AHS, Sū., 29, 14.1 śvapacāviva vijñeyau tāvaniścitakāriṇau /
AHS, Sū., 30, 25.2 ācūṣann iva saṃrambhād gātram āpīḍayann iva //
AHS, Sū., 30, 25.2 ācūṣann iva saṃrambhād gātram āpīḍayann iva //
AHS, Śār., 1, 1.4 garbhaḥ sampadyate yuktivaśād agnirivāraṇau //
AHS, Śār., 1, 56.2 yayā sa puṣṭim āpnoti kedāra iva kulyayā //
AHS, Śār., 1, 72.2 yamau pārśvadvayonnāmāt kukṣau droṇyām iva sthite //
AHS, Śār., 3, 9.1 pacyamānāt prajāyante kṣīrāt saṃtānikā iva /
AHS, Śār., 3, 39.2 tābhiḥ parivṛtā nābhiś cakranābhir ivārakaiḥ //
AHS, Śār., 3, 46.1 bisānām iva sūkṣmāṇi dūraṃ pravisṛtāni ca /
AHS, Śār., 3, 51.2 sthitā pakvāśayadvāri bhuktamārgārgaleva sā //
AHS, Śār., 3, 69.2 tasmin vikāraṃ kurute khe varṣam iva toyadaḥ //
AHS, Śār., 3, 88.2 unmīlitānīva bhavanti supte śailadrumāṃs te gaganaṃ ca yānti //
AHS, Śār., 4, 51.1 vastu śūkairivākīrṇaṃ rūḍhe ca kuṇikhañjatā /
AHS, Śār., 5, 2.2 bhavanti bhiṣajāṃ bhūtyai kṛtajña iva bhūbhuji /
AHS, Śār., 5, 2.3 kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtam ivādhame /
AHS, Śār., 5, 6.1 keśaroma nirabhyaṅgaṃ yasyābhyaktam ivekṣyate /
AHS, Śār., 5, 30.1 ghanībhūtam ivākāśam ākāśam iva yo ghanam /
AHS, Śār., 5, 30.1 ghanībhūtam ivākāśam ākāśam iva yo ghanam /
AHS, Śār., 5, 30.2 amūrtam iva mūrtaṃ ca mūrtaṃ cāmūrtavat sthitam //
AHS, Śār., 5, 37.1 yaḥ pāṃsuneva kīrṇāṅgo yo 'ṅge ghātaṃ na vetti vā /
AHS, Śār., 5, 46.2 nābhasī nirmalānīlā sasnehā saprabheva ca //
AHS, Śār., 5, 53.2 nikaṣanniva yaḥ pādau cyutāṃsaḥ parisarpati //
AHS, Śār., 5, 88.1 gulmaḥ pṛthuparīṇāho ghanaḥ kūrma ivonnataḥ /
AHS, Nidānasthāna, 2, 12.1 viśleṣa iva saṃdhīnāṃ sāda ūrvoḥ kaṭīgrahaḥ /
AHS, Nidānasthāna, 2, 12.2 pṛṣṭhaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram //
AHS, Nidānasthāna, 2, 12.2 pṛṣṭhaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram //
AHS, Nidānasthāna, 2, 13.1 chidyanta iva cāsthīni pārśvagāni viśeṣataḥ /
AHS, Nidānasthāna, 2, 13.2 hṛdayasya grahas todaḥ prājaneneva vakṣasaḥ //
AHS, Nidānasthāna, 2, 30.1 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ /
AHS, Nidānasthāna, 2, 78.1 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣate /
AHS, Nidānasthāna, 3, 16.1 tatra doṣānugamanaṃ sirāsra iva lakṣayet /
AHS, Nidānasthāna, 3, 20.1 śiraḥsrotāṃsi sampūrya tato 'ṅgānyutkṣipann iva /
AHS, Nidānasthāna, 3, 20.2 kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan //
AHS, Nidānasthāna, 3, 25.2 pratataṃ kāsavegena jyotiṣām iva darśanam //
AHS, Nidānasthāna, 3, 29.2 ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā //
AHS, Nidānasthāna, 3, 30.1 sūcībhiriva tīkṣṇābhis tudyamānena śūlinā /
AHS, Nidānasthāna, 3, 31.1 pārāvata ivākūjan pārśvaśūlī tato 'sya ca /
AHS, Nidānasthāna, 3, 34.1 lucyete iva pārśve ca hṛdayaṃ patatīva ca /
AHS, Nidānasthāna, 3, 34.1 lucyete iva pārśve ca hṛdayaṃ patatīva ca /
AHS, Nidānasthāna, 4, 14.1 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam /
AHS, Nidānasthāna, 5, 26.1 limpann iva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate /
AHS, Nidānasthāna, 5, 27.1 dhūmāyatīva cātyarthaṃ medasā śleṣmalakṣaṇaḥ /
AHS, Nidānasthāna, 5, 39.2 vātena śūlyate 'tyarthaṃ tudyate sphuṭatīva ca //
AHS, Nidānasthāna, 5, 44.2 hṛdayaṃ pratataṃ cātra krakaceneva dāryate //
AHS, Nidānasthāna, 5, 53.1 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā /
AHS, Nidānasthāna, 6, 5.2 niraṅkuśa iva vyālo na kiṃcin nācarej jaḍaḥ //
AHS, Nidānasthāna, 6, 35.1 sarvākṛtis tribhir doṣairapasmāra ivāparaḥ /
AHS, Nidānasthāna, 6, 39.1 agādhe grāhabahule salilaugha ivāṭate /
AHS, Nidānasthāna, 7, 23.2 asāro vigatacchāyo jantujuṣṭa iva drumaḥ //
AHS, Nidānasthāna, 9, 7.1 saṃjāyate 'śmarī ghorā pittād goriva rocanā /
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Nidānasthāna, 9, 13.1 pittena dahyate vastiḥ pacyamāna ivoṣmavān /
AHS, Nidānasthāna, 9, 14.1 vastir nistudyata iva śleṣmaṇā śītalo guruḥ /
AHS, Nidānasthāna, 10, 9.2 ikṣo rasam ivātyarthaṃ madhuraṃ cekṣumehataḥ //
AHS, Nidānasthāna, 10, 17.2 hastī matta ivājasraṃ mūtraṃ vegavivarjitam //
AHS, Nidānasthāna, 10, 21.1 madhuraṃ yacca sarveṣu prāyo madhviva mehati /
AHS, Nidānasthāna, 11, 40.2 piṇḍitatvād amūrto 'pi mūrtatvam iva saṃśritaḥ //
AHS, Nidānasthāna, 11, 42.1 vyadhaḥ sūcyeva viṭsaṅgaḥ kṛcchrād ucchvasanaṃ muhuḥ /
AHS, Nidānasthāna, 11, 44.1 pipīlikāvyāpta iva gulmaḥ sphurati tudyate /
AHS, Nidānasthāna, 11, 45.2 dūyate dīpyate soṣmā svasthānaṃ dahatīva ca //
AHS, Nidānasthāna, 12, 24.2 so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat //
AHS, Nidānasthāna, 13, 5.2 mṛdyamānairivāṅgair nā dravatā hṛdayena ca //
AHS, Nidānasthāna, 13, 32.2 tvak ca sarṣapalipteva tasmiṃścimicimāyate //
AHS, Nidānasthāna, 13, 53.1 agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ /
AHS, Nidānasthāna, 14, 26.2 sotsedham ācitaṃ raktaiḥ padmapattram ivāṃśubhiḥ //
AHS, Nidānasthāna, 15, 19.2 kapota iva kūjecca niḥsaṃjñaḥ so 'patantrakaḥ //
AHS, Nidānasthāna, 15, 23.1 antar dhanurivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ /
AHS, Nidānasthāna, 15, 46.1 kampate gamanārambhe khañjann iva ca yāti yaḥ /
AHS, Nidānasthāna, 15, 50.1 parakīyāviva gurū syātām atibhṛśavyathau /
AHS, Nidānasthāna, 16, 8.1 ākhoriva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ vidhāvati /
AHS, Nidānasthāna, 16, 11.1 chindann iva caratyantar vakrīkurvaṃśca vegavān /
AHS, Nidānasthāna, 16, 35.1 harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate /
AHS, Nidānasthāna, 16, 37.1 sūcyeva tudyate 'tyartham aṅgaṃ sīdati śūlyate /
AHS, Cikitsitasthāna, 1, 10.1 doṣeṇa bhasmanevāgnau channe 'nnaṃ na vipacyate /
AHS, Cikitsitasthāna, 1, 18.1 ajīrṇa iva śūlaghnaṃ sāme tīvraruji jvare /
AHS, Cikitsitasthāna, 1, 19.1 āmābhibhūtakoṣṭhasya kṣīraṃ viṣam aheriva /
AHS, Cikitsitasthāna, 1, 26.1 tasyāgnir dīpyate tābhiḥ samidbhiriva pāvakaḥ /
AHS, Cikitsitasthāna, 1, 86.1 tasya saṃśamanaṃ sarpir dīptasyevāmbu veśmanaḥ /
AHS, Cikitsitasthāna, 1, 107.2 tad vapur laṅghanottaptaṃ pluṣṭaṃ vanam ivāgninā //
AHS, Cikitsitasthāna, 7, 62.1 nityaṃ harṣātivegena tatpūrvam iva sevate /
AHS, Cikitsitasthāna, 7, 82.2 sphāṭikaśuktigataṃ sataraṅgaṃ kāntam anaṅgam ivodvahad aṅgam //
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Cikitsitasthāna, 7, 88.2 drutam iva padmarāgamaṇim āsavarūpadharam /
AHS, Cikitsitasthāna, 8, 148.1 cukraṃ krakacam ivedaṃ durnāmnāṃ vahnidīpanaṃ paramam /
AHS, Cikitsitasthāna, 8, 159.2 vaḍabāmukha iva jarayati bahugurvapi bhojanaṃ cūrṇaḥ //
AHS, Cikitsitasthāna, 9, 55.1 paitte tu sāme tīkṣṇoṣṇavarjyaṃ prāg iva laṅghanam /
AHS, Cikitsitasthāna, 10, 84.1 annapānair nayecchāntiṃ dīptam agnim ivāmbubhiḥ /
AHS, Cikitsitasthāna, 11, 51.2 utpīḍayed aṅgulībhyāṃ yāvad granthirivonnatam //
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 37.2 prayāti nāśaṃ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ //
AHS, Cikitsitasthāna, 14, 118.1 tato 'gnivege śamite śītair vraṇa iva kriyā /
AHS, Cikitsitasthāna, 15, 17.2 nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ //
AHS, Cikitsitasthāna, 19, 38.2 kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṃ susevito dharma ivocchinatti //
AHS, Cikitsitasthāna, 19, 69.2 lepād vicarcikāṃ hanti rāgavega iva trapām //
AHS, Cikitsitasthāna, 22, 19.1 kṛpābhyāsa iva krodhaṃ vātaraktaṃ niyacchati /
AHS, Utt., 8, 22.1 kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṃ tairakṣi śūyate /
AHS, Utt., 12, 3.2 doṣe maṇḍalasaṃsthāne maṇḍalānīva paśyati //
AHS, Utt., 12, 8.2 tatra vātena timire vyāviddham iva paśyati //
AHS, Utt., 12, 11.1 vṛddhaḥ kāco dṛśaṃ kuryād rajodhūmāvṛtām iva /
AHS, Utt., 12, 17.1 śaṅkhendukundakusumaiḥ kumudairiva cācitam /
AHS, Utt., 12, 17.2 kāce tu niṣprabhendvarkapradīpādyairivācitam //
AHS, Utt., 12, 19.1 bindur jalasyeva calaḥ padminīpuṭasaṃsthitaḥ /
AHS, Utt., 12, 23.2 dyotyate nakulasyeva yasya dṛṅnicitā malaiḥ //
AHS, Utt., 12, 32.1 vaiḍūryavarṇāṃ stimitāṃ prakṛtisthām ivāvyathām /
AHS, Utt., 13, 33.1 timirāntakaraṃ loke dvitīya iva bhāskaraḥ /
AHS, Utt., 14, 5.2 śarkarārkapayoleśaniciteva ghanāti ca //
AHS, Utt., 14, 12.2 daivacchidraṃ nayet pārśvād ūrdhvam āmanthayan iva //
AHS, Utt., 15, 2.2 nimeṣonmeṣaṇaṃ kṛcchrājjantūnām iva sarpaṇam //
AHS, Utt., 15, 3.1 akṣyādhmātam ivābhāti sūkṣmaiḥ śalyairivācitam /
AHS, Utt., 15, 3.1 akṣyādhmātam ivābhāti sūkṣmaiḥ śalyairivācitam /
AHS, Utt., 15, 4.2 araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ //
AHS, Utt., 15, 12.1 praseko nāsikādhmānaṃ pāṃsupūrṇam ivekṣaṇam /
AHS, Utt., 18, 30.2 atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ //
AHS, Utt., 19, 4.2 kīṭikā iva sarpantīr manyate parito bhruvau //
AHS, Utt., 19, 17.2 naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā //
AHS, Utt., 19, 18.1 niḥśvāsocchvāsasaṃrodhāt srotasī saṃvṛte iva /
AHS, Utt., 19, 21.1 averiva sravatyasya praklinnā tena nāsikā /
AHS, Utt., 19, 22.1 raktena nāsā dagdheva bāhyāntaḥsparśanāsahā /
AHS, Utt., 19, 22.2 bhaveddhūmopamocchvāsā sā dīptir dahatīva ca //
AHS, Utt., 21, 12.1 dālyanta iva śūlena śītākhyo dālanaśca saḥ /
AHS, Utt., 21, 13.1 bhavantyamlāśaneneva sarujāścalitā iva /
AHS, Utt., 21, 13.1 bhavantyamlāśaneneva sarujāścalitā iva /
AHS, Utt., 21, 51.1 śataghnī nicitā vartiḥ śataghnīvātirukkarī /
AHS, Utt., 22, 16.2 kṛmidantam ivotpāṭya tadvaccopacaret tadā //
AHS, Utt., 22, 17.1 anavasthitarakte ca dagdhe vraṇa iva kriyā /
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
AHS, Utt., 23, 4.2 bhruvor madhyaṃ lalāṭaṃ ca patatīvātivedanam //
AHS, Utt., 23, 5.1 bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī /
AHS, Utt., 23, 5.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
AHS, Utt., 23, 5.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
AHS, Utt., 23, 28.2 dagdhāgnineva nīromā sadāhā yā ca jāyate //
AHS, Utt., 28, 14.2 jāyate paritastatra prākāraṃ parikheva ca //
AHS, Utt., 28, 24.1 yantrayitvārśasam iva paśyet samyag bhagandaram /
AHS, Utt., 29, 3.2 mṛdur vastirivānaddho vibhinno 'cchaṃ sravatyasṛk //
AHS, Utt., 29, 25.2 gaṇḍamālāpacī ceyaṃ dūrveva kṣayavṛddhibhāk //
AHS, Utt., 29, 27.2 gatiḥ sā dūragamanān nāḍī nāḍīva saṃsruteḥ //
AHS, Utt., 30, 40.2 agatiriva naśyati gatiścapalā capaleṣu bhūtiriva //
AHS, Utt., 30, 40.2 agatiriva naśyati gatiścapalā capaleṣu bhūtiriva //
AHS, Utt., 31, 6.1 te padmakaṇṭakā jñeyā yaiḥ padmam iva kaṇṭakaiḥ /
AHS, Utt., 33, 15.1 karṇikā puṣkarasyeva jñeyā puṣkariketi sā /
AHS, Utt., 33, 21.1 liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam /
AHS, Utt., 33, 29.2 pipīlikāsṛptim iva stambhaṃ karkaśatāṃ svanam //
AHS, Utt., 33, 41.1 kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām /
AHS, Utt., 35, 41.2 kīṭairivāvṛtaṃ cāsya gātraṃ cimicimāyate //
AHS, Utt., 36, 19.2 śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ //
AHS, Utt., 36, 44.2 na jāyate viṣād vego bījanāśād ivāṅkuraḥ //
AHS, Utt., 36, 83.2 hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān //
AHS, Utt., 37, 7.1 daṃśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca /
AHS, Utt., 37, 14.1 karoti sekam aṅgānāṃ daṃśaḥ śītāmbuneva ca /
AHS, Utt., 37, 26.1 yāti kīṭaviṣaiḥ kampaṃ na kailāsa ivānilaiḥ /
AHS, Utt., 37, 62.1 dvitīye 'bhyunnato 'nteṣu piṭikairiva vācitaḥ /
AHS, Utt., 37, 81.2 viṣasya vṛddhaye tailam agneriva tṛṇolupam //
AHS, Utt., 37, 85.2 agadavarā vṛttasthāḥ kugatīriva vārayantyete //
AHS, Utt., 38, 38.1 bhinatti viṣam ālarkaṃ ghanavṛndam ivānilaḥ /
AHS, Utt., 39, 4.2 vājīkaro vā maline vastre raṅga ivāphalaḥ //
AHS, Utt., 39, 57.2 śaktaḥ surūpaḥ subhagaḥ śatāyuḥ kāmī kakudmān iva gokulasthaḥ //
AHS, Utt., 39, 110.2 bhānti vṛkṣā iva punaḥ prarūḍhanavapallavāḥ //
AHS, Utt., 39, 148.2 praṇāśam āyānti jarāvikārā granthā viśālā iva durgṛhītāḥ //
AHS, Utt., 39, 160.2 ye 'dyur mayūrā iva te manuṣyā ramyaṃ parīṇāmam avāpnuvanti //
AHS, Utt., 39, 168.2 upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni //
AHS, Utt., 39, 173.2 cakrojjvalabhujaṃ bhītā nārasiṃham ivāsurāḥ //
AHS, Utt., 40, 2.2 vājīvātibalo yena yātyapratihato 'ṅganāḥ //
AHS, Utt., 40, 21.1 tenārohati vājīva kuliṅga iva hṛṣyati /
AHS, Utt., 40, 21.1 tenārohati vājīva kuliṅga iva hṛṣyati /
AHS, Utt., 40, 28.1 sa naro 'śītivarṣo 'pi yuveva parihṛṣyati /
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
AHS, Utt., 40, 46.2 kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā //
AHS, Utt., 40, 76.2 tyajed dūrād bhiṣakpāśān pāśān vaivasvatān iva //
AHS, Utt., 40, 84.2 atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ //
AHS, Utt., 40, 89.1 hṛdayam iva hṛdayam etat sarvāyurvedavāṅmayapayodheḥ /
Bhallaṭaśataka
BhallŚ, 1, 2.2 kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ //
BhallŚ, 1, 3.2 caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ //
BhallŚ, 1, 6.2 bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ //
BhallŚ, 1, 12.2 santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ //
BhallŚ, 1, 25.2 astyeva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte //
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
BhallŚ, 1, 66.2 khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram //
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
BhallŚ, 1, 87.2 teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā //
BhallŚ, 1, 88.2 na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām //
BhallŚ, 1, 94.1 mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhṛtikā sarvatra nimnā gatiḥ /
Bodhicaryāvatāra
BoCA, 1, 12.1 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
BoCA, 1, 13.2 śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ //
BoCA, 4, 27.1 atra me cetanā nāsti mantrairiva vimohitaḥ /
BoCA, 5, 34.2 nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā //
BoCA, 5, 35.2 nidhyāyantīva satataṃ kāryā dṛṣṭir adhogatā //
BoCA, 5, 37.2 diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ //
BoCA, 5, 57.2 nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam //
BoCA, 5, 80.1 ṛju paśyetsadā sattvāṃścakṣuṣā sampibanniva /
BoCA, 6, 101.2 buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama //
BoCA, 6, 107.1 aśramopārjitas tasmādnṛhe nidhirivotthitaḥ /
BoCA, 6, 110.2 anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate //
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
BoCA, 7, 26.1 yadā śākeṣviva prajñā svamāṃse'pyupajāyate /
BoCA, 7, 60.2 duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva //
BoCA, 7, 67.2 khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha //
BoCA, 8, 16.2 apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ //
BoCA, 8, 45.1 tanmukhaṃ tūtparikleśam asahadbhirivādhunā /
BoCA, 8, 48.2 vetāleneva kenāpi cālyamānād bhayaṃ na kim //
BoCA, 8, 73.2 gṛhamāgatya sāyāhne śerate sma mṛtā iva //
BoCA, 8, 75.1 yadarthamiva vikrīta ātmā kāmavimohitaiḥ /
BoCA, 9, 6.2 aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā //
BoCA, 9, 23.2 vandhyāduhitṛlīleva kathyamānāpi sā mudhā //
BoCA, 9, 85.1 yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva /
BoCA, 10, 19.2 garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 5.2 yasya devīsahasrāṇi ṣoḍaśa śrīpater iva //
BKŚS, 1, 22.2 khalīkṛtaiḥ kim asmābhir vṛtheva kulaputrakaiḥ //
BKŚS, 1, 73.2 vegaḥ prāvṛṣi śoṇasya caraṇeneva durdharaḥ //
BKŚS, 2, 9.2 mṛgendrāsanam adhyāste sumeruṃ maghavān iva //
BKŚS, 2, 10.2 udayācalakūṭasthe nalinya iva bhāskare //
BKŚS, 2, 37.2 āhūtavān iva yuddhaṃ sagarvaiḥ kaṇṭhagarjitaiḥ //
BKŚS, 3, 3.2 kālindīhradasaṃkrāntāṃ lolām indukalām iva //
BKŚS, 3, 4.2 nirmucyamānanirmokaṃ bhogaṃ bhogavadhūm iva //
BKŚS, 3, 8.2 kṣubhitānām ivāśrauṣīt sa nirghoṣam udanvatām //
BKŚS, 3, 50.2 sthāṇusthiraṃ bhujaṃgīva vilolā paryaveṣṭayat //
BKŚS, 3, 55.2 utsṛṣṭaḥ kṛtapuṅkhena dhānuṣkeṇeva sāyakaḥ //
BKŚS, 3, 68.2 amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ //
BKŚS, 3, 72.1 tatas tan makarākīrṇaṃ poteneva mahārṇavam /
BKŚS, 3, 100.2 ambhodānām iva vyāpta sakalāśānabhastalam //
BKŚS, 4, 19.1 mahāprabhāvā nṛpateḥ śārṅgapāṇer bhujā iva /
BKŚS, 4, 19.2 sakāyā iva copāyāś catvāro mitramantriṇaḥ //
BKŚS, 4, 57.2 udvegam iva śaṃsantīṃ mlānānanasaroruhām //
BKŚS, 4, 80.2 ciraproṣitakāntāyā gṛhabhittir iva striyaḥ //
BKŚS, 4, 86.2 utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā //
BKŚS, 4, 88.2 dhūmaketuśikhevoccaiḥ paruṣā sā vyavardhata //
BKŚS, 4, 92.1 grāmyāgnineva saṃkārakūṭikā sāpy adahyata /
BKŚS, 4, 120.1 tataś cārabhya divasāt sa siddha iva kiṃkaraḥ /
BKŚS, 5, 15.2 kṛttikāgarbhasambhūto bhavānyā iva ṣaṇmukhaḥ //
BKŚS, 5, 28.1 bhavanānīva devānāṃ ṣaḍ atikramya saptame /
BKŚS, 5, 42.2 ratnaṃ paṅkajagarbhasthabandhūkam iva rājate //
BKŚS, 5, 48.2 samādhineva balinā rāgādīnāṃ balīyasām //
BKŚS, 5, 78.1 padmāvatyā tato harṣād vivāha iva nṛtyati /
BKŚS, 5, 94.2 digdāhād iva raktānām apaśyaṃ maṇḍalaṃ diśām //
BKŚS, 5, 95.2 jyeṣṭhaputra ivāgacchad garuḍasya vihaṃgamaḥ //
BKŚS, 5, 171.2 tatraivāntardadhuś caṇḍamarudvyastā ivāmbudāḥ //
BKŚS, 5, 172.1 mṛgājināni tu nṛpo daivatānīva bhaktimān /
BKŚS, 5, 219.2 saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ //
BKŚS, 5, 221.1 atha ratnāvalīṃ dṛṣṭvā vicintām iva viśvilaḥ /
BKŚS, 5, 227.1 evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ /
BKŚS, 5, 252.1 khaṭvāghaṭanavijñānam ivedaṃ pracurībhavet /
BKŚS, 5, 267.2 pracchādyaṃ ca tad asmābhir nidhānaṃ kṛpaṇair iva //
BKŚS, 5, 319.2 yathā mayi vipannāyāṃ priyadāraḥ striyām iva //
BKŚS, 5, 320.1 yakṣayonim avāpyāhaṃ tiryagyonim ivāpsarāḥ /
BKŚS, 5, 326.1 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām /
BKŚS, 6, 14.2 avardhāmahi laghv eva sanāthāḥ pādapā iva //
BKŚS, 6, 31.2 prabhum eva jighāṃsanti mṛgendraṃ markaṭā iva //
BKŚS, 7, 7.2 paścimācalakūṭasthatimirā dyaur ivoṣasi //
BKŚS, 7, 8.1 yauvanāntam anuprāptā prāvṛḍantam ivāpagā /
BKŚS, 7, 9.1 vinītāpi pragalbheva sthavireva taruṇy api /
BKŚS, 7, 9.1 vinītāpi pragalbheva sthavireva taruṇy api /
BKŚS, 7, 10.1 upaviṣṭā puras tasyā daśavarṣeva bālikā /
BKŚS, 7, 10.2 tayā me dṛṣṭir ākṛṣṭā guṇair naur iva mantharā //
BKŚS, 7, 11.2 nilīnakokilakulā tanvī cūtalateva sā //
BKŚS, 7, 12.2 cakṣuṣā vīkṣyamāṇā māṃ sahasrākṣam ivākarot //
BKŚS, 7, 14.2 raktendīvaramāleva mṛṇāladalabandhanā //
BKŚS, 7, 15.2 latāyāḥ sahakārasya phalāni mukulair iva //
BKŚS, 7, 50.1 mayā tu dāpitān anyān krudhyann iva vihāya saḥ /
BKŚS, 7, 54.1 taṃ tātam iva dṛṣṭvāham upakrāntaś ca vanditum /
BKŚS, 7, 61.2 bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ //
BKŚS, 7, 71.1 athoktavān smitamukhaḥ sāsūya iva gomukhaḥ /
BKŚS, 7, 82.2 prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam //
BKŚS, 8, 1.2 citrālaṃkārasaṃskārāṃ vācaṃ kavimukhād iva //
BKŚS, 8, 8.2 śikhaṇḍighanasaṃghātanirghoṣa iva jṛmbhitam //
BKŚS, 8, 14.1 dhavalāmbarasaṃvītaṃ sajyotsnam iva mandiram /
BKŚS, 8, 15.2 apaśyaṃ megharuddhārdham iva prāleyadīpitam //
BKŚS, 8, 39.2 kumāravaṭakeveyaṃ bhaved dāruṇayantraṇā //
BKŚS, 8, 43.2 bhagnotsāhā nyavartanta vīrebhya iva bhīravaḥ //
BKŚS, 8, 49.2 te ca māṃ dūram ākṛṣya divaṃ haṃsā ivāsthitāḥ //
BKŚS, 8, 55.2 siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām //
BKŚS, 9, 2.2 sajīvam iva sampannaṃ calatvāt paṭuraṃhasaḥ //
BKŚS, 9, 38.2 svayam ācaritānīva gomukhas tāny avarṇayat //
BKŚS, 9, 53.2 prakīrṇapallavanyāsaṃ kiśoraluṭhitair iva //
BKŚS, 9, 66.1 muhūrtād iva cāgatya vismito gomukho 'bravīt /
BKŚS, 9, 95.2 praśastir iva vinyastā bhittau vindhyaśilābhṛtaḥ //
BKŚS, 10, 2.2 haṃsair iva śaśāṅkābhair vimānaṃ yādasāṃ patiḥ //
BKŚS, 10, 24.1 atha cāmaram ujjhitvā sphuṭann iva kutūhalāt /
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 10, 43.2 padavākyapramāṇārthacatureṇa āgamā iva //
BKŚS, 10, 50.2 ājīvārthacikitsākaṃ cikitsakam ivādhanam //
BKŚS, 10, 62.2 saśarīrā iva nyastā vāstuvidyākṛtāṃ dhiyaḥ //
BKŚS, 10, 80.2 jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate //
BKŚS, 10, 85.2 sarastaraṃgarandhrastham unnālam iva paṅkajam //
BKŚS, 10, 86.2 sukumāramarutprāptam iva vidrumapallavam //
BKŚS, 10, 90.1 gaṇikābhis tv ahaṃ tābhir āraṇyaka iva dvipaḥ /
BKŚS, 10, 90.2 vārīm iva dṛḍhadvārām ādyāṃ kakṣyāṃ praveśitaḥ //
BKŚS, 10, 106.2 prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam //
BKŚS, 10, 107.1 kalābhir atha citrābhir buddhiṃ sarvavidām iva /
BKŚS, 10, 125.1 mayā tu karabheṇeva śamīnām agrapallavāḥ /
BKŚS, 10, 132.1 tataḥ kṛcchrād ivotthāya nitambabharamantharam /
BKŚS, 10, 137.1 mamābhiprāyam ūhitvā lajjamāneva sābravīt /
BKŚS, 10, 190.2 jātā kaliṅgaseneyaṃ sarasyām iva padminī //
BKŚS, 10, 194.2 savikāsaiḥ satoṣeva kapolanayanādharaiḥ //
BKŚS, 10, 201.1 dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā /
BKŚS, 10, 208.1 vegād iṣur ivāgatya prāṇāpaharaṇodyatam /
BKŚS, 10, 208.2 kaṇṭhapāśaṃ tam etasyāḥ kālapāśam ivākṣipam //
BKŚS, 10, 234.1 śarīraṃ rājaputrasya dvitīyam iva gomukhaḥ /
BKŚS, 10, 235.2 manaḥśrotraharālāpo vasantam iva kokilaḥ //
BKŚS, 10, 238.2 tantrīṇāṃ varṇatantrīva madhurā padmadevikā //
BKŚS, 10, 259.2 tad aryaduhitādhyāsta vidyudabhram iva dhvanat //
BKŚS, 10, 263.2 prajñāparākramaprāṇaṃ lakṣmīr iva narādhipam //
BKŚS, 10, 264.2 naveva mālatīmālā lobhanīyaguṇākṛtiḥ //
BKŚS, 10, 269.1 tad dohadam ivāsādya priyāṃ pravahaṇe sthitām /
BKŚS, 10, 269.2 kampaniḥśvāsajananān amuñcat pallavān iva //
BKŚS, 11, 13.1 viratāyāṃ tatas tasyāṃ purāṇārkarucāv iva /
BKŚS, 11, 13.2 jīvalokam iva jyotsnā priyā raṅgam arañjayat //
BKŚS, 11, 15.1 kīrtikāntyor iyaṃ madhye yā lakṣmīr iva rājate /
BKŚS, 11, 19.1 raṅgād dṛṣṭā ca niryāntī bādhyamāneva sā mayā /
BKŚS, 11, 19.2 dainyavepathuvaivarṇyaviṣādaiḥ sahajair iva //
BKŚS, 11, 47.2 sahajair iva vaivarṇyavivādasvedavepanaiḥ //
BKŚS, 11, 58.1 preritaḥ tvām ahaṃ draṣṭuṃ yena lakṣmīm ivālasaḥ /
BKŚS, 11, 60.1 devyā saha praviśyāntar muhūrtād iva sā tataḥ /
BKŚS, 11, 68.2 iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā //
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 12, 1.2 vādī jita ivācchāyas trapayā gomukho 'bravīt //
BKŚS, 12, 9.2 śūnyām īkṣāmahe śayyām aśrīkāṃ nalinīm iva //
BKŚS, 12, 18.2 prayatnād dhairyam ādhāya pragalbheva tam abravam //
BKŚS, 12, 23.2 preritaḥ pavaneneva prabalena balāhakaḥ //
BKŚS, 12, 44.2 ātmānam aṅgirā mene pītāmṛtam ivāmṛtam //
BKŚS, 12, 52.2 devatāvocad amṛtām amṛteneva siñcatī //
BKŚS, 12, 57.1 tena bravīmi kupitā kadācid amṛteva sā /
BKŚS, 12, 61.1 tataḥ saṃkalpayann evam acandrikam ivāmbaram /
BKŚS, 13, 18.1 apūrva iva gandho 'yam aryaputra vibhāvyate /
BKŚS, 13, 50.2 lajjām apaharantīva tvaritedam abhāṣata //
BKŚS, 14, 6.2 prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam //
BKŚS, 14, 9.2 śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ //
BKŚS, 14, 10.2 trivargam akṣataṃ devī pṛthivīva surakṣitā //
BKŚS, 14, 15.1 atha haṃsam ivāsīnam añjanācalamūrdhani /
BKŚS, 14, 34.2 ādhatāmbarapakṣāḥ khaṃ haṃsakanyā ivāsthitāḥ //
BKŚS, 14, 39.1 upahasya ca tāṃ sāpi vipakṣām iva sārasīm /
BKŚS, 14, 39.2 sapakṣā rājahaṃsīva gatā prati himācalam //
BKŚS, 14, 42.1 sā gatvā manyubhāreṇa sphurantīva tvarāvatī /
BKŚS, 14, 42.2 apatan mātur utsaṅge saṃtapteva vaśā hrade //
BKŚS, 14, 51.1 tapastāntaṃ tataḥ kāyaṃ sakāyam iva vegavān /
BKŚS, 14, 79.1 tataḥ kanakalekheva bhāsā kaṣaśilām asau /
BKŚS, 14, 80.2 avātarat tadāsthāne haṃsīvāmbhojakānane //
BKŚS, 14, 81.1 kathaṃcit pratyabhijñāya lajjiteneva tena sā /
BKŚS, 14, 84.1 atīte tu kvacit kāle saśarīreva cārutā /
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 14, 93.2 mlānacampakamāleva purāṇakadalīpuṭam //
BKŚS, 14, 110.1 atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā /
BKŚS, 14, 112.2 daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā //
BKŚS, 14, 114.1 gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram /
BKŚS, 14, 114.2 asaṅgā hi gatiḥ sakhyāḥ kāntaṃ yāntyāḥ smṛter iva //
BKŚS, 14, 121.2 nītā mānasavegena lakṣmīr iva durātmanā //
BKŚS, 14, 122.2 ānayāmi parair nītāṃ śuddhā nītir iva śriyam //
BKŚS, 15, 6.1 svāminī svāmisaṃbandhāt svāmīvārhati vandanām /
BKŚS, 15, 7.1 ityādi vadatas tasya pakṣam utkarṣayann iva /
BKŚS, 15, 24.2 kiṃ mayā preṣitaḥ kaścid bhavān iva caras tayā //
BKŚS, 15, 28.2 anyādṛśaprapañceva dṛṣṭā vegavatī mayā //
BKŚS, 15, 29.2 śayanaṃ ca navoḍheva sevate sma parāṅmukhī //
BKŚS, 15, 41.2 sadyaḥ svarbhānumuktasya tārābhartur iva prabhā //
BKŚS, 15, 50.1 nivartitavivāhās tu rājarājasutā iva /
BKŚS, 15, 50.2 rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te //
BKŚS, 15, 51.1 prabhāte tān ahaṃ prāptān savrīḍān iva pṛṣṭavān /
BKŚS, 15, 73.2 hastapādāstramitrasya paṅgor iva mudhā vadhaḥ //
BKŚS, 15, 76.1 vandhyas tu tava saṃkalpaḥ phūtkāro vāsuker iva /
BKŚS, 15, 79.1 mama tv āsīn mṛṇālīva cikkhalāt kaluṣād iyam /
BKŚS, 15, 85.2 lokān iva didhakṣantī pralayānalasaṃtatiḥ //
BKŚS, 15, 94.2 bhagavatyāryaputro 'yaṃ svaputra iva rakṣyatām //
BKŚS, 15, 99.2 apaśyaṃ yuddhasaṃnaddhāś caṇḍikāgaṇikā iva //
BKŚS, 15, 100.2 rambhāstambam ivāsāram alunād asidhārayā //
BKŚS, 15, 137.2 apavargam ivādrākṣīn mūrtimantaṃ tridaṇḍinam //
BKŚS, 16, 4.1 athāmitagatikrodhavahnibhāseva bhāsitām /
BKŚS, 16, 7.1 tuṣārasamayārambhabhīyeva kamalākarān /
BKŚS, 16, 10.2 asmadādīn abodhāndhān saṃdihann iva pṛcchati //
BKŚS, 16, 28.2 na jñātā pathikeneti duḥśliṣṭam iva dṛśyate //
BKŚS, 16, 55.2 utthāsnur iva medhāvī viśālaṃ hṛdayaṃ śriyaḥ //
BKŚS, 17, 30.2 rāsabhīrasitānīva virasāni svakarṇayoḥ //
BKŚS, 17, 32.2 dṛṣṭatattva ivāvidyāṃ nidrām atyajam utkaṭām //
BKŚS, 17, 35.2 bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā //
BKŚS, 17, 51.1 meror droṇīr ivākraman viśikhā vistṛtāyatāḥ /
BKŚS, 17, 51.2 apaśyaṃ veśmanāṃ mālās tasyaiva sirasām iva //
BKŚS, 17, 56.2 kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva //
BKŚS, 17, 58.2 aṅgaṃ gandharvadattāyās teṣām iva manorathāḥ //
BKŚS, 17, 66.2 tiṣṭhanti sma sthitā eva bhṛtakā iva bhartari //
BKŚS, 17, 68.2 gṛhād asurakanyānāṃ mahāsurapurād iva //
BKŚS, 17, 80.2 upatyakāsthalī meroḥ phullaiḥ kalpadrumair iva //
BKŚS, 17, 81.1 atha haṃsa ivotsārya nalinīdalamaṇḍalam /
BKŚS, 17, 83.2 śātakumbhamayaiḥ pūtaṃ gaṅgāmbhaḥkalaśair iva //
BKŚS, 17, 86.2 samare kātarasyeva sannacakṣuḥkapolakam //
BKŚS, 17, 101.2 candralekheva saṃdhyābhram adhyāsta caturantakam //
BKŚS, 17, 102.2 bālāyāḥ śaśilekhāyāḥ puṇḍarīkākarā iva //
BKŚS, 17, 103.2 paribhūtavatī goṣṭhīṃ sabhāstambhāvalīm iva //
BKŚS, 17, 142.2 keśadūṣitatantrīkā prathameva vivarjitā //
BKŚS, 17, 144.2 gandharvadattām iva tām adadāt subhagasvanām //
BKŚS, 17, 157.2 bahiṣkṛtā nāgarakā nāstikās tridivād iva //
BKŚS, 17, 159.2 parīkṣya bahuśo rājñā sacivo guṇavān iva //
BKŚS, 17, 171.2 ayaṃ yasmād asaṃbaddham abuddhir iva bhāṣate //
BKŚS, 17, 174.2 yena dharmārthaśāstrārthakṣuṇṇadhīr iva bhāṣate //
BKŚS, 17, 180.1 atha vaiśravaṇasyeva sūnorākhaṇḍalātmajaḥ /
BKŚS, 18, 5.2 bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī //
BKŚS, 18, 7.2 trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ //
BKŚS, 18, 22.2 idaṃ saṃrambhagāmbhīryaṃ śaṅkām iva karoti saḥ //
BKŚS, 18, 28.2 viṣamūrcchāparīteva bhartur bhāryā viḍambanā //
BKŚS, 18, 30.2 haste sasmitam ālambya saviṣāda ivāvadat //
BKŚS, 18, 36.2 kṣiptāmbhaḥpadminīchāyāṃ sthalīkamalinīm iva //
BKŚS, 18, 40.2 patitāḥ karṇikāreṣu lūnanāsā ivālinaḥ //
BKŚS, 18, 57.1 tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi /
BKŚS, 18, 58.2 striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām //
BKŚS, 18, 84.2 pravṛttaḥ sahasā hāsaḥ salilaugha ivolbaṇaḥ //
BKŚS, 18, 158.2 gāḍhanidrāprasupteva nākampata na cāśvasīt //
BKŚS, 18, 160.2 alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām //
BKŚS, 18, 165.2 tena tvām anuśocāmi dvitīyāṃ jananīm iva //
BKŚS, 18, 167.1 puṣkariṇyāṃ tataḥ snātvā pibantīva viṣāṇakāḥ /
BKŚS, 18, 171.1 tasmād ajātaputreva mātar mṛtasuteva vā /
BKŚS, 18, 171.1 tasmād ajātaputreva mātar mṛtasuteva vā /
BKŚS, 18, 175.2 daridravāṭakād ghorān nirayāṃ nirayād iva //
BKŚS, 18, 199.2 bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ //
BKŚS, 18, 202.1 tato vicitraśastrāṇāṃ harṣeṇa sphuṭatām iva /
BKŚS, 18, 206.2 āvasāma kṛtāpuṇyāś caṇḍāṃ vaitaraṇīm iva //
BKŚS, 18, 207.2 kālarātrir ivāsahyā pulindapṛtanāpatat //
BKŚS, 18, 216.2 saṃtatāḥ saṃnidhīyante prājñānām iva saṃpadaḥ //
BKŚS, 18, 224.2 udvigna iva vicchāyaḥ kiṃnimittaṃ bhavān iti //
BKŚS, 18, 231.1 gaṅgaughasyeva patatas tuṣāragirigahvare /
BKŚS, 18, 233.2 kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam //
BKŚS, 18, 237.2 akṣayaprabhavo hy asyā gaṅgāyā himavān iva //
BKŚS, 18, 270.1 atha hrīteva sā kiṃcin netre saṃmīlya sāśruṇī /
BKŚS, 18, 275.2 labdhabandhur ivāraṇye viśrabdhārabdha bhāṣitum //
BKŚS, 18, 277.2 yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati //
BKŚS, 18, 284.2 medinīmaṇḍaladhvaṃse jantūnām iva maṇḍalam //
BKŚS, 18, 304.1 atha kūrmāṅganevāṅgair aṅge 'līnāpi lajjayā /
BKŚS, 18, 310.2 rājahaṃsāv ivotkaṇṭhau prītau samacarāvahi //
BKŚS, 18, 311.2 saphaladrumasaṃnāhaiḥ kareṇukalabhāv iva //
BKŚS, 18, 318.2 madgupaṅktir ivāgacchad upanaukāruṇodaye //
BKŚS, 18, 319.2 prāgvātālīm ivāmbhodaḥ prātiṣṭhaṃ dūram antaram //
BKŚS, 18, 320.2 kātarāṇām iva vrāte sthirasattvam avasthitam //
BKŚS, 18, 321.2 kailāsa iva śubhāgraṃ mahāpadmamahānidhim //
BKŚS, 18, 327.2 avagrahahṛtāmbhaskaṃ taḍāgam iva riktakam //
BKŚS, 18, 350.2 jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ //
BKŚS, 18, 361.2 praviśīrṇaḥ payaḥpūrṇaḥ payodhara ivāmbare //
BKŚS, 18, 362.2 krūrāśīviṣayoṣeva gaṅgadattam amūrchayat //
BKŚS, 18, 368.2 prāyaṃ pūritasarvecchāṃ cintāmaṇiśilām iva //
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 18, 418.1 te stuvantas tato hṛṣṭāḥ sugataṃ saugatā iva /
BKŚS, 18, 419.2 nidhilābhād iva prītās tāmraliptīm aneṣata //
BKŚS, 18, 420.1 atha kṣitipateḥ putraṃ pariṇetum ivāgatam /
BKŚS, 18, 426.2 asārathāv iva rathe dhruvaṃ yan na bravīmi tat //
BKŚS, 18, 435.2 suvarṇāśāpravṛttānāṃ mahān iva vināyakaḥ //
BKŚS, 18, 437.2 kṣuraprakṣuritajyākaḥ kṣoṇīṃ śūra ivāgamat //
BKŚS, 18, 461.2 dṛśyamāno viśeṣeṇa bhṛguḥ pātārthinām iva //
BKŚS, 18, 464.2 raṃhasiny api niṣkampā nivāte naur ivāmbhasi //
BKŚS, 18, 480.2 sa pārtham iva māṃ viṣṇuḥ karma krūram akārayat //
BKŚS, 18, 483.2 bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ //
BKŚS, 18, 489.1 pakṣavanta ivāhāryā darīdāritacañcavaḥ /
BKŚS, 18, 499.2 śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam //
BKŚS, 18, 500.2 śakraśastraśikhākṛttapattracakra ivābhavat //
BKŚS, 18, 501.2 ākrāman sapta saptāpi garutmanta ivoragān //
BKŚS, 18, 509.2 asipattravanāpetaḥ saṃcarann iva nandane //
BKŚS, 18, 514.2 kasyāpi caraṇaiḥ kṣuṇṇām adrākṣaṃ padavīm iva //
BKŚS, 18, 518.2 ājyāhutistimitanīrasadāruyonikuṇḍodarāhitam ivāhavanīyam agnim //
BKŚS, 18, 519.2 sāntasaṃtāpakasparśam uṣṇāṃśum iva haimanam //
BKŚS, 18, 526.1 yāvad bhāruṇḍasaṃgrāmād yamadaṃṣṭrāntarād iva /
BKŚS, 18, 536.2 mūrtaṃ puṇyam ivādrākṣaṃ vimānaṃ merubhāsvaram //
BKŚS, 18, 537.2 sendracāpād ivāmbhodāt krāntāt saudāmanīlatā //
BKŚS, 18, 538.2 vihāyastalam ākrāmann indor iva marīcayaḥ //
BKŚS, 18, 593.2 niścayātmikayā sadyaḥ prajñayeva nivartitaḥ //
BKŚS, 18, 605.2 ujjvalā tu tvayedānīṃ kumudvatyā ivendunā //
BKŚS, 18, 606.2 suprātaḥ prāviśaṃ campāṃ dhanādhipa ivālakām //
BKŚS, 18, 607.2 gatvā narendram adrākṣaṃ surendram iva bhāsvaram //
BKŚS, 18, 613.2 pūrṇād ivāndhatamasāni tuṣārakānter āryāt pṛthag janaśatāni hi saṃbhramanti //
BKŚS, 18, 630.1 atha bhīteva sāvocat svagṛhe vartate bhavān /
BKŚS, 18, 635.1 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam /
BKŚS, 18, 645.2 balāv iva mahīpāle balirājyaṃ na durlabham //
BKŚS, 18, 665.2 mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān //
BKŚS, 18, 667.2 bhrāntamegha ivodbhrāntā vyomni sārasakanyakā //
BKŚS, 18, 669.2 samṛddhe sarasīvāsīt tṛptaṃ haṃsakadambakam //
BKŚS, 18, 670.2 āsāte kim udāsīnau bhavantau sthavirāv iva //
BKŚS, 18, 699.2 daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ //
BKŚS, 19, 8.2 nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ //
BKŚS, 19, 9.2 niḥsthāmnaḥ kuñjarasyeva vidhānaṃ vinaśiṣyataḥ //
BKŚS, 19, 10.1 so 'tha grāmeyakeneva dhiyā dhūrto 'tisaṃdhitaḥ /
BKŚS, 19, 11.2 savāḍavam upāsarpan nimnageva mahārṇavam //
BKŚS, 19, 12.2 yat pureva pragalbheyam upasarpati mām iti //
BKŚS, 19, 13.1 sā mām avocad bhīteva śītalībhavata kṣaṇam /
BKŚS, 19, 19.2 gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ //
BKŚS, 19, 32.2 kālam apy ujjvalāyāmaṃ ghanāghanam ivāmbudam //
BKŚS, 19, 33.2 dīptasaudāmanīcakrāṃ prāvṛṣeṇyām iva kṣapām //
BKŚS, 19, 34.2 nīlanīrajamāleva komalānilalāsitā //
BKŚS, 19, 36.2 mālayeva palāśānām aṃśumantaṃ suvarcalā //
BKŚS, 19, 37.2 nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ //
BKŚS, 19, 40.2 tatrasthenaiva no dṛṣṭaḥ saṃsāra iva yoginā //
BKŚS, 19, 41.1 atha yātrotsave tatra pītveva madhu bhāskaraḥ /
BKŚS, 19, 51.2 gacchantam iva nirvyājam āgacchantaṃ samaikṣata //
BKŚS, 19, 65.1 suhṛdau bakulāśokau vasantasyeva tasya yau /
BKŚS, 19, 65.2 vasantam iva taṃ premṇā na kadācid amuñcatām //
BKŚS, 19, 77.1 nirjīvāpi sphurantīva mūkāpi mṛduvāg iva /
BKŚS, 19, 77.1 nirjīvāpi sphurantīva mūkāpi mṛduvāg iva /
BKŚS, 19, 80.1 citrabhittim atha tyaktvā sāpi padmeva padminīm /
BKŚS, 19, 80.2 viṣṇor vakṣa iva śyāmam asevata nabhastalam //
BKŚS, 19, 99.1 athaikadā madeneva mahāvyālo mataṅgajaḥ /
BKŚS, 19, 103.2 pakṣacchedabhayālīnān nagān iva mahārṇavāt //
BKŚS, 19, 112.2 tena śailāgram ārohad dharmeneva tripiṣṭapam //
BKŚS, 19, 116.2 sve saṃkalpamaye yakṣīṃ vakṣasīva manoharaḥ //
BKŚS, 19, 130.2 asmān upacaranti sma surān iva surāṅganāḥ //
BKŚS, 19, 144.2 preritaḥ paṭunānyena samīreṇeva toyadaḥ //
BKŚS, 19, 159.1 rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran /
BKŚS, 19, 164.2 āgacchat kalarāsānāṃ nānāpattrisrajām iva //
BKŚS, 19, 168.2 bhaved aham iva bhraṣṭaḥ potabhaṅgabhayād iti //
BKŚS, 19, 183.2 jyotsnayeva tamorāśir yuṣmatkīrtyā nirākṛtaḥ //
BKŚS, 19, 196.2 yathākāmam upābhuṅkta karī kamālinīm iva //
BKŚS, 19, 198.2 unnidraiva sanidreva suptā kila pṛthak kṣaṇam //
BKŚS, 20, 4.1 sā cāha prabhavantīva dāraka pratigṛhyatām /
BKŚS, 20, 15.2 dagdhvā campaikadeśaṃ sā maholkeva tirohitā //
BKŚS, 20, 23.2 jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam //
BKŚS, 20, 26.2 prāsādāt prāsravat toyaṃ sumeror iva nirjharaiḥ //
BKŚS, 20, 61.2 kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ //
BKŚS, 20, 91.2 alaṃkāro 'py asatkāraḥ saṃkāra iva dṛśyate //
BKŚS, 20, 108.2 śarīrīva mahadbāhor mahāsiṃhaḥ patir mama //
BKŚS, 20, 110.2 phalabhāram ivānantaṃ dhanaḥ kusumasaṃcayaḥ //
BKŚS, 20, 125.2 yāv etau pārśvayor asya bhujāv iva mahābalau //
BKŚS, 20, 133.1 gacchatāpi sthireṇeva tena mānasaraṃhasā /
BKŚS, 20, 133.2 kham agacchann ivāgacchaṃ vahaneneva sāgaram //
BKŚS, 20, 133.2 kham agacchann ivāgacchaṃ vahaneneva sāgaram //
BKŚS, 20, 139.2 śṛṅgāt prāgacalasyeva sahasrakaramaṇḍalam //
BKŚS, 20, 140.2 śarīram iva mātaṅgyāḥ śarīreṇa nirantaram //
BKŚS, 20, 141.2 āgamat puruṣas tasmāt prabhāva iva dehavān //
BKŚS, 20, 151.2 sakalāḥ sakalā vidyā mātṛkevānuśīlitāḥ //
BKŚS, 20, 160.1 kiraṇair indulekheva gataiva saha tair asau /
BKŚS, 20, 165.1 upāsya caturaḥ kaṣṭān pāvakān iva vāsarān /
BKŚS, 20, 165.2 tāṃ prāpaṃ kanyakām ante tapaḥsiddhim ivepsitām //
BKŚS, 20, 166.2 tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām //
BKŚS, 20, 174.2 diṣṭyā vṛddhir bhavaty adya mameva bhavatām iti //
BKŚS, 20, 180.2 tatraiva sahitau yātaṃ rohiṇīśaśināv iva //
BKŚS, 20, 193.1 sā muhūrtād ivāgatya śvasitotkampitastanī /
BKŚS, 20, 207.1 sā tatas tān alaṃkārān dviṣatī kaṇṭakān iva /
BKŚS, 20, 211.2 naukeva pratikūlāśu kuśalaiḥ parivartyate //
BKŚS, 20, 224.2 paritaś cakitaḥ paśyan sāvajñānam ivābravīt //
BKŚS, 20, 226.2 bhuvaḥ śyena iva śyāmām ādāyodapatad divam //
BKŚS, 20, 227.2 āpatantīṃ divaṃ devīm utpātolkām ivāśivām //
BKŚS, 20, 228.2 mahākālam iva kruddhaṃ gaṇāmaragaṇānugam //
BKŚS, 20, 245.1 tataḥ payodaśakalāt sā kaleva kalāvataḥ /
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
BKŚS, 20, 252.2 vipāpmānam ivātmānam amanye madyapāyinam //
BKŚS, 20, 261.1 tataḥ prātaḥ sa māṃ gopaḥ kṛpālur iva tattvavit /
BKŚS, 20, 265.2 sthalīr iva nidāghānte phullāviralakandarāḥ //
BKŚS, 20, 266.2 sagundrāgahanānīva palvalāni vilokayan //
BKŚS, 20, 267.1 kvacid utkūlakālindīsarāmbhaḥpūritair iva /
BKŚS, 20, 268.2 kṛṣṭair ākṛṣṭadṛṣṭiś ca jāhnavīpulinair iva //
BKŚS, 20, 282.2 utkaṇṭhaḥ sarvataḥ paśyañ jīmūtam iva cātakaḥ //
BKŚS, 20, 295.2 vindhyākāśadiśaś caṇḍam āraṭann iva pīḍitāḥ //
BKŚS, 20, 298.2 brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt //
BKŚS, 20, 323.2 utkhātanijarāgeva yoginīcakravartinī //
BKŚS, 20, 326.2 prāvṛḍjaḍam ivāmbhodaṃ samīraṇaparaṃparā //
BKŚS, 20, 328.2 jagatpatim ivānantabhujaṅgotsaṅgaśāyinam //
BKŚS, 20, 336.2 adrākṣaṃ vikasantīva tuṅgībhūtais tanūruhaiḥ //
BKŚS, 20, 338.2 viṣatoyalaveneva dugdhakuṇḍam urūdaram //
BKŚS, 20, 342.2 prasahya svīkariṣyāmi kṛṣṇām iva dhanaṃjayaḥ //
BKŚS, 20, 343.2 dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhām agāt //
BKŚS, 20, 359.2 goṣṭhaśvā iva gāyante mattā mṛgayudantinaḥ //
BKŚS, 20, 362.2 sa bhṛtyān bibharāmāsa vaikhānasa ivāśrame //
BKŚS, 20, 368.2 dhūmair dhūsarito bhānuḥ svarbhānutimirair iva //
BKŚS, 20, 374.2 śarīranirapekṣeṇa svaguṇā iva rakṣitāḥ //
BKŚS, 20, 379.1 tataḥ pāṣāṇavarṣasya patataḥ kuṭṭimeṣv iva /
BKŚS, 20, 380.2 sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat //
BKŚS, 20, 414.2 pānthasyevāsahāyasya purādhiṣṭhānavāsinaḥ //
BKŚS, 20, 420.2 dṛṣṭaḥ pulīndrabhāvena vindhyaḥ pariṇamann iva //
BKŚS, 20, 421.2 saṃtatair vayam ākrāntāḥ śalabhair iva śālayaḥ //
BKŚS, 20, 430.2 nīhāranikareṇeva bhāsvatkarakadambakam //
BKŚS, 20, 438.2 sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttir iva hanti sukhāni nidrā //
BKŚS, 21, 14.2 prabhavaḥ sarvadharmāṇāṃ jagatī jagatām iva //
BKŚS, 21, 15.2 sarvārthānām asau hetur guṇānām iva sajjanaḥ //
BKŚS, 21, 32.2 gavām ivodviṣāṇānāṃ matir me mantharādarā //
BKŚS, 21, 34.2 nirāśa iva vidrāṇo brahmacāriṇam uktavān //
BKŚS, 21, 48.2 arthavanto 'numīyante yācakair iva dāyakāḥ //
BKŚS, 21, 64.2 paralokasamāsannā jarātandrīr ivāgatā //
BKŚS, 21, 87.1 kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ /
BKŚS, 21, 116.2 jyeṣṭhaṃ jyeṣṭhāśramasyāṅgaṃ trayī vidyeva dehinī //
BKŚS, 21, 141.2 vraṇair iva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam //
BKŚS, 21, 146.2 amuktanijanirmokāṃ bhujaṃgīm iva yoṣitam //
BKŚS, 21, 167.1 dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ /
BKŚS, 22, 33.2 śrīr utsāhasanātheva prayāti sthiratām iti //
BKŚS, 22, 55.2 idam apy atidurbaddhaṃ savyājam iva vācakam //
BKŚS, 22, 62.2 sutarām upacīyante śarīrāvayavā iva //
BKŚS, 22, 89.2 utkāntikāntavṛttāntāṃ yakṣasenālakām iva //
BKŚS, 22, 119.2 vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā //
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
BKŚS, 22, 141.2 sendracāpataḍiddāmnā ghaneneva niśākaraḥ //
BKŚS, 22, 145.1 tau ca durbaddhasambandhau muktālohaguḍāv iva /
BKŚS, 22, 161.2 vyāharantīva taṃ vipraṃ nirjagāma javena sā //
BKŚS, 22, 187.2 śailūṣeṇeva lubdhena svabhāryā pratipāditā //
BKŚS, 22, 231.1 mahāpāśupatas tasmān mahākāla iva tvayā /
BKŚS, 22, 245.2 sā hi kāpālikālīnā gaṇikānām ivākaraḥ //
BKŚS, 22, 253.2 tasya pracchādanopāyo yat kiṃcid iva tucchakaḥ //
BKŚS, 22, 263.2 śaraddyaur iva sābhāsīj jyotsnātārākulākulā //
BKŚS, 22, 270.2 yameneva kṣayaṃ nītā koṭir yuṣmādṛśām iti //
BKŚS, 22, 299.2 vācālakalahaṃseva niṣkalaṅkāmbarā śarat //
BKŚS, 23, 5.2 sāṃyātrika ivāmbhodhiṃ tadāvāsam avātaram //
BKŚS, 23, 10.2 rājadvāraṃ vigāhante samudram iva sindhavaḥ //
BKŚS, 23, 26.2 kṣubhitāmbhodhikallolakolāhalam iva kṣaṇam //
BKŚS, 23, 35.2 sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ //
BKŚS, 23, 59.2 dṛṣṭas tṛṣṇāviśālākṣaiḥ pataṃgair iva pāvakaḥ //
BKŚS, 23, 92.2 sarvā tābhyām apūrveva prakriyā samprasāritā //
BKŚS, 23, 104.1 evamādi bruvann eva sa mālyam iva tad dhanam /
BKŚS, 23, 107.2 dvitīya iva tasyātmā devavān iti ballavaḥ //
BKŚS, 24, 6.1 dhātrā punar iyaṃ sṛṣṭā komaleva mṛṇālinī /
BKŚS, 24, 14.2 draviṇaṃ kṛpaṇeneva pracchannam upabhujyate //
BKŚS, 24, 26.2 asaṃnihitahaṃseva nalinī nīravā sabhā //
BKŚS, 24, 43.2 sarasvatīva vittāḍhyād īśvarād durgataṃ gatā //
BKŚS, 24, 45.2 kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam //
BKŚS, 24, 60.2 hā hā kim idam ity uktvā pustanyastā ivābhavan //
BKŚS, 24, 63.2 jitadurjayavādīva prītimān mām abhāṣata //
BKŚS, 25, 22.1 samṛddhiḥ saśarīreva kauśāmbī yatra pattanam /
BKŚS, 25, 28.2 sānurāgeva dṛṣṭvā māṃ ciraṃ mantharam abravīt //
BKŚS, 25, 33.2 rudyate mṛtapatyeva gomukhaśravaṇād iti //
BKŚS, 25, 34.2 padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ //
BKŚS, 25, 42.2 himakāla ivāsādhuḥ kālaḥ padmam anāśayat //
BKŚS, 25, 44.2 sthāpitāhaṃ pitṛṣvasrā duhiteva ca lālitā //
BKŚS, 25, 48.2 atha krodhād ivāgṛhṇāt saiva jvaraparaṃparā //
BKŚS, 25, 49.2 sa ca yātaḥ punar vyādhir mantrāgadabhayād iva //
BKŚS, 25, 90.2 lāvaṇyam iva gātreṣu tad asyāḥ prāsphurat sphuṭam //
BKŚS, 25, 92.2 viralevāruṇālokaṃ niśāntaśaśicandrikā //
BKŚS, 25, 100.2 nānāpuṣpāṃ hasantīva vasantopavanaśriyam //
BKŚS, 26, 3.2 payodharāntarālakṣyaḥ śaśīva parimaṇḍalaḥ //
BKŚS, 26, 9.2 taḍidguṇa ivāmbhodaṃ prāviśan mandirodaram //
BKŚS, 26, 12.2 tumulāyudhiseneva yugapad mām abādhata //
BKŚS, 26, 48.2 saviṣādau karomi sma viṣādāv iva vairiṇau //
BKŚS, 27, 5.2 rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām //
BKŚS, 27, 21.2 sukhasevyaṃ durīkṣaṃ ca taptāṃśum iva haimanam //
BKŚS, 27, 26.2 sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva yā //
BKŚS, 27, 27.2 ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ //
BKŚS, 27, 48.2 puṇḍarīkam ivāvāte mantharaṃ calitaṃ śiraḥ //
BKŚS, 27, 51.1 tato mandaspṛheṇeva mayā anādaramantharam /
BKŚS, 27, 60.2 mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ //
BKŚS, 27, 64.2 āsīnaḥ smayamānena sopālambham ivoditaḥ //
BKŚS, 27, 75.2 sāsūyā sapramodeva mām uktvākathayat kathām //
BKŚS, 27, 110.2 krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā //
BKŚS, 28, 3.2 sopāne tāram aśrauṣaṃ haṃsānām iva nisvanam //
BKŚS, 28, 8.2 pragalbhāpi vinīteva vanditvā mām abhāṣata //
BKŚS, 28, 20.2 lokayātrety athāvocam enaṃ parihasann iva //
BKŚS, 28, 22.2 āgatyedam abhāṣanta savrīḍāvinayā iva //
BKŚS, 28, 27.2 sāsūyā saviṣādeva vepamānedam abravīt //
BKŚS, 28, 34.2 kuṭumbijanayoṣeva gacchet paragṛhān iti //
BKŚS, 28, 46.1 śarāṭikuraraśreṇiḥ pulinān nalinīm iva /
BKŚS, 28, 59.1 samaśītātape 'py asmin vasante śāradīva sā /
BKŚS, 28, 78.2 dantineva mahāndhena mathitā puṇḍarīkiṇī //
BKŚS, 28, 107.2 suṣuptāv asthitasyeva naṣṭasaṃkalpadarśane //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 6.1 vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi //
DKCar, 1, 1, 14.1 mālavanātho 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūya bhūyo nirjagāma //
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 1, 56.3 tatra vivṛtavadanaḥ ko'pi rūpī kopa iva vyāghraḥ śīghraṃ māmāghrātumāgatavān /
DKCar, 1, 1, 63.1 rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiṃcid adharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa //
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 1, 1, 80.2 so 'pi sodaramāgatamiva manyamāno viśeṣeṇa pupoṣa //
DKCar, 1, 2, 2.1 bhūvallabha bhavadīyamanorathaphalamiva samṛddhalāvaṇyaṃ tāruṇyaṃ nutamitro bhavatputro 'nubhavati /
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 12.2 tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam /
DKCar, 1, 2, 12.2 tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam /
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
DKCar, 1, 3, 3.2 vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt /
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 8.1 so 'pi tasyāstadotpāditabhāvarasānāṃ sāmagryā labdhabalasyeva viṣamaśarasya śaravyāyamāṇamānaso babhūva //
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 17.2 tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra /
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 1, 19.1 kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 1, 76.1 prathamasamavatīrṇenāpahāravarmaṇā ca svahastasatvarasamīkṛte mātaṅga iva bhāgīrathīpulinamaṇḍale sukhaṃ niṣasāda //
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
DKCar, 2, 2, 38.1 dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate //
DKCar, 2, 2, 55.1 sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 66.1 atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt //
DKCar, 2, 2, 68.1 tatkathādattavairāgyāṇīva kamalavanāni samakucan //
DKCar, 2, 2, 83.1 āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta //
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 108.1 nīlanīradanikarapīvaratamonibiḍitāyāṃ rājavīthyāṃ jhaṭiti śatahradāsaṃpātamiva kṣaṇamālokamalakṣayam //
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 149.1 śaithilyamiva kiṃcit prajñāsattvayor anarthenedṛśena deśatyāgena saṃbhāvyate //
DKCar, 2, 2, 179.1 atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate //
DKCar, 2, 2, 200.1 taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 2, 246.1 vyathitavarṇeneva mayopahvare kathitam nūnamārye sarvasvatyāgād atiprakāśād āśaṅkanīyacarmaratnalābhā //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 345.1 svapihi mayā saha suratavyatikarakhinneva mā maivam //
DKCar, 2, 3, 6.1 tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 3, 72.1 tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 3, 170.1 madhukara iva nisargacapalo yatra kvacidasajjati bhavādṛśo nṛśaṃsaḥ iti //
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 4, 84.0 api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet iti //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 123.0 ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa //
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 4, 169.0 ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 7.1 na tāvadeṣā devayoṣā yato mandamandam indukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
DKCar, 2, 5, 62.1 dṛśyante ca te 'dhvaśrāntānīva gātrāṇi //
DKCar, 2, 5, 82.1 tasyāḥ patirapara iva dharmaputro dharmavardhano nāma rājā //
DKCar, 2, 5, 83.1 tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadhanvanaḥ saukumāryaviḍambitanavamālikā navamālikā nāma kanyakā //
DKCar, 2, 5, 83.1 tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadhanvanaḥ saukumāryaviḍambitanavamālikā navamālikā nāma kanyakā //
DKCar, 2, 5, 84.1 sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat //
DKCar, 2, 5, 116.1 anvabhavaṃ ca madhukara iva navamālikāmārdrasumanasam //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 18.1 aśaṃsacca saiṣā me prāṇasamā yadviraho dahana iva dahati mām //
DKCar, 2, 6, 19.1 idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 50.1 pakṣamṛjvāgataṃ ca vāmadakṣiṇābhyāṃ karābhyāṃ paryāyeṇābhighnatī śakuntamivodasthāpayat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
DKCar, 2, 6, 65.1 adya khalu kandukotsave bhavantamapahasitamanobhavākāramabhilaṣantī roṣādiva śambaradviṣātimātramāyāsyate rājaputrī //
DKCar, 2, 6, 78.1 sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot //
DKCar, 2, 6, 85.1 tāvad atijavā naukāḥ śvāna iva varāhamasmatpotaṃ paryarutsata //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 169.1 tāmapyasau priyasakhīmivopācarat //
DKCar, 2, 6, 170.1 patiṃ ca daivatamiva muktatandrā paryacarat //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 6, 257.1 anuvartiṣyate devīmivātra bhavatīm //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
DKCar, 2, 8, 51.0 bāhyābhyantarāṃśca kopān gūḍham utpādya prakāśaṃ praśamayanta iva svāminamavaśamavagṛhṇanti //
DKCar, 2, 8, 58.0 dvitīye bhojanānantaraṃ śrotriya iva svādhyāyamārabheta //
DKCar, 2, 8, 60.0 kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet //
DKCar, 2, 8, 98.0 arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
DKCar, 2, 8, 122.0 asāvapi gurūpadeśam ivātyādareṇa tasya matamanvavartata //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 270.0 madīyaśca bāhya ābhyantaro bhṛtyavargo bhinnamanā iva lakṣyate //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 51.0 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 2, 47.0 pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam //
Divyāv, 2, 452.0 tato 'sau kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 2, 522.2 anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ //
Divyāv, 2, 522.2 anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ //
Divyāv, 2, 539.0 adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 3, 56.0 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 4, 4.0 adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 4, 20.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 37.0 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 8, 96.0 priyamivaikaputrakamiva rājyaṃ kārayati //
Divyāv, 8, 96.0 priyamivaikaputrakamiva rājyaṃ kārayati //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 122.0 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 322.0 dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṣate //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 361.0 ye 'pyete dīpā iva dīpyante ete 'ntargatā auṣadhyo dīpyante //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 9, 22.0 tasya vaineyakālaṃ pakvamiva gaṇḍaṃ śastrābhinipātamavekṣate //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 10, 5.1 ekaputramiva rājyaṃ pālayati //
Divyāv, 10, 42.1 sa vitatapakṣa iva haṃsarāja upari vihāyasamudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ //
Divyāv, 10, 44.1 te mūlanikṛttā iva drumāḥ pādayor nipatya praṇidhānaṃ kartumārabdhāḥ //
Divyāv, 11, 10.1 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 11, 43.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 345.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 12, 384.2 kutastvamāgacchasi muktapāṇi rathakārameṣa iva nikṛttaśṛṅgaḥ /
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Divyāv, 13, 13.1 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 305.3 kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 17, 45.2 adhyātmarataḥ samāhito hyabhinat kośamivāṇḍasambhavaḥ //
Divyāv, 17, 377.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ medharājimivonnatām //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 17, 383.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 386.1 śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva //
Divyāv, 18, 21.1 tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva samprasthitam //
Divyāv, 18, 45.1 akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau //
Divyāv, 18, 229.1 yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ //
Divyāv, 18, 247.1 ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprāptaḥ //
Divyāv, 19, 72.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 154.1 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 19, 376.1 tasyāṃ matsyā udakapūrṇāyāmiva yantrayogenoparibhramanto dṛśyante //
Divyāv, 20, 5.1 taiśca bhagavān anupaliptaḥ padmamiva vāriṇā //
Divyāv, 20, 62.1 atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ //
Harivaṃśa
HV, 2, 22.1 sa dhanvī kavacī jātas tejasā nirdahann iva /
HV, 3, 9.3 taṃ bhūyo janayāmāsa piteva munipuṃgavam //
HV, 3, 17.2 adyāpi na nivartante samudrebhya ivāpagāḥ //
HV, 3, 21.2 adyāpi na nivartante samudrebhya ivāpagāḥ //
HV, 5, 20.2 araṇīm iva saṃrabdhā mamanthus te maharṣayaḥ //
HV, 5, 21.2 dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan //
HV, 8, 3.2 gātreṣu paridagdhaṃ vai nātikāntam ivābhavat //
HV, 8, 13.2 tvaṣṭuḥ samīpam agamad vrīḍiteva manasvinī //
HV, 9, 71.1 mukhajenāgninā krodhāl lokān udvartayann iva /
HV, 9, 71.2 vāri susrāva vegena mahodadhir ivodaye /
HV, 10, 37.2 hehayān nijaghānāśu kruddho rudraḥ paśūn iva /
HV, 12, 6.2 aṅguṣṭhamātraṃ puruṣam agnāv agnim ivāhitam //
HV, 12, 9.1 sa mām uvāca dharmātmā smayamāna ivānagha /
HV, 13, 29.1 susūkṣmān aparivyaktān agnīn agniṣv ivāhitān /
HV, 13, 45.3 vyāsād araṇyāṃ sambhūto vidhūmo 'gnir iva jvalan //
HV, 13, 74.3 jagāma gatim iṣṭāṃ vai dvitīyo 'gnir iva jvalan //
HV, 14, 3.1 tam evārtham anudhyānto naṣṭam apsv iva mohitāḥ /
HV, 15, 52.2 taṃ haniṣyasi vikramya śambaraṃ maghavān iva //
HV, 15, 59.2 tryaham unmattavad yuddhaṃ devāsuram ivābhavat //
HV, 18, 2.2 cacārāntaḥpuravṛto nandanaṃ maghavān iva //
HV, 18, 11.2 mahātapāḥ sa vibhrājo virarājāṃśumān iva //
HV, 19, 13.2 ślokaṃ so 'dhītya putrebhyaḥ kṛtakṛtya ivābhavat //
HV, 19, 21.1 muhūrtād iva rājā sa saha tābhyāṃ rathe sthitaḥ /
HV, 20, 38.2 iṣīkāstambam āsādya jvalantam iva pāvakam //
HV, 22, 37.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
HV, 22, 43.2 yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ //
HV, 23, 164.3 bhūtānīva mahārāja pañca sthāvarajaṅgamam //
HV, 29, 40.2 ābadhya gāṃdinīputro virarājāṃśumān iva //
Harṣacarita
Harṣacarita, 1, 2.2 kālakūṭaviṣasparśajātamūrcchāgamāmiva //
Harṣacarita, 1, 3.2 cakre puṇyaṃ sarasvatyā yo varṣamiva bhāratam //
Harṣacarita, 1, 4.2 kokilā iva jāyante vācālāḥ kāmakāriṇaḥ //
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Harṣacarita, 1, 5.2 utpādakā na bahavaḥ kavayaḥ śarabhā iva //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 49.1 kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni //
Harṣacarita, 1, 50.1 anucitā khalvasya muniveṣasya hārayaṣṭiriva vṛttamuktā cittavṛttiḥ //
Harṣacarita, 1, 51.1 śailūṣa iva vṛthā vahasi kṛtrimamupaśamaśūnyena cetasā tāpasākalpam //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 62.1 atrāntare sarasvatyavataraṇavārtāmiva kathayituṃ madhyamaṃ lokam avatatārāṃśumālī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 66.1 anavaratanayanajalasicyamānaś ca taruriva vipallavo 'pi sahasradhā prarohati //
Harṣacarita, 1, 67.1 atisukumāraṃ ca janaṃ saṃtāpaparamāṇavo mālatīkusumam iva mlānim ānayanti //
Harṣacarita, 1, 68.1 mahatāṃ copari nipatann aṇur api sṛṇiriva kariṇāṃ kleśaḥ kadarthanāyālam //
Harṣacarita, 1, 70.1 dārayati dāruṇaḥ krakacapāta iva hṛdayaṃ saṃstutajanavirahaḥ sā nārhasyevaṃ bhavitum //
Harṣacarita, 1, 73.1 idaṃ ca te tribhuvanamaṅgalaikakamalam amaṅgalabhūtāḥ kathamiva mukham apavitrayanty aśrubindavaḥ //
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 87.1 tacchrutvā sarasvatī punaracintayad aham ivānena paryanuyuktā //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 113.1 prathamadarśane copāyanamivopanayati sajjanaḥ praṇayam //
Harṣacarita, 1, 114.1 apragalbham api janaṃ prabhavatā praśrayeṇārpitaṃ mano madhviva vācālayati //
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 120.1 na kevalam ānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalair āhlādayati vacobhiḥ //
Harṣacarita, 1, 121.1 saujanyajanmabhūmayo bhūyasā śubhena sajjananirmāṇaśilpakalā iva bhavādṛśyo dṛśyante //
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 136.1 itaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ //
Harṣacarita, 1, 143.1 kā ceyamatrabhavatī bhavatyāḥ samīpe samavāya iva virodhināṃ padārthānām //
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Harṣacarita, 1, 158.1 kṛcchrādiva ca saṃjahāra dṛśam //
Harṣacarita, 1, 159.1 atha muhūrtamātramiva sthitvā smṛtvā ca tāṃ tasya rūpasaṃpadaṃ punaḥ punar vyasmayatāsyā hṛdayam //
Harṣacarita, 1, 161.1 avaśeva kenāpyanīyata tāmeva diśaṃ dṛṣṭiḥ //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 163.1 tataḥ prabhṛti ca sālasyeva śūnyeva sanidreva divasamanayat //
Harṣacarita, 1, 163.1 tataḥ prabhṛti ca sālasyeva śūnyeva sanidreva divasamanayat //
Harṣacarita, 1, 163.1 tataḥ prabhṛti ca sālasyeva śūnyeva sanidreva divasamanayat //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 173.1 kṣaṇaṃ nu darśayatā ca tam anyajanmajaniteneva me phalitamadharmeṇa //
Harṣacarita, 1, 177.1 pratibuddhāyā madanaśarāhatāyāśca tasyā vārtāmivopalabdhumaratirājagāma //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 189.1 kevalamamīṣu divaseṣu tanīyasīmiva tanuṃ bibharti //
Harṣacarita, 1, 190.1 avijñāyamānanimittāṃ ca śūnyatāmivādhatte //
Harṣacarita, 1, 199.1 vikukṣistūccāvacairālāpaiḥ suciramiva sthitvā yathābhilaṣitaṃ deśamayāsīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Harṣacarita, 1, 237.1 tena tu sārdhamekadivasamiva saṃvatsaramadhikamanayat //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Harṣacarita, 1, 246.1 āsīcca tayoḥ sodaryayoriva spṛhaṇīyā prītiḥ //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Harṣacarita, 1, 267.1 agācca niravagraho grahavān iva navayauvanena svairiṇā manasā mahatāmupahāsyatām //
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Harṣacarita, 2, 1.1 atigambhīre bhūpe kūpa iva janasya niravatārasya /
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Harṣacarita, 2, 9.1 candanadhūsarābhir asūryampaśyābhiḥ kumudinībhiriva divasam asupyata sundarībhiḥ //
Harṣacarita, 2, 11.1 aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānam ānīyanta soḍupāḥ śarvaryaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 25.1 tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare //
Harṣacarita, 2, 25.1 tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare //
Harṣacarita, 2, 29.1 salilānīva gatānugatikāni lolāni khalu bhavanty avivekināṃ manāṃsi //
Kirātārjunīya
Kir, 1, 10.1 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ /
Kir, 1, 10.2 sa saṃtataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām //
Kir, 1, 11.2 guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam //
Kir, 1, 15.2 phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ //
Kir, 1, 17.1 sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ /
Kir, 1, 20.2 mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ //
Kir, 1, 21.2 guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam //
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kir, 1, 28.1 bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam /
Kir, 1, 29.2 tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā //
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 1, 32.2 kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ //
Kir, 1, 36.1 vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau /
Kir, 1, 41.1 dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ /
Kir, 1, 46.2 riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ //
Kir, 2, 3.1 viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ /
Kir, 2, 4.2 ativīryavatīva bheṣaje bahur alpīyasi dṛśyate guṇaḥ //
Kir, 2, 6.2 katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati //
Kir, 2, 10.2 apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ //
Kir, 2, 11.2 praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam //
Kir, 2, 12.2 sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate //
Kir, 2, 23.1 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ /
Kir, 2, 23.1 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ /
Kir, 2, 25.2 upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame //
Kir, 2, 26.2 vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate //
Kir, 2, 31.2 sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati //
Kir, 2, 33.2 sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam //
Kir, 2, 37.2 kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ //
Kir, 2, 38.2 adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ //
Kir, 2, 45.2 vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye //
Kir, 2, 46.2 pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva //
Kir, 2, 53.2 abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ //
Kir, 2, 54.2 svayam artha ivābhivāñchitas tam abhīyāya parāśarātmajaḥ //
Kir, 2, 56.2 dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ //
Kir, 2, 57.2 rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ //
Kir, 2, 58.2 tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ //
Kir, 3, 1.1 tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum ivāṃśujālaiḥ /
Kir, 3, 1.2 bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham //
Kir, 3, 3.2 mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivekṣitena //
Kir, 3, 7.2 saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte //
Kir, 3, 8.2 samujhitajñātiviyogakhedaṃ tvatsaṃnidhāvucchvasatīva cetaḥ //
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Kir, 3, 19.1 yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi /
Kir, 3, 20.2 parisphurallolaśikhāgrajihvaṃ jagajjighatsantam ivāntavahnim //
Kir, 3, 23.2 dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām //
Kir, 3, 24.2 prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ //
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 3, 25.2 pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede //
Kir, 3, 26.2 yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ //
Kir, 3, 30.2 taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau //
Kir, 3, 31.2 iyāya sakhyāviva samprasādaṃ viśvāsayatyāśu satāṃ hi yogaḥ //
Kir, 3, 32.1 athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena /
Kir, 3, 33.2 tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene //
Kir, 3, 35.1 tān bhūridhāmnaścaturo 'pi dūraṃ vihāya yāmān iva vāsarasya /
Kir, 3, 35.2 ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede //
Kir, 3, 37.2 manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam ivendrasūnuḥ //
Kir, 3, 38.1 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ /
Kir, 3, 39.1 magnāṃ dviṣacchadmani paṅkabhūte saṃbhavānāṃ bhūtim ivoddhariṣyan /
Kir, 3, 40.2 nirutsukānām abhiyogabhājāṃ samutsukevāṅkam upaiti siddhiḥ //
Kir, 3, 41.2 tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam //
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 3, 43.1 vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim /
Kir, 3, 43.2 kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ //
Kir, 3, 45.1 prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram /
Kir, 3, 45.2 dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādirahnaḥ //
Kir, 3, 46.1 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ /
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kir, 3, 47.1 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ /
Kir, 3, 48.2 vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim //
Kir, 3, 49.2 samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante //
Kir, 3, 50.1 ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram /
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 3, 55.2 āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ //
Kir, 3, 56.1 athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ /
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 3, 58.1 yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ /
Kir, 3, 58.2 kavacaṃ ca saratnam udvahañjvalitajyotir ivāntaraṃ divaḥ //
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kir, 4, 1.2 upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam //
Kir, 4, 3.1 nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ /
Kir, 4, 7.2 alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam //
Kir, 4, 11.2 dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām //
Kir, 4, 12.2 śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe //
Kir, 4, 13.2 dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave //
Kir, 4, 15.1 nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ /
Kir, 4, 17.2 nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ //
Kir, 4, 21.1 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ /
Kir, 4, 26.2 vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam //
Kir, 4, 27.2 payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ //
Kir, 4, 28.1 vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ /
Kir, 4, 30.2 prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ //
Kir, 4, 31.2 asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ //
Kir, 4, 32.2 dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ //
Kir, 4, 34.2 upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām //
Kir, 4, 35.2 upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ //
Kir, 4, 37.2 vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ //
Kir, 5, 2.2 hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā //
Kir, 5, 3.2 prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā //
Kir, 5, 5.2 dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ //
Kir, 5, 6.2 uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ //
Kir, 5, 8.2 vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu //
Kir, 5, 15.2 dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm //
Kir, 5, 17.2 ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ //
Kir, 5, 18.2 amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param //
Kir, 5, 22.2 āgamād iva tamo'pahād itaḥ sambhavanti matayo bhavacchidaḥ //
Kir, 5, 24.2 nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ //
Kir, 5, 30.2 vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ //
Kir, 5, 31.2 jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā //
Kir, 5, 32.1 dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni /
Kir, 5, 34.2 usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām //
Kir, 5, 45.1 kṣipati yo 'nuvanaṃ vitatāṃ bṛhadbṛhatikām iva raucanikīṃ rucam /
Kir, 5, 48.2 bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ //
Kir, 5, 52.2 akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda //
Kir, 6, 1.1 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām /
Kir, 6, 2.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ /
Kir, 6, 3.2 parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ //
Kir, 6, 6.2 sariduttarīyam iva saṃhatimat sa taraṅgaraṅgi kalahaṃsakulam //
Kir, 6, 9.2 maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ //
Kir, 6, 10.2 sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām //
Kir, 6, 11.2 avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ //
Kir, 6, 12.2 patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ //
Kir, 6, 14.2 pratidantinām iva sa saṃbubudhe kariyādasām abhimukhān kariṇaḥ //
Kir, 6, 16.2 lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ //
Kir, 6, 17.2 manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam //
Kir, 6, 19.2 śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām //
Kir, 6, 20.2 prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ //
Kir, 6, 24.2 rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ //
Kir, 6, 27.2 sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā //
Kir, 6, 31.1 śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ /
Kir, 6, 33.2 guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ //
Kir, 6, 34.1 itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ /
Kir, 6, 34.2 vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ //
Kir, 6, 35.1 uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam /
Kir, 6, 39.1 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ /
Kir, 6, 40.2 avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ //
Kir, 6, 41.2 paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ //
Kir, 7, 6.2 tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ //
Kir, 7, 9.2 āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni //
Kir, 7, 14.2 paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ //
Kir, 7, 18.2 sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadīva reje //
Kir, 7, 23.2 vicchinnām iva vanitā nabho'ntarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ //
Kir, 7, 25.2 ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā //
Kir, 7, 29.2 sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām //
Kir, 7, 30.2 ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ //
Kir, 7, 31.2 śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe //
Kir, 7, 33.2 saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ //
Kir, 7, 36.2 mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse //
Kir, 8, 10.2 priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ //
Kir, 8, 11.1 sakhījanaṃ premagurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ /
Kir, 8, 20.2 vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe //
Kir, 8, 21.2 mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ //
Kir, 8, 22.2 same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade //
Kir, 8, 26.2 savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ //
Kir, 8, 27.2 payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā //
Kir, 8, 28.2 dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ //
Kir, 8, 33.2 atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ //
Kir, 8, 34.2 hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ //
Kir, 8, 39.1 dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ /
Kir, 8, 39.2 upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ //
Kir, 8, 43.2 muhustanaistālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam //
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Kir, 8, 50.2 mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade //
Kir, 8, 51.2 sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //
Kir, 8, 55.2 utsarpitormicayalaṅghitatīradeśam autsukyanunnam iva vāri puraḥ pratasthe //
Kir, 8, 56.2 saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ //
Kir, 9, 1.2 tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe //
Kir, 9, 2.2 dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm //
Kir, 9, 3.2 kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ //
Kir, 9, 5.2 sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ //
Kir, 9, 6.1 kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ /
Kir, 9, 11.2 saṃnipatya śanakair iva nimnād andhakāram udavāpa samāni //
Kir, 9, 12.1 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe /
Kir, 9, 12.2 bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ //
Kir, 9, 14.2 nīyate sma natim ujhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā //
Kir, 9, 17.2 cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //
Kir, 9, 18.1 ujhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje /
Kir, 9, 19.2 khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ //
Kir, 9, 20.2 kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse //
Kir, 9, 21.2 niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ //
Kir, 9, 22.2 daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ //
Kir, 9, 23.2 hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ //
Kir, 9, 24.2 vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ //
Kir, 9, 26.2 mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
Kir, 9, 27.2 udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ //
Kir, 9, 28.2 kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi //
Kir, 9, 32.2 yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ //
Kir, 9, 36.2 māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe //
Kir, 9, 45.2 yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ //
Kir, 9, 53.2 ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ //
Kir, 9, 55.2 āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje //
Kir, 9, 56.1 bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām /
Kir, 9, 61.2 yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ //
Kir, 9, 62.2 āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ //
Kir, 9, 63.2 sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ //
Kir, 9, 69.2 ābabhau nava ivoddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ //
Kir, 9, 72.2 māninīratividhau kusumeṣur mattamatta iva vibhramam āpa //
Kir, 9, 74.2 vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ //
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kir, 9, 76.1 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam /
Kir, 10, 3.2 aviralavitateva śakragopair aruṇitanīlatṛṇolapā dharitrī //
Kir, 10, 7.1 sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ /
Kir, 10, 8.2 ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ //
Kir, 10, 10.2 anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ //
Kir, 10, 11.1 śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ /
Kir, 10, 11.2 śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya //
Kir, 10, 12.2 havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ //
Kir, 10, 14.2 sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //
Kir, 10, 21.2 nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ //
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 10, 24.2 śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe //
Kir, 10, 32.2 dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu //
Kir, 10, 34.1 śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī /
Kir, 10, 34.2 madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe //
Kir, 10, 36.1 katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya /
Kir, 10, 36.2 iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //
Kir, 10, 43.2 savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi //
Kir, 10, 53.2 tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit //
Kir, 10, 54.2 abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe //
Kir, 10, 57.2 śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena //
Kir, 11, 3.2 pṛktayendukarair ahnaḥ paryanta iva saṃdhyayā //
Kir, 11, 4.2 prāleyāvatatimlānapalāśābja iva hradaḥ //
Kir, 11, 6.2 aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ //
Kir, 11, 7.2 cakārākrāntalakṣmīkaḥ sasādhvasam ivāśrayam //
Kir, 11, 15.1 yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā /
Kir, 11, 17.1 bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja ivāparaḥ /
Kir, 11, 21.2 udanvān iva sindhūnām āpadām eti pātratām //
Kir, 11, 22.2 tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām //
Kir, 11, 23.2 bhogān bhogān ivāheyān adhyāsyāpan na durlabhā //
Kir, 11, 26.2 apriyair iva saṃyogo viprayogaḥ priyaiḥ saha //
Kir, 11, 30.1 janmino 'sya sthitiṃ vidvāṃllakṣmīm iva calācalām /
Kir, 11, 33.2 avidheyendriyaḥ puṃsāṃ gaur ivaiti vidheyatām //
Kir, 11, 39.1 nyāyanirṇītasāratvān nirapekṣam ivāgame /
Kir, 11, 40.2 audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva //
Kir, 11, 43.1 avijñātaprabandhasya vaco vācaspater iva /
Kir, 11, 43.2 vrajaty aphalatām eva nayadruha ivehitam //
Kir, 11, 44.2 nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ //
Kir, 11, 50.2 bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ //
Kir, 11, 51.2 abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ //
Kir, 11, 52.2 arudhyetām itīvāsyā nayane bāṣpavāriṇe //
Kir, 11, 55.2 asanmaitrī hi doṣāya kūlacchāyeva sevitā //
Kir, 11, 56.2 asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva //
Kir, 11, 65.2 śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate //
Kir, 11, 73.1 grasamānam ivaujāṃsi sadasā gauraveritam /
Kir, 11, 74.2 mamaivādhyeti nṛpatis tṛṣyann iva jalāñjaleḥ //
Kir, 11, 75.1 sa vaṃśasyāvadātasya śaśāṅkasyeva lāñchanam /
Kir, 12, 3.2 vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam //
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kir, 12, 8.2 tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam //
Kir, 12, 9.2 śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute //
Kir, 12, 10.1 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ /
Kir, 12, 13.2 hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ //
Kir, 12, 14.2 rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ //
Kir, 12, 17.1 vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva /
Kir, 12, 17.1 vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva /
Kir, 12, 17.2 nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ //
Kir, 12, 20.2 sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane //
Kir, 12, 21.2 sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā //
Kir, 12, 22.2 lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam //
Kir, 12, 24.2 śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam //
Kir, 12, 26.2 jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kir, 12, 42.2 meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ //
Kir, 12, 45.2 pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //
Kir, 12, 51.2 klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ //
Kir, 13, 3.2 ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ //
Kir, 13, 5.1 athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ /
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kir, 13, 8.2 abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam //
Kir, 13, 14.2 upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ //
Kir, 13, 15.2 svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede //
Kir, 13, 17.2 racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām //
Kir, 13, 19.2 ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ //
Kir, 13, 20.2 nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ //
Kir, 13, 22.1 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ /
Kir, 13, 24.1 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ /
Kir, 13, 24.2 bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe //
Kir, 13, 26.2 sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene //
Kir, 13, 27.1 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ /
Kir, 13, 28.2 laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ //
Kir, 13, 29.1 avivekavṛthāśramāvivārthaṃ kṣayalobhāv iva saṃśritānurāgam /
Kir, 13, 29.1 avivekavṛthāśramāvivārthaṃ kṣayalobhāv iva saṃśritānurāgam /
Kir, 13, 29.2 vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam //
Kir, 13, 30.2 nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene //
Kir, 13, 33.1 upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam /
Kir, 13, 33.2 kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa //
Kir, 13, 34.1 sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ /
Kir, 13, 34.2 anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām //
Kir, 13, 38.2 rājase munir apīha kārayann ādhipatyam iva śātamanyavam //
Kir, 13, 39.2 dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ //
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 13, 48.1 anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ /
Kir, 13, 55.2 kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam //
Kir, 13, 57.2 rāghavaplavagarājayor iva prema yuktam itaretarāśrayam //
Kir, 13, 60.2 sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām //
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate /
Kir, 13, 66.2 vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api //
Kir, 13, 69.2 ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame //
Kir, 13, 70.2 sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //
Kir, 14, 1.1 tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ /
Kir, 14, 2.2 ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ //
Kir, 14, 7.2 tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate //
Kir, 14, 12.2 dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ //
Kir, 14, 27.2 yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ //
Kir, 14, 28.1 raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ /
Kir, 14, 30.1 niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram /
Kir, 14, 31.2 vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ //
Kir, 14, 32.2 gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam //
Kir, 14, 33.2 kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire //
Kir, 14, 34.2 gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ //
Kir, 14, 35.1 tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam /
Kir, 14, 35.2 parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam //
Kir, 14, 36.1 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham /
Kir, 14, 37.1 niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini /
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kir, 14, 38.2 puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //
Kir, 14, 39.2 vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam //
Kir, 14, 40.2 samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva //
Kir, 14, 41.2 manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam //
Kir, 14, 42.2 gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva //
Kir, 14, 45.2 mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ //
Kir, 14, 46.2 dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //
Kir, 14, 47.2 mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ //
Kir, 14, 48.2 raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā //
Kir, 14, 49.2 saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī //
Kir, 14, 50.1 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam /
Kir, 14, 50.1 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam /
Kir, 14, 50.1 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam /
Kir, 14, 50.2 muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ //
Kir, 14, 51.2 sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ //
Kir, 14, 52.2 bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ //
Kir, 14, 54.2 javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ //
Kir, 14, 56.2 prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm //
Kir, 14, 57.2 prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ //
Kir, 14, 58.2 tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva //
Kir, 14, 59.1 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvagāyatā /
Kir, 14, 59.2 vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ //
Kir, 14, 61.2 kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ //
Kir, 14, 63.1 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
Kir, 14, 63.1 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
Kir, 14, 63.2 balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
Kir, 14, 64.2 ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe //
Kir, 15, 2.1 apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ /
Kir, 15, 2.2 muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ //
Kir, 15, 8.2 kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ //
Kir, 15, 9.2 amī vo mogham udgūrṇā hasantīva mahāsayaḥ //
Kir, 15, 13.2 praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva //
Kir, 15, 17.2 hradair ivārkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ //
Kir, 15, 19.2 icchatīśaś cyutācārān dārān iva nigopitum //
Kir, 15, 32.2 prāpya pāram iveśānam āśaśvāsa patākinī //
Kir, 15, 33.2 puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ //
Kir, 15, 34.2 dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ //
Kir, 15, 35.1 tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā ivācalāḥ /
Kir, 15, 35.2 vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ //
Kir, 15, 40.2 payomuca ivārandhrāḥ sāvitrīm aṃśusaṃhatim //
Kir, 15, 43.2 haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ //
Kir, 15, 45.2 dānavarṣīkṛtāśaṃso nāgarāja ivābabhau //
Kir, 15, 49.1 śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ /
Kir, 15, 51.2 calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ //
Kir, 16, 2.2 sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ //
Kir, 16, 3.1 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā /
Kir, 16, 4.2 vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ //
Kir, 16, 6.1 abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya /
Kir, 16, 8.2 saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām //
Kir, 16, 10.2 ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni //
Kir, 16, 13.1 mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena /
Kir, 16, 13.2 nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ //
Kir, 16, 14.2 āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ //
Kir, 16, 15.1 dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ /
Kir, 16, 16.1 ujhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni /
Kir, 16, 17.2 śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ //
Kir, 16, 19.1 puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ /
Kir, 16, 20.1 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī /
Kir, 16, 20.1 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī /
Kir, 16, 20.2 saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge //
Kir, 16, 20.2 saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge //
Kir, 16, 25.2 prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ //
Kir, 16, 26.2 mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī //
Kir, 16, 27.2 sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //
Kir, 16, 28.2 kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ //
Kir, 16, 29.1 kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre /
Kir, 16, 29.2 atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni //
Kir, 16, 30.2 madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //
Kir, 16, 31.2 sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ //
Kir, 16, 32.1 chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām /
Kir, 16, 33.1 tviṣāṃ tatiḥ pāṭalitāmbuvāhā sā sarvataḥ pūrvasarīva saṃdhyā /
Kir, 16, 34.2 muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ //
Kir, 16, 35.1 dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ /
Kir, 16, 35.2 kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ //
Kir, 16, 36.1 mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe /
Kir, 16, 38.2 rarāja sarpāvalir ullasantī taraṅgamāleva nabho'rṇavasya //
Kir, 16, 39.2 gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ //
Kir, 16, 40.2 niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ //
Kir, 16, 42.2 netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām //
Kir, 16, 43.2 garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir ivāvatene //
Kir, 16, 44.2 jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ //
Kir, 16, 45.2 vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām //
Kir, 16, 46.2 javānilāghūrṇitasānujālo himācalaḥ kṣība ivācakampe //
Kir, 16, 48.2 mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena //
Kir, 16, 49.1 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam /
Kir, 16, 50.2 āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ //
Kir, 16, 51.1 bhittveva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ /
Kir, 16, 52.1 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni /
Kir, 16, 52.1 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni /
Kir, 16, 52.1 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni /
Kir, 16, 52.2 mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā //
Kir, 16, 54.1 lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve /
Kir, 16, 56.2 kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire //
Kir, 16, 59.2 praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ //
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kir, 16, 64.2 astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ //
Kir, 17, 1.1 athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu /
Kir, 17, 1.2 dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena //
Kir, 17, 2.2 spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ //
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Kir, 17, 4.2 samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ //
Kir, 17, 5.1 patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam /
Kir, 17, 5.2 laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa //
Kir, 17, 6.2 jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse //
Kir, 17, 7.2 sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām //
Kir, 17, 8.2 nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ //
Kir, 17, 9.2 ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ //
Kir, 17, 10.1 sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam /
Kir, 17, 10.2 balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ //
Kir, 17, 11.1 sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte /
Kir, 17, 11.1 sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte /
Kir, 17, 11.2 agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye //
Kir, 17, 12.2 abhyutthitasyādripater nitambam arkasya pādā iva haimanasya //
Kir, 17, 13.2 viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya //
Kir, 17, 14.1 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam /
Kir, 17, 15.2 tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya //
Kir, 17, 16.2 tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //
Kir, 17, 17.2 gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ //
Kir, 17, 19.2 sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ //
Kir, 17, 20.2 pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni //
Kir, 17, 21.2 śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse //
Kir, 17, 22.2 taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ //
Kir, 17, 24.2 bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya //
Kir, 17, 25.2 paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ //
Kir, 17, 26.2 ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir ivāmburāśeḥ //
Kir, 17, 28.2 chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ //
Kir, 17, 29.2 satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha //
Kir, 17, 32.2 hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ //
Kir, 17, 33.2 suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //
Kir, 17, 35.2 maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma //
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kir, 17, 37.1 cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau /
Kir, 17, 37.2 tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam //
Kir, 17, 38.2 vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ //
Kir, 17, 39.2 yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī //
Kir, 17, 41.2 parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ //
Kir, 17, 42.1 paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva /
Kir, 17, 43.2 hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam //
Kir, 17, 44.2 caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya //
Kir, 17, 47.2 mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam //
Kir, 17, 48.1 sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam /
Kir, 17, 48.2 śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha //
Kir, 17, 49.2 muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ //
Kir, 17, 50.2 āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ //
Kir, 17, 51.2 śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ //
Kir, 17, 52.2 samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva //
Kir, 17, 53.1 vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya ivopacāraḥ /
Kir, 17, 54.2 japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //
Kir, 17, 55.2 tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe //
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //
Kir, 17, 58.2 jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ //
Kir, 17, 59.2 riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ //
Kir, 17, 60.2 sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām //
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kir, 17, 63.1 unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ /
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Kir, 18, 1.2 dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ //
Kir, 18, 3.1 śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ /
Kir, 18, 3.2 ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ //
Kir, 18, 5.2 bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ //
Kir, 18, 6.2 tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale //
Kir, 18, 10.2 vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā //
Kir, 18, 18.2 rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje //
Kir, 18, 19.2 cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ //
Kir, 18, 20.2 jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram //
Kir, 18, 34.1 ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ /
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kir, 18, 47.2 svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ //
Kumārasaṃbhava
KumSaṃ, 1, 1.2 pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ //
KumSaṃ, 1, 3.2 eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ //
KumSaṃ, 1, 4.2 balāhakacchedavibhaktarāgām akālasaṃdhyām iva dhātumattām //
KumSaṃ, 1, 8.2 udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum //
KumSaṃ, 1, 12.1 divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram /
KumSaṃ, 1, 12.2 kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvam uccaiḥśirasāṃ satīva //
KumSaṃ, 1, 22.2 samyakprayogād aparikṣatāyāṃ nītāv ivotsāhaguṇena saṃpat //
KumSaṃ, 1, 24.2 vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva //
KumSaṃ, 1, 25.1 dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā /
KumSaṃ, 1, 25.2 pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi //
KumSaṃ, 1, 28.1 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
KumSaṃ, 1, 28.1 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
KumSaṃ, 1, 28.2 saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca //
KumSaṃ, 1, 29.2 reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye //
KumSaṃ, 1, 30.1 tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ /
KumSaṃ, 1, 30.1 tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ /
KumSaṃ, 1, 32.1 unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam /
KumSaṃ, 1, 32.1 unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam /
KumSaṃ, 1, 33.1 abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇād rāgam ivodgirantau /
KumSaṃ, 1, 34.1 sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu /
KumSaṃ, 1, 35.2 śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ //
KumSaṃ, 1, 38.2 nīvīm atikramya sitetarasya tanmekhalāmadhyamaṇer ivārciḥ //
KumSaṃ, 1, 39.2 ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam //
KumSaṃ, 1, 45.1 svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci /
KumSaṃ, 1, 45.2 apy anyapuṣṭā pratikūlaśabdā śrotur vitantrīr iva tāḍyamānā //
KumSaṃ, 1, 47.1 tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā /
KumSaṃ, 1, 49.2 sā nirmitā viśvasṛjā prayatnād ekasthasaundaryadidṛkṣayeva //
KumSaṃ, 2, 2.2 sarasāṃ suptapadmānāṃ prātar dīdhitimān iva //
KumSaṃ, 2, 19.2 himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ //
KumSaṃ, 2, 20.2 vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate //
KumSaṃ, 2, 22.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
KumSaṃ, 2, 22.2 apaviddhagado bāhur bhagnaśākha iva drumaḥ //
KumSaṃ, 2, 24.2 citranyastā iva gatāḥ prakāmālokanīyatām //
KumSaṃ, 2, 25.2 ambhasām oghasaṃrodhaḥ pratīpagamanād iva //
KumSaṃ, 2, 27.2 apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ //
KumSaṃ, 2, 32.2 upaplavāya lokānāṃ dhūmaketur ivotthitaḥ //
KumSaṃ, 2, 47.2 dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ //
KumSaṃ, 2, 48.2 vīryavaty auṣadhānīva vikāre sāṃnipātike //
KumSaṃ, 2, 49.2 haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ //
KumSaṃ, 2, 51.2 karmabandhacchidaṃ dharmaṃ bhavasyeva mumukṣavaḥ //
KumSaṃ, 2, 52.2 pratyāneṣyati śatrubhyo bandīm iva jayaśriyam //
KumSaṃ, 3, 6.2 kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ //
KumSaṃ, 3, 18.2 apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ //
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 3, 25.2 dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥśvāsam ivotsasarja //
KumSaṃ, 3, 27.2 niveśayāmāsa madhur dvirephān nāmākṣarāṇīva manobhavasya //
KumSaṃ, 3, 29.2 sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām //
KumSaṃ, 3, 42.2 tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe //
KumSaṃ, 3, 43.1 dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe /
KumSaṃ, 3, 45.2 uttānapāṇidvayasaṃniveśāt praphullarājīvam ivāṅkamadhye //
KumSaṃ, 3, 48.1 avṛṣṭisaṃrambham ivāmbuvāham apām ivādhāram anuttaraṅgam /
KumSaṃ, 3, 48.1 avṛṣṭisaṃrambham ivāmbuvāham apām ivādhāram anuttaraṅgam /
KumSaṃ, 3, 48.2 antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam //
KumSaṃ, 3, 52.1 nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena /
KumSaṃ, 3, 54.1 āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
KumSaṃ, 3, 54.2 paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva //
KumSaṃ, 3, 55.2 nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya //
KumSaṃ, 3, 67.1 haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ /
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
KumSaṃ, 3, 74.1 tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya /
KumSaṃ, 3, 76.2 suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ //
KumSaṃ, 4, 4.2 vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm //
KumSaṃ, 4, 6.2 nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ //
KumSaṃ, 4, 15.2 virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām //
KumSaṃ, 4, 25.1 atha taiḥ paridevitākṣarair hṛdaye digdhaśarair ivārditaḥ /
KumSaṃ, 4, 26.2 svajanasya hi duḥkham agrato vivṛtadvāram ivopajāyate //
KumSaṃ, 4, 30.1 gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ /
KumSaṃ, 4, 30.2 aham asya daśeva paśya mām aviṣahyavyasanapradūṣitām //
KumSaṃ, 4, 39.2 śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata //
KumSaṃ, 4, 46.2 śaśina iva divātanasya lekhā kiraṇaparikṣayadhūsarā pradoṣam //
KumSaṃ, 5, 13.1 punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam /
KumSaṃ, 5, 25.2 vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ //
KumSaṃ, 5, 27.2 tuṣāravṛṣṭikṣatapadmasaṃpadāṃ sarojasaṃdhānam ivākarod apām //
KumSaṃ, 5, 30.1 athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā /
KumSaṃ, 5, 35.2 ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate //
KumSaṃ, 5, 41.1 kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ /
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
KumSaṃ, 5, 52.2 yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ //
KumSaṃ, 5, 61.2 tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām //
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
KumSaṃ, 6, 6.2 ratnākṣasūtrāḥ pravrajyāṃ kalpavṛkṣā ivāśritāḥ //
KumSaṃ, 6, 11.2 sākṣād iva tapaḥsiddhir babhāse bahv arundhatī //
KumSaṃ, 6, 27.1 so 'haṃ tṛṣṇāturair vṛṣṭiṃ vidyutvān iva cātakaiḥ /
KumSaṃ, 6, 28.2 utpattaye havirbhoktur yajamāna ivāraṇim //
KumSaṃ, 6, 37.1 alakām ativāhyeva vasatiṃ vasusaṃpadām /
KumSaṃ, 6, 37.2 svargābhiṣyandavamanaṃ kṛtvevopaniveśitam //
KumSaṃ, 6, 47.2 svargābhisaṃdhisukṛtaṃ vañcanām iva menire //
KumSaṃ, 6, 55.1 mūḍhaṃ buddham ivātmānaṃ haimībhūtam ivāyasam /
KumSaṃ, 6, 55.1 mūḍhaṃ buddham ivātmānaṃ haimībhūtam ivāyasam /
KumSaṃ, 6, 55.2 bhūmer divam ivārūḍhaṃ manye bhavadanugrahāt //
KumSaṃ, 6, 64.2 dvir iva pratiśabdena vyājahāra himālayaḥ //
KumSaṃ, 6, 76.2 yenedaṃ dhriyate viśvaṃ dhuryair yānam ivādhvani //
KumSaṃ, 6, 79.1 tam artham iva bhāratyā sutayā yoktum arhasi /
KumSaṃ, 7, 3.2 bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse //
KumSaṃ, 7, 4.1 ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva /
KumSaṃ, 7, 4.1 ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva /
KumSaṃ, 7, 8.2 kareṇa bhānor bahulāvasāne saṃdhukṣyamāṇeva śaśāṅkalekhā //
KumSaṃ, 7, 11.2 nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje //
KumSaṃ, 7, 21.1 sā sambhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā /
KumSaṃ, 7, 21.1 sā sambhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā /
KumSaṃ, 7, 21.2 sarid vihaṅgair iva līyamānair āmucyamānābharaṇā cakāśe //
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
KumSaṃ, 7, 37.2 tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe //
KumSaṃ, 7, 38.2 mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam //
KumSaṃ, 7, 39.2 balākinī nīlapayodarājī dūraṃ puraḥkṣiptaśatahradeva //
KumSaṃ, 7, 41.2 sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge //
KumSaṃ, 7, 42.2 samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe //
KumSaṃ, 7, 43.2 jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim //
KumSaṃ, 7, 49.2 taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe //
KumSaṃ, 7, 50.2 puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ //
KumSaṃ, 7, 52.2 pratyujjagāmāgamanapratītaḥ praphullavṛkṣaiḥ kaṭakair iva svaiḥ //
KumSaṃ, 7, 53.2 samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau //
KumSaṃ, 7, 62.2 vilolanetrabhramarair gavākṣāḥ sahasrapatrābharaṇā ivāsan //
KumSaṃ, 7, 64.2 tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā //
KumSaṃ, 7, 70.1 tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ /
KumSaṃ, 7, 71.2 gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ //
KumSaṃ, 7, 73.2 velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ //
KumSaṃ, 7, 74.2 prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ //
KumSaṃ, 7, 76.2 umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham //
KumSaṃ, 7, 77.2 vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya //
KumSaṃ, 7, 79.2 meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam //
KumSaṃ, 7, 84.2 nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā //
KumSaṃ, 8, 3.2 cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat //
KumSaṃ, 8, 25.2 ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ //
KumSaṃ, 8, 30.1 padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva /
KumSaṃ, 8, 30.2 saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ //
KumSaṃ, 8, 34.2 dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam //
KumSaṃ, 8, 35.2 daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva //
KumSaṃ, 8, 36.2 hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ //
KumSaṃ, 8, 37.1 pūrvabhāgatimirapravṛttibhir vyaktapaṅkam iva jātam ekataḥ /
KumSaṃ, 8, 37.2 khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ //
KumSaṃ, 8, 39.2 ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram //
KumSaṃ, 8, 40.2 bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā //
KumSaṃ, 8, 43.1 khaṃ prasuptam iva saṃsthite ravau tejaso mahata īdṛśī gatiḥ /
KumSaṃ, 8, 45.2 drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ //
KumSaṃ, 8, 46.2 paśya dhātuśikhareṣu bhānunā saṃvibhaktam iva sāṃdhyam ātapam //
KumSaṃ, 8, 53.2 ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva //
KumSaṃ, 8, 54.2 sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam //
KumSaṃ, 8, 56.2 loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi //
KumSaṃ, 8, 58.2 puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam //
KumSaṃ, 8, 59.2 tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ //
KumSaṃ, 8, 60.2 etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam //
KumSaṃ, 8, 63.1 aṅgulībhir iva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ /
KumSaṃ, 8, 63.2 kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī //
KumSaṃ, 8, 64.2 lakṣyate dviradabhogadūṣitaṃ samprasīdad iva mānasaṃ saraḥ //
KumSaṃ, 8, 68.1 kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari /
KumSaṃ, 8, 68.2 hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī //
KumSaṃ, 8, 69.2 bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ //
KumSaṃ, 8, 70.1 etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam /
KumSaṃ, 8, 73.2 sādhvasād upagataprakampayā kanyayeva navadīkṣayā varaḥ //
KumSaṃ, 8, 74.2 rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā //
KumSaṃ, 8, 78.2 apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau //
KumSaṃ, 8, 82.2 adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ //
KumSaṃ, 8, 91.1 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 37.1 boddhavyaṃ tu doṣeṣviva /
KāSū, 1, 5, 6.1 anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati /
KāSū, 2, 2, 15.1 lateva śālam āveṣṭayantī cumbanārthaṃ mukham avanamayet /
KāSū, 2, 2, 18.1 śayanagatāv evorūvyatyāsaṃ bhujavyatyāsaṃ ca sasaṃgharṣam iva ghanaṃ saṃsvajete tattilataṇḍulakam //
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 2, 5, 16.1 maṇḍalam iva viṣamakūṭakayuktaṃ khaṇḍābhrakaṃ stanapṛṣṭha eva //
KāSū, 2, 5, 38.2 iti krodhādivāviṣṭā kalahān pratiyojayet //
KāSū, 2, 5, 42.1 vikūṇayantīva mukhaṃ kutsayantīva nāyakam /
KāSū, 2, 5, 42.2 svagātrasthāni cihnāni sāsūyeva pradarśayet //
KāSū, 2, 6, 2.1 avahrāsayantīva hastinī nīcarate //
KāSū, 2, 6, 20.1 vaḍaveva niṣṭhuram avagṛhṇīyād iti vāḍavakam ābhyāsikam //
KāSū, 2, 7, 10.1 tatra sāsūyāyā iva stanitaruditakūjitāni pratīghātaśca syāt //
KāSū, 2, 7, 16.2 veṇor iva sphuṭataḥ śabdānukaraṇaṃ dūtkṛtam //
KāSū, 2, 7, 17.1 apsu badarasyeva nipatataḥ phūtkṛtam //
KāSū, 2, 8, 5.1 puruṣaḥ śayanasthāyā yoṣitastad vacanavyākṣiptacittāyā iva nīvīṃ viśleṣayet /
KāSū, 2, 9, 5.2 saṃvāhane pariṣvajamāneva gātrair ūrū nāyakasya mṛdnīyāt /
KāSū, 2, 9, 5.5 cāpalam asya kutsayantīva haset /
KāSū, 2, 9, 11.1 bhūyaścoditā saṃmīlitauṣṭhī tasyāgraṃ niṣpīḍya karṣayantīva cumbet /
KāSū, 2, 10, 2.1 ratāvasānikaṃ rāgam ativāhyāsaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pṛthak pṛthag ācārabhūmigamanam /
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
KāSū, 3, 2, 12.3 tacchravaṇārthaṃ yat kiṃcid alpākṣarābhidheyam ajānann iva pṛcchet /
KāSū, 3, 3, 5.17 svakarmasu ca prabhaviṣṇur ivaitān niyuṅkte /
KāSū, 3, 4, 40.3 ślakṣṇam ākāram ajānatīva pratigṛhṇīyāt /
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 4, 2, 40.1 sā prabhaviṣṇur iva tasya bhavanam āpnuyāt //
KāSū, 4, 2, 45.1 durbhagā tu sāpatnakapīḍitā yā tāsām adhikam iva patyāvupacaret tām āśrayet /
KāSū, 5, 2, 8.1 kṛtaparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato 'bhiyuñjīteti /
KāSū, 5, 3, 10.3 sāpi suptevopekṣate /
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
Kātyāyanasmṛti
KātySmṛ, 1, 188.2 pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet //
KātySmṛ, 1, 308.1 darpaṇasthaṃ yathā bimbam asatsad iva dṛśyate /
KātySmṛ, 1, 728.1 bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ /
KātySmṛ, 1, 937.1 dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpamukhād iva /
Kāvyādarśa
KāvĀ, 1, 51.2 yena mādyanti dhīmanto madhuneva madhuvratāḥ //
KāvĀ, 1, 82.2 pīnastanasthitātāmrakamravastreva vāruṇī //
KāvĀ, 1, 89.1 lokātīta ivātyartham adhyāropya vivakṣitaḥ /
KāvĀ, 1, 90.1 devadhiṣṇyam ivārādhyam adyaprabhṛti no gṛham /
KāvĀ, 1, 96.2 bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 15.1 ambhoruham ivātāmraṃ mugdhe karatalaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.1 rājīvam iva te vaktraṃ netre nīlotpale iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.1 rājīvam iva te vaktraṃ netre nīlotpale iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 17.1 tavānanam ivonnidram aravindam abhūd iti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.1 tavānanam ivāmbhojam ambhojam iva te mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.1 tavānanam ivāmbhojam ambhojam iva te mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 28.2 ambhojam iva te vaktram iti śleṣopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.2 bālevodyānamāleyaṃ sālakānanaśobhinī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.1 sarvapadmaprabhāsāraḥ samāhṛta iva kvacit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 39.1 candrabimbād iva viṣaṃ candanād iva pāvakaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 39.1 candrabimbād iva viṣaṃ candanād iva pāvakaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 41.1 candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 41.1 candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.1 pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.1 pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.1 pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 43.2 ekānekevaśabdatvāt sā vākyārthopamā dvidhā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 44.2 bhramadbhṛṅgam ivālakṣyakesaraṃ bhāti paṅkajam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 45.1 nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 45.1 nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 45.2 mayā madhuvrateneva pāyaṃ pāyam aramyata //
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.1 strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.1 strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.2 prāṇā iva priyo 'yam me vidyā dhanam ivārjitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.2 prāṇā iva priyo 'yam me vidyā dhanam ivārjitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 53.1 bhavān iva mahīpāla devarājo virājate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.1 haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.1 haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.2 bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 57.1 ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 158.1 asāv anukrośākṣepaḥ sānukrośam ivotpale /
Kāvyālaṃkāra
KāvyAl, 1, 3.1 adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam /
KāvyAl, 1, 3.1 adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam /
KāvyAl, 1, 3.2 ajñasyeva pragalbhatvam akaveḥ śāstravedanam //
KāvyAl, 1, 11.2 vilakṣmaṇā hi kāvyena duḥsuteneva nindyate //
KāvyAl, 1, 34.2 bhinnaṃ geyamivedaṃ tu kevalaṃ śrutipeśalam //
KāvyAl, 1, 39.1 māyeva bhadreti yathā sā cāsādhvī prakalpanā /
KāvyAl, 1, 44.1 yadi cotkaṇṭhayā yattadunmatta iva bhāṣate /
KāvyAl, 1, 54.2 nīlaṃ palāśamābaddhamantarāle srajāmiva //
KāvyAl, 1, 55.2 kāntāvilocananyastaṃ malīmasamivāñjanam //
KāvyAl, 2, 31.1 yathevaśabdau sādṛśyamāhaturvyatirekiṇoḥ /
KāvyAl, 2, 31.2 dūrvākāṇḍamiva śyāmaṃ tanvī śyāmālatā yathā //
KāvyAl, 2, 32.1 vinā yathevaśabdābhyāṃ samāsābhihitā parā /
KāvyAl, 2, 34.2 yathevānabhidhāne'pi guṇasāmyapratītitaḥ //
KāvyAl, 2, 41.2 yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse //
KāvyAl, 2, 46.2 sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu //
KāvyAl, 2, 47.1 niṣpeturāsyādiva tasya dīptāḥ śarā dhanurmaṇḍalamadhyabhājaḥ /
KāvyAl, 2, 47.2 jājvalyamānā iva vāridhārā dinārdhabhājaḥ pariveṣiṇo 'rkāt //
KāvyAl, 2, 51.1 puñjībhūtamiva dhvāntameṣa bhāti mataṃgajaḥ /
KāvyAl, 2, 51.2 saraḥ śaratprasannāmbho nabhaḥkhaṇḍamivojjhitam //
KāvyAl, 2, 53.2 viṣamopalabhinnormir āpagevottitīrṣataḥ //
KāvyAl, 2, 54.2 śuneva sāraṅgakulaṃ tvayā bhinnaṃ dviṣāṃ balam //
KāvyAl, 2, 55.2 yugādau bhagavān brahmā vinirmitsuriva prajāḥ //
KāvyAl, 2, 58.2 śatahradendrāyudhavānniśāyāṃ saṃsṛjyamānaḥ śaśineva meghaḥ //
KāvyAl, 2, 63.2 vicitrabarhābharaṇāśca barhiṇo babhur divīvāmalavigrahā grahāḥ //
KāvyAl, 2, 68.1 pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā /
KāvyAl, 2, 83.1 apāṃ yadi tvakcyutā syāt phaṇināmiva /
KāvyAl, 2, 92.2 dagdhādagdham araṇyānyāḥ paśyatīva vibhāvasuḥ //
KāvyAl, 3, 19.2 śamayanti kṣitestāpaṃ surājāno ghanā iva //
KāvyAl, 3, 33.2 jñeyā nidarśanā nāma yathevavatibhir vinā //
KāvyAl, 3, 38.2 ambhojamiva vaktraṃ te tvadāsyamiva paṅkajam //
KāvyAl, 3, 38.2 ambhojamiva vaktraṃ te tvadāsyamiva paṅkajam //
KāvyAl, 3, 45.2 indīvarābhanayanaṃ taveva vadanaṃ tava //
KāvyAl, 3, 47.2 vāsāya vāsaraḥ klānto viśatīva tamogṛham //
KāvyAl, 3, 48.2 racitā ratnamāleva sā caivamuditā yathā //
KāvyAl, 3, 52.2 pratyakṣā iva dṛśyante yatrārthā bhūtabhāvinaḥ //
KāvyAl, 3, 55.2 vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām //
KāvyAl, 3, 57.2 anena vāgarthavidāmalaṃkṛtā vibhāti nārīva vidagdhamaṇḍanā //
KāvyAl, 4, 30.1 ṣaṇṇāmṛtūnāṃ bhedena kālaḥ ṣoḍheva bhidyate /
KāvyAl, 4, 50.2 kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo jano 'bhisaṃdhiṃ ka ivāvabhotsyate //
KāvyAl, 5, 24.2 anyo'pyasāv eka iva sāmānyādupacaryate //
KāvyAl, 5, 50.1 dhūmādabhraṃkaṣāt sāgneḥ pradeśasyānumāmiva /
KāvyAl, 5, 57.1 mukhaṃ padmamivetyatra kiṃ sādhyaṃ kiṃ ca sādhanam /
KāvyAl, 6, 5.2 pareṇa dhṛtamukteva sarasā kusumāvalī //
KāvyAl, 6, 40.2 yathoditaṃ balabhidā surucāṃ vidyutāmiva //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.12 īdādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.13 maṇīvoṣṭrasya lambete priyau vatsatarau mama /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.3 ādāviva ante iva ekasmin api kāryaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.3 ādāviva ante iva ekasmin api kāryaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.6 jñātipratiṣedhaḥ iti kim dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.6 jñātipratiṣedhaḥ iti kim dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.7 ulmukāni iva me 'mī svā jñātayo bharatarṣabha //
Kūrmapurāṇa
KūPur, 1, 1, 79.2 ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva //
KūPur, 1, 2, 6.3 tejasā sūryasaṃkāśastrailokyaṃ saṃharanniva //
KūPur, 1, 2, 11.1 tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
KūPur, 1, 6, 24.1 tasyopari jalaughasya mahatī nauriva sthitā /
KūPur, 1, 9, 67.2 avāpa paramāṃ prītiṃ vyājahāra smayanniva //
KūPur, 1, 11, 23.2 svābhāvikī ca tanmūlā prabhā bhānorivāmalā //
KūPur, 1, 14, 49.2 uvāca bhadrayā rudrair vīrabhadraḥ smayanniva //
KūPur, 1, 14, 67.2 visṛjya mādhavaṃ vegāt tadadbhutamivābhavat //
KūPur, 1, 15, 36.2 āruhya garuḍaṃ devo mahāmerurivāparaḥ //
KūPur, 1, 15, 40.2 puruṣaṃ parvatākāraṃ nārāyaṇamivāparam //
KūPur, 1, 15, 95.1 gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
KūPur, 1, 15, 105.2 astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau //
KūPur, 1, 15, 139.2 samāgamyopatasthustaṃ bhānumantamiva dvijāḥ //
KūPur, 1, 15, 167.2 na paśyanti jagatsūtiṃ tad adbhutam ivābhavat //
KūPur, 1, 15, 172.2 tadā sumeroḥ śikharādhirūḍhastrilokadṛṣṭirbhagavānivārkaḥ //
KūPur, 1, 15, 206.2 uvāca bhagavān viṣṇurdevadevaṃ smayanniva //
KūPur, 1, 16, 24.2 toṣitaśchandayāmāsa vareṇa prahasanniva //
KūPur, 1, 19, 71.2 kṣaṇādantardadhe rudrastadadbhutamivābhavat //
KūPur, 1, 20, 25.1 udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ /
KūPur, 1, 20, 25.2 rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ //
KūPur, 1, 21, 53.1 tān sarvān dānavo viprāḥ śūlena prahasanniva /
KūPur, 1, 21, 77.2 āvirāsīt sa bhagavān tadadbhutamivābhavat //
KūPur, 1, 22, 8.2 reme tena ciraṃ kālaṃ kāmadevamivāparam //
KūPur, 1, 23, 60.1 hrīmatī cāpi yā kanyā śrīrivāyatalocanā /
KūPur, 1, 25, 34.2 niśeva candrarahitā vinā tena cakāśire //
KūPur, 1, 25, 54.2 śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva //
KūPur, 1, 25, 89.1 vaktrakoṭisahasreṇa grasamāna ivāmbaram /
KūPur, 1, 31, 48.2 nililye vimale liṅge tad adbhutamivābhavat //
KūPur, 1, 35, 17.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
KūPur, 1, 39, 36.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
KūPur, 1, 45, 4.3 jīvanti puruṣā nāryo devalokasthitā iva //
KūPur, 1, 46, 30.1 sa tatra garuḍaḥ śrīmān sākṣād viṣṇurivāparaḥ /
KūPur, 2, 9, 16.1 hiraṇmaye paramākāśatattve yadarciṣi pravibhātīva tejaḥ /
KūPur, 2, 11, 1.3 yenātmānaṃ prapaśyanti bhānumantamiveśvaram //
KūPur, 2, 14, 34.2 saṃpūjyā gurupatnīva samāstā gurubhāryayā //
KūPur, 2, 14, 83.2 pāṭhamātrāvasannastu paṅke gauriva sīdati //
KūPur, 2, 15, 31.1 svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt /
KūPur, 2, 18, 70.1 drupadādiva yo mantro yajurvede pratiṣṭhitaḥ /
KūPur, 2, 21, 25.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
KūPur, 2, 31, 87.2 tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva //
KūPur, 2, 33, 116.2 kṛtāñjalī rāmapatnī sākṣāt patimivācyutam //
KūPur, 2, 33, 126.2 āvirāsīt sudīptātmā tejasā pradahanniva //
KūPur, 2, 34, 60.2 antarhiteva sahasā sarvamicchāmi veditum //
KūPur, 2, 35, 17.2 ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva //
KūPur, 2, 36, 38.2 pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ //
KūPur, 2, 37, 159.2 māheśvarīśaktir anādisiddhā vyomābhidhānā divi rājatīva //
KūPur, 2, 39, 44.2 strīvallabho bhavecchrīmān kāmadeva ivāparaḥ //
KūPur, 2, 41, 23.1 saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva /
KūPur, 2, 43, 24.1 ambarīṣamivābhāti sarvamāpūritaṃ jagat /
KūPur, 2, 43, 43.2 atyantasalilaughaiśca velā iva mahodadhiḥ //
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 126.3 yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
Liṅgapurāṇa
LiPur, 1, 8, 25.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 8, 44.1 cidbhāsamarthamātrasya dehaśūnyamiva sthitam /
LiPur, 1, 9, 32.1 jale nivasanaṃ yadvad bhūmyāmiva vinirgamaḥ /
LiPur, 1, 17, 20.1 mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha /
LiPur, 1, 21, 74.1 svāteḥ patha ivābhāti śrīmān hārastavorasi /
LiPur, 1, 24, 137.2 tadā sa mukto mantavyaḥ pakvaṃ phalamiva sthitaḥ //
LiPur, 1, 24, 145.3 prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt //
LiPur, 1, 29, 52.1 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā /
LiPur, 1, 35, 25.1 bandhamokṣakaro yasmādurvārukamiva prabhuḥ /
LiPur, 1, 36, 54.2 dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ //
LiPur, 1, 40, 14.1 nīcasyeva tadā vākyaṃ vadanti vinayena tam /
LiPur, 1, 41, 19.2 saṃhṛtya prāṇasañcāraṃ pāṣāṇa iva niścalaḥ //
LiPur, 1, 42, 2.2 divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam //
LiPur, 1, 43, 1.3 uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ //
LiPur, 1, 43, 31.1 tryakṣo daśabhujaścaiva dvitīya iva śaṅkaraḥ /
LiPur, 1, 46, 6.1 kṣīrārṇavāmṛtamiva sadā kṣīrārṇave hariḥ /
LiPur, 1, 49, 16.1 āyāmataḥ sa vijñeyo mālyavāniva vistṛtaḥ /
LiPur, 1, 52, 15.1 hiraṇmayā ivātyartham īśvarārpitacetasaḥ /
LiPur, 1, 52, 18.2 hairaṇmayā ivātyarthamīśvarārpitamānasāḥ //
LiPur, 1, 53, 22.2 sthito velāsamīpe tu navacandra ivoditaḥ //
LiPur, 1, 54, 5.1 dakṣiṇaprakrame bhānuḥ kṣipteṣuriva dhāvati /
LiPur, 1, 54, 26.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
LiPur, 1, 62, 30.2 pibanniva hṛṣīkeśaṃ nayanābhyāṃ jagatpatim //
LiPur, 1, 63, 7.1 adyāpi na nivartante samudrādiva sindhavaḥ /
LiPur, 1, 63, 95.1 yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ //
LiPur, 1, 64, 28.1 papāta tāḍayantīva svasya kukṣī kareṇa vai /
LiPur, 1, 64, 49.1 bhrātṛbhiḥ saha puṇyātmā ādityair iva bhāskaraḥ /
LiPur, 1, 64, 62.3 vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī //
LiPur, 1, 64, 63.2 āsīnā bhartṛhīneva vaktumarhasi śobhane //
LiPur, 1, 67, 17.1 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
LiPur, 1, 67, 26.2 yairvyāptā pṛthivī kṛtsnā sūryasyeva marīcibhiḥ //
LiPur, 1, 70, 122.1 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ /
LiPur, 1, 70, 130.2 tasyopari jalaughasya mahatī nauriva sthitā //
LiPur, 1, 71, 23.2 purāṇi trīṇi viprendrāstrailokyamiva cāparam //
LiPur, 1, 71, 61.2 praviśya naṣṭāste sarve śalabhā iva pāvakam //
LiPur, 1, 71, 70.1 mucyante pātakaiḥ sarvaiḥ padmapatramivāṃbhasā /
LiPur, 1, 71, 95.2 kṛtārtha iva deveśo devaiḥ sārdhamumāpatim //
LiPur, 1, 71, 146.1 sitātapatraṃ śailāderākāśamiva bhāti tat /
LiPur, 1, 71, 152.1 saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ nakṣatrairiva suvratāḥ /
LiPur, 1, 71, 153.1 divaḥ pṛṣṭhe yathā candro nakṣatrairiva suvratāḥ /
LiPur, 1, 71, 154.1 tuṣṭuvur gaṇapeśānaṃ devadevamivāparam /
LiPur, 1, 72, 27.2 sarvadevagaṇairyuktaṃ kampayanniva rodasī //
LiPur, 1, 72, 52.2 vimānamāruhya puraṃ prahartuṃ jagāma mṛtyuṃ bhagavāniveśaḥ //
LiPur, 1, 72, 62.2 mahākālo mahātejā mahādeva ivāparaḥ //
LiPur, 1, 72, 87.2 nabhasyamalanakṣatre tārāmadhya ivoḍurāṭ //
LiPur, 1, 72, 88.2 tadā prabhāvato gaurī bhavasyeva jaganmayī //
LiPur, 1, 72, 90.2 sitamivābhramaho saha vidyutā nabhasi devapateḥ parameṣṭhinaḥ //
LiPur, 1, 72, 93.2 chatrāntā ratnajākāśātpatantīva saridvarā //
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 100.1 jagattrayaṃ sarvamivāparaṃ tat puratrayaṃ tatra vibhāti samyak /
LiPur, 1, 72, 116.1 iṣuṇā tena kalpānte rudreṇeva jagattrayam /
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 76, 54.1 krīḍate nātra saṃdeho dvitīya iva śaṅkaraḥ /
LiPur, 1, 82, 30.1 mahākāyo mahātejā mahādeva ivāparaḥ /
LiPur, 1, 82, 85.2 catuṣpādasamāyuktaḥ kṣīroda iva pāṇḍuraḥ //
LiPur, 1, 85, 227.2 andhakāravināśaś ca dīpasyeva prakāśanam //
LiPur, 1, 86, 24.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 86, 116.2 jñānāgnirdahate kṣipraṃ śuṣkendhanam ivānalaḥ //
LiPur, 1, 89, 26.2 yathā dvipa ivāraṇye manuṣyāṇāṃ vidhīyate //
LiPur, 1, 92, 112.1 tasthurātmānamāsthāya līyamānā iveśvare /
LiPur, 1, 92, 113.2 kṛtsnaṃ jagadihaikasthaṃ kartum anta iva sthitaḥ //
LiPur, 1, 93, 15.1 dagdho'gninā ca śūlena protaḥ preta ivāndhakaḥ /
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 95, 17.2 pīḍayāmāsa daityendraṃ yugāntāgnirivāparaḥ //
LiPur, 1, 96, 6.2 krīḍadbhiś ca mahādhīrairbrahmādyaiḥ kandukairiva //
LiPur, 1, 96, 17.1 uvāca vākyamīśānaḥ pitā putramivaurasam /
LiPur, 1, 96, 60.1 vajrāśaniriva sthāṇostvevaṃ mṛtyuḥ patiṣyati /
LiPur, 1, 96, 99.3 jīvitāḥ smo vayaṃ devāḥ parjanyeneva pādapāḥ //
LiPur, 1, 97, 11.2 bhavo'pi dṛṣṭvā daityendraṃ merukūṭamiva sthitam //
LiPur, 1, 97, 13.1 sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva /
LiPur, 1, 97, 19.2 pradahanniva netrābhyāṃ prāhālokya jagattrayam //
LiPur, 1, 97, 24.2 na sehire yathā nāgā gandhaṃ pakṣipateriva //
LiPur, 1, 97, 39.2 papāta daityo balavānañjanādririvāparaḥ //
LiPur, 1, 98, 169.1 tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ /
LiPur, 1, 98, 187.2 drakṣyase ca prasannena mitrabhūtamivātmanā //
LiPur, 1, 100, 11.2 romajaiḥ sahito bhadraḥ kālāgnirivacāparaḥ //
LiPur, 1, 100, 30.2 atiṣṭhat stambhitastena śṛṅgavāniva niścalaḥ //
LiPur, 1, 101, 19.2 aniketā bhramantyete śakuntā iva pañjare //
LiPur, 1, 102, 12.1 anugṛhya tadā devīmuvāca prahasanniva /
LiPur, 1, 106, 2.3 sūdayāmāsa kālāgniriva devāndvijottamān //
LiPur, 1, 106, 8.2 devīmuvāca deveśo girijāṃ prahasanniva //
LiPur, 1, 107, 3.2 kumāra iva tejasvī krīḍamāno yadṛcchayā //
LiPur, 1, 107, 47.2 atiṣṭhacca mahātejāḥ śuṣkendhanamivāvyayaḥ //
LiPur, 1, 107, 64.1 evamuktastadā tena prahasanniva śaṅkaraḥ /
LiPur, 2, 5, 26.2 airāvatamivācintyaṃ kṛtvā vai garuḍaṃ hariḥ //
LiPur, 2, 5, 27.1 svayaṃ śakra ivāsīnastamāha nṛpasattamam /
LiPur, 2, 5, 31.2 garuḍopari sarvātmā nīlācala ivāparaḥ //
LiPur, 2, 5, 52.2 pradānasamayaṃ prāptā devamāyeva śobhanā //
LiPur, 2, 5, 84.2 sarvābharaṇasampannāṃ śrīrivāyatalocanām //
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
LiPur, 2, 6, 88.2 madbhaktā naiva te bhaktā iva vartanti durmadāḥ //
LiPur, 2, 16, 13.1 lokā yenaiva tiṣṭhanti sūtre maṇigaṇā iva /
LiPur, 2, 16, 23.1 śivasyaiva vikāro 'yaṃ samudrasyeva vīcayaḥ /
LiPur, 2, 16, 30.1 jātāḥ śivānna saṃdehaḥ kiraṇā iva sūryataḥ /
LiPur, 2, 26, 28.1 pāpairapi na lipyeta padmapatramivāṃbhasā /
LiPur, 2, 28, 4.1 āruroha mahāmeruṃ mahāvṛṣamiveśvaraḥ /
LiPur, 2, 28, 62.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
LiPur, 2, 45, 88.1 ekaparṇā iva jñeyā aparṇā iva suvratāḥ /
LiPur, 2, 45, 88.1 ekaparṇā iva jñeyā aparṇā iva suvratāḥ /
LiPur, 2, 48, 44.2 prāsādāṅgasya sarvasya yathāṅgānāṃ tanoriva //
Matsyapurāṇa
MPur, 1, 9.2 tvadvākyenāmṛtasyeva na tṛptiriha jāyate //
MPur, 2, 25.3 prasuptamiva cātarkyam aprajñātam alakṣaṇam //
MPur, 5, 7.2 adyāpi na nivartante samudrādiva sindhavaḥ //
MPur, 11, 58.1 sasaṃbhramam akasmāt tāṃ sopālambham ivāvadat /
MPur, 23, 26.2 svakīyā iva somo'pi kāmayāmāsa tāstadā //
MPur, 24, 69.1 atṛpta iva kāmānāṃ pūruṃ putramuvāca ha /
MPur, 25, 57.3 prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ //
MPur, 27, 15.2 dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhām iva //
MPur, 28, 12.1 tanme mathnāti hṛdayam agnikalpamivāraṇam /
MPur, 29, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MPur, 29, 4.1 phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare /
MPur, 29, 11.2 yogakṣemakaraste'hamindrasyeva bṛhaspatiḥ //
MPur, 32, 9.2 yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau //
MPur, 33, 22.2 jīrṇaḥ śiśurivādatte kāle'nnamaśuciryathā /
MPur, 34, 6.2 yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ //
MPur, 34, 10.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
MPur, 37, 8.2 kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ //
MPur, 41, 1.3 ubhayordhāvato rājansūryacandramasoriva //
MPur, 42, 13.3 uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva //
MPur, 43, 1.3 vismitaḥ parayā prītyā pūrṇacandra ivābabhau //
MPur, 43, 28.2 bhāti raśmisahasreṇa śāradeneva bhāskaraḥ //
MPur, 43, 36.2 sāyāhne kadalīkhaṇḍā nirvātastimitā iva //
MPur, 43, 40.1 yugāntābhrasahasrasya āsphoṭastvaśaneriva /
MPur, 48, 42.2 ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā //
MPur, 48, 53.2 kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ //
MPur, 48, 55.2 viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase //
MPur, 49, 67.2 vijitya munaye prādāttadadbhutamivābhavat //
MPur, 61, 13.2 uvācedaṃ vaco roṣānnirdahanniva pāvakam //
MPur, 61, 34.1 anyonyaśāpācca tayorvigate iva cetasī /
MPur, 69, 15.2 bhaviṣyatyajaraḥ śrīmānkandarpa iva rūpavān //
MPur, 92, 20.2 daśanārīsahasrāṇāṃ madhye śrīriva rājate //
MPur, 100, 6.3 nāmnā ca lāvaṇyavatī babhūva sā pārvatīveṣṭatamā bhavasya //
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 106, 26.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
MPur, 113, 20.1 madhye tasya mahāmerurvidhūma iva pāvakaḥ /
MPur, 113, 39.2 ādityataruṇābhāso vidhūma iva pāvakaḥ //
MPur, 113, 76.1 ekaikamanuraktāśca cakravākamiva dhruvam /
MPur, 116, 4.2 sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau //
MPur, 116, 5.2 kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām //
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 118, 17.2 kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ //
MPur, 118, 70.2 sarvapāpakṣayakaraṃ śailasyeva prahārakam //
MPur, 120, 8.2 kṛtakṛtyamivātmānaṃ mene manmathavardhinī //
MPur, 120, 14.2 keśākulamukhī bhāti madhupairiva padminī //
MPur, 120, 21.2 ratikrīḍitakānteva rarāja tatsarodakam //
MPur, 121, 21.1 śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan /
MPur, 122, 65.1 kumudasya smṛtaḥ śveta unnataśceva sa smṛtaḥ /
MPur, 123, 16.2 sthito velāsamīpe tu pūrvacandra ivoditaḥ //
MPur, 124, 26.2 dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati //
MPur, 124, 75.2 mṛtpiṇḍa iva madhyastho bhramate'sau dhruvastathā //
MPur, 128, 82.1 sarvatasteṣu vistīrṇo vṛttākāra ivocchritaḥ /
MPur, 129, 6.2 lokā iva yathā mūrtās trayas traya ivāgnayaḥ //
MPur, 129, 6.2 lokā iva yathā mūrtās trayas traya ivāgnayaḥ //
MPur, 129, 21.2 viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā //
MPur, 130, 8.2 vidyunmālī prabhustatra vidyunmālī tvivāmbudaḥ //
MPur, 130, 20.2 muktākalāpairlambadbhir hasantīva śaśiśriyam //
MPur, 130, 21.2 pañcendriyasukhair nityaṃ samaiḥ satpuruṣairiva //
MPur, 131, 3.1 siṃhā vanamivāneke makarā iva sāgaram /
MPur, 131, 3.1 siṃhā vanamivāneke makarā iva sāgaram /
MPur, 131, 3.2 roṣaiścaivātipāruṣyaiḥ śarīramiva saṃhataiḥ //
MPur, 131, 8.1 svaṅgāś candanadigdhāṅgāṃ mātaṃgāḥ samadā iva /
MPur, 131, 20.2 mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ //
MPur, 131, 22.2 upaviṣṭau mayasyānte hastinaḥ kalabhāviva //
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 132, 6.1 meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva /
MPur, 133, 48.1 ityuktvā devadevena devā viddhā iveṣubhiḥ /
MPur, 133, 50.1 dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ /
MPur, 133, 50.1 dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ /
MPur, 133, 55.2 ujjahāra pitṝnārtānsuputra iva duḥkhitān //
MPur, 133, 58.1 grasamānā ivākāśaṃ muṣṇanta iva medinīm /
MPur, 133, 58.1 grasamānā ivākāśaṃ muṣṇanta iva medinīm /
MPur, 133, 58.2 mukhebhyaḥ sasṛjuḥ śvāsānucchvasanta ivoragāḥ //
MPur, 133, 59.2 vrajanti te'śvā javanāḥ kṣayakāla ivānilāḥ //
MPur, 133, 66.1 pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ /
MPur, 133, 66.2 anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam //
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 133, 70.1 makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato'rṇavaḥ /
MPur, 134, 6.2 nāradaṃ pūjayāmāsurbrahmāṇamiva vāsavaḥ //
MPur, 134, 19.1 utpathānmārgamāgacchenmārgācceva vimārgatām /
MPur, 135, 14.2 kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ //
MPur, 135, 17.2 grasto'bhūddaityanādaiśca candrastoyadharairiva //
MPur, 135, 18.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 135, 20.2 kecin nadanti danujāstoyamattā ivāmbudāḥ //
MPur, 135, 23.2 tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ //
MPur, 135, 26.2 nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ //
MPur, 135, 28.1 darpitānāṃ tataścaiṣāṃ darpitānām ivāgnīnām /
MPur, 135, 28.2 rūpāṇi jajvalusteṣāmagnīnāmiva dhamyatām //
MPur, 135, 31.2 bhaṭavarmeṣu viviśustaḍāgānīva pakṣiṇaḥ //
MPur, 135, 33.1 bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān /
MPur, 135, 34.1 ambudairākulamiva haṃsākulamivāmbaram /
MPur, 135, 34.1 ambudairākulamiva haṃsākulamivāmbaram /
MPur, 135, 35.2 indracāpāṅkitoraskā jaladā iva durdinam //
MPur, 135, 36.2 cakruste dehaniryāsaṃ svarṇadhātumivācalāḥ //
MPur, 135, 37.2 cūrṇyante'bhihatā daityāḥ kācāṣṭaṅkahatā iva //
MPur, 135, 38.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 135, 40.2 niḥsvananto'mbusamaye jalagarbhā ivāmbudāḥ //
MPur, 135, 44.2 nadanto meghaśabdena śarabhā iva roṣitāḥ //
MPur, 135, 45.1 te tasmiṃstripure daityā nadyaḥ sindhupatāviva /
MPur, 135, 45.2 viśanti kruddhavadanā valmīkamiva pannagāḥ //
MPur, 135, 46.2 saśastrā nipatanti sma sapakṣā iva bhūdharāḥ //
MPur, 135, 56.2 papāta vajrābhihataḥ śakreṇādririvāhataḥ //
MPur, 135, 59.2 kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva //
MPur, 135, 62.2 bhramanti bahuśabdālāḥ pañjare śakunā iva //
MPur, 135, 63.2 dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ //
MPur, 135, 68.2 vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ //
MPur, 135, 73.2 svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām //
MPur, 136, 1.3 viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram //
MPur, 136, 2.2 dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ //
MPur, 136, 11.2 māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ //
MPur, 136, 12.2 ārohasaṃkramavatīṃ citrarūpāṃ kathāmiva //
MPur, 136, 13.2 pūrṇāṃ paramatoyena guṇapūrṇāmivāṅganām //
MPur, 136, 15.2 kāmaiṣibhir ivākīrṇāṃ jīvānām araṇīm iva //
MPur, 136, 15.2 kāmaiṣibhir ivākīrṇāṃ jīvānām araṇīm iva //
MPur, 136, 16.1 tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ /
MPur, 136, 17.2 uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ //
MPur, 136, 30.1 dhūmāyitā hyaviramā jvalanta iva pāvakāḥ /
MPur, 136, 31.1 nṛtyamānā iva naṭā garjanta iva toyadāḥ /
MPur, 136, 31.1 nṛtyamānā iva naṭā garjanta iva toyadāḥ /
MPur, 136, 31.2 karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ //
MPur, 136, 31.2 karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ //
MPur, 136, 32.1 hradā iva ca gambhīrāḥ sūryā iva pratāpitāḥ /
MPur, 136, 32.1 hradā iva ca gambhīrāḥ sūryā iva pratāpitāḥ /
MPur, 136, 32.2 drumā iva ca daityendrāstrāsayanto balaṃ mahat //
MPur, 136, 36.2 rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt //
MPur, 136, 37.1 śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ /
MPur, 136, 37.2 nirayeṣviva nirmagnāḥ kūjante pramathāsurāḥ //
MPur, 136, 38.2 śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye //
MPur, 136, 42.2 vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ //
MPur, 136, 45.1 te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ /
MPur, 136, 49.2 uttiṣṭhanti punarbhīmāḥ sasyā iva jalokṣitāḥ //
MPur, 136, 55.2 anāyatanam āsādya sīdate guṇavāniva //
MPur, 136, 56.1 dhātukṣaye deha iva grīṣme cālpamivodakam /
MPur, 136, 56.1 dhātukṣaye deha iva grīṣme cālpamivodakam /
MPur, 136, 60.1 tārakākhyo'pi daityendro girīndra iva pakṣavān /
MPur, 136, 64.2 suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham //
MPur, 137, 9.1 maye vivadamāne tu nardamāna ivāmbude /
MPur, 137, 10.1 vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ /
MPur, 137, 12.2 vāpī sā sāmprataṃ dṛṣṭā mṛtasaṃjñā ivāṅganā //
MPur, 138, 2.2 khagatāstu virejuste pakṣavanta ivācalāḥ //
MPur, 138, 3.1 prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ /
MPur, 138, 4.1 haraḥ prāpta itīvoktvā balinaste mahāsurāḥ /
MPur, 138, 4.2 ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ //
MPur, 138, 8.1 niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ /
MPur, 138, 8.1 niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ /
MPur, 138, 8.2 śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ /
MPur, 138, 8.3 girīndrā iva kampanto garjanta iva toyadāḥ //
MPur, 138, 8.3 girīndrā iva kampanto garjanta iva toyadāḥ //
MPur, 138, 9.1 jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ /
MPur, 138, 9.1 jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ /
MPur, 138, 9.2 pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ //
MPur, 138, 10.2 yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ //
MPur, 138, 15.2 dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ /
MPur, 138, 24.2 skandaḥ puradvāramathāruroha vṛddho'staśṛṅgaṃ prapatannivārkaḥ //
MPur, 138, 27.2 prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ //
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 138, 37.1 tataḥ sa daityottamaparvatābho yathāñjasā nāga ivābhimattaḥ /
MPur, 138, 49.1 iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī /
MPur, 139, 20.3 jvalato'dīpayandīpāṃścandrodaya iva grahāḥ //
MPur, 139, 21.2 upadravaiḥ kulamiva pīyate tripure tamaḥ //
MPur, 139, 30.2 manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ //
MPur, 139, 35.2 sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt //
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 140, 1.3 nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ //
MPur, 140, 7.1 pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ /
MPur, 140, 7.2 nijaghnuḥ parvataghnāya ghanā iva tapātyaye //
MPur, 140, 9.2 abalānāṃ camūrhyāsīdabalāvayavā iva //
MPur, 140, 10.1 vigarjanta ivāmbhodā ambhodasadṛśatviṣaḥ /
MPur, 140, 18.1 vidyunmālī ca vegena vidyunmālī ivāmbudaḥ /
MPur, 140, 25.2 bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam //
MPur, 140, 27.2 hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva //
MPur, 140, 30.2 dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva //
MPur, 140, 36.2 vidyunmālyapatadbhūmau vajrāhata ivācalaḥ //
MPur, 140, 38.2 dadāha pramathānīkaṃ vanamagnirivoddhataḥ //
MPur, 140, 53.2 tridhā iva hutāśaśca somo nārāyaṇastathā //
MPur, 140, 70.2 dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe //
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 145, 72.2 tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan //
MPur, 147, 1.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 147, 13.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 148, 41.1 vimānamiva devasya surabhartuḥ śatakratoḥ /
MPur, 148, 95.1 dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram /
MPur, 149, 10.2 saṃpracchādya diśaḥ sarvāstamomayamivākarot //
MPur, 149, 13.2 ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā //
MPur, 150, 17.1 saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham /
MPur, 150, 20.1 hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ /
MPur, 150, 42.1 saṃśayaḥ puruṣasyeva cittaṃ daityasya tadratham /
MPur, 150, 44.2 bhrāmayāmāsa vegena pracittamiva sambhramaḥ //
MPur, 150, 50.1 svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ /
MPur, 150, 68.2 cicheda śataśo daityo hyākhuḥ snigdhamivāmbaram //
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 150, 81.2 vittehā svalpasattvasya puruṣasyeva bhāvitā //
MPur, 150, 89.2 khaḍgena kamalānīva vikośenāmbaratviṣā //
MPur, 150, 102.2 papāta bhūtale dīptaṃ ravibimbamivāmbarāt //
MPur, 150, 115.2 praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ //
MPur, 150, 158.1 kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye /
MPur, 150, 179.2 bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale //
MPur, 150, 181.2 gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva //
MPur, 150, 217.1 sphurantamudayādristhaṃ sūryamuṣṇatviṣā iva /
MPur, 150, 227.2 mayūkhānīva dīptāni kaustubhasya sphuṭatviṣaḥ //
MPur, 150, 233.1 padmarāgamayeneva keyūreṇa vibhūṣitaḥ /
MPur, 150, 237.1 cakampe māruteneva noditaḥ kiṃśukadrumaḥ /
MPur, 150, 239.2 srutaraktaugharandhrastu srutadhāturivācalaḥ //
MPur, 151, 1.3 saraghā iva mākṣīkaharaṇe sarvatodiśam //
MPur, 151, 9.2 gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva //
MPur, 151, 18.2 tāṃ nāśamāgatāṃ dṛṣṭvā hīnāgre prārthanāmiva //
MPur, 151, 23.2 gṛhītāṃ tāṃ samālokya śikṣāmiva vivekibhiḥ //
MPur, 151, 34.1 jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam /
MPur, 153, 8.1 vināśamāgatāḥ prāpya śalabhā iva pāvakam /
MPur, 153, 21.1 āpyāyayantastridaśāngarjanta iva cāmbudāḥ /
MPur, 153, 23.2 tasthau himagireḥ śṛṅge bhānumāniva dīptimān //
MPur, 153, 33.2 tānsarvānso'grasaddaityaḥ kavalāniva yūthapaḥ //
MPur, 153, 42.1 babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ /
MPur, 153, 43.1 bhasmaśubhratanuchāyai rudrairhaṃsairivāvṛtaḥ /
MPur, 153, 70.2 jambho jajvāla kopena pītājya iva pāvakaḥ //
MPur, 153, 81.1 ācchādayata yatnena varṣāsviva ghanairnabhaḥ /
MPur, 153, 103.2 gambhīramurajadhvānair āpūritam ivāmbaram //
MPur, 153, 128.1 raṇāgāramivodgāraṃ tatyājāsuranandanaḥ /
MPur, 153, 147.2 parasparaṃ vyalīyanta gāvaḥ śītārditā iva //
MPur, 153, 167.1 taddvidhāpyekatāṃ yātaṃ dadṛśuḥ prekṣakā iva /
MPur, 153, 171.1 jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ /
MPur, 153, 172.1 anantaraṃ ca kāntānām aśrupātam ivāniśam /
MPur, 153, 199.1 vyaśīryata tataḥ kāye nīlotpalamivāśmani /
MPur, 153, 207.2 navā śirīṣamāleva sāsya vakṣasyarājata //
MPur, 153, 216.2 sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva //
MPur, 154, 19.2 bhasmaneva praticchanno dagdhadāvaściroṣitaḥ //
MPur, 154, 20.2 daṇḍasyālambaneneva hyakṛcchrastu pade pade //
MPur, 154, 21.1 rajanīcaranātho'pi kiṃ bhīta iva bhāṣase /
MPur, 154, 22.1 tanuste varuṇocchuṣkā parītasyeva vahninā /
MPur, 154, 23.1 vāyo bhavān vicetaskas tvaṃ snigdhairiva nirjitaḥ /
MPur, 154, 38.1 ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ /
MPur, 154, 129.2 piturgṛha ivāsannā devagandharvakiṃnarāḥ //
MPur, 154, 174.2 muhyāmi muniśārdūla hṛdayaṃ dīryatīva me //
MPur, 154, 373.2 atyadbhutāsyaho putri jñānamūrtirivāmalā /
MPur, 154, 404.0 utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ //
MPur, 154, 410.3 tacchīghraṃ pāvayātmānamāhutyevānalārpaṇāt //
MPur, 154, 420.2 tatra sāvahitā tāvattamyāt seva bhaviṣyati //
MPur, 154, 452.2 mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan //
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 577.3 nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ //
MPur, 154, 583.2 kuṭilasyeva hṛdaye kāluṣyaṃ dūṣayanmanaḥ //
MPur, 155, 1.3 bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau //
MPur, 156, 8.2 antarikṣaṃ samāviśya meghamālāmiva prabhā //
MPur, 160, 11.2 tayā hatastato daityaścakampe'calarāḍiva //
MPur, 161, 36.2 tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ //
MPur, 161, 40.2 veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā //
MPur, 161, 43.1 sitābhraghanasaṃkāśā plavantīva vyadṛśyata /
MPur, 161, 46.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MPur, 161, 84.2 vimānairvividhākārairbhrājamānairivāgnibhiḥ //
MPur, 162, 1.2 tato dṛṣṭvā mahātmānaṃ kālacakramivāgatam /
MPur, 162, 1.3 narasiṃhavapuśchannaṃ bhasmacchannamivānalam //
MPur, 162, 17.2 babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //
MPur, 162, 28.2 asṛjannarasiṃhasya dīptasyāgnerivāhutim //
MPur, 162, 29.2 vivasvān gharmasamaye himavantamivāṃśubhiḥ //
MPur, 162, 30.2 kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ //
MPur, 162, 33.2 samantato 'bhyudyatabāhukāyāḥ sthitās triśīrṣā iva nāgapāśāḥ //
MPur, 162, 34.2 muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ //
MPur, 162, 37.2 nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ //
MPur, 163, 6.2 mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ //
MPur, 163, 7.2 vilayaṃ jagmurākāśe khadyotā iva parvate //
MPur, 163, 9.2 yugānte saṃprakāśadbhiś candrādityagrahairiva //
MPur, 163, 11.2 meghodaradarīṣveva candrasūryagrahā iva //
MPur, 163, 14.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
MPur, 163, 15.2 nīlotpalapalāśānāṃ mālevojjvaladarśanā //
MPur, 163, 16.2 tatsainyam utsāritavāṃstṛṇāgrāṇīva mārutaḥ //
MPur, 163, 18.2 diśo daśa vikīrṇā vai khadyotaprakarā iva //
MPur, 163, 19.2 chādayāṃcakrire meghā dhārābhiriva parvatam //
MPur, 163, 20.2 bhīmavego'calaśreṣṭhaṃ samudra iva mandaram //
MPur, 163, 28.2 svatejasā parivṛto divākara ivābabhau //
MPur, 163, 29.2 lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva //
MPur, 163, 31.1 tataḥ prajvalitaḥ krodhātpradahanniva tejasā /
MPur, 163, 60.1 saṃdaṣṭauṣṭhapuṭaḥ krodhādvārāha iva pūrvajaḥ /
MPur, 163, 76.3 rarāja sumahāśṛṅgair gaganaṃ vilikhanniva //
MPur, 163, 93.2 jīmūtaghananirghoṣo jīmūta iva vegavān //
MPur, 167, 23.2 salile'rdhamatho magnaṃ jīmūtamiva sāgare //
MPur, 167, 24.1 jvalantamiva tejobhirgoyuktamiva bhāskaram /
MPur, 167, 24.1 jvalantamiva tejobhirgoyuktamiva bhāskaram /
MPur, 167, 24.2 śarvaryāṃ jāgratamiva bhāsantaṃ svena tejasā //
MPur, 167, 38.3 divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ //
MPur, 170, 4.2 mahāgireḥ saṃhananau jaṅgamāviva parvatau //
MPur, 170, 6.1 tau pādayostu vinyāsād utkṣipantāvivārṇavam /
MPur, 170, 6.2 kampayantāviva hariṃ śayānaṃ madhusūdanam //
MPur, 170, 22.2 ceratustau vigalitau śakunāviva pīvarau //
MPur, 171, 2.1 prajvalanniva tejobhirbhābhiḥ svābhistamonudaḥ /
MPur, 171, 2.2 babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ //
MPur, 172, 15.2 ravaiḥ sughorairutpātairdahyamānam ivāmbaram //
MPur, 172, 21.2 tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam //
MPur, 172, 22.2 dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam //
MPur, 172, 24.1 candrārkakiraṇoddyotaṃ girikūṭamivocchritam /
MPur, 172, 46.1 devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam /
MPur, 173, 5.2 gadāparighasampūrṇaṃ mūrtimantamivārṇavam //
MPur, 173, 6.2 sapatākadhvajopetaṃ sādityam iva mandaram //
MPur, 173, 8.2 adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān //
MPur, 173, 10.2 timirodgārikiraṇaṃ garjantamiva toyadam //
MPur, 173, 13.1 udyantaṃ dviṣatāṃ hetordvitīyamiva mandaram /
MPur, 173, 14.2 pramukhe tasya sainyasya dīptaśṛṅga ivācalaḥ //
MPur, 173, 16.2 varāhaḥ pramukhe tasthau sapraroha ivācalaḥ //
MPur, 173, 22.1 abhavaddaityasainyasya madhye ravirivoditaḥ /
MPur, 173, 23.1 daityavyūhagato bhāti sanīhāra ivāṃśumān /
MPur, 173, 31.2 devānabhimukhe tasthau meghānīkamivoddhatam //
MPur, 173, 32.2 balaṃ raṇaughābhyudaye'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse //
MPur, 174, 6.2 yukto balāhakagaṇaiḥ parvatairiva kāmagaiḥ //
MPur, 174, 10.2 kṛtsnaḥ parivṛto merurbhāskarasyeva tejasā //
MPur, 174, 15.2 yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ //
MPur, 174, 18.2 ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam //
MPur, 174, 32.2 cikrīḍurasibhiḥ śubhrairnirmuktairiva pannagaiḥ //
MPur, 174, 37.2 arkaṃ nāgādivodyantam udyamyottamatejasā //
MPur, 174, 41.2 amṛtārambhanirmuktaṃ mandarādrim ivocchritam //
MPur, 174, 43.2 vicitrapatravasanaṃ dhātumantamivācalam //
MPur, 174, 45.2 yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram //
MPur, 175, 2.2 samīyuryudhyamānā vai parvatā iva parvataiḥ //
MPur, 175, 11.1 astaṃ gatamivābhāti niṣprāṇasadṛśākṛti /
MPur, 175, 45.2 vyāhṛtaṃ sadbhir atyarthamasadbhiriva me matam //
MPur, 175, 47.2 vanyenānena vidhinā didhakṣantamiva prajāḥ //
MPur, 175, 50.2 didhakṣanniva lokāṃstrīñjajñe paramakopanaḥ //
MPur, 176, 4.1 kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale /
MPur, 176, 14.2 veṣṭayanti sma tānghorāndaityānmeghagaṇā iva //
Meghadūta
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Megh, Pūrvameghaḥ, 15.2 yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ //
Megh, Pūrvameghaḥ, 18.2 nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ //
Megh, Pūrvameghaḥ, 19.2 revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya //
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Pūrvameghaḥ, 27.1 nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ /
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Megh, Pūrvameghaḥ, 33.2 yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
Megh, Pūrvameghaḥ, 44.1 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
Megh, Pūrvameghaḥ, 45.1 tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Megh, Pūrvameghaḥ, 52.2 rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni //
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Megh, Pūrvameghaḥ, 55.1 tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ /
Megh, Pūrvameghaḥ, 55.2 saṃsarpantyā sapadi bhavataḥ srotasi chāyayāsau syād asthānopagatayamunāsaṃgamevābhirāmā //
Megh, Pūrvameghaḥ, 60.2 nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samagraḥ //
Megh, Pūrvameghaḥ, 61.2 tenodīcīṃ diśam anusares tiryag āyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ //
Megh, Pūrvameghaḥ, 62.2 śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidinam iva tryambakasyāṭṭahāsaḥ //
Megh, Pūrvameghaḥ, 63.2 śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva //
Megh, Pūrvameghaḥ, 66.2 dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram //
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Megh, Pūrvameghaḥ, 67.2 yā vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam //
Megh, Uttarameghaḥ, 8.2 śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti //
Megh, Uttarameghaḥ, 13.1 patraśyāmā dinakarahayaspardhino yatra vāhāḥ śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt /
Megh, Uttarameghaḥ, 23.1 tāṃ jānīthāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām /
Megh, Uttarameghaḥ, 29.1 ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ /
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Nāradasmṛti
NāSmṛ, 1, 1, 26.2 sambhavanti guṇāḥ sapta sapta vahner ivārciṣaḥ //
NāSmṛ, 1, 1, 63.1 talavad dṛśyate vyoma khadyoto havyavāḍ iva /
NāSmṛ, 1, 3, 3.2 vyavahāradhuraṃ voḍhuṃ ye śaktāḥ sadgavā iva //
NāSmṛ, 1, 3, 13.1 andho matsyān ivāśnāti nirapekṣaḥ sakaṇṭakān /
NāSmṛ, 2, 1, 175.1 yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate /
NāSmṛ, 2, 1, 178.1 tvaramāṇa ivābaddham apṛṣṭo bahu bhāṣate /
NāSmṛ, 2, 1, 191.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
NāSmṛ, 2, 18, 16.2 śūle matsyān ivāpakṣyan durbalān balavattarāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 10.3 hayānām iva jātyānām ardharātrārdhaśāyinām //
PABh zu PāśupSūtra, 1, 9, 9.3 krīḍate bhagavān lokair bālaḥ krīḍanakair iva //
PABh zu PāśupSūtra, 1, 9, 83.2 ātmānamiva sarvāṇi so 'mṛtatvāya kalpate //
PABh zu PāśupSūtra, 1, 9, 208.2 śamayanti mahātmāno dīptamagnimivāmbhasā //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 288.2 tad gṛhaṃ varjayed bhikṣurūṣarāṇīva karṣakaḥ //
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 4.3 amūḍhasaṃjño durdāntair duṣṭāśvairiva sārathiḥ //
PABh zu PāśupSūtra, 3, 3, 4.1 amṛtasyeva lipseta naiva mānaṃ vicakṣaṇaḥ /
PABh zu PāśupSūtra, 3, 3, 4.2 viṣasyeva jugupseta sanmānasya sadā dvijaḥ //
PABh zu PāśupSūtra, 3, 5.1, 8.0 sa paribhavo daridrapuruṣarājābhiṣeka iva draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 12, 2.0 tatraivānenāsuptena supta iva bhavitavyam //
PABh zu PāśupSūtra, 4, 3, 8.3 dīpayantī yathā sarvaṃ prabhā bhānumivāmalā //
PABh zu PāśupSūtra, 4, 7.1, 28.3 vyāghraḥ paśumivādāya mṛtyurādāya gacchati //
PABh zu PāśupSūtra, 5, 19, 1.0 atra adbhiḥ āṅ iva adbhireva āpo jalamityādiprasiddhāḥ pūrvoktāḥ //
PABh zu PāśupSūtra, 5, 19, 5.0 iva iti upamāyām //
PABh zu PāśupSūtra, 5, 34, 31.2 sa dahyate vipākānte kimpākairiva bhakṣitaiḥ //
PABh zu PāśupSūtra, 5, 34, 75.3 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 58.0 tatrāsuptasyeva suptaliṅgapradarśanaṃ krāthanaṃ vāyvabhibhūtasyeva śarīrāvayavānāṃ kampanaṃ spandanam upahatapādendriyasyeva gamanaṃ mandanam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 58.0 tatrāsuptasyeva suptaliṅgapradarśanaṃ krāthanaṃ vāyvabhibhūtasyeva śarīrāvayavānāṃ kampanaṃ spandanam upahatapādendriyasyeva gamanaṃ mandanam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 58.0 tatrāsuptasyeva suptaliṅgapradarśanaṃ krāthanaṃ vāyvabhibhūtasyeva śarīrāvayavānāṃ kampanaṃ spandanam upahatapādendriyasyeva gamanaṃ mandanam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 23.0 nāpi kaluṣamicchāyā bhāvaḥ kiṃtvadharmavikārā evaite jñānecchābhyāṃ saha kṣīrodakavad abhinnā iva gṛhyante //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
Saṃvitsiddhi
SaṃSi, 1, 28.1 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat /
SaṃSi, 1, 62.3 vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca iti manyate //
SaṃSi, 1, 112.2 tejasīva tamas tasmān na nivarteta kenacit //
SaṃSi, 1, 129.2 mukham astīti yat kiṃcit pralapann iva lakṣyase //
SaṃSi, 1, 135.2 asatīveti tadvyaktir vidyāphalam upeyate //
SaṃSi, 1, 170.2 naiva tattadapohyate tadekārthaiḥ padair iva //
SaṃSi, 1, 199.2 nāsāv arthāntaras tasmān mithyendur iva candrataḥ //
SaṃSi, 1, 207.2 ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam //
Suśrutasaṃhitā
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Su, Sū., 5, 4.1 asmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṃś ca //
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 6, 29.2 bhūstaptā saritastanvyo diśaḥ prajvalitā iva //
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 11, 25.2 mādhuryācchamamāpnoti vahnir adbhir ivāplutaḥ //
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 15, 36.2 iddhaḥ svatejasā vahnir ukhāgatamivodakam //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 19, 31.2 vanaṃ keśariṇākrāntaṃ varjayanti mṛgā iva //
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 21, 28.1 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṃ kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 23, 11.2 prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyojitaḥ //
Su, Sū., 23, 15.2 na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ //
Su, Sū., 28, 16.1 kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ /
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //
Su, Sū., 30, 7.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
Su, Sū., 30, 9.1 pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate /
Su, Sū., 30, 15.2 divā jyotīṃṣi yaścāpi jvalitānīva paśyati //
Su, Sū., 30, 18.2 dhūmanīhāravāsobhir āvṛtām iva medinīm //
Su, Sū., 30, 19.1 pradīptam iva lokaṃ ca yo vā plutamivāmbhasā /
Su, Sū., 30, 19.1 pradīptam iva lokaṃ ca yo vā plutamivāmbhasā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 34, 11.1 tasmād devamivābhīkṣṇaṃ vāṅmanaḥkarmabhiḥ śubhaiḥ /
Su, Sū., 34, 14.2 vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ //
Su, Sū., 34, 18.2 plavaṃ pratitarair hīnaṃ karṇadhāra ivāmbhasi //
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 43, 3.7 rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā /
Su, Sū., 43, 3.8 sudhevottamanāgānāṃ bhaiṣajyamidamastu te /
Su, Sū., 45, 128.2 guṇān karma ca vijñāya phalānīva vinirdiśet //
Su, Nid., 1, 33.2 sūcībhir iva nistodaḥ sparśadveṣaḥ prasuptatā //
Su, Nid., 1, 48.2 ākhorviṣam iva kruddhaṃ taddehamanusarpati //
Su, Nid., 1, 56.1 abhyantaraṃ dhanur iva yadā namati mānavaḥ /
Su, Nid., 1, 78.1 prakrāman vepate yastu khañjann iva ca gacchati /
Su, Nid., 1, 84.1 hanuśaṅkhaśirogrīvaṃ yasya bhindannivānilaḥ /
Su, Nid., 1, 86.2 bhindatīva gudopasthaṃ sā tūnītyabhidhīyate //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 20.1 alābvā iva rūpeṇa sirāsnāyuparigrahaḥ /
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 7, 17.2 saṃcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyām iva saṃkaro hi //
Su, Nid., 7, 23.1 snigdhaṃ mahat samparivṛttanābhi bhṛśonnataṃ pūrṇamivāmbunā ca /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 9, 35.2 tataḥ sa vyādhinā tena jvalaneneva dahyate //
Su, Nid., 10, 10.1 tasyātimātragamanādgatirityataś ca nāḍīva yadvahati tena matā tu nāḍī /
Su, Nid., 10, 13.2 tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim //
Su, Nid., 11, 4.2 kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham //
Su, Nid., 11, 5.1 dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 16, 32.1 śarkareva sthirībhūto malo danteṣu yasya vai /
Su, Nid., 16, 57.2 nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghnyasādhyā //
Su, Nid., 16, 58.2 saṃlakṣyate saktamivāśanaṃ ca sa śastrasādhyastu gilāyusaṃjñaḥ //
Su, Śār., 1, 3.2 tadekaṃ bahūnāṃ kṣetrajñānām adhiṣṭhānaṃ samudra ivaudakānāṃ bhāvānām //
Su, Śār., 2, 42.1 yo bhāryāyāmṛtau mohādaṅganeva pravartate /
Su, Śār., 4, 4.1 tasya khalvevaṃpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṃtānikāḥ sapta tvaco bhavanti /
Su, Śār., 4, 37.2 asvapann api bhūtātmā prasupta iva cocyate //
Su, Śār., 4, 49.2 nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet //
Su, Śār., 6, 32.2 evaṃ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 5.2 sirābhir āvṛtā nābhiścakranābhir ivārakaiḥ //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 2, 97.2 viśeṣā iva sāmānye ṣaṭtvaṃ tu paramaṃ matam //
Su, Cik., 4, 21.1 ruṇaddhi kevalo bastirvāyuvegamivācalaḥ /
Su, Cik., 5, 32.2 gurukāvasthirāvūrū na svāviva ca manyate //
Su, Cik., 6, 20.1 haridrāyāḥ prayogeṇa pramehā iva ṣoḍaśa /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 31.1 yogo 'yaṃ nāśayatyāśu gatiṃ meghamivānilaḥ /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 24, 43.2 vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā iva //
Su, Cik., 26, 6.1 sevamāno yadaucityādvājīvātyarthavegavān /
Su, Cik., 26, 25.1 etenāśītivarṣo 'pi yuveva parihṛṣyati /
Su, Cik., 26, 28.1 pītvā saśarkarākṣaudraṃ kuliṅga iva hṛṣyati /
Su, Cik., 27, 4.2 na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 29, 18.1 kandarpa iva rūpeṇa kāntyā candra ivāparaḥ /
Su, Cik., 29, 18.1 kandarpa iva rūpeṇa kāntyā candra ivāparaḥ /
Su, Cik., 29, 25.2 tathānye maṇḍalaiścitraiścitritā iva bhānti te //
Su, Cik., 30, 6.3 kuryuretāḥ krameṇa iva dvisahasrāyuṣaṃ naram //
Su, Cik., 30, 24.1 haṃsapādīva vicchinnaiḥ pattrair mūlasamudbhavaiḥ /
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 33, 40.2 nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam //
Su, Cik., 33, 46.2 dāru śuṣkam ivānāme dehastasya viśīryate //
Su, Cik., 35, 19.3 apetasarvadoṣāsu nāḍīṣviva vahajjalam //
Su, Cik., 35, 25.2 vṛkṣamūle niṣiktānām apāṃ vīryam iva drumam //
Su, Cik., 35, 27.2 pakvāśayastho 'mbarago bhūmerarko rasāniva //
Su, Cik., 35, 30.2 pavanāviddhatoyasya velā vegamivodadheḥ //
Su, Cik., 36, 37.1 nābhibastigudaṃ tatra chinattīvātidehinaḥ /
Su, Cik., 39, 4.2 alpo mahadbhir bahubhiśchādito 'gnirivendhanaiḥ //
Su, Cik., 39, 5.2 kāṣṭhair aṇubhir alpaiśca saṃdhukṣita ivānalaḥ //
Su, Ka., 1, 46.2 sadyaḥ paryuṣitānīva vigandhāni bhavanti ca //
Su, Ka., 3, 28.2 kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva //
Su, Ka., 4, 24.2 citritā iva ye bhānti rājimantastu te smṛtāḥ //
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 7, 53.1 nihanti viṣamālarkaṃ meghavṛndamivānilaḥ /
Su, Ka., 8, 109.1 raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva /
Su, Utt., 1, 8.2 mahatastasya tantrasya durgādhasyāmbudheriva //
Su, Utt., 3, 28.2 bisamantarjala iva bisavartmeti tanmatam //
Su, Utt., 5, 4.1 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai /
Su, Utt., 5, 8.2 vihāyasīvācchaghanānukāri tadavraṇaṃ sādhyatamaṃ vadanti //
Su, Utt., 6, 11.1 utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā /
Su, Utt., 6, 12.1 netramutpāṭyata iva mathyate 'raṇivacca yat /
Su, Utt., 6, 14.1 raktarājicitaṃ srāvi vahninevāvadahyate /
Su, Utt., 6, 14.2 yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktam iva kṣatam //
Su, Utt., 6, 17.1 rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam /
Su, Utt., 7, 11.2 mahāntyapi ca rūpāṇi chāditānīva vāsasā //
Su, Utt., 7, 14.1 samantataḥ sthite doṣe saṃkulānīva paśyati /
Su, Utt., 7, 18.2 tatra vātena rūpāṇi bhramantīva sa paśyati //
Su, Utt., 7, 22.1 salilaplāvitānīva parijāḍyāni mānavaḥ /
Su, Utt., 7, 25.2 pītā diśastathodyantamādityam iva paśyati //
Su, Utt., 7, 31.1 calatpadmapalāśasthaḥ śuklo bindurivāmbhasaḥ /
Su, Utt., 7, 44.2 tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ //
Su, Utt., 17, 64.2 nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāśate //
Su, Utt., 17, 80.2 prāpya naśyecchalākāgraṃ tanvabhram iva mārutam //
Su, Utt., 19, 17.1 samudra iva gambhīraṃ naiva śakyaṃ cikitsitam /
Su, Utt., 20, 16.3 mayā purastāt prasamīkṣya yojayediha iva tāvat prayato bhiṣagvaraḥ //
Su, Utt., 22, 14.2 ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ //
Su, Utt., 22, 15.1 nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ dīptamudāharanti /
Su, Utt., 22, 16.1 ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ /
Su, Utt., 24, 8.2 sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ //
Su, Utt., 25, 10.2 nistudyate yasya śiro 'timātraṃ saṃbhakṣyamāṇaṃ sphuṭatīva cāntaḥ //
Su, Utt., 27, 9.1 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva /
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 161.2 pratyāpanno daheddehaṃ śuṣkaṃ vṛkṣamivānalaḥ //
Su, Utt., 39, 280.1 gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva /
Su, Utt., 39, 321.2 tena vyākulacittastu mriyamāṇa ivehate //
Su, Utt., 42, 6.2 sa yasmādātmani cayaṃ gacchaty apsviva budbudaḥ //
Su, Utt., 42, 67.1 śūlaṃ nikhānitamivāsukhaṃ yena tu vettyasau /
Su, Utt., 42, 82.2 prastabdhagātro bhavati kṛcchreṇocchvasitīva ca //
Su, Utt., 42, 115.2 prasahya nāśayecchūlaṃ chinnābhram iva mārutaḥ //
Su, Utt., 42, 118.2 sūcībhiriva nistodaṃ kṛcchrocchvāsī tadā naraḥ //
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Su, Utt., 47, 68.1 lohagandhāṅgavadano vahninevāvakīryate /
Su, Utt., 50, 6.1 muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan /
Su, Utt., 50, 14.1 marmāṇyāpīḍayantīva satataṃ yā pravartate /
Su, Utt., 55, 10.2 ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ //
Su, Utt., 56, 4.1 sūcībhiriva gātrāṇi tudan saṃtiṣṭhate 'nilaḥ /
Su, Utt., 59, 4.2 phaladbhiriva kṛcchreṇa vātāghātena mehati //
Su, Utt., 62, 11.1 sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti //
Sāṃkhyakārikā
SāṃKār, 1, 20.1 tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgaṃ /
SāṃKār, 1, 20.2 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
SāṃKār, 1, 56.2 pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ //
SāṃKār, 1, 73.2 tantrasya bṛhanmūrter darpaṇasaṃkrāntam iva bimbam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.6 gaur iva gavayaḥ samudra iva taḍāgaḥ /
SKBh zu SāṃKār, 4.2, 4.6 gaur iva gavayaḥ samudra iva taḍāgaḥ /
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
SKBh zu SāṃKār, 8.2, 1.14 yathā loke 'pi pitus tulya iva putro bhavatyatulyaś ca /
SKBh zu SāṃKār, 10.2, 1.45 na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam /
SKBh zu SāṃKār, 20.2, 1.2 tena cetanāvabhāsasaṃyuktaṃ mahadādiliṅgaṃ cetanāvad iva bhavati /
SKBh zu SāṃKār, 20.2, 1.4 evaṃ mahadādiliṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvad iva bhavati /
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 20.2, 1.9 guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā /
SKBh zu SāṃKār, 56.2, 1.8 svārtha iva parārtha ārambhaḥ /
SKBh zu SāṃKār, 56.2, 1.11 svārtha iva na ca svārthaḥ parārtha eva /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
STKau zu SāṃKār, 5.2, 1.18 tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgam /
STKau zu SāṃKār, 5.2, 1.19 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
STKau zu SāṃKār, 9.2, 1.12 tasmāt kāraṇavyāpārād ūrdhvam iva prāg api sad eva kāryam iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
SūryaŚ, 1, 5.1 nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena /
SūryaŚ, 1, 5.1 nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena /
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
SūryaŚ, 1, 7.2 dhvāntād ācchidya devadviṣa iva balito viśvamāśvaśnuvānāḥ kṛcchrāṇyucchrāyahelopahasitaharayo hāridaśvā harantu //
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
SūryaŚ, 1, 12.1 prāci prāgācarantyo 'naticiram acale cārucūḍāmaṇitvaṃ muñcantyo rocanāmbhaḥ pracuramiva diśāmuccakaiścarcanāya /
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 239.1 asāv api pārthiva ulmukadagdha iva saṃlīnakukṣipradeśaḥ sasambhramam utthāyāha //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 1, 331.1 katham iva //
TAkhy, 1, 334.1 evam abhihitavati vāyase siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān //
TAkhy, 1, 375.2 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
TAkhy, 2, 27.1 ayaṃ māṃ duṣṭo yogīvājasraṃ chalayati //
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
TAkhy, 2, 158.2 tyajanti bāndhavāḥ sarve mṛtaṃ sattvam ivāsavaḥ //
TAkhy, 2, 159.2 tyaktalokakriyādāraḥ parāsur iva niṣprabhaḥ //
TAkhy, 2, 165.2 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva śete hakāra iva saṃkucitākhilāṅgaḥ //
TAkhy, 2, 191.3 āśāhānir ivārthitvaṃ parāsutvam ivāparam //
TAkhy, 2, 191.3 āśāhānir ivārthitvaṃ parāsutvam ivāparam //
TAkhy, 2, 196.2 jātaḥ kule mahati mānadhanāvaliptaḥ saṃmānanābhyudayakāla iva praharṣī /
TAkhy, 2, 196.3 tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat //
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
TAkhy, 2, 277.2 bhāgyāni ṣaṭpada iva sthiracañcalāni nityaṃ manuṣyakusumeṣu paribhramanti //
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
TAkhy, 2, 365.1 paramasattvādhiṣṭhita iva mahad asvāsthyam āpede //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 24, 2.0 na ca bheryavayaveṣu rūpādaya iva kaścicchabdabhāgaḥ samaveta upalabhyate //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 2.0 ye khalvātmaguṇāste sukhādaya ivāntaḥśarīramupalabhyante //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 1.0 yair yair asya sukhahetubhiḥ śarīraṃ bhāvitaṃ tanmaya ivāste //
VaiSūVṛ zu VaiśSū, 7, 1, 29.1, 1.0 ākāśamivātmāpi paramamahān dṛṣṭavyaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
Varāhapurāṇa
VarPur, 27, 15.2 āgatastvaritaḥ śakrahastīvoddhatarūpavān //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.1, 1.0 svapna iva svapnavat //
ViṃVṛtti zu ViṃKār, 1, 3.2, 1.0 siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam //
ViṃVṛtti zu ViṃKār, 1, 4.1, 2.0 narakeṣviva narakavat //
ViṃVṛtti zu ViṃKār, 1, 17.1, 4.0 tasmānna svapna ivārthopalabdhiḥ sarvā nirarthikā //
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //
Viṣṇupurāṇa
ViPur, 1, 2, 18.2 krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya //
ViPur, 1, 2, 34.3 pradhānatattvena samaṃ tvacā bījam ivāvṛtam //
ViPur, 1, 2, 59.3 nālikeraphalasyāntar bījaṃ bāhyadalair iva //
ViPur, 1, 4, 26.2 rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān //
ViPur, 1, 4, 36.2 vigāhataḥ padmavanaṃ vilagnaṃ sarojinīpatram ivoḍhapaṅkam //
ViPur, 1, 4, 46.1 tasyopari jalaughasya mahatī naur iva sthitā /
ViPur, 1, 11, 10.1 uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā /
ViPur, 1, 12, 2.1 kṛtakṛtyam ivātmānaṃ manyamānas tato dvija /
ViPur, 1, 13, 39.2 dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan //
ViPur, 1, 14, 37.1 śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ /
ViPur, 1, 15, 94.3 adyāpi na nivartante samudrebhya ivāpagāḥ //
ViPur, 1, 15, 99.2 adyāpi na nivartante samudrebhya ivāpagāḥ //
ViPur, 1, 19, 47.2 rūpam etad anantasya viṣṇor bhinnam iva sthitam //
ViPur, 1, 19, 51.1 uvāca ca sa kopena sāmarṣaḥ prajvalanniva /
ViPur, 2, 4, 71.2 śākadvīpapramāṇena valayeneva veṣṭitaḥ //
ViPur, 2, 4, 76.1 puṣkaradvīpavalayaṃ madhyena vibhajann iva /
ViPur, 2, 5, 16.2 kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ //
ViPur, 2, 5, 17.2 sābhragaṅgāprapāto 'sau kailāsādririvonnataḥ //
ViPur, 2, 5, 22.2 āste kusumamāleva kastadvīryaṃ vadiṣyati //
ViPur, 2, 8, 10.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
ViPur, 2, 8, 39.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
ViPur, 2, 8, 103.1 divīva cakṣurātataṃ vitataṃ yanmahātmanām /
ViPur, 2, 12, 3.1 arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te /
ViPur, 2, 13, 27.2 kuśakāśā virājante baṭavaḥ sāmagā iva //
ViPur, 2, 13, 31.2 piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ //
ViPur, 2, 14, 2.3 śrute tasminbhramantīva manaso mama vṛttayaḥ //
ViPur, 2, 16, 14.2 tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
ViPur, 3, 7, 22.1 kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam /
ViPur, 3, 9, 33.2 anindhanaṃ jyotiriva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ //
ViPur, 4, 1, 47.1 tāvacca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene //
ViPur, 4, 1, 68.1 kuśasthalī yā tava bhūpa ramyā purī purābhūd amarāvatīva /
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 4, 10, 23.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 19.1 satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 13, 151.1 balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene //
ViPur, 4, 13, 160.1 tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra //
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 4, 24, 125.2 puṣpaprahāsaiḥ śaradi hasatīva vasuṃdharā //
ViPur, 5, 1, 21.2 bādhyabādhakatāṃ yānti kallolā iva sāgare //
ViPur, 5, 6, 29.2 prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ //
ViPur, 5, 6, 33.1 kākapakṣadharau bālau kumārāviva pāvakī /
ViPur, 5, 6, 36.2 babhūva vāridhārābhiraikyaṃ kurvandiśāmiva //
ViPur, 5, 6, 37.2 tadā mārakatevāsīt padmarāgavibhūṣitā //
ViPur, 5, 6, 38.2 manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva //
ViPur, 5, 6, 39.2 sadvākyavādo mūrkhāṇāṃ pragalbhābhirivoktibhiḥ //
ViPur, 5, 6, 40.2 avāpyatāvivekasya nṛpasyeva parigrahe //
ViPur, 5, 6, 41.2 durvṛtte vṛttaceṣṭeva kulīnasyātiśobhanā //
ViPur, 5, 6, 42.2 maitrīva pravare puṃsi durjanena prayojitā //
ViPur, 5, 6, 43.2 arthāntaramanuprāptāḥ prajaḍānām ivoktayaḥ //
ViPur, 5, 6, 51.1 gopaiḥ samānaiḥ sahitau krīḍantāvamarāviva //
ViPur, 5, 7, 2.2 tīrasaṃlagnaphenaughairhasantīmiva sarvataḥ //
ViPur, 5, 7, 5.1 tamatīva mahāraudraṃ mṛtyuvaktramivāparam /
ViPur, 5, 7, 36.1 tvamasya jagato nābhirarāṇāmiva saṃśrayaḥ /
ViPur, 5, 7, 79.1 gate sarpe pariṣvajya mṛtaṃ punarivāgatam /
ViPur, 5, 8, 10.2 pṛthivyāṃ pātayāmāsa mahāvāto 'mbudāniva //
ViPur, 5, 9, 4.2 śuśubhāte mahātmānau bālaśṛṅgāvivarṣabhau //
ViPur, 5, 9, 5.2 mahendrāyudhasaṃyuktau śvetakṛṣṇāvivāmbudau //
ViPur, 5, 9, 16.2 na tasthau prajagāmaiva sacandra iva vāridaḥ //
ViPur, 5, 9, 17.2 vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ //
ViPur, 5, 10, 3.2 asāratāṃ parijñāya saṃsārasyeva yoginaḥ //
ViPur, 5, 10, 5.2 bahvālambimamatvena hṛdayānīva dehinām //
ViPur, 5, 10, 6.2 avabodhairmanāṃsīva saṃbandhamamalātmanām //
ViPur, 5, 10, 9.2 kleśaiḥ kuyogino 'śeṣairantarāyahatā iva //
ViPur, 5, 10, 11.2 jñāte sarvagate viṣṇau manāṃsīva sumedhasām //
ViPur, 5, 10, 12.2 yogāgnidagdhakleśaughaṃ yogināmiva mānasam //
ViPur, 5, 10, 13.2 ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahāniva //
ViPur, 5, 10, 14.2 indriyāṇīndriyārthebhyaḥ pratyāhāra ivāharat //
ViPur, 5, 10, 15.1 prāṇāyāma ivāmbhobhiḥ sarasāṃ kṛtapūrakaiḥ /
ViPur, 5, 10, 46.2 ṛṣabhāścāpi nardantaḥ satoyā jaladā iva //
ViPur, 5, 11, 8.1 vidyullatākaṣāghātatrastairiva ghanairghanam /
ViPur, 5, 11, 9.2 adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat //
ViPur, 5, 11, 12.2 trāhi trāhītyalpaśabdāḥ kṛṣṇamūcurivārtakāḥ //
ViPur, 5, 11, 15.2 dhārayiṣyāmi goṣṭhasya pṛthucchatramivopari //
ViPur, 5, 13, 45.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
ViPur, 5, 13, 60.2 ātmasvarūparūpo 'sau vyāpya vāyuriva sthitaḥ //
ViPur, 5, 14, 12.2 apīḍayadariṣṭasya kaṇṭhaṃ klinnamivāmbaram //
ViPur, 5, 16, 7.1 ehyehi duṣṭa kṛṣṇo 'haṃ pūṣṇor iva pinākadhṛt /
ViPur, 5, 16, 10.2 śātitā daśanāḥ petuḥ sitābhrāvayavā iva //
ViPur, 5, 17, 24.2 meghamālāparivṛtaṃ kailāsādrimivāparam //
ViPur, 5, 18, 40.2 śakracāpataḍinmālāvicitramiva toyadam //
ViPur, 5, 19, 3.1 kṛtakṛtyamivātmānaṃ manyamāno mahāmatiḥ /
ViPur, 5, 19, 13.2 jagmaturlīlayā vīrau mattau bālagajāviva //
ViPur, 5, 20, 8.2 sendracāpau virājetāṃ sitakṛṣṇāvivāmbudau //
ViPur, 5, 20, 40.1 mahotsavamivāsādya putrānanavilokanam /
ViPur, 5, 20, 40.2 yuveva vasudevo 'bhūdvihāyābhyāgatāṃ jarām //
ViPur, 5, 20, 77.2 kṛtā kaṃsasya dehena vegeneva mahāmbhasaḥ //
ViPur, 5, 23, 14.2 prākāragṛhasaṃbādhāmindrasyevāmarāvatīm //
ViPur, 5, 29, 18.2 cakradhārāgninirdagdhāṃścakāra śalabhāniva //
ViPur, 5, 30, 63.2 parasparaṃ vavarṣāte dhārābhiriva toyadau //
ViPur, 5, 32, 22.1 kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā /
ViPur, 5, 36, 12.2 reme yaduvaraśreṣṭhaḥ kubera iva mandare //
ViPur, 5, 36, 20.2 maitreya śatadhā vajrivajreṇeva hi tāḍitam //
ViPur, 5, 37, 40.1 erakā tu gṛhītā tairvajrabhūteva lakṣyate /
ViPur, 5, 38, 19.1 tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva /
ViPur, 5, 38, 37.2 dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam //
ViPur, 5, 38, 44.1 itareṇeva mahatā smitapūrvābhibhāṣiṇā /
ViPur, 5, 38, 44.2 hīnā vayaṃ mune tena jātās tṛṇamayā iva //
ViPur, 5, 38, 48.1 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī /
ViPur, 6, 1, 25.1 kandaparṇaphalāhārās tāpasā iva mānavāḥ /
ViPur, 6, 3, 27.1 ambarīṣam ivābhāti trailokyam akhilaṃ tadā /
ViPur, 6, 5, 17.1 kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ /
ViPur, 6, 5, 17.1 kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ /
ViPur, 6, 5, 35.1 anubhūtam ivānyasmiñjanmany ātmaviceṣṭitam /
ViPur, 6, 5, 39.1 marmabhidbhir mahārogaiḥ krakacair iva dāruṇaiḥ /
ViPur, 6, 5, 39.2 śarair ivāntakasyograiś chidyamānāsthibandhanaḥ //
ViPur, 6, 5, 62.1 andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam /
ViPur, 6, 8, 19.2 pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva //
ViPur, 6, 8, 20.2 maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ //
ViPur, 6, 8, 26.2 meror ivāṇur yasyaitad yanmayaṃ ca dvijottama //
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 9.2 chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ //
ViSmṛ, 1, 29.1 padanyāsair vasumatīṃ sapadmām iva kurvatīṃ /
ViSmṛ, 1, 35.1 himavacchatasaṃkāśaṃ bhūmaṇḍalam ivāparam /
ViSmṛ, 1, 35.2 vīcīhastaiḥ pracalitair āhvayānam iva kṣitim //
ViSmṛ, 1, 36.1 tair eva śuklatāṃ candre vidadhānam ivāniśam /
ViSmṛ, 1, 38.1 indranīlakaḍārāḍhyaṃ viparītam ivāmbaram /
ViSmṛ, 1, 38.2 phalāvalīsamudbhūtavanasaṃgham ivācitam //
ViSmṛ, 1, 39.1 nirmokam iva śeṣāher vistīrṇāntam atīva hi /
ViSmṛ, 3, 97.2 vistīryate yaśo loke tailabindur ivāmbhasi //
ViSmṛ, 20, 42.2 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
ViSmṛ, 29, 8.2 tatra vidyā na vaktavyā śubhaṃ bījam ivoṣare //
ViSmṛ, 55, 13.2 mahato 'pyenaso māsāt tvacevāhir vimucyate //
ViSmṛ, 97, 19.1 avibhaktaṃ ca bhūtena vibhaktam iva ca sthitam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 10.1, 1.5 gāḍhaṃ mūḍho 'ham asvāpsam gurūṇi me gātrāṇi klāntaṃ me cittam ālasaṃ muṣiṭam iva tiṣṭhatīti /
YSBhā zu YS, 1, 18.1, 1.5 tadabhyāsapūrvaṃ cittaṃ nirālambanam abhāvaprāptam iva bhavatīty eṣa nirbījaḥ samādhir asaṃprajñātaḥ //
YSBhā zu YS, 1, 19.1, 1.2 te hi svasaṃskāramātropayogena cittena kaivalyapadam ivānubhavantaḥ svasaṃskāravipākaṃ tathājātīyakam ativāhayanti /
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 20.1, 1.3 sā hi jananīva kalyāṇī yoginaṃ pāti /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 19.1, 14.1 vyaktibhir evātītānāgatavyayāgamavatībhir guṇānvayinībhir upajananāpāyadharmakā iva pratyavabhāsante //
YSBhā zu YS, 2, 20.1, 19.1 tam anupaśyann atadātmāpi tadātmaka iva pratyavabhāsate //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
YSBhā zu YS, 4, 13.1, 1.4 yat tu dṛṣṭipathaṃ prāptaṃ tan māyeva sutucchakam //
Yājñavalkyasmṛti
YāSmṛ, 3, 83.2 niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ //
YāSmṛ, 3, 109.1 maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ /
YāSmṛ, 3, 144.2 tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān //
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
ŚTr, 1, 33.1 kusumastabakasyeva dvayī vṛttir manasvinaḥ /
ŚTr, 1, 46.1 rājan dudhukṣasi yadi kṣitidhenum etāṃ tenādya vatsam iva lokam amuṃ puṣāṇa /
ŚTr, 1, 46.2 tasmiṃśca samyag aniśaṃ paripoṣyamāṇe nānāphalaiḥ phalati kalpalateva bhūmiḥ //
ŚTr, 1, 47.2 nityavyayā pracuranityadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
ŚTr, 1, 60.2 dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
ŚTr, 1, 109.1 lajjāguṇaughajananīṃ jananīm iva svāmatyantaśuddhahṛdayām anuvartamānām /
ŚTr, 2, 4.2 kumārīṇām etair madanasubhagair netravalitaiḥ sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ //
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
ŚTr, 2, 15.2 saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā //
ŚTr, 2, 16.2 karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā //
ŚTr, 2, 17.2 śanaiścarābhyāṃ pādābhyāṃ reje grahamayīva sā //
ŚTr, 2, 36.2 anyacittakṛte kāme śavayor iva saṅgamaḥ //
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
ŚTr, 2, 79.2 yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva //
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
ŚTr, 3, 34.1 ādhivyādhiśatair janasya vividhair ārogyam unmūlyate lakṣmīr yatra patanti tatra vivṛtadvārā iva vyāpadaḥ /
ŚTr, 3, 39.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāś ca śatrava iva praharanti deham /
ŚTr, 3, 39.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāś ca śatrava iva praharanti deham /
ŚTr, 3, 39.2 āyuḥ parisravati bhinnaghaṭādivāmbho lokas tathāpyahitam ācaratīti citram //
ŚTr, 3, 44.2 itthaṃ nayau rajanidivasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvanaphalake krīḍati prāṇiśāraiḥ //
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 78.2 āropitāsthiśatakaṃ parihṛtya yānti caṇḍālakūpam iva dūrataraṃ taruṇyaḥ //
ŚTr, 3, 92.2 aye gaurīnātha tripurahara śambho trinayana prasīdetyākrośan nimiṣam iva neṣyāmi divasān //
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 8.2 savallakīkākaligītanisvanair vibodhyate supta ivādya manmathaḥ //
ṚtuS, Prathamaḥ sargaḥ, 9.2 vilokya nūnaṃ bhṛśam utsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām //
ṚtuS, Prathamaḥ sargaḥ, 17.2 ravermayūkhairabhitāpito bhṛśaṃ varāhayūtho viśatīva bhūtalam //
ṚtuS, Prathamaḥ sargaḥ, 26.1 bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām /
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
ṚtuS, Dvitīyaḥ sargaḥ, 5.2 vibhāti śukletararatnabhūṣitā varāṅganeva kṣitirindragopakaiḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 7.2 striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim //
ṚtuS, Dvitīyaḥ sargaḥ, 23.2 apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām //
ṚtuS, Dvitīyaḥ sargaḥ, 24.1 mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva /
ṚtuS, Dvitīyaḥ sargaḥ, 24.1 mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva /
ṚtuS, Dvitīyaḥ sargaḥ, 24.2 hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 28.2 atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam //
ṚtuS, Tṛtīyaḥ sargaḥ, 1.2 āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā //
ṚtuS, Tṛtīyaḥ sargaḥ, 3.2 nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya //
ṚtuS, Tṛtīyaḥ sargaḥ, 4.2 saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 7.2 jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā //
ṚtuS, Tṛtīyaḥ sargaḥ, 25.2 kumudamapi gate'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu //
ṚtuS, Tṛtīyaḥ sargaḥ, 28.2 kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām //
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
ṚtuS, Caturthaḥ sargaḥ, 10.2 avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni //
ṚtuS, Caturthaḥ sargaḥ, 11.2 priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva //
ṚtuS, Pañcamaḥ sargaḥ, 8.2 niveśitāntaḥ kusumaiḥ śiroruhairvibhūṣayantīva himāgamaṃ striyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 13.2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.2 sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.2 iṣubhiriva sutīkṣṇair mānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 1.2 yauvanadurlalitair iva vicakṣaṇo 'ntyeṣu divaseṣu //
Ṭikanikayātrā, 6, 2.2 yauvanakāntāram iva pratītya kuśalena dharmavatām //
Ṭikanikayātrā, 6, 7.2 bhāvāstamantrahartante guṇarūpam ivottamaḥ //
Ṭikanikayātrā, 7, 11.2 bhujagā iva mantrahatā bhavanty akāryakṣamā lagne //
Ṭikanikayātrā, 8, 8.1 naur iva vikarṇadharā viveda vadhūr vibhāskareva dyauḥ /
Ṭikanikayātrā, 8, 8.1 naur iva vikarṇadharā viveda vadhūr vibhāskareva dyauḥ /
Ṭikanikayātrā, 8, 8.2 bhūr iva vipannasasyā proṣitaśukrā bhavati yātrā //
Ṭikanikayātrā, 9, 26.2 tarur ghuṇair jagdha ivāttakāryo mahān api kṣipram upaiti bhaṅgāḥ //
Acintyastava
Acintyastava, 1, 11.2 āpekṣikī tayoḥ siddhiḥ pārāvāram ivoditā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 tat dravyam kṣmāṃ pṛthivīm adhiṣṭhāya jāyate mṛdam iva ghaṭaḥ upādānakāraṇam pṛthvītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 6.0 dravyaṃ hi gurvādīnāmiva rasānām apyāśrayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 12.2 asaṅgo nispṛhaḥ śānto bhramāt saṃsāravān iva //
Aṣṭāvakragīta, 2, 21.2 araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham //
Aṣṭāvakragīta, 3, 3.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 3, 3.2 so 'ham asmīti vijñāya kiṃ dīna iva dhāvasi //
Aṣṭāvakragīta, 5, 3.1 udeti bhavato viśvaṃ vāridher iva budbudaḥ /
Aṣṭāvakragīta, 5, 4.2 rajjusarpa iva vyaktam evam eva layaṃ vraja //
Aṣṭāvakragīta, 6, 2.1 mahodadhir ivāhaṃ sa prapañco vīcisaṃnibhaḥ /
Aṣṭāvakragīta, 11, 6.2 kaivalyam iva samprāpto na smaraty akṛtaṃ kṛtam //
Aṣṭāvakragīta, 11, 8.2 nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati //
Aṣṭāvakragīta, 14, 1.3 nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ //
Aṣṭāvakragīta, 14, 4.2 bhrāntasyeva daśās tās tās tādṛśā eva jānate //
Aṣṭāvakragīta, 15, 7.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 15, 17.2 nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati //
Aṣṭāvakragīta, 17, 4.2 sallakīpallavaprītam ivebhaṃ nimbapallavāḥ //
Aṣṭāvakragīta, 17, 19.2 śūnyacitto na jānāti kaivalyam iva saṃsthitaḥ //
Aṣṭāvakragīta, 18, 22.2 sa śītalamanā nityaṃ videha iva rājate //
Aṣṭāvakragīta, 18, 24.2 prākṛtasyeva dhīrasya na māno nāvamānatā //
Aṣṭāvakragīta, 18, 26.1 atadvādīva kurute na bhaved api bāliśaḥ /
Aṣṭāvakragīta, 18, 60.2 mahāhrada ivākṣobhyo gatakleśaḥ suśobhate //
Aṣṭāvakragīta, 18, 66.2 ākāśasyeva dhīrasya nirvikalpasya sarvadā //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 22.2 kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam //
BhāgPur, 1, 2, 31.1 tayā vilasiteṣv eṣu guṇeṣu guṇavān iva /
BhāgPur, 1, 2, 32.2 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān //
BhāgPur, 1, 3, 38.1 nāmāni rūpāṇi manovacobhiḥ saṃtanvato naṭacaryām ivājñaḥ /
BhāgPur, 1, 4, 4.2 ekāntamatirunnidro gūḍho mūḍha iveyate //
BhāgPur, 1, 4, 30.2 asaṃpanna ivābhāti brahmavarcasya sattamaḥ //
BhāgPur, 1, 5, 1.3 devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva //
BhāgPur, 1, 5, 4.2 tathāpi śocasyātmānam akṛtārtha iva prabho //
BhāgPur, 1, 5, 7.1 tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
BhāgPur, 1, 5, 7.1 tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
BhāgPur, 1, 5, 14.2 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam //
BhāgPur, 1, 5, 20.1 idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ /
BhāgPur, 1, 6, 19.2 apaśyan sahasottasthe vaiklavyād durmanā iva //
BhāgPur, 1, 6, 20.2 vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ //
BhāgPur, 1, 6, 21.2 gambhīraślakṣṇayā vācā śucaḥ praśamayann iva //
BhāgPur, 1, 6, 34.2 āhūta iva me śīghraṃ darśanaṃ yāti cetasi //
BhāgPur, 1, 7, 52.2 ālokya vadanaṃ sakhyur idam āha hasann iva //
BhāgPur, 1, 8, 6.2 tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot //
BhāgPur, 1, 8, 32.2 yadoḥ priyasyānvavāye malayasyeva candanam //
BhāgPur, 1, 8, 34.1 bhārāvatāraṇāyānye bhuvo nāva ivodadhau /
BhāgPur, 1, 8, 38.2 bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ //
BhāgPur, 1, 8, 42.2 ratim udvahatādaddhā gaṅgevaugham udanvati //
BhāgPur, 1, 8, 44.3 mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā //
BhāgPur, 1, 9, 3.2 sa tairvyarocata nṛpaḥ kubera iva guhyakaiḥ //
BhāgPur, 1, 9, 4.1 dṛṣṭvā nipatitaṃ bhūmau divaścyutam ivāmaram /
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 1, 9, 37.2 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ //
BhāgPur, 1, 9, 42.2 pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ //
BhāgPur, 1, 9, 44.2 sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye //
BhāgPur, 1, 10, 3.2 śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ //
BhāgPur, 1, 11, 1.3 dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva //
BhāgPur, 1, 11, 4.1 tatropanītabalayo raverdīpam ivādṛtāḥ /
BhāgPur, 1, 11, 5.2 pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ //
BhāgPur, 1, 11, 12.2 ātmatulyabalairguptāṃ nāgairbhogavatīm iva //
BhāgPur, 1, 12, 11.1 astratejaḥ svagadayā nīhāram iva gopatiḥ /
BhāgPur, 1, 12, 13.2 jajñe vaṃśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā //
BhāgPur, 1, 12, 20.2 pārtha prajāvitā sākṣādikṣvākuriva mānavaḥ /
BhāgPur, 1, 12, 21.2 yaśo vitanitā svānāṃ dauṣyantiriva yajvanām //
BhāgPur, 1, 12, 22.2 hutāśa iva durdharṣaḥ samudra iva dustaraḥ //
BhāgPur, 1, 12, 22.2 hutāśa iva durdharṣaḥ samudra iva dustaraḥ //
BhāgPur, 1, 12, 23.1 mṛgendra iva vikrānto niṣevyo himavān iva /
BhāgPur, 1, 12, 23.1 mṛgendra iva vikrānto niṣevyo himavān iva /
BhāgPur, 1, 12, 23.2 titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva //
BhāgPur, 1, 12, 23.2 titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva //
BhāgPur, 1, 12, 25.2 rantideva ivodāro yayātiriva dhārmikaḥ //
BhāgPur, 1, 12, 25.2 rantideva ivodāro yayātiriva dhārmikaḥ //
BhāgPur, 1, 12, 26.1 hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ /
BhāgPur, 1, 12, 32.1 sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ /
BhāgPur, 1, 12, 32.2 āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham //
BhāgPur, 1, 13, 5.1 pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam /
BhāgPur, 1, 14, 16.2 asṛg varṣanti jaladā bībhatsam iva sarvataḥ //
BhāgPur, 1, 14, 17.2 sasaṅkulairbhūtagaṇairjvalite iva rodasī //
BhāgPur, 1, 14, 20.1 daivatāni rudantīva svidyanti hyuccalanti ca /
BhāgPur, 1, 14, 36.2 krīḍanti paramānandaṃ mahāpauruṣikā iva //
BhāgPur, 1, 15, 16.2 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi //
BhāgPur, 1, 15, 19.2 sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ sehe mahān mahitayā kumateraghaṃ me //
BhāgPur, 1, 15, 20.2 adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi //
BhāgPur, 1, 15, 21.2 sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām //
BhāgPur, 1, 15, 23.2 ajānatām ivānyonyaṃ catuḥpañcāvaśeṣitāḥ //
BhāgPur, 1, 15, 34.2 kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam //
BhāgPur, 1, 16, 20.2 pṛcchati smāśruvadanāṃ vivatsām iva mātaram //
BhāgPur, 1, 16, 23.1 arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān /
BhāgPur, 1, 17, 2.1 vṛṣaṃ mṛṇāladhavalaṃ mehantam iva bibhyatam /
BhāgPur, 1, 17, 27.1 śocatyaśrukalā sādhvī durbhagevojjhitā satī /
BhāgPur, 1, 17, 30.2 śaraṇyo nāvadhīcchlokya āha cedaṃ hasann iva //
BhāgPur, 1, 17, 34.2 kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā //
BhāgPur, 1, 17, 35.3 tam udyatāsim āhedaṃ daṇḍapāṇim ivodyatam //
BhāgPur, 1, 18, 7.1 nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk /
BhāgPur, 1, 18, 28.2 avajñātam ivātmānaṃ manyamānaścukopa ha //
BhāgPur, 1, 18, 33.1 aho adharmaḥ pālānāṃ pīvnāṃ balibhujām iva /
BhāgPur, 1, 18, 33.2 svāminyaghaṃ yaddāsānāṃ dvārapānāṃ śunām iva //
BhāgPur, 1, 18, 45.2 tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ //
BhāgPur, 1, 19, 34.2 sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ //
BhāgPur, 2, 3, 20.2 jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ //
BhāgPur, 2, 4, 8.2 durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam //
BhāgPur, 2, 5, 5.2 ātmaśaktim avaṣṭabhya ūrṇanābhirivāklamaḥ //
BhāgPur, 2, 6, 21.2 taddravyam atyagādviśvaṃ gobhiḥ sūrya ivātapan //
BhāgPur, 2, 7, 1.3 antarmahārṇava upāgatam ādidaityaṃ taṃ daṃṣṭrayādrim iva vajradharo dadāra //
BhāgPur, 2, 7, 29.1 tat karma divyam iva yan niśi niḥśayānaṃ dāvāgninā śucivane paridahyamāne /
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 7, 48.2 sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ //
BhāgPur, 2, 7, 49.2 dehe svadhātuvigame 'nuviśīryamāṇe vyomeva tatra puruṣo na viśīryate 'ñjaḥ //
BhāgPur, 2, 8, 8.3 tāvān asāviti proktaḥ saṃsthāvayavavān iva //
BhāgPur, 2, 9, 1.3 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā //
BhāgPur, 2, 9, 2.1 bahurūpa ivābhāti māyayā bahurūpayā /
BhāgPur, 2, 9, 7.2 svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ //
BhāgPur, 2, 9, 29.1 yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam /
BhāgPur, 2, 10, 16.2 apānantam apānanti naradevam ivānugāḥ //
BhāgPur, 2, 10, 43.2 saṃniyacchati tat kāle ghanānīkam ivānilaḥ //
BhāgPur, 3, 1, 33.1 kaccic chivaṃ devakabhojaputryā viṣṇuprajāyā iva devamātuḥ /
BhāgPur, 3, 1, 39.1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
BhāgPur, 3, 1, 39.2 remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt //
BhāgPur, 3, 2, 8.2 ye saṃvasanto na vidur hariṃ mīnā ivoḍupam //
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 2, 28.2 rudann iva hasan mugdhabālasiṃhāvalokanaḥ //
BhāgPur, 3, 2, 30.2 līlayā vyanudat tāṃs tān bālaḥ krīḍanakān iva //
BhāgPur, 3, 3, 5.1 priyaṃ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṃ yadarthe /
BhāgPur, 3, 4, 2.2 nimrocati ravāv āsīd veṇūnām iva mardanam //
BhāgPur, 3, 4, 17.2 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva //
BhāgPur, 3, 4, 17.2 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva //
BhāgPur, 3, 4, 27.3 kṣaṇam iva puline yamasvasus tāṃ samuṣita aupagavir niśāṃ tato 'gāt //
BhāgPur, 3, 5, 15.2 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 5, 24.2 mene 'santam ivātmānaṃ suptaśaktir asuptadṛk //
BhāgPur, 3, 7, 1.3 prīṇayann iva bhāratyā viduraḥ pratyabhāṣata //
BhāgPur, 3, 7, 8.3 pratyāha bhagavaccittaḥ smayann iva gatasmayaḥ //
BhāgPur, 3, 7, 13.2 vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ //
BhāgPur, 3, 7, 42.3 pravṛddhaharṣo bhagavatkathāyāṃ saṃcoditas taṃ prahasann ivāha //
BhāgPur, 3, 8, 14.2 svarociṣā tat salilaṃ viśālaṃ vidyotayann arka ivātmayoniḥ //
BhāgPur, 3, 9, 28.2 tam āhāgādhayā vācā kaśmalaṃ śamayann iva //
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 11, 33.2 apakṣitam ivāsyāpi paramāyur vayaḥśatam //
BhāgPur, 3, 12, 10.1 yad arodīḥ suraśreṣṭha sodvega iva bālakaḥ /
BhāgPur, 3, 13, 29.2 utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti //
BhāgPur, 3, 13, 33.1 jaghāna rundhānam asahyavikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi /
BhāgPur, 3, 13, 43.2 vidhema cāsyai namasā saha tvayā yasyāṃ svatejo 'gnim ivāraṇāv adhāḥ //
BhāgPur, 3, 14, 10.3 dunoti dīnāṃ vikramya rambhām iva mataṃgajaḥ //
BhāgPur, 3, 14, 30.3 jagrāha vāso brahmarṣer vṛṣalīva gatatrapā //
BhāgPur, 3, 14, 46.1 yogair hemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ /
BhāgPur, 3, 14, 49.2 abhūtaśatrur jagataḥ śokahartā naidāghikaṃ tāpam ivoḍurājaḥ //
BhāgPur, 3, 15, 8.1 yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ /
BhāgPur, 3, 15, 10.2 diśas timirayan sarvā vardhate 'gnir ivaidhasi //
BhāgPur, 3, 15, 16.2 sarvartuśrībhir vibhrājat kaivalyam iva mūrtimat //
BhāgPur, 3, 15, 18.2 kolāhalo viramate 'ciramātram uccair bhṛṅgādhipe harikathām iva gāyamāne //
BhāgPur, 3, 15, 21.2 saṃlakṣyate sphaṭikakuḍya upetahemni saṃmārjatīva yadanugrahaṇe 'nyayatnaḥ //
BhāgPur, 3, 15, 33.1 na hy antaraṃ bhagavatīha samastakukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ /
BhāgPur, 3, 15, 39.2 śyāme pṛthāv urasi śobhitayā śriyā svaścūḍāmaṇiṃ subhagayantam ivātmadhiṣṇyam //
BhāgPur, 3, 16, 5.2 so 'sādhuvādas tatkīrtiṃ hanti tvacam ivāmayaḥ //
BhāgPur, 3, 16, 11.2 vāṇyānurāgakalayātmajavad gṛṇantaḥ saṃbodhayanty aham ivāham upāhṛtas taiḥ //
BhāgPur, 3, 16, 20.2 dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapater iva kāmayānā //
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 17, 16.2 vavṛdhāte 'śmasāreṇa kāyenādripatī iva //
BhāgPur, 3, 17, 22.2 bhītā nililyire devās tārkṣyatrastā ivāhayaḥ //
BhāgPur, 3, 17, 24.2 vijagāhe mahāsattvo vārdhiṃ matta iva dvipaḥ //
BhāgPur, 3, 18, 13.3 ājahārolbaṇaṃ krodhaṃ krīḍyamāno 'hirāḍ iva //
BhāgPur, 3, 18, 15.2 avañcayat tiraścīno yogārūḍha ivāntakam //
BhāgPur, 3, 18, 19.2 vicitramārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ //
BhāgPur, 3, 19, 3.2 vighūrṇitāpatad reje tad adbhutam ivābhavat //
BhāgPur, 3, 19, 8.1 karāladaṃṣṭraś cakṣurbhyāṃ saṃcakṣāṇo dahann iva /
BhāgPur, 3, 19, 11.2 jagrāha līlayā prāptāṃ garutmān iva pannagīm //
BhāgPur, 3, 19, 16.2 nākampata manāk kvāpi srajā hata iva dvipaḥ //
BhāgPur, 3, 19, 18.2 digbhyo nipetur grāvāṇaḥ kṣepaṇaiḥ prahitā iva //
BhāgPur, 3, 20, 5.2 āpo gāṅgā ivāghaghnīr hareḥ pādāmbujāśrayāḥ //
BhāgPur, 3, 20, 32.2 madhye kāmayamānānām akāmeva visarpati //
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 3, 21, 53.2 vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva //
BhāgPur, 3, 22, 1.3 savrīḍa iva taṃ samrāḍ upāratam uvāca ha //
BhāgPur, 3, 22, 16.2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam //
BhāgPur, 3, 23, 1.3 nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum //
BhāgPur, 3, 23, 21.2 yathopajoṣaṃ racitair vismāpanam ivātmanaḥ //
BhāgPur, 3, 23, 38.2 babhrāja utkacakumudgaṇavān apīcyas tārābhir āvṛta ivoḍupatir nabhaḥsthaḥ //
BhāgPur, 3, 24, 6.2 kārdamaṃ vīryam āpanno jajñe 'gnir iva dāruṇi //
BhāgPur, 3, 24, 44.2 pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ //
BhāgPur, 3, 25, 9.2 lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ //
BhāgPur, 3, 27, 10.2 upalabhyātmanātmānaṃ cakṣuṣevārkam ātmadṛk //
BhāgPur, 3, 27, 15.2 naṣṭe 'haṃkaraṇe draṣṭā naṣṭavitta ivāturaḥ //
BhāgPur, 3, 27, 23.2 tirobhavitrī śanakair agner yonir ivāraṇiḥ //
BhāgPur, 3, 28, 42.2 īkṣetānanyabhāvena bhūteṣv iva tadātmatām //
BhāgPur, 3, 30, 1.3 kālyamāno 'pi balino vāyor iva ghanāvaliḥ //
BhāgPur, 3, 30, 13.2 nādriyante yathāpūrvaṃ kīnāśā iva gojaram //
BhāgPur, 3, 30, 15.1 āste 'vamatyopanyastaṃ gṛhapāla ivāharan /
BhāgPur, 3, 30, 32.2 bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ //
BhāgPur, 3, 31, 9.1 akalpaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare /
BhāgPur, 3, 31, 10.2 naikatrāste sūtivātair viṣṭhābhūr iva sodaraḥ //
BhāgPur, 3, 31, 13.1 yas tv atra baddha iva karmabhir āvṛtātmā bhūtendriyāśayamayīm avalambya māyām /
BhāgPur, 3, 31, 19.2 yat sṛṣṭayāsaṃ tam ahaṃ puruṣaṃ purāṇaṃ paśye bahir hṛdi ca caityam iva pratītam //
BhāgPur, 3, 31, 24.1 patito bhuvy asṛṅmiśraḥ viṣṭhābhūr iva ceṣṭate /
BhāgPur, 3, 32, 19.2 hitvā śṛṇvanty asadgāthāḥ purīṣam iva viḍbhujaḥ //
BhāgPur, 3, 33, 21.2 jñātatattvāpy abhūn naṣṭe vatse gaur iva vatsalā //
BhāgPur, 3, 33, 27.2 na sasmāra tadātmānaṃ svapne dṛṣṭam ivotthitaḥ //
BhāgPur, 3, 33, 28.2 babhau malair avacchannaḥ sadhūma iva pāvakaḥ //
BhāgPur, 4, 1, 55.2 yo māyayā viracitaṃ nijayātmanīdaṃ khe rūpabhedam iva tatpraticakṣaṇāya /
BhāgPur, 4, 2, 5.1 tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā /
BhāgPur, 4, 2, 8.2 uvāca vāmaṃ cakṣurbhyām abhivīkṣya dahann iva //
BhāgPur, 4, 2, 11.2 pāṇiṃ viprāgnimukhataḥ sāvitryā iva sādhuvat //
BhāgPur, 4, 2, 13.2 anicchann apy adāṃ bālāṃ śūdrāyevośatīṃ giram //
BhāgPur, 4, 2, 33.3 niścakrāma tataḥ kiṃcid vimanā iva sānugaḥ //
BhāgPur, 4, 4, 2.2 bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ //
BhāgPur, 4, 4, 9.2 anādṛtā yajñasadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā //
BhāgPur, 4, 6, 13.1 āhvayantam ivoddhastair dvijān kāmadughair drumaiḥ /
BhāgPur, 4, 6, 13.2 vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ //
BhāgPur, 4, 6, 13.2 vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ //
BhāgPur, 4, 6, 33.2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam //
BhāgPur, 4, 6, 41.2 namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ //
BhāgPur, 4, 7, 9.2 sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam //
BhāgPur, 4, 7, 10.2 śivāvalokād abhavaccharaddhrada ivāmalaḥ //
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 7, 20.2 śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ //
BhāgPur, 4, 7, 26.3 tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām āste bhavān apariśuddha ivātmatantraḥ //
BhāgPur, 4, 7, 49.2 dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha //
BhāgPur, 4, 7, 59.2 ananyabhāvaikagatiṃ śaktiḥ supteva pūruṣam //
BhāgPur, 4, 8, 16.1 sotsṛjya dhairyaṃ vilalāpa śokadāvāgninā dāvalateva bālā /
BhāgPur, 4, 8, 76.2 dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ //
BhāgPur, 4, 8, 79.2 nanāma tatrārdham ibhendradhiṣṭhitā tarīva savyetarataḥ pade pade //
BhāgPur, 4, 9, 3.2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan //
BhāgPur, 4, 9, 3.2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan //
BhāgPur, 4, 9, 3.2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan //
BhāgPur, 4, 9, 7.2 sṛṣṭvānuviśya puruṣas tadasadguṇeṣu nāneva dāruṣu vibhāvasuvad vibhāsi //
BhāgPur, 4, 9, 8.1 tvaddattayā vayunayedam acaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ /
BhāgPur, 4, 9, 28.3 labdhvāpy asiddhārtham ivaikajanmanā kathaṃ svam ātmānam amanyatārthavit //
BhāgPur, 4, 9, 33.1 daivīṃ māyām upāśritya prasupta iva bhinnadṛk /
BhāgPur, 4, 9, 34.1 mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi /
BhāgPur, 4, 9, 35.2 īśvarāt kṣīṇapuṇyena phalīkārān ivādhanaḥ //
BhāgPur, 4, 9, 47.2 tasmai namanti bhūtāni nimnam āpa iva svayam //
BhāgPur, 4, 10, 10.1 te 'pi cāmumamṛṣyantaḥ pādasparśamivoragāḥ /
BhāgPur, 4, 10, 15.2 udatiṣṭhadrathastasya nīhārādiva bhāskaraḥ //
BhāgPur, 4, 10, 16.2 astraughaṃ vyadhamadbāṇairghanānīkamivānilaḥ //
BhāgPur, 4, 10, 20.2 prāyo vivṛkṇāvayavā vidudruvurmṛgendravikrīḍitayūthapā iva //
BhāgPur, 4, 10, 22.2 śuśrāva śabdaṃ jaladheriveritaṃ nabhasvato dikṣu rajo 'nvadṛśyata //
BhāgPur, 4, 10, 27.2 āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ //
BhāgPur, 4, 12, 19.2 vibhrājayaddaśa diśo rākāpatimivoditam //
BhāgPur, 4, 12, 38.2 abhūttrayāṇāṃ lokānāṃ cūḍāmaṇirivāmalaḥ //
BhāgPur, 4, 12, 39.2 yasminbhramati kauravya meḍhyāmiva gavāṃ gaṇaḥ //
BhāgPur, 4, 13, 10.2 lakṣitaḥ pathi bālānāṃ praśāntārcirivānalaḥ //
BhāgPur, 4, 14, 3.2 nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ //
BhāgPur, 4, 14, 5.1 evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ /
BhāgPur, 4, 14, 5.2 paryaṭanrathamāsthāya kampayanniva rodasī //
BhāgPur, 4, 14, 8.2 dāruṇyubhayato dīpte iva taskarapālayoḥ //
BhāgPur, 4, 14, 10.1 aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt /
BhāgPur, 4, 15, 13.2 patnyārciṣālaṃkṛtayā vireje 'gnirivāparaḥ //
BhāgPur, 4, 16, 10.2 anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā //
BhāgPur, 4, 16, 12.2 udāsīna ivādhyakṣo vāyurātmeva dehinām //
BhāgPur, 4, 16, 12.2 udāsīna ivādhyakṣo vāyurātmeva dehinām //
BhāgPur, 4, 16, 17.1 mātṛbhaktiḥ parastrīṣu patnyāmardha ivātmanaḥ /
BhāgPur, 4, 17, 14.2 gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā //
BhāgPur, 4, 17, 17.1 loke nāvindata trāṇaṃ vainyānmṛtyoriva prajāḥ /
BhāgPur, 4, 17, 28.1 evaṃ manyumayīṃ mūrtiṃ kṛtāntamiva bibhratam /
BhāgPur, 4, 19, 12.2 āmuktamiva pākhaṇḍaṃ yo 'dharme dharmavibhramaḥ //
BhāgPur, 4, 19, 16.2 anvadravadabhikruddho rāvaṇaṃ gṛdhrarāḍ iva //
BhāgPur, 4, 20, 11.1 udāsīnamivādhyakṣaṃ dravyajñānakriyātmanām /
BhāgPur, 4, 20, 27.1 athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ /
BhāgPur, 4, 20, 37.2 haranniva mano 'muṣya svadhāma pratyapadyata //
BhāgPur, 4, 21, 14.2 utthitaḥ sadaso madhye tārāṇāmuḍurāḍ iva //
BhāgPur, 4, 21, 19.2 ūcivānidamurvīśaḥ sadaḥ saṃharṣayanniva //
BhāgPur, 4, 21, 20.2 sarveṣāmupakārārthaṃ tadā anuvadanniva //
BhāgPur, 4, 21, 42.2 samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate //
BhāgPur, 4, 22, 3.1 taddarśanodgatānprāṇānpratyāditsurivotthitaḥ /
BhāgPur, 4, 22, 3.2 sasadasyānugo vainya indriyeśo guṇāniva //
BhāgPur, 4, 22, 5.2 tatra śīlavatāṃ vṛttamācaranmānayanniva //
BhāgPur, 4, 22, 6.1 hāṭakāsana āsīnānsvadhiṣṇyeṣviva pāvakān /
BhāgPur, 4, 22, 17.3 smayamāna iva prītyā kumāraḥ pratyuvāca ha //
BhāgPur, 4, 22, 26.2 dahatyavīryaṃ hṛdayaṃ jīvakośaṃ pañcātmakaṃ yonimivotthito 'gniḥ //
BhāgPur, 4, 22, 30.2 cetanāṃ harate buddheḥ stambastoyamiva hradāt //
BhāgPur, 4, 22, 49.2 āptakāmamivātmānaṃ mena ātmanyavasthitaḥ //
BhāgPur, 4, 22, 56.1 rājetyadhānnāmadheyaṃ somarāja ivāparaḥ /
BhāgPur, 4, 22, 57.1 durdharṣastejasevāgnirmahendra iva durjayaḥ /
BhāgPur, 4, 22, 57.1 durdharṣastejasevāgnirmahendra iva durjayaḥ /
BhāgPur, 4, 22, 57.2 titikṣayā dharitrīva dyaurivābhīṣṭado nṛṇām //
BhāgPur, 4, 22, 57.2 titikṣayā dharitrīva dyaurivābhīṣṭado nṛṇām //
BhāgPur, 4, 22, 58.1 varṣati sma yathākāmaṃ parjanya iva tarpayan /
BhāgPur, 4, 22, 58.2 samudra iva durbodhaḥ sattvenācalarāḍ iva //
BhāgPur, 4, 22, 58.2 samudra iva durbodhaḥ sattvenācalarāḍ iva //
BhāgPur, 4, 22, 59.1 dharmarāḍ iva śikṣāyāmāścarye himavāniva /
BhāgPur, 4, 22, 59.1 dharmarāḍ iva śikṣāyāmāścarye himavāniva /
BhāgPur, 4, 22, 59.2 kubera iva kośāḍhyo guptārtho varuṇo yathā //
BhāgPur, 4, 22, 60.1 mātariśveva sarvātmā balena mahasaujasā /
BhāgPur, 4, 22, 60.2 aviṣahyatayā devo bhagavānbhūtarāḍ iva //
BhāgPur, 4, 22, 61.1 kandarpa iva saundarye manasvī mṛgarāḍ iva /
BhāgPur, 4, 22, 61.1 kandarpa iva saundarye manasvī mṛgarāḍ iva /
BhāgPur, 4, 22, 63.2 praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva //
BhāgPur, 4, 23, 3.1 ātmajeṣvātmajāṃ nyasya virahādrudatīmiva /
BhāgPur, 4, 23, 25.3 sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva //
BhāgPur, 4, 24, 11.3 parikramantīmudvāhe cakame 'gniḥ śukīmiva //
BhāgPur, 4, 24, 20.2 mahanmana iva svacchaṃ prasannasalilāśayam //
BhāgPur, 4, 24, 60.2 tattvaṃ brahma paraṃ jyotirākāśamiva vistṛtam //
BhāgPur, 4, 24, 61.2 yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi //
BhāgPur, 4, 24, 65.2 bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ //
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
BhāgPur, 4, 25, 11.2 nānurūpaṃ yadāvindadabhūtsa vimanā iva //
BhāgPur, 4, 25, 15.2 kᄆptaharmyasthalīṃ dīptāṃ śriyā bhogavatīmiva //
BhāgPur, 4, 25, 23.2 padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurairdevatāmiva //
BhāgPur, 4, 25, 29.2 arhasyalaṃkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā //
BhāgPur, 4, 26, 14.1 antaḥpurastriyo 'pṛcchadvimanā iva vediṣat /
BhāgPur, 4, 26, 15.3 vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat //
BhāgPur, 4, 27, 5.2 kṣaṇārdhamiva rājendra vyatikrāntaṃ navaṃ vayaḥ //
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
BhāgPur, 8, 6, 13.2 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ //
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 8, 7, 9.2 dadhāra pṛṣṭhena sa lakṣayojanaprastāriṇā dvīpa ivāparo mahān //
BhāgPur, 8, 7, 12.1 upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ /
BhāgPur, 8, 7, 14.2 paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan //
BhāgPur, 8, 7, 17.2 jaitrair dorbhir jagadabhayadair dandaśūkaṃ gṛhītvā mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ //
BhāgPur, 8, 8, 19.2 tatastato nūpuravalguśiñjitair visarpatī hemalateva sā babhau //
BhāgPur, 8, 8, 40.2 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ //
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
BhāgPur, 10, 3, 8.3 āvirāsīdyathā prācyāṃ diśīnduriva puṣkalaḥ //
BhāgPur, 10, 3, 14.2 tadanu tvaṃ hyapraviṣṭaḥ praviṣṭa iva bhāvyase //
BhāgPur, 10, 3, 16.1 saṃnipatya samutpādya dṛśyante 'nugatā iva /
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
BhāgPur, 10, 4, 15.2 puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ //
BhāgPur, 10, 4, 16.2 kānlokānvai gamiṣyāmi brahmaheva mṛtaḥ śvasan //
BhāgPur, 11, 1, 4.2 antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma //
BhāgPur, 11, 2, 6.2 chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ //
BhāgPur, 11, 2, 54.2 hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rkatāpaḥ //
BhāgPur, 11, 3, 12.2 avyaktaṃ viśate sūkṣmaṃ nirindhana ivānalaḥ //
BhāgPur, 11, 4, 13.1 te devānucarā dṛṣṭvā striyaḥ śrīr iva rūpiṇīḥ /
BhāgPur, 11, 4, 14.1 tān āha devadeveśaḥ praṇatān prahasann iva /
BhāgPur, 11, 6, 14.1 nasy otagāva iva yasya vaśe bhavanti brahmādayas tanubhṛto mithur ardyamānāḥ /
BhāgPur, 11, 6, 16.1 tvattaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amoghavīryaḥ /
BhāgPur, 11, 6, 29.2 lokaṃ jighṛkṣad ruddhaṃ me velayeva mahārṇavaḥ //
BhāgPur, 11, 6, 38.2 vṛjināni tariṣyāmo dānair naubhir ivārṇavam //
BhāgPur, 11, 7, 29.2 na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ //
BhāgPur, 11, 7, 41.2 guṇair na yujyate yogī gandhair vāyur ivātmadṛk //
BhāgPur, 11, 7, 47.2 praviṣṭa īyate tattatsvarūpo 'gnir ivaidhasi //
BhāgPur, 11, 7, 48.2 kalānām iva candrasya kālenāvyaktavartmanā //
BhāgPur, 11, 7, 50.2 na teṣu yujyate yogī gobhir gā iva gopatiḥ //
BhāgPur, 11, 7, 51.1 budhyate sve na bhedena vyaktistha iva tadgataḥ /
BhāgPur, 11, 7, 52.2 kurvan vindeta saṃtāpaṃ kapota iva dīnadhīḥ //
BhāgPur, 11, 8, 3.2 yadi nopanayed grāso mahāhir iva diṣṭabhuk //
BhāgPur, 11, 8, 5.2 anantapāro hy akṣobhyaḥ stimitoda ivārṇavaḥ //
BhāgPur, 11, 8, 6.2 notsarpeta na śuṣyeta saridbhir iva sāgaraḥ //
BhāgPur, 11, 8, 10.2 sarvataḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ //
BhāgPur, 11, 8, 11.2 pāṇipātrodarāmatro makṣikeva na saṃgrahī //
BhāgPur, 11, 8, 12.2 makṣikā iva saṃgṛhṇan saha tena vinaśyati //
BhāgPur, 11, 8, 13.2 spṛśan karīva badhyeta kariṇyā aṅgasaṅgataḥ //
BhāgPur, 11, 8, 15.2 bhuṅkte tad api tac cānyo madhuhevārthavin madhu //
BhāgPur, 11, 8, 16.2 madhuhevāgrato bhuṅkte yatir vai gṛhamedhinām //
BhāgPur, 11, 9, 10.2 eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ //
BhāgPur, 11, 9, 27.2 ghrāṇo 'nyataś capaladṛk kva ca karmaśaktir bahvyaḥ sapatnya iva gehapatiṃ lunanti //
BhāgPur, 11, 10, 7.2 udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ //
BhāgPur, 11, 10, 20.2 āghātaṃ nīyamānasya vadhyasyeva na tuṣṭidaḥ //
BhāgPur, 11, 11, 12.3 pratibuddha iva svapnān nānātvād vinivartate //
BhāgPur, 11, 11, 17.2 śramas tasya śramaphalo hy adhenum iva rakṣataḥ //
BhāgPur, 11, 12, 12.2 yathā samādhau munayo 'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe //
BhāgPur, 11, 12, 20.2 viśliṣṭaśaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat //
BhāgPur, 11, 13, 34.2 vijñānam ekam urudheva vibhāti māyā svapnas tridhā guṇavisargakṛto vikalpaḥ //
BhāgPur, 11, 17, 36.1 evaṃ bṛhadvratadharo brāhmaṇo 'gnir iva jvalan /
BhāgPur, 11, 17, 44.2 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt //
BhāgPur, 11, 17, 45.1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
BhāgPur, 11, 20, 21.2 hṛdayajñatvam anvicchan damyasyevārvato muhuḥ //
BhāgPur, 11, 21, 22.2 vṛkṣajīvikayā jīvan vyarthaṃ bhastreva yaḥ śvasan //
BhāgPur, 11, 21, 37.2 bhūteṣu ghoṣarūpeṇa biseṣūrṇeva lakṣyate //
Bhāratamañjarī
BhāMañj, 1, 11.2 ajījanattrīnivāgnīndhṛtarāṣṭrapurogamān //
BhāMañj, 1, 40.1 vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ /
BhāMañj, 1, 41.2 uttaṅko nāma tapasā mahasāṃ svamivāśrayaḥ //
BhāMañj, 1, 44.1 tad anādṛtya sa yadā tasthau kāṣṭhamivācalaḥ /
BhāMañj, 1, 52.2 kṣattriyāṃ tejaso mūrtāṃ lakṣmīmiva pativratām //
BhāMañj, 1, 74.2 vahnirvṛto 'nileneva bhrakuṭīdhūmavibhramaiḥ //
BhāMañj, 1, 122.2 tatkiranniva marmāṇi sa jñeyo brāhmaṇastvayā //
BhāMañj, 1, 142.2 mārtāṇḍaśatasaṃvītaḥ sumeruriva jaṃgamaḥ //
BhāMañj, 1, 189.2 meghānāmiva saṃrambhaḥ patatāṃ bhogināmabhūt //
BhāMañj, 1, 208.2 phullotpalavanānīva yaddṛśā kakubho babhuḥ //
BhāMañj, 1, 215.1 trivargaśāsanaṃ śāstraṃ sūcayanniva raśmibhiḥ /
BhāMañj, 1, 231.2 viśālapulinaśroṇīṃ kāminīmiva hāriṇīm //
BhāMañj, 1, 233.2 trinetravañcanāyeva kalpitāṃ lalanātanum //
BhāMañj, 1, 241.2 vijahāra śanairbālā vallarīvānilāhatā //
BhāMañj, 1, 245.1 sā māmajījanatkāle kalikāmiva mañjarī /
BhāMañj, 1, 257.2 dadarśa kampavyālolāṃ gajamuktāmivābjinīm //
BhāMañj, 1, 260.1 athāpāṇḍumukhī kāle dikprācīva sudhākaram /
BhāMañj, 1, 260.2 suṣuve sadṛśaṃ putraṃ sā skandamiva pārvatī //
BhāMañj, 1, 261.1 sa jātaḥ pūrṇacandrāḥ kalpavṛkṣa ivodgataḥ /
BhāMañj, 1, 268.2 hīnadṛṣṭirivātmānaṃ darpaṇe pratibimbitam //
BhāMañj, 1, 274.1 dīpāddīpamivotpannaṃ paraloke prakāśakam /
BhāMañj, 1, 278.1 rājañjātastvamevāsyām ambhasīvāmale raviḥ /
BhāMañj, 1, 312.2 kareṇādāya lolākṣīṃ punarviṣṇurivāvanim //
BhāMañj, 1, 325.1 devayānī tamālokya dvitīyamiva manmatham /
BhāMañj, 1, 357.2 tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ //
BhāMañj, 1, 365.1 kālena kṣīṇapuṇyo 'sau kṣapitārtha iveśvaraḥ /
BhāMañj, 1, 365.2 eko niṣkāsyate svargātkāmī veśyāgṛhādiva //
BhāMañj, 1, 368.2 vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ //
BhāMañj, 1, 372.2 vyarājantorjitotsāhāḥ pañca sūryā ivoditāḥ //
BhāMañj, 1, 410.2 svacchāṃśukāṃ sudhāphenadhavalāṃ kamalāmiva //
BhāMañj, 1, 432.2 āghrāya dṛṣṭavānkanyāṃ kalāṃ kāntimatīmiva //
BhāMañj, 1, 437.2 dhyāyanna nidrāmabhajadgāthāmardhasmṛtāmiva //
BhāMañj, 1, 451.2 mauktikaṃ veṇuvallīva rākeva rajanīpatim //
BhāMañj, 1, 451.2 mauktikaṃ veṇuvallīva rākeva rajanīpatim //
BhāMañj, 1, 457.2 jyeṣṭhāmambābhidhāṃ tāsāṃ tatyāja jvalitāmiva //
BhāMañj, 1, 474.1 naur ivākarṇadhāreyaṃ vartate bhūrarājakā /
BhāMañj, 1, 480.1 caṇḍāṃśumiva duṣprekṣyamanādhṛṣṭamivācalam /
BhāMañj, 1, 480.1 caṇḍāṃśumiva duṣprekṣyamanādhṛṣṭamivācalam /
BhāMañj, 1, 517.2 prītyā ratyā ca sahito manobhava ivābabhau //
BhāMañj, 1, 522.1 tato māṃsamayīṃ peśīmaṣṭhīlāmiva saṃhatām /
BhāMañj, 1, 522.2 asūta rājamahiṣī duḥkhātaṅkamayīmiva //
BhāMañj, 1, 551.2 jayaśrīriva sāmrājyaṃ pūjyaṃ sarvamahībhṛtām //
BhāMañj, 1, 561.2 putraṃ hi tejasāṃ rāśiṃ devaṃ sūryamivāditiḥ //
BhāMañj, 1, 566.2 matirvivekanirmāṇe śrutopaśrutayoriva //
BhāMañj, 1, 567.2 sudhārdrāmiva cakrāte tau bālau navasaṃgamāt //
BhāMañj, 1, 568.2 taiḥ sutaiḥ pañcabhiḥ pāṇḍuraṅgairmantra ivābabhau //
BhāMañj, 1, 576.2 apyākulālikulahuṃkṛtibhir latābhir bhītyeva pallavakarairvidhutairniṣiddhaḥ //
BhāMañj, 1, 579.2 bhaviṣyataścitāvahnervijñātuṃ sāratāmiva //
BhāMañj, 1, 583.2 atṛpta iva kāmānāṃ prayātastridaśālayam //
BhāMañj, 1, 593.2 vardhate jagataḥ pāpaṃ vṛddhasyeva kṣayajvaraḥ //
BhāMañj, 1, 594.2 na bhāti bhūḥ saṃkucitā padminīva himāhatā //
BhāMañj, 1, 611.2 jāmadagnya ivāśeṣaḥ śastrāstrajñānakovidaḥ //
BhāMañj, 1, 653.2 devaḥ śaktimatā sākṣātskandeneva trilocanaḥ //
BhāMañj, 1, 654.2 citranyastā ivopānte cakruḥ prekṣakamālikāḥ //
BhāMañj, 1, 666.1 dvitīya iva tigmāṃśurmahatāṃ mahasāṃ nidhiḥ /
BhāMañj, 1, 679.2 rājahaṃsairiva vyāptaḥ sa babhau kamalākaraḥ //
BhāMañj, 1, 680.2 āvartamānaṃ vyomnīva līlāmaṇḍalitaṃ yaśaḥ //
BhāMañj, 1, 692.2 sa bhrūbhaṅga ivākopapāṭale kumudakrudhā //
BhāMañj, 1, 747.1 sasāramiva durlakṣyaṃ bilaṃ supihitaṃ vyadhāt /
BhāMañj, 1, 754.2 nirdiśanpādanirghātairdolālīlāmiva kṣitaiḥ //
BhāMañj, 1, 762.2 vipāṭayanniva jagaddaṃṣṭrājvālaghaṭāvaṭaiḥ //
BhāMañj, 1, 767.1 dṛṣṭvā tamaravindākṣaṃ pratyakṣamiva manmatham /
BhāMañj, 1, 768.2 vilāsamārutādhūtā lateva lalitākṛtiḥ //
BhāMañj, 1, 769.2 nṛtyacchikhaṇḍivalayacyutairiva śikhaṇḍakaiḥ //
BhāMañj, 1, 775.1 nāhaṃ kātaravatsubhru sukhasuptānbhayādiva /
BhāMañj, 1, 781.2 hiḍimbāṃ kavalīkartuṃ kālaḥ kāla ivoditaḥ //
BhāMañj, 1, 782.1 taṃ bhīmasenaḥ provāca prahasanniva līlayā /
BhāMañj, 1, 792.2 rurāva durgayākrāntaḥ pureva mahiṣāsuraḥ //
BhāMañj, 1, 795.2 babhūva rudhirāvartaiḥ pūryamāṇamivābhitaḥ //
BhāMañj, 1, 796.2 piśāca iva duṣprekṣyaḥ pratyūṣaḥ samadṛśyata //
BhāMañj, 1, 809.2 brāhmaṇāvasathe tasthurdvijaveśā ivānalāḥ //
BhāMañj, 1, 822.2 navadantāṃśumiṣataḥ pītaṃ kṣīram ivodvasan //
BhāMañj, 1, 844.2 dīptordhvakeśanayanaṃ sadāvāgnimivācalam //
BhāMañj, 1, 845.2 sakopavismayāviṣṭo garjanmegha ivābravīt //
BhāMañj, 1, 848.1 so 'pi bhuñjāna evānnaṃ kulācala ivācalaḥ /
BhāMañj, 1, 851.2 abhūccaṭacaṭārāvo girīṇāṃ sphuṭatāmiva //
BhāMañj, 1, 870.2 arciṣāmiva saṃghātaḥ kumāraḥ sāsikārmukaḥ //
BhāMañj, 1, 873.2 pratiparva dvijair indorarcitevādhidevatā //
BhāMañj, 1, 896.2 nijopavanakulyeva kasya krīḍāparigrahaḥ //
BhāMañj, 1, 902.2 kṛpeva tatparitrāṇayācñātārapralāpinī //
BhāMañj, 1, 922.2 kalpite kāñcanagirau dvitīya iva vedhasā //
BhāMañj, 1, 929.2 bheje virahasaṃtāpaṃ cakravāka ivākulaḥ //
BhāMañj, 1, 931.2 unmatta iva babhrāma vane virahamohitaḥ //
BhāMañj, 1, 932.2 unmūlita ivābhyetya manmathena pramāthinā //
BhāMañj, 1, 937.2 śrīkhaṇḍasalilaiḥ sikto viṣaiḥ paścādivokṣitaḥ //
BhāMañj, 1, 975.2 babhūva śokasaṃtapto vajreṇeva vidāritaḥ //
BhāMañj, 1, 976.2 śoke bandhuriva snigdhaḥ kuto vā labhyate budhaḥ //
BhāMañj, 1, 998.2 acorayanbhṛgukulaṃ krūrā dasyugaṇā iva //
BhāMañj, 1, 1002.1 sa bhittvoruṃ śiśurjāto divākara ivāparaḥ /
BhāMañj, 1, 1022.2 tārahārāṃśudhavalo nakṣatrāṇāmivoḍupaḥ //
BhāMañj, 1, 1023.2 upāviśanmahīpālā merukūṭeṣvivāmarāḥ //
BhāMañj, 1, 1027.2 tasyā draṣṭuṃ pravṛtteva lajjāvanatamānanam //
BhāMañj, 1, 1029.2 mandākinīva pulinaṃ kalahaṃsakṛtāravam //
BhāMañj, 1, 1030.2 krīḍāśikhaṇḍakacchāyāmiva kāmaśikhaṇḍinaḥ //
BhāMañj, 1, 1031.2 cakravākayugeneva sā tāruṇyataraṅgiṇī //
BhāMañj, 1, 1041.2 vibhāti kelihaṃsīva lakṣmīryadbhujapañjare //
BhāMañj, 1, 1046.2 airāvaṇa ivābhāti satataṃ yo madaśriyā //
BhāMañj, 1, 1057.2 likhitā iva bhūpālāḥ kṛṣṇānyastadṛśo babhuḥ //
BhāMañj, 1, 1061.2 somānaṃ dhanvināṃ mānamadhoyātamivoddharan //
BhāMañj, 1, 1068.2 tadutthairiva bhṛṅgaughairnṛpā malinatāṃ yayuḥ //
BhāMañj, 1, 1083.2 na sehe samare karṇaḥ khalaḥ sādhuguṇāniva //
BhāMañj, 1, 1087.2 taṃ karairiva tīkṣṇāṃśuḥ śaraiḥ kṣipramapūrayat //
BhāMañj, 1, 1088.2 jitvā nināya bhujayoḥ śaurye keyūratāmiva //
BhāMañj, 1, 1106.2 tāṇḍavācāryakaṃ kurvanniva krīḍāśikhaṇḍinām //
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 1, 1154.1 tataḥ sa saṃvṛtākāro bahirharṣamivāvahan /
BhāMañj, 1, 1197.2 jaṅgamā iva samāptā bhrejire rohaṇācalāḥ //
BhāMañj, 1, 1244.2 tavāpi purato vacmi pragalbhalalaneva yat //
BhāMañj, 1, 1270.2 babhruvāhananāmānaṃ jayantaṃ maghavāniva //
BhāMañj, 1, 1277.2 tamanveṣṭuṃ samāyāto manobhava ivāparaḥ //
BhāMañj, 1, 1279.2 sahāsakusumā bheje vasantamiva yauvanam //
BhāMañj, 1, 1280.2 sāhena valayeneva navayauvanavāhinī //
BhāMañj, 1, 1281.2 kurvāṇāṃ dṛgvibhāgena karṇotpalamivātmanaḥ //
BhāMañj, 1, 1282.2 sudhāgarbhasamudbhūtāmiva śītāṃśudevatām //
BhāMañj, 1, 1286.2 smarasaṃtāpakampānāṃ krīḍākandukatāmiva //
BhāMañj, 1, 1288.2 cukṣubhuryuddhasaṃnaddhā didhakṣava ivāgnayaḥ //
BhāMañj, 1, 1299.2 vicārapadamāsādya ruṣaṃ viṣamivāhayaḥ //
BhāMañj, 1, 1305.2 puro babhau praṇayinī rateḥ prītirivāgrataḥ //
BhāMañj, 1, 1321.2 vibabhau prāvṛṣeṇyānāṃ meghānāṃ patitairiva //
BhāMañj, 1, 1323.2 babhau kelipariśrāntāḥ kāntā nirvāpayanniva //
BhāMañj, 1, 1324.2 parameṣṭhīva vāsābjarajaḥpiñjaritākṛtiḥ //
BhāMañj, 1, 1325.1 māhātmyamiva sākāraṃ hemādrimiva jaṅgamam /
BhāMañj, 1, 1325.1 māhātmyamiva sākāraṃ hemādrimiva jaṅgamam /
BhāMañj, 1, 1344.2 vibabhuścandradhavalāḥ śaranmeghā ivāmbare //
BhāMañj, 1, 1346.2 arjunastaddhanuḥ prāpya tripurāririvābabhau //
BhāMañj, 1, 1350.1 jvālāvilolajihvābhirjagadvitrāsayanniva /
BhāMañj, 1, 1352.1 pratyagragalitasyeva meroḥ kāñcanavīcibhiḥ /
BhāMañj, 1, 1354.1 brahmāṇḍasphuṭanārambhagranthibheda ivotkaṭaḥ /
BhāMañj, 1, 1356.1 kakṣeṣvavāptavānkṣipraṃ pūrṇā iva tilāhutīḥ /
BhāMañj, 1, 1358.1 nirdhūme rociṣāṃ cakrairhaimaṃ jagadivābhavat /
BhāMañj, 1, 1359.1 śikhābhir lihyamānānām ākrandaḥ kakubhāmiva /
BhāMañj, 1, 1360.1 dagdhānāmiva sattvānāṃ jīvā gaganagāminaḥ /
BhāMañj, 1, 1362.1 mattebhakumbhanirbhedeṣviva raktacchaṭāṅkitāḥ /
BhāMañj, 1, 1363.1 pṛthukāñcanamudrābhiḥ saṃbhṛtā iva babhramuḥ /
BhāMañj, 1, 1370.3 sphaṭikastambhasaṃbhāraṃ babhāreva nabhastale //
BhāMañj, 1, 1375.2 airāvaṇastho vibabhau citrastha iva vismayāt //
BhāMañj, 1, 1380.2 jvālābhirnirvikārābhirharṣamāvedayanniva //
BhāMañj, 1, 1382.2 kṛtānta iva dhūmālī kṛṣṇasarpo vyalokayat //
BhāMañj, 1, 1387.2 lebhe tapojitāṃllokānaputra iva naiva saḥ //
BhāMañj, 5, 3.2 babhāse sā sabhā vīrair dyaur ivāmaraśekharaiḥ //
BhāMañj, 5, 6.2 nartayanbhavanodyānanīlakaṇṭhānivācyutaḥ //
BhāMañj, 5, 7.2 pāñcajanyasya kiraṇānnipītānvikiranniva //
BhāMañj, 5, 11.2 kṣīroda iva śītāṃśukalā dantāṃśubhiḥ kṣipan //
BhāMañj, 5, 14.2 svakapoloddhṛtairmāsaiḥ śliṣṭā kṛtteva nāsikā //
BhāMañj, 5, 15.1 krūrakarmājitā sthitvā śrīḥ śikhevāśuśukṣaṇeḥ /
BhāMañj, 5, 46.2 amātyaiḥ kauravasyeva samantādabhirājitām //
BhāMañj, 5, 48.2 svacchasphaṭikaparyaṅke kṣīrārṇava ivāpare //
BhāMañj, 5, 91.2 praviśya pārthasainyābdhiṃ yayurdurlakṣyatāmiva //
BhāMañj, 5, 96.2 nināya pūrṇatāṃ śuklapakṣaścandrakalāmiva //
BhāMañj, 5, 127.2 dantatviṣā prakaṭayansvacchaṃ nijamivāśayam //
BhāMañj, 5, 139.1 nākṛtārtho labhennidrāṃ kāmīvādurlabhāṅganaḥ /
BhāMañj, 5, 152.2 apraśastānkhalānkastānghūkāniva visarjayet //
BhāMañj, 5, 192.2 śrīmān suyodhano mattaḥ kuñjarendra ivāviśat //
BhāMañj, 5, 193.2 merukūṭopaviṣṭeṣu rājasu tridaśeṣviva //
BhāMañj, 5, 196.2 papraccha pārthasaṃdeśaṃ jātanetraḥ śrutāviva //
BhāMañj, 5, 197.2 yaśaḥ khāṇḍavatuṣṭo 'gniryasya bandīva gāyati //
BhāMañj, 5, 204.1 rathodbhūtarajaḥpuñjaiḥ prasarpanmahiṣāviva /
BhāMañj, 5, 211.2 kalpānte jṛmbhamāṇasya vahneriva didhakṣataḥ //
BhāMañj, 5, 213.1 bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ /
BhāMañj, 5, 215.2 pūritāmiva tadvaktrairbimbitairmaṇibhittiṣu //
BhāMañj, 5, 217.2 lokasaṃhārapiśunau tulyau sūryāvivodyatau //
BhāMañj, 5, 227.2 gāḍhāvalekhinā śāṇakoṇaghṛṣṭamivākarot //
BhāMañj, 5, 238.2 paśyāmīva punaḥ prāptaṃ putrāṇāṃ nidhanaṃ raṇe //
BhāMañj, 5, 259.2 viśannivāśaye prītyā kaustubhe pratibimbitaḥ //
BhāMañj, 5, 291.2 garbhavāsavinirmuktā iva naite smaranti tam //
BhāMañj, 5, 294.1 uktvetyudagraduḥkhāgnidhūmenevākulekṣaṇā /
BhāMañj, 5, 310.2 nagaraṃ kururājasya ratnākara ivāviśat //
BhāMañj, 5, 314.2 śaṅkhakāntikusumaṃ pade pade kāntivṛkṣamavaropayanniva //
BhāMañj, 5, 320.2 kakṣyāmbudamatikramya sa rarājāṃśumāniva //
BhāMañj, 5, 323.2 nijaprabhāvitānena sevyamānā ivāgninā //
BhāMañj, 5, 324.2 ratnapratimitāśeṣalokaṃ jagadivāparam //
BhāMañj, 5, 325.2 darśayankāliyasyeva punaśca raṇagauravam //
BhāMañj, 5, 326.2 bhruveva dṛśyarūpāṇāmupālambhāya yācitaḥ //
BhāMañj, 5, 327.2 vyadhātpādanakhadyotaiḥ punaḥ svargāpagāmiva //
BhāMañj, 5, 328.2 sevyamāna iva sphāratārahāro vyarājata //
BhāMañj, 5, 331.2 śeṣāhiśayanābhyāsān nirmaukāṃśairivācitaḥ //
BhāMañj, 5, 332.2 reje caturmukhotpattikamalaṃ kalpayanniva //
BhāMañj, 5, 333.2 kamalālālanavyagrāḥ phullāḥ kamalinīriva //
BhāMañj, 5, 334.2 stokāvalīmiva svacchāṃ śvetadvīpanivāsinām //
BhāMañj, 5, 335.2 mitrasya rāhuvitrāmatrāṇaṃ cakramivāsṛjat //
BhāMañj, 5, 336.1 sa babhāra sitoṣṇīṣamaṭṭahāsamiva śriyaḥ /
BhāMañj, 5, 337.2 bāṇabāhuvanacchedaṃ punaḥ kurvannivābabhau //
BhāMañj, 5, 338.2 svaśaktipraṇatākārāndikpatīnpraviśanniva //
BhāMañj, 5, 339.2 vīkṣya puṇyairiva prāpuściraṃ tridaśatulyatām //
BhāMañj, 5, 342.2 haṃsā iva vimānena śrotuṃ prāptaṃ caturmukham //
BhāMañj, 5, 350.2 udvejayanti hṛdayaṃ śmaśānāgniśikhā iva //
BhāMañj, 5, 354.2 meghānāmiva pāpānāṃ vibhūtiraciradyutiḥ //
BhāMañj, 5, 355.2 jagadvibhūṣyate tena vasanteneva kānanam //
BhāMañj, 5, 361.2 prātiveśyābhimānena daridrāṇāmivotsavaḥ //
BhāMañj, 5, 370.2 jagaccacāra yuddhārthī mūrto darpa ivākhilam //
BhāMañj, 5, 380.2 candrakāntamayaṃ hāri dhārāgṛhamiva śriyaḥ //
BhāMañj, 5, 412.2 svayamuptaiḥ prajāyante hṛdi bījairivānayaiḥ //
BhāMañj, 5, 439.1 tatastasyāṃ sa kālena jayantamiva vāsavaḥ /
BhāMañj, 5, 452.2 sā cacāra paritrastā lokaśaṅkābhayādiva //
BhāMañj, 5, 465.1 tataḥ kopānalajvālā jaṭābhiriva pūrayan /
BhāMañj, 5, 484.2 sahitastairvasumatīṃ bhuṅkṣva śakra ivāmaraiḥ //
BhāMañj, 5, 499.2 asmadvaco na gṛhṇāti pathyaṃ bāla ivāturaḥ //
BhāMañj, 5, 519.2 vicerurbhūbhujāṃ hemanārācanicayā iva //
BhāMañj, 5, 521.2 cakrire rudhirāvartapūrṇāmiva nabhastaṭīm //
BhāMañj, 5, 524.2 nanādeva mahī kliṣṭā śaṅkhadundubhiniḥsvanaiḥ //
BhāMañj, 5, 525.2 niryayau pṛthivīṃ kurvandhvajacchatramayīmiva //
BhāMañj, 5, 526.2 prabhā iva sahasrāṃśuḥ saritpatirivāpagāḥ //
BhāMañj, 5, 526.2 prabhā iva sahasrāṃśuḥ saritpatirivāpagāḥ //
BhāMañj, 5, 527.2 bhūpīḍitā iva vyālāḥ pātālavivarotthitāḥ //
BhāMañj, 5, 529.1 astu naḥ śaktimānvīraḥ kārtikeya ivāparaḥ /
BhāMañj, 5, 570.1 śrutvaitatkrodhatāmrākṣaḥ karṇo nāga ivāśvasan /
BhāMañj, 5, 593.2 rathe me yudhyamānasya latā iva cakampire //
BhāMañj, 5, 596.1 etadākarṇya sahasā tāmahaṃ jvalitāmiva /
BhāMañj, 6, 20.3 karṇikevāmbuje prāṃśurmadhye kanakaparvataḥ //
BhāMañj, 6, 32.1 pūrite bhuvanābhoge dikṣu visphūrjitāsviva /
BhāMañj, 6, 51.1 āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam /
BhāMañj, 6, 53.2 sa mahābdhirivākṣobhyaḥ sthitiṃ brāhmīṃ prapadyate //
BhāMañj, 6, 63.2 tasmānnotsāhayedetānpaṅgūnvegagatāniva //
BhāMañj, 6, 66.2 caratyanīśvaraḥ prāṇī balādiva vaśīkṛtaḥ //
BhāMañj, 6, 69.1 śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ /
BhāMañj, 6, 87.2 saktā api na sajanti paṅke ravikarā iva //
BhāMañj, 6, 94.2 samāsanaḥ samākāro nistaraṅga ivodadhiḥ //
BhāMañj, 6, 98.1 tathābhyāsena balinā vātasyeva pramāthinaḥ /
BhāMañj, 6, 117.2 lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ //
BhāMañj, 6, 131.2 daṃṣṭrotkaṭāni paśyāmi kālasyeva yugakṣaye //
BhāMañj, 6, 139.2 cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat //
BhāMañj, 6, 164.2 vāyurgandhamivādāya yo yātīndriyavāsanāḥ //
BhāMañj, 6, 166.1 bhūtasargam ivāgatya akṣaro 'haṃ sanātanaḥ /
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
BhāMañj, 6, 199.2 amandakandukakrīḍā babhūveva raṇaśriyaḥ //
BhāMañj, 6, 209.2 karṇikāra iva bhraṣṭaḥ karīndrācalaśekharāt //
BhāMañj, 6, 211.2 unnanādābhavanyena diśaḥ śakalitā iva //
BhāMañj, 6, 224.1 bhīṣmeṇālolite vyūhe vātoddhūta ivārṇave /
BhāMañj, 6, 226.2 tatpakṣapavanasphārairdīrṇāmiva sahasradhā //
BhāMañj, 6, 229.2 dhārāsāraprabalayornadatoriva meghayoḥ //
BhāMañj, 6, 239.2 jahnuḥ śirāṃsi śūrāṇāṃ phalānīva mahīruhām //
BhāMañj, 6, 241.1 rudhireṇeva gagane saṃdhyārāgeṇa pūrite /
BhāMañj, 6, 243.2 ārūḍheva mahīvyoma rajasā samalakṣyata //
BhāMañj, 6, 245.2 saṃsaktāḥ samadṛśyanta pūrvadevairivāmarāḥ //
BhāMañj, 6, 249.2 mahāvātasamākrāntā drumā iva cakampire //
BhāMañj, 6, 260.2 vidāritānyanekāni tamāṃsīva kṣayaṃ yayuḥ //
BhāMañj, 6, 266.2 kṣaṇaṃ pañcānanasyeva cārukāñcanapañjaraḥ //
BhāMañj, 6, 269.2 raktāśokāvivotphullau babhatuḥ kṣatajokṣitau //
BhāMañj, 6, 271.1 bhīṣme pṛthuśarajvāle kālānala ivodyate /
BhāMañj, 6, 278.1 tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam /
BhāMañj, 6, 287.2 caṇḍavātavikīrṇeva cakampe kuruvāhinī //
BhāMañj, 6, 290.2 saṃdhyayā dikṣu jātāsu śoṇitena bhṛtāsviva //
BhāMañj, 6, 291.2 māṃsapiṇḍa iva graste ghoreṇa dhvāntarakṣasā //
BhāMañj, 6, 302.1 gadāprahārābhihatairvajrabhinnairivācalaiḥ /
BhāMañj, 6, 302.2 patadbhirmattamātaṅgaiścakampe cakiteva bhūḥ //
BhāMañj, 6, 305.1 viśvasaṃhārasaṃkruddhaṃ taṃ kṛtāntamivotthitam /
BhāMañj, 6, 309.1 gajodayācalaraveḥ śaraistīkṣṇairivāṃśubhiḥ /
BhāMañj, 6, 316.2 yenābhavankālavaktrānniṣkrāntā iva kauravāḥ //
BhāMañj, 6, 353.2 vātenonmathitaḥ śailādutphulla iva kiṃśukaḥ //
BhāMañj, 6, 357.1 ghaṭotkacamathāyāntaṃ kṛtāntamiva bhairavam /
BhāMañj, 6, 358.2 darpādviloḍayāmāsa gajendro nalinīmiva //
BhāMañj, 6, 364.2 pramattairiva vetālaiḥ śibirāṇi yayurnṛpāḥ //
BhāMañj, 6, 366.1 vidīrṇeṣviva sainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
BhāMañj, 6, 368.2 jaghāna madasaṃrabdhānpañcānana iva dvipān //
BhāMañj, 6, 370.2 kṣayāya sarvajagatāṃ devai rudra ivoditaḥ //
BhāMañj, 6, 373.2 uhyamānaḥ śaraiścakre phaṇilokamivāparam //
BhāMañj, 6, 396.1 etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
BhāMañj, 6, 397.2 naktaṃ dīptauṣadhivanaḥ sakulādririvābabhau //
BhāMañj, 6, 398.2 puro niṣpratibhā dīpāstasyāsaṃllajjitā iva //
BhāMañj, 6, 405.1 ityuktaḥ kururājena marmaṇīva samāhataḥ /
BhāMañj, 6, 409.1 śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam /
BhāMañj, 6, 412.2 abhimanyuratha bāṇaiḥ samaṃ dehamivākarot //
BhāMañj, 6, 419.2 jajvāla cāpakreṅkāramantrapūta ivānalaḥ //
BhāMañj, 6, 420.2 vihaṅgā iva sāyāhne ghanacchāyānmahīruhān //
BhāMañj, 6, 421.1 khadyotā iva vṛkṣeṣu śalabhā iva śāliṣu /
BhāMañj, 6, 421.1 khadyotā iva vṛkṣeṣu śalabhā iva śāliṣu /
BhāMañj, 6, 421.2 bhīṣmabāṇā narendreṣu peturhaṃsāḥ sahaḥsviva //
BhāMañj, 6, 423.2 raṇalakṣmyāḥ sa vidadhe kelipadmākarāniva //
BhāMañj, 6, 424.2 rājñāṃ hatānāṃ bhīṣmeṇa jīvā iva nabhaścarāḥ //
BhāMañj, 6, 447.2 akāma iva duḥkhena yayau svaśibiraṃ nṛpaḥ //
BhāMañj, 6, 458.1 ākrīḍamiva kālasya vidhāya kadanaṃ raṇe /
BhāMañj, 6, 466.1 vimānā iva gāṅgeyo mahāstraṃ saṃjahāra tat /
BhāMañj, 6, 470.2 śaikhaṇḍīṃ śaramālāṃ tāṃ śairīṣīm iva peśalām //
BhāMañj, 6, 474.1 viśanti mama marmāṇi bilaṃ viṣadharā iva /
BhāMañj, 6, 477.2 yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam //
BhāMañj, 6, 478.2 aparāhṇe rathādbhīṣmaḥ sahasrāṃśurivāparaḥ //
BhāMañj, 7, 4.2 abdhau bhagne pravahaṇe vaṇijaḥ patitā iva //
BhāMañj, 7, 5.2 vikrītāḥ paradeśeṣu snigdhaṃ bandhumivāpadi //
BhāMañj, 7, 7.2 sa babhau śaktimānvīro mahāsena ivāparaḥ //
BhāMañj, 7, 8.2 dugdhodadheriva śrīmaccandramaṇḍalamudyatam //
BhāMañj, 7, 9.2 upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ //
BhāMañj, 7, 10.2 sākṣādiva dhanurvedaḥ saṃhārasyāgamāvadhiḥ //
BhāMañj, 7, 11.2 saṃdhyājuṣā nirjhariṇā meruṇeva divākaraḥ //
BhāMañj, 7, 12.2 śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ //
BhāMañj, 7, 25.1 maṇḍalāni carantau tau samadāviva kuñjarau /
BhāMañj, 7, 36.2 lajjamāna ivācāryo duryodhanamabhāṣata //
BhāMañj, 7, 47.2 phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ //
BhāMañj, 7, 61.2 śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram //
BhāMañj, 7, 62.2 dīptairapūrayaddroṇaṃ khadyotairiva pādapam //
BhāMañj, 7, 80.2 svamahīpīḍanaruṣā daṣṭaḥ śeṣaśatairiva //
BhāMañj, 7, 81.2 iti nakṣatramālābhir udayādririvāśritaḥ //
BhāMañj, 7, 82.2 itīva pṛthuśūtkārairniḥśaśvāsa madālasaḥ //
BhāMañj, 7, 83.2 itīva karṇatālābhyāṃ muhurmuhuravījayat //
BhāMañj, 7, 87.2 saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ //
BhāMañj, 7, 93.2 janatā kunṛpeṇeva na lebhe śaraṇaṃ kvacit //
BhāMañj, 7, 97.1 tamantakamivāyāntamapasavyena keśavaḥ /
BhāMañj, 7, 111.2 syūtāvapātayatprītyā yāto bhāruṇḍatāmiva //
BhāMañj, 7, 117.2 raktāsavamadeneva cakampe vasudhāvadhūḥ //
BhāMañj, 7, 122.2 kṛpāṇena śiro hartuṃ drauṇeḥ śyena ivāpatat //
BhāMañj, 7, 123.2 kāntaṃ śiro 'harattārāyugayuktamivoḍupam //
BhāMañj, 7, 128.2 cakāra ghoradigdāhapiṅgalāniva bhūdharān //
BhāMañj, 7, 150.2 sa muktaśaiśavo vīraḥ kesarīva trihāyanaḥ //
BhāMañj, 7, 152.1 kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
BhāMañj, 7, 163.1 vasantasamaye kāntaḥ karṇikāra ivābabhau /
BhāMañj, 7, 163.2 tasya pārthakumārasya kumārasyeva dānavāḥ //
BhāMañj, 7, 169.1 dadhmau pārthasutaḥ śaṅkhaṃ diśaḥ śakalayan iva /
BhāMañj, 7, 172.1 velācala ivoddhūtānvārivegānmahodadheḥ /
BhāMañj, 7, 176.2 tato vijayadāyādaḥ kesarīva madadvipam //
BhāMañj, 7, 180.1 rambhākāṇḍavane bhagne prabhinneneva dantinā /
BhāMañj, 7, 184.1 śaśāṅkamiva bhallena kaṇṭhamūlājjahāra saḥ /
BhāMañj, 7, 188.1 nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva /
BhāMañj, 7, 192.2 hemapuṅkheṣujālena janakaspardhayeva saḥ //
BhāMañj, 7, 194.1 eko viśvakṣayāyeva prayāto viśvarūpatām /
BhāMañj, 7, 203.1 śaraiścakāra vimukhānnadīvegānivācalaḥ /
BhāMañj, 7, 206.1 carantaṃ vyomni bāhulyātsahasrāṃśumivābhitaḥ /
BhāMañj, 7, 210.1 hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ /
BhāMañj, 7, 217.1 tasminnipatite vīre bālacūta ivānilaiḥ /
BhāMañj, 7, 222.2 śokārta iva raktāṃśuḥ papātāstādrikandarāt //
BhāMañj, 7, 224.1 samāyayau tato jiṣṇuḥ śibiraṃ vimanā iva /
BhāMañj, 7, 225.2 bhrātṝṃśca viṣanārācanirbhinnāniva marmasu //
BhāMañj, 7, 226.2 mūkībhūtāniva śucā tānapṛcchatsasaṃbhramaḥ //
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 7, 232.1 drakṣyāmi kva punaḥ kāntaṃ svapnalabdhamivepsitam /
BhāMañj, 7, 236.1 ityuktvā mūlanirlūno bhuvi tāla ivāpatat /
BhāMañj, 7, 248.2 saindhavārthinamāyāntaṃ velāśaila ivodadhim //
BhāMañj, 7, 273.1 tasya caṇḍakarasyeva śararaśmisahasriṇaḥ /
BhāMañj, 7, 282.2 babhuḥ padmavanānīva patitairbhūbhujāṃ mukhaiḥ //
BhāMañj, 7, 292.1 sa tayā keśavaṃ mūḍho mṛtyudūtyeva ghorayā /
BhāMañj, 7, 293.2 papāta bhagnakaṭako vajreṇeva kulācalaḥ //
BhāMañj, 7, 296.1 taḍitāṃ maṇḍaleneva piṅgaṃ gāṇḍīvatejasā /
BhāMañj, 7, 298.2 papāta hemamālāṅko vidyādhara ivāmbarāt //
BhāMañj, 7, 325.1 te hayā hemasaṃnāhā gāhamānā ivāmbaram /
BhāMañj, 7, 328.2 jahāra śirasī yābhyāṃ dvicandrevābhavanmahī //
BhāMañj, 7, 335.2 āruhanta ivākāśaṃ śakrāśvivijigīṣayā //
BhāMañj, 7, 341.2 krauñcādrimiva haṃsālī viveśa viśikhāvalī //
BhāMañj, 7, 347.2 lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat //
BhāMañj, 7, 352.2 bālātapāruṇānīva vapūṃṣi rudhirairvyadhāt //
BhāMañj, 7, 353.2 valatkhaḍgabhujaḥ kālo nanarteva nijotsave //
BhāMañj, 7, 367.1 sa rathādrathamutsṛjya kālaḥ kāla ivonnadan /
BhāMañj, 7, 380.1 sa bhāradvājamāsādya vainateya ivāśugaḥ /
BhāMañj, 7, 381.2 mohanaṃ sarvalokānāṃ skandatārakayoriva //
BhāMañj, 7, 403.2 nighnansāhāyyakaṃ cakre mṛtyoriva jagatkṣaye //
BhāMañj, 7, 408.1 vṛścikairiva tairvyāpto dhṛṣṭadyumnaḥ parāṅmukhaḥ /
BhāMañj, 7, 415.2 droṇo jaghāna pāñcālānhehayāniva bhārgavaḥ //
BhāMañj, 7, 425.2 hemacitratanutrāṇaḥ pattrirāja ivādravat //
BhāMañj, 7, 426.2 apūrayatkuruvanaṃ ratnadīptairivāhibhiḥ //
BhāMañj, 7, 467.2 bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān //
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
BhāMañj, 7, 469.2 rathena kurusenānāṃ dhṛtimunmūlayanniva //
BhāMañj, 7, 471.2 apātayanmahāvāta iva sendrāyudhānghanān //
BhāMañj, 7, 477.1 tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān /
BhāMañj, 7, 481.2 unmamātha rathāgrebhyaḥ śailebhyaḥ pādapāniva //
BhāMañj, 7, 484.2 ekībhūtā iva javādbhīmaṃ vismayakāriṇaḥ //
BhāMañj, 7, 485.2 vaikartanaścakartāsya saṃvartaka ivonnadan //
BhāMañj, 7, 488.1 taṃ spṛśanniva cāpena provāca vinadannṛpaḥ /
BhāMañj, 7, 493.1 khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam /
BhāMañj, 7, 497.2 raśmibhiḥ koparacanā raṭantamiva rājakam //
BhāMañj, 7, 501.2 siktā vīraraseneva diśaḥ pallavitā babhuḥ //
BhāMañj, 7, 506.2 virejatuḥ sphuliṅgaughaiḥ kīṭaratnairivācalau //
BhāMañj, 7, 516.2 ninādairiva kaunteyaṃ tāratārairatarjayat //
BhāMañj, 7, 527.2 vaktraṃ muktāvalībhābhirjātahāsamivāharat //
BhāMañj, 7, 534.2 dṛśaiva kopāruṇayā tasya dāhamivākarot //
BhāMañj, 7, 535.1 tato vilulite sainye parāvṛtta ivāmbudhau /
BhāMañj, 7, 545.2 naurivābdhermahāvātairbabhrāmāvartanartitā //
BhāMañj, 7, 556.2 śoṇachatra ivākṛṣṭe saṃdhyāraktasaritplavaiḥ //
BhāMañj, 7, 557.2 hatānāṃ bhūbhujāṃ jīvairiva vyāpte nabhastale //
BhāMañj, 7, 558.2 divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ //
BhāMañj, 7, 561.2 babhau sākṣādivāyātā kālarātrirvibhāvarī //
BhāMañj, 7, 563.2 avartamānamānena tamaseva vidāritā //
BhāMañj, 7, 565.2 tamaḥpiśācasaṃghānāṃ piṅgāḥ śmaśrusaṭā iva //
BhāMañj, 7, 568.2 phalgunyaśmahatasyeva cirapakvasya śākhinaḥ //
BhāMañj, 7, 573.1 kṣapayantamanīkāni dṛṣṭvā rudramivāparam /
BhāMañj, 7, 574.2 sphuṭitā yatra dalaśastadāścaryamivābhavat //
BhāMañj, 7, 580.2 jaghāna rājaputrāṇāṃ drauṇiḥ kāla ivākulaḥ //
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 7, 589.2 uvāca pāṇḍusenāsu kṣipanniva śarāvalīḥ //
BhāMañj, 7, 594.1 kutastvam aśrutodanta ivāyātaḥ parākramī /
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
BhāMañj, 7, 597.2 anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati //
BhāMañj, 7, 608.2 vidrāvya kauravīṃ senāṃ droṇaśeṣāmivākarot //
BhāMañj, 7, 609.2 ayodhayad asaṃbhrāntaḥ kumāra iva tārakam //
BhāMañj, 7, 611.2 babhau raktāmbaravatī kālarātrīva śarvarī //
BhāMañj, 7, 614.2 hatānāṃ kaṇaśo yātaistejobhiriva bhūbhujām //
BhāMañj, 7, 615.2 jvalitāni vanānīva naktamoṣadhimaṇḍalaiḥ //
BhāMañj, 7, 616.2 tamaḥkaṣaṇapāṣāṇe hemalekhā ivābabhuḥ //
BhāMañj, 7, 617.2 niśītho yauvanaṃ prāpa vairāṇyapanayairiva //
BhāMañj, 7, 623.2 kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva //
BhāMañj, 7, 627.2 avadhīttvaritaṃ karṇaṃ kṛṣṇākopa ivāpatan //
BhāMañj, 7, 628.2 vāhinyaḥ śatadhā jagmuḥ pratāpapatitā iva //
BhāMañj, 7, 631.2 dāvānalaprajvalitaṃ mahāsālamivānalaḥ //
BhāMañj, 7, 632.2 tamaḥśailaśikhāsajjo babhau vighaṭayanniva //
BhāMañj, 7, 633.1 aṭṭahāsapaṭurnādastasyābhūttamasāmiva /
BhāMañj, 7, 638.2 dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat //
BhāMañj, 7, 642.2 caṇḍānilasamuddhūtaḥ kālameva ivākulaḥ //
BhāMañj, 7, 644.1 stambhapramāṇair viśikhair jvalitairulmukairiva /
BhāMañj, 7, 659.2 siddhamantra ivākampo vīro vetālamutthitam //
BhāMañj, 7, 665.2 dantaniṣpeṣasaṃjātāḥ sphuliṅgā iva babhramuḥ //
BhāMañj, 7, 675.2 cakrire kauravānīkaṃ hataṃ kālaśatairiva //
BhāMañj, 7, 681.2 yasyā jvālāvalīdhāmnā sīmantitamivābhavat //
BhāMañj, 7, 682.2 jagāma tridivaṃ dīptā prāṇaśaktirivāparā //
BhāMañj, 7, 686.2 sphūrjatkiñjalkapaṭalā vātalolā iva drumāḥ //
BhāMañj, 7, 704.2 yaśobhiriva śītāṃśuraṃśubhir dyām apūrayat //
BhāMañj, 7, 705.2 cāmarairiva bhūpālā vījyamānāḥ kṣaṇaṃ babhuḥ //
BhāMañj, 7, 707.2 babhau saṃdhyāsaveneva ghūrṇamānāruṇacchaviḥ //
BhāMañj, 7, 726.2 prayutānyadahatkruddho droṇo rudra ivāparaḥ //
BhāMañj, 7, 727.2 caturvarṣaśato darpādyuveva vicacāra saḥ //
BhāMañj, 7, 732.1 tataḥ saviṣanārācairnirbhinna iva marmasu /
BhāMañj, 7, 732.2 niścityātmavadhaṃ droṇaścitrārpita ivābhavat //
BhāMañj, 7, 733.2 aho nu brāhmaṇo bhūtvā piśitāśīva niṣkṛpaḥ /
BhāMañj, 7, 742.1 tasya niḥśvasataḥ kopātkālasyeva didhakṣataḥ /
BhāMañj, 7, 749.2 drauṇiryena diśaḥ sarvā yayuḥ śakalatāmiva //
BhāMañj, 7, 760.2 aho nu paradoṣajño nirdoṣa iva bhāṣase //
BhāMañj, 7, 779.2 moghīkṛtaṃ kṣaṇenābhūd aprayuktam ivāmbare //
BhāMañj, 7, 787.1 atha kāñcanasaṃnāhairiva sarve samāvṛtāḥ /
BhāMañj, 7, 799.1 krośārdhaspṛṣṭavasudho raudro rudra ivāparaḥ /
BhāMañj, 8, 8.2 nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ //
BhāMañj, 8, 9.2 kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam //
BhāMañj, 8, 15.2 ayodhayadasaṃbhrānto jambhāririva śambaram //
BhāMañj, 8, 17.2 pāṇḍusenā na śuśubhe śaśihīneva śarvarī //
BhāMañj, 8, 18.1 tato gāḍhaniṣakteṣu śastravṛṣṭiṃ pibatsviva /
BhāMañj, 8, 18.2 āviṣṭeṣviva vīreṣu yudhi māneṣv avāritam //
BhāMañj, 8, 48.1 tataḥ svakalpitaiḥ śvetaisturaṅgairiva mātaliḥ /
BhāMañj, 8, 49.2 pratāpadhāmnaḥ sūryasya divīva garuḍāgrajaḥ //
BhāMañj, 8, 58.1 iti śalyena sahasā śalyenevārdito muhuḥ /
BhāMañj, 8, 64.1 mumūrṣuriva niṣputro draviṇaṃ cirasaṃbhṛtam /
BhāMañj, 8, 65.2 draṣṭāsi bāṇanakharaiḥ kuraṅga iva kātaraḥ //
BhāMañj, 8, 92.2 dārayanta iva kṣoṇīṃ jātapakṣā ivodyayuḥ //
BhāMañj, 8, 92.2 dārayanta iva kṣoṇīṃ jātapakṣā ivodyayuḥ //
BhāMañj, 8, 97.2 patitā bhūmipālānāmaśrumālā iva śriyaḥ //
BhāMañj, 8, 99.2 cakampe pāṇḍavānīkaṃ vātairiva mahadvanam //
BhāMañj, 8, 104.1 tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām /
BhāMañj, 8, 113.2 āvartanartitevābhūtsahasā kuruvāhinī //
BhāMañj, 8, 127.1 niḥśvasanbhṛśasaṃtaptaḥ kesarīva talāhataḥ /
BhāMañj, 8, 140.1 sarve prayātā vaiphalyamupakārā ivādhame /
BhāMañj, 8, 142.2 etadākarṇya bībhatsurmarmaṇīva samāhataḥ //
BhāMañj, 8, 163.2 kṣaṇaṃ babhūva patitaiḥ sā kabandhamayīva bhūḥ //
BhāMañj, 8, 173.1 āścaryayodhinastasya smayamāna ivārjunaḥ /
BhāMañj, 8, 180.1 tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ /
BhāMañj, 8, 181.2 kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat //
BhāMañj, 8, 209.1 ukte janārdaneneti manyunā prajvalanniva /
BhāMañj, 8, 211.2 karṇasyākhaṇḍalasuto manorathamivonnatam //
BhāMañj, 8, 214.2 rādheyaḥ krakacotkṛttahematāla ivāpatat //
BhāMañj, 8, 217.2 uttamāṅga ivājñāsīnna kiṃcidvihatendriyaḥ //
BhāMañj, 9, 2.1 evaṃ jambha ivendreṇa hate karṇe kirīṭinā /
BhāMañj, 9, 4.1 tadātmanā gate kvāpi nijajīva ivākulaḥ /
BhāMañj, 9, 11.2 akālakālakariṇā sarasīva viloḍite //
BhāMañj, 9, 12.2 kadalīśakalālole vane vajrairivāhate //
BhāMañj, 9, 13.2 udyāna iva kālasya kapālacaṣakākule //
BhāMañj, 9, 16.1 amaryāde raṇe tasminkṣībā iva mahārathāḥ /
BhāMañj, 9, 18.1 tataḥ śalyena balinā gajeneva sarojinī /
BhāMañj, 9, 20.2 mumūrṣordaṇḍamudyamya tasthau kāla ivāgrataḥ //
BhāMañj, 9, 29.2 śilīmukhaśataiḥ pūrṇamathāśokamivākarot //
BhāMañj, 9, 37.2 bhrājiṣṇuratnakhacitāṃ mṛtyordantāvalīmiva //
BhāMañj, 9, 38.2 itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām //
BhāMañj, 9, 43.2 rohaṇādrerivottuṅgaṃ śṛṅgaṃ cicheda dharmajaḥ //
BhāMañj, 9, 45.2 te muhūrtaṃ yuyudhire prayātā bahutāmiva //
BhāMañj, 9, 47.2 niṣpiṣya mlecchānsarvāṃśca raṇaṃ śūnyamivākarot //
BhāMañj, 9, 53.2 vibhāgo nābhavatkaścitkalpāpāya ivāgate //
BhāMañj, 9, 69.2 dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ //
BhāMañj, 9, 70.1 yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge /
BhāMañj, 10, 12.2 prāha duryodhanastoye stambherama iva śvasan //
BhāMañj, 10, 14.1 dhvajinī vīrahīneva goṣṭhīva budhavarjitā /
BhāMañj, 10, 14.1 dhvajinī vīrahīneva goṣṭhīva budhavarjitā /
BhāMañj, 10, 16.2 andhānāmiva saundaryavicitrāścitramālikāḥ //
BhāMañj, 10, 17.2 vairāgyamuktābharaṇāṃ jaratīmiva yoṣitam //
BhāMañj, 10, 22.1 hemāṅgadagadāpāṇiḥ sumeruriva śṛṅgavān /
BhāMañj, 10, 22.2 utthitaḥ sa babhau rājā daṇḍadhāra ivāparaḥ //
BhāMañj, 10, 25.2 śiṣyayoḥ samaraṃ paśyañśṛṇvanniva giro mithaḥ //
BhāMañj, 10, 26.2 upāviśannīlavāsā himavāniva sāmbudaḥ //
BhāMañj, 10, 83.2 ūruyugme bhujaṅgīva sā papāta mahīpateḥ //
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
BhāMañj, 10, 89.1 taṃ vilokya rurodeva patitaṃ cakravartinam /
BhāMañj, 10, 98.1 ityākarṇya vacastasya lajjitā iva māninaḥ /
BhāMañj, 11, 3.2 asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ //
BhāMañj, 11, 9.2 uvāca niḥśvasandīrghaṃ dahyamāna iva krudhā //
BhāMañj, 11, 11.2 aśrupātapratīkārākṣamaiḥ klībatarairiva //
BhāMañj, 11, 16.2 pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ //
BhāMañj, 11, 24.1 hariśmaśrujaṭānetraṃ jvālānāmiva saṃcayam /
BhāMañj, 11, 24.2 tamasāmiva saṃghātamañjanācalasaṃnibham //
BhāMañj, 11, 25.3 bhayaṃkaraṃ bhayasyāpi kṛtāntasyeva daivatam //
BhāMañj, 11, 39.2 ghūrṇamānaśikhairdīpairvismayādiva vīkṣitam //
BhāMañj, 11, 52.2 kālarātryāḥ sa vidadhe vinodaṃ kandukairiva //
BhāMañj, 11, 72.1 vrajatastasya kālāgneriva lokāndidhakṣataḥ /
BhāMañj, 11, 97.1 devaindrajālikakṛtaiśchāyākrīḍanakairiva /
BhāMañj, 12, 2.2 hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ //
BhāMañj, 12, 22.1 paśyāntaḥpuracārībhirapsarobhirivāvṛtaḥ /
BhāMañj, 12, 23.2 kṣmāṃ sapatnīmivālokya paśya mūrcchāmupāgatā //
BhāMañj, 12, 25.1 utsaṅge māmivādāya ratnāṃśukavatīṃ gadām /
BhāMañj, 12, 27.2 nipītaṃ rākṣaseneva yasya bhīmena śoṇitam //
BhāMañj, 12, 28.2 sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate //
BhāMañj, 12, 29.1 dantastambhāviva bhraṣṭāvanaṅgāṅganatoraṇau /
BhāMañj, 12, 31.2 vānteva satatā pītā rājacūḍāmaṇicchaviḥ //
BhāMañj, 12, 32.2 dhanyābhimānitevaikā kīrtistvadanuyāyinī //
BhāMañj, 12, 36.2 parimārṣṭi rajodigdhaṃ stanau dātumivodyatā //
BhāMañj, 12, 48.2 vadhūbhirāvṛto bhūmau divīvāpsarasāṃ gaṇaiḥ //
BhāMañj, 12, 49.2 vilokya tāraṃ krośantī ruddhā sakhyeva mūrcchayā //
BhāMañj, 12, 61.2 śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī //
BhāMañj, 12, 66.2 śivābhiraśivācāro veśyābhiriva vittavān //
BhāMañj, 12, 70.2 bhāntyete droṇanihatā bhraṣṭā vidyādharā iva //
BhāMañj, 12, 73.2 labdhajīvā ivābhānti kāntābhiḥ parivāritāḥ //
BhāMañj, 12, 86.2 citānaleṣu nihitāḥ svapratāpamivāviśan //
BhāMañj, 13, 19.1 iti śaptaḥ sa vipreṇa dahyamāna ivāniśam /
BhāMañj, 13, 44.2 aho śvabhirivāsmābhirghoraḥ sarvakṣayaḥ kṛtaḥ //
BhāMañj, 13, 52.1 yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram /
BhāMañj, 13, 60.1 bata deva jaḍasyeva buddhiste durgrahe dṛḍhā /
BhāMañj, 13, 62.1 madhumāsa ivāśokaḥ sahasā śuṣkapallavaḥ /
BhāMañj, 13, 68.1 tiṣṭhatyaṅke na ca skandhe kaṣṭaṃ bāla ivāturaḥ /
BhāMañj, 13, 73.2 śakuniḥ so 'tha taiḥ pṛṣṭo jagāda vihasanniva //
BhāMañj, 13, 76.2 gṛhādāśramiṇaḥ sarve jīvantyabhrādiva prajāḥ //
BhāMañj, 13, 87.1 mitho matsyā ivāśnanti janā daṇḍavivarjitāḥ /
BhāMañj, 13, 99.1 phalāni likhito mohādbhuktavānpraṇayādiva /
BhāMañj, 13, 110.2 duḥkhairāyānti duḥkhāni dhanānīva dhanairnṝṇām //
BhāMañj, 13, 111.2 phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ //
BhāMañj, 13, 122.2 drumāṇāmiva jāyante mitho nityaṃ gamāgamāḥ //
BhāMañj, 13, 144.2 yasya śāsanamamlānaṃ nṛpā mālyamivāvahan //
BhāMañj, 13, 185.2 mahaugheneva vāhinyo bhavanti vimalāśayāḥ //
BhāMañj, 13, 195.2 uvāca vihasañśauriramṛtaṃ vikiranniva //
BhāMañj, 13, 198.2 avartata hate vṛtre devasyeva śatakratoḥ //
BhāMañj, 13, 199.2 pradīpasaṃdhyāruciro divākara ivābabhau //
BhāMañj, 13, 208.2 sānugaḥ prayayau draṣṭuṃ brahmāṇamiva vāsavaḥ //
BhāMañj, 13, 210.2 tatkāntivalayeneva saṃvītaṃ pītavāsasā //
BhāMañj, 13, 211.2 taddarśanānandasudhāṃ dantakāntyā kiranniva //
BhāMañj, 13, 226.2 jalānāmiva jantūnāṃ sthairyameko hariḥ smṛtaḥ //
BhāMañj, 13, 241.2 sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam //
BhāMañj, 13, 242.2 ruddhaṃ siṃhamiva sphāraśarakāñcanapañjare //
BhāMañj, 13, 244.2 sādaraṃ puṇḍarīkākṣo dṛśā nirvāpayanniva //
BhāMañj, 13, 265.2 lāvaṇyamiva nārīṇāṃ vibhūṣaṇamakṛtrimam //
BhāMañj, 13, 267.2 samastacittagrahaṇaṃ yogināmiva bhūbhujām //
BhāMañj, 13, 268.1 mṛduṃ bālam ivādhairyaṃ vinodarasikaṃ sadā /
BhāMañj, 13, 270.2 suṣiraṃ kurvate rājyaṃ svāṃ khaniṃ mūṣikā iva //
BhāMañj, 13, 338.2 na śṛṇvanti na manyante girā māṃ vyathayanniva //
BhāMañj, 13, 361.2 tathā śaśāsa yaśasā yathā jīvanniva sthitaḥ //
BhāMañj, 13, 365.2 prajā viraktatāṃ yānti yatkubharturivābalāḥ //
BhāMañj, 13, 374.2 prabhābhirabhibhūyāsmānuccaiḥ sūrya iva sthitaḥ //
BhāMañj, 13, 381.2 śatruṃ hanyātpriyālāpaiḥ kuraṅgamiva lubdhakaḥ //
BhāMañj, 13, 400.2 gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ //
BhāMañj, 13, 438.2 truṭyanti trāsādevānye drumā mūrkhā ivoddhatāḥ //
BhāMañj, 13, 465.1 śīlamābharaṇaṃ rājñāṃ saujanyaṃ viduṣāmiva /
BhāMañj, 13, 465.2 śīlena rājate lakṣmīrvasanteneva mañjarī //
BhāMañj, 13, 503.2 āśādaurbalyamāyānti śaradīvālpanimnagāḥ //
BhāMañj, 13, 509.1 āśāpāśānparityajya yogīva vijitendriyaḥ /
BhāMañj, 13, 509.2 pātumarhasi kaunteya pṛthvīṃ pṛthurivāparaḥ //
BhāMañj, 13, 519.2 maryādā saṃpadāṃ dhāma mūḍhatā vipadāmiva //
BhāMañj, 13, 565.1 gīteneva kuraṅgāṇām āmiṣeṇeva pakṣiṇām /
BhāMañj, 13, 565.1 gīteneva kuraṅgāṇām āmiṣeṇeva pakṣiṇām /
BhāMañj, 13, 565.2 baḍiśeneva matsyānāṃ viśvāsanavyathā nṛṇām //
BhāMañj, 13, 571.2 anyathāsau vināśāya pādaspṛṣṭa ivoragaḥ //
BhāMañj, 13, 578.1 dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ /
BhāMañj, 13, 578.2 viśedantaśca śatrūṇāṃ madhudigdha iva kṣuraḥ //
BhāMañj, 13, 599.1 śvapākavañcitānekakākapakṣairivāvṛtā /
BhāMañj, 13, 696.2 dharmiṣṭhā iva yasyāgre sa kṛtaghno vicāryatām //
BhāMañj, 13, 713.2 sārthaḥ sudūragāmīva nārthito 'pi vilambate //
BhāMañj, 13, 734.2 karṣanvibhāti karabho ratnāḍhyāviva bhūṣaṇau //
BhāMañj, 13, 770.2 antrasnāyumayī tantrī kṛṣṭevāyāti dīrghatām //
BhāMañj, 13, 788.1 abhyāsena samībhūte nistaraṅga ivodadhau /
BhāMañj, 13, 823.2 kṛtā mahābhūtamayī chāyevākāśadarśinī //
BhāMañj, 13, 824.2 sadhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ //
BhāMañj, 13, 825.1 hemnīva kaṭakāditvaṃ kāṣṭhe vā śālabhañjikā /
BhāMañj, 13, 825.2 ātmanyevākhilaṃ bhāti sadapyasadiva sthitam //
BhāMañj, 13, 826.1 jñānena gṛhyate jñānaṃ gajeneva vane gajaḥ /
BhāMañj, 13, 826.2 tadevāsya gatiṃ vetti sarpapādānivoragaḥ //
BhāMañj, 13, 835.2 jantavaḥ saṃtatimayāḥ klinnacarmalavā iva //
BhāMañj, 13, 838.1 tṛṣṇātantur anādyanto bisānāmiva dehinām /
BhāMañj, 13, 850.2 yairdṛṣṭaste na lipyante paṅke śaśikarā iva //
BhāMañj, 13, 852.1 caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ /
BhāMañj, 13, 852.1 caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ /
BhāMañj, 13, 852.2 pakṣīvonmathitaṃ sālaṃ bandhaṃ muñcati sāttvikaḥ //
BhāMañj, 13, 861.2 śokasthānaṃ kathaṃ svastho nirākula ivekṣyase //
BhāMañj, 13, 870.2 airāvaṇaṃ samāruhya kailāsamiva jaṅgamam //
BhāMañj, 13, 879.1 na śocāmi svasatvastho nistaraṅga ivodadhiḥ /
BhāMañj, 13, 903.2 kiṃtu na kṣamate kālo velevābdherbalaṃ mama //
BhāMañj, 13, 998.1 dhanena vardhane tṛṣṇā lāvaṇeneva vāriṇā /
BhāMañj, 13, 998.2 śoko vivṛddhatṛṣṇāyā goḥ śṛṅgamiva vardhate //
BhāMañj, 13, 1044.2 avasannā vinaśyanti kṣudrāḥ kṣaudraraseṣviva //
BhāMañj, 13, 1073.1 tāṃ vilokya sudhāsārasiktāṅga iva maithilaḥ /
BhāMañj, 13, 1075.2 antaraṅgā kṣaṇamabhūtsā supteva sudhānadī //
BhāMañj, 13, 1086.1 sā babhāṣe praviṣṭāpi chāyeva purataḥ sthitā /
BhāMañj, 13, 1089.2 dīpasyevārciṣo yātā yasya so 'yaṃ kutaḥ katham //
BhāMañj, 13, 1090.1 svāṅgairapi na saṃbandhaḥ saṃbandho jagatāmiva /
BhāMañj, 13, 1091.2 samarārāvabhagnasya jayamāleva dantinaḥ //
BhāMañj, 13, 1092.2 na manye 'haṃ marutaṭe taptasyeva vitṛṣṇatā //
BhāMañj, 13, 1101.2 tarau latā tatra puṣpaṃ tasminṣaṭcaraṇā iva //
BhāMañj, 13, 1103.2 triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ //
BhāMañj, 13, 1105.2 na hṛṣṭo nāpahṛṣṭaśca tūṣṇīṃ nabha ivābhavat //
BhāMañj, 13, 1173.2 tejasyekarase tejo dhṛtvā hemnīva kāñcanam //
BhāMañj, 13, 1239.2 karmasūtrairviceṣṭante narā yantramayā iva //
BhāMañj, 13, 1283.2 lubdhakena yayau śoṣaṃ spṛṣṭo dāvānalairiva //
BhāMañj, 13, 1366.2 antardadhe sudhāpūrairāpūryeva diśo daśa //
BhāMañj, 13, 1396.1 āliṅgyamānaḥ sa tayā tasthau kāṣṭhamivācalaḥ /
BhāMañj, 13, 1402.1 narāntaraṃ prayāntyetā nimnānimnam ivāpagāḥ /
BhāMañj, 13, 1433.2 meroḥ śṛṅgādiva śvabhre patito vilalāpa saḥ //
BhāMañj, 13, 1454.2 mattā harantyeva vapurnimnagā iva nimnagāḥ //
BhāMañj, 13, 1455.2 vāsanā iva saṃsāre mohanaikaratāḥ striyaḥ //
BhāMañj, 13, 1462.2 parasaṅgeṣvapathyeṣu bālānāmiva rogiṇām //
BhāMañj, 13, 1464.1 krūrāṇāṃ kṣaṇarāgāṇāṃ saṃdhyānāmiva yoṣitām /
BhāMañj, 13, 1465.1 sarvathā na bhavatyeva kāruṇyamiva pāpinām /
BhāMañj, 13, 1465.2 anutseka ivāḍhyānāmārjavaṃ hariṇīdṛśām //
BhāMañj, 13, 1474.1 hemastanorujaghanāṃ kāñcanīmiva putrikām /
BhāMañj, 13, 1475.3 latāmiva nivātasthāṃ sakampakarapallavām //
BhāMañj, 13, 1486.1 śūdrāyeva śrutiḥ kanyā hīnāya pratipāditā /
BhāMañj, 13, 1492.2 hariśmaśrujaṭāpiṅgaṃ tejasāmiva saṃcayam //
BhāMañj, 13, 1513.1 tau dampatī dadṛśaturmūkaṃ kāṣṭhamivācalam /
BhāMañj, 13, 1524.1 gataklamo nivṛttaśca pīyūṣairiva pūritaḥ /
BhāMañj, 13, 1549.1 tataḥ svapnotthita iva prāptajīvo muneḥ sutaḥ /
BhāMañj, 13, 1620.2 sasarja sāyakaśreṇīṃ raśmimālāmivāṃśumān //
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
BhāMañj, 13, 1662.1 tyaktvā kalevaraṃ janturnirmokamiva pannagaḥ /
BhāMañj, 13, 1662.2 dharmādharmayuto yāti sāmoda iva mārutaḥ //
BhāMañj, 13, 1696.2 vivarāntaragehe me śakrasyeva sukhaṃ divi //
BhāMañj, 13, 1711.2 bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā //
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
BhāMañj, 13, 1773.1 munīndrajuṣṭe sadasi brahmaloka ivāpare /
BhāMañj, 13, 1780.1 atha kṛṣṇābhyanujñāto nistaraṅga ivodadhiḥ /
BhāMañj, 13, 1788.1 sajīva iva saṃlīne gāṅgeye sphāratejasi /
BhāMañj, 13, 1796.2 sāmānyajananīva tvaṃ kathaṃ devi vimuhyase //
BhāMañj, 14, 5.2 pāhi sattvasudhāsindho prajāpatiriva prajāḥ //
BhāMañj, 14, 12.1 uvāca karuṇāsindhurvyāso nirvāpayanniva /
BhāMañj, 14, 57.2 guṇairnibaddhaḥ pakṣīva jīvastiṣṭhati pañjare //
BhāMañj, 14, 63.2 bibhrāṇo vāsanāmantaḥ śītasparśamivānilaḥ //
BhāMañj, 14, 72.1 indriyāṇīva manaso manasteṣāṃ ca sarvadā /
BhāMañj, 14, 135.2 sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ //
BhāMañj, 14, 157.2 hemapattralatācitramudyānamiva mārutaḥ //
BhāMañj, 14, 159.2 vajreṇevācalabhidā jaghāna śvetavāhanam //
BhāMañj, 14, 161.1 pitaraṃ patitaṃ dṛṣṭvā śakraketumiva kṣitau /
BhāMañj, 14, 169.2 ulūpī dhairyajaladhiṃ suptotthitamivārjunam //
BhāMañj, 14, 188.2 śakrāyudhairiva vyāptā diśo daśa cakāśire //
BhāMañj, 14, 202.2 luṭhitaṃ hemaruciraṃ jātaṃ puṇyairivāplutam //
BhāMañj, 15, 16.2 nṛṇāmajīrṇatṛṣṇeva satataṃ parivardhate //
BhāMañj, 15, 26.2 kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ //
BhāMañj, 15, 46.1 sa vṛkṣamūlamāśritya jñānadeho jvalanniva /
BhāMañj, 15, 57.2 akāma iva kṛcchreṇa rājadhānīṃ samāviśat //
BhāMañj, 16, 22.1 dvārakā prarurodeva chinnahārāśrunirjharaiḥ /
BhāMañj, 16, 33.2 sa prāpa yādavapurīm apadmāmiva padminīm //
BhāMañj, 16, 34.1 vṛṣṇisiṃhairvirahitāṃ guhāṃ haimavatīmiva /
BhāMañj, 16, 37.2 vilokya śokavivaśo vajrabhinna ivāpatat //
BhāMañj, 16, 45.1 hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā /
BhāMañj, 16, 51.2 vṛddhasyeva daridrasya taruṇī rūpiṇī vadhūḥ //
BhāMañj, 16, 52.2 bhṛtyā ivāvinītasya babhūvuravaśāḥ śarāḥ //
BhāMañj, 16, 53.2 guṇasaṅgam anādṛtya dhūrtā mitramivādhanam //
BhāMañj, 16, 54.2 kṣīṇakośa iva tyāgī vailakṣyavinatānanaḥ //
BhāMañj, 17, 30.2 rājarṣitārakāmadhye sa rarājāṃśumāniva //
BhāMañj, 18, 15.2 śrutvaitatkaruṇaṃ rājā vajreṇeva vidāritaḥ //
BhāMañj, 19, 10.2 prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ //
BhāMañj, 19, 14.2 pitāmaha iva śrīmānpṛthuḥ pṛthulalocanaḥ //
BhāMañj, 19, 15.2 nijajvālāvalī dhāma dīptasyeva vibhāvasoḥ //
BhāMañj, 19, 304.2 valividhvaṃsabhītyeva nādṛśyata valitrayam //
Devīkālottarāgama
DevīĀgama, 1, 11.1 ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet /
DevīĀgama, 1, 29.1 ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye /
Garuḍapurāṇa
GarPur, 1, 2, 17.1 guṇabhūtāni bhūteśe sūtre maṇigaṇā iva /
GarPur, 1, 4, 5.2 krīḍato bālakasyeva ceṣṭāstasya niśāmaya //
GarPur, 1, 19, 34.1 japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ /
GarPur, 1, 48, 46.2 drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ //
GarPur, 1, 54, 4.2 jalopari mahī yātā naurivāste sarijjale //
GarPur, 1, 69, 20.2 nakṣatramāleva divo viśīrṇā dantāvalistasya mahāmurasya //
GarPur, 1, 70, 2.2 laṅkādhipenārdhapathe sametya svarbhānuneva prasabhaṃ niruddhaḥ //
GarPur, 1, 70, 5.2 suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti //
GarPur, 1, 70, 23.2 yastāmrikāṃ puṣyati padmarāgo yogāttuṣāṇāmiva pūrṇamadhyaḥ //
GarPur, 1, 71, 1.3 dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau //
GarPur, 1, 71, 2.2 rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau //
GarPur, 1, 71, 3.1 tataḥ pakṣanipātena saṃharanniva rodasī /
GarPur, 1, 71, 12.2 kāñcanacūrṇasyāntaḥ pūrṇamiva lakṣyate yacca //
GarPur, 1, 73, 5.2 vaidūryaratnamaṇayo vividhāvabhāsastasmātsphuliṅganivahā iva saṃbabhūvuḥ //
GarPur, 1, 74, 5.1 mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnasāravidā /
GarPur, 1, 88, 27.2 babhūvuḥ sahasādṛśyā dīpā vātahatā iva //
GarPur, 1, 109, 23.2 ākhoriva kadaryasya dhanaṃ duḥkhāya kevalam //
GarPur, 1, 110, 2.2 na tuṣṭimutpādayate śarīre hyandhasya dārā iva darśanīyāḥ //
GarPur, 1, 110, 13.1 kusumastabakasyeva dve gatī tu manasvinaḥ /
GarPur, 1, 110, 22.2 svayameva patiṣyanti kūlajātā iva drumāḥ //
GarPur, 1, 111, 3.2 mālākāra ivāraṇye na yathāṅgārakārakaḥ //
GarPur, 1, 111, 10.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāśca śatrava iva prabhavanti gātre /
GarPur, 1, 111, 10.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāśca śatrava iva prabhavanti gātre /
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 113, 5.1 madhuheva duhet sāraṃ kusumaṃ ca na ghātayet /
GarPur, 1, 113, 28.2 śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ //
GarPur, 1, 113, 34.2 kūpasthamiva pānīyaṃ bhavatyeva bahūdakam //
GarPur, 1, 114, 15.2 gūhetkūrma ivāṅgāni parabhāvaṃ ca lakṣayet //
GarPur, 1, 114, 52.2 mārjāra iva lumpeta tathā prārthayitāra naraḥ //
GarPur, 1, 114, 74.1 panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ /
GarPur, 1, 115, 8.2 tataḥ saṃkramate pāpaṃ ghaṭāddhaṭa ivodakam //
GarPur, 1, 115, 30.2 sarvasattvahitārthāya paśoriva viceṣṭitam //
GarPur, 1, 115, 36.2 sa lauhakārabhastreva śvasannapi na jīvati //
GarPur, 1, 142, 19.2 taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat //
GarPur, 1, 147, 77.1 pralimpanniva gātrāṇi śleṣmaṇā gauraveṇa ca /
GarPur, 1, 147, 85.1 visaṃjño jravegārtaḥ sakrodha iva vīkṣate /
GarPur, 1, 148, 16.2 tatra doṣo 'tra gamanaṃ śivāstra iva lakṣyate //
GarPur, 1, 149, 4.2 kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan //
GarPur, 1, 149, 8.1 pratataṃ kāsavege ca jyotiṣāmiva darśanam /
GarPur, 1, 149, 12.2 sūcībhiriva tīkṣṇābhistudyamānena śūlinā //
GarPur, 1, 149, 14.1 pārāvata ivotkūjan pārśvaśūlī tato 'sya ca /
GarPur, 1, 149, 17.1 supyate tudyata iva hṛdayaṃ pacatīva ca /
GarPur, 1, 149, 17.1 supyate tudyata iva hṛdayaṃ pacatīva ca /
GarPur, 1, 150, 14.2 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam //
GarPur, 1, 152, 26.1 limpanniva kaphaiḥ kaṇṭhaṃ mukhaṃ ghuraghurāyate /
GarPur, 1, 152, 27.1 dhūmāyatīva cātyarthamudeti śleṣmalakṣaṇam /
GarPur, 1, 154, 7.1 hṛdayaṃ satataṃ cātra krakaceneva dīryate /
GarPur, 1, 154, 15.2 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā //
GarPur, 1, 155, 6.1 niraṅkuśa iva vyālo na kiṃcinnācarettataḥ /
GarPur, 1, 155, 13.1 svapnenevābhibhavati na coktaśca sa bhāṣate /
GarPur, 1, 155, 29.1 sarvākṛtis tribhir doṣair apasmāra ivāparaḥ /
GarPur, 1, 155, 33.1 agādhe grāhabahule salilaugha ivārṇave /
GarPur, 1, 156, 24.1 asāro vigatacchāyo jantudagdha iva drumaḥ /
GarPur, 1, 158, 7.2 saṃjāyate 'śmarī ghorā pittaṃ goriva rocanā //
GarPur, 1, 158, 13.1 śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva /
GarPur, 1, 158, 13.2 pittena dahyate bastiḥ pacyamāna ivoṣṇavān //
GarPur, 1, 158, 14.2 bastirnistudyata iva śleṣmaṇā śītalo guruḥ //
GarPur, 1, 159, 5.1 hastī matta ivājasraṃ mūtraṃ vegavivarjitam /
GarPur, 1, 159, 8.2 madhuraṃ yacca meheṣu prāyo madhviva mehati //
GarPur, 1, 159, 21.2 ikṣo rasamivātyarthaṃ madhuraṃ cekṣumehataḥ //
GarPur, 1, 160, 42.1 vedhaḥ sūcyeva viḍbhraṃśaḥ kṛcchre mūtraṃ pravartate /
GarPur, 1, 160, 44.1 pipīlikāvyāpta iva gulmaḥ sphurati nudyate /
GarPur, 1, 160, 45.2 hīyate dīpyate śleṣmā svasthānaṃ dahatīvaca //
GarPur, 1, 162, 6.1 śīryamāṇairivāṅgaistu dravatā hṛdayena ca /
GarPur, 1, 163, 10.2 agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca //
GarPur, 1, 164, 26.1 sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ /
GarPur, 1, 166, 19.1 kapota iva kūjecca niḥsaṅgaḥ sopatantrakaḥ /
GarPur, 1, 166, 44.1 kampate gamanārambhe khañjanniva ca gacchati /
GarPur, 1, 167, 8.2 ākhoriva bilaṃ kruddhaḥ kṛtsnaṃ dehaṃ vidhāvati //
GarPur, 1, 167, 11.1 chindanniva caratyantaś cakīkurvaṃśca vegavān /
GarPur, 1, 167, 34.2 harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate /
GarPur, 1, 167, 35.1 āḍhyavāta iva jñeyaḥ sa kṛcchro medasāvṛtaḥ /
Gītagovinda
GītGov, 1, 7.1 vasati daśanaśikhare dharaṇī tava lagnā śaśini kalaṅkakalā iva nimagnā /
GītGov, 1, 19.1 mlecchanivahanidhane kalayasi karavālam dhūmaketum iva kim api karālam /
GītGov, 1, 30.2 vyaktānurāgam iva khelatanaṅgakhedasvedāmbupūram anupūrayatu priyam vaḥ //
GītGov, 1, 53.2 svacchandam vrajasundarībhiḥ abhitaḥ pratiaṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati //
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
GītGov, 3, 4.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 6.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 7.2 śoṇapadmam iva upari bhramatā ākulam bhramareṇa //
GītGov, 3, 8.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 10.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 12.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 13.2 kim purā iva sasaṃbhramaṃ parirambhaṇam na dadāsi //
GītGov, 3, 14.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 16.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 18.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 4, 2.2 vyālanilayamilanena garalam iva kalayati malayasamīram //
GītGov, 4, 3.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 4.1 aviralanipatitamadanaśarāt iva bhavadavanāya viśālam /
GītGov, 4, 5.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 6.2 vratam iva tava parirambhasukhāya karoti kusumaśayanīyam //
GītGov, 4, 7.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 8.2 vidhum iva vikaṭavidhuntudadantadalanagalitāmṛtadhāram //
GītGov, 4, 9.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 11.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 13.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 15.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 17.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 21.2 paśyati viṣam iva vapuṣi saśaṅkam //
GītGov, 4, 23.2 madanadahanam iva vahati sadāham //
GītGov, 4, 25.2 nayananalinam iva vigalitanālam //
GītGov, 4, 29.2 bālaśaśinam iva sāyam alolam //
GītGov, 4, 31.2 virahavihitamaraṇā iva nikāmam //
GītGov, 5, 19.1 mukharam adhīram tyaja mañjīram ripum iva kelisulolam /
GītGov, 5, 21.1 urasi murāreḥ upahitahāre ghane iva taralabalāke /
GītGov, 5, 21.2 taḍit iva pīte rativiparīte rājasi sukṛtavipāke //
GītGov, 5, 23.2 kisalayaśayane paṅkajanayane nidhim iva harṣanidānam //
GītGov, 7, 1.1 atra antare ca kulaṭākulavartmapātasaṃjātapātakaḥ iva sphuṭalāñchanaśrīḥ /
GītGov, 7, 17.2 vasatu hṛdi yuvatiḥ iva komalakalāvatī //
GītGov, 7, 38.2 mṛgamadatilakam likhati sapulakam mṛgam iva rajanīkare //
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 8, 2.2 vahati nayanam anurāgam iva sphuṭam uditarasābhiniveśam //
GītGov, 8, 6.2 marakataśakalakalitakaladhautalipeḥ iva ratijayalekham //
GītGov, 8, 8.2 darśayati iva bahiḥ madanadrumanavakisalayaparivāram //
GītGov, 8, 12.1 bahiḥ iva malinataram tava kṛṣṇa manaḥ api bhaviṣyati nūnam /
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
GītGov, 11, 8.2 preraṇam iva karabhoru karoti gatim pratimuñca vilambam //
GītGov, 11, 10.1 sphuritam anaṅgataraṅgavaśāt iva sūcitahariparirambham /
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
GītGov, 11, 40.2 jalanidhim iva vidhumaṇḍaladarśanataralitatuṅgataraṅgam //
GītGov, 11, 42.2 sphuṭataraphenakadambakarambitam iva yamunājalapūram //
GītGov, 11, 44.2 nīlanalinam iva pītaparāgapaṭalabharavalayitamūlam //
GītGov, 11, 46.2 sphuṭakamalodarakhelitakhañjanayugam iva śaradi taḍāgam //
GītGov, 11, 56.1 atikramya apāṅgam śravaṇapathaparyantagamanaprayāsena iva akṣṇoḥ taralataratāram patitayoḥ /
GītGov, 11, 56.2 idānīm rādhāyāḥ priyatamasamālokasamaye papāta svedāmbuprasara iva harṣāśrunikaraḥ //
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
GītGov, 12, 4.2 kṣaṇam upakuru śayanopari mām iva nūpuram anugataśūram //
GītGov, 12, 6.1 vadanasudhānidhigalitam amṛtamiva racaya vacanam anukūlam /
GītGov, 12, 6.2 viraham iva apanayāmi payodhararodhakam urasi dukūlam //
GītGov, 12, 8.1 priyaparirambhaṇarabhasavalitam iva pulakitam atiduravāpam /
GītGov, 12, 10.1 adharasudhārasam upanaya bhāvini jīvaya mṛtam iva dāsam /
GītGov, 12, 14.2 mīlitalajjitam iva nayanam tava virama visṛja ratikhedam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Haṃsasaṃdeśa, 1, 23.1 stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ /
Hitopadeśa
Hitop, 0, 1.2 jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā //
Hitop, 0, 3.2 gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
Hitop, 0, 5.2 samudram iva durdharṣaṃ nṛpaṃ bhāgyam ataḥ param //
Hitop, 0, 24.2 tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi //
Hitop, 0, 26.3 ajāgalastanasyeva tasya janma nirarthakam //
Hitop, 0, 38.2 vidyāhīnā na śobhante nirgandhā iva kiṃśukāḥ //
Hitop, 0, 39.3 na śobhate sabhāmadhye jāragarbha iva striyāḥ //
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Hitop, 1, 18.2 avaśendriyacittānāṃ hastisnānam iva kriyā /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 85.5 tvayi jīvati jīvāmi citragrīva ivānagha //
Hitop, 1, 126.2 kusumastabakasyeva dve vṛttī tu manasvinaḥ /
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Hitop, 1, 132.3 hariharakatheva duritaṃ guṇaśatam apy arthitā harati //
Hitop, 1, 136.2 upānadgūḍhapādasya nanu carmāvṛteva bhūḥ //
Hitop, 1, 149.5 taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām //
Hitop, 1, 151.3 parārthabhāravāhīva sa kleśasyaiva bhājanam //
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 1, 167.2 nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ /
Hitop, 1, 167.2 nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ /
Hitop, 1, 176.3 bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva //
Hitop, 1, 190.2 parjanya iva bhūtānām ādhāraḥ pṛthivīpatiḥ /
Hitop, 1, 193.3 tatas taddhitavacanam avadhīrya mahatā bhayena vimugdha iva mantharas tajjalāśayam utsṛjya pracalitaḥ /
Hitop, 1, 193.9 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya /
Hitop, 1, 196.4 ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi //
Hitop, 1, 200.3 hiraṇyako brūte citrāṅgo jalasamīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu /
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 4.3 pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ //
Hitop, 2, 11.2 sa karmakārabhastreva śvasann api na jīvati //
Hitop, 2, 20.2 tena ca tatra siṃhenānanubhūtapūrvakam akālaghanagarjitam iva saṃjīvakanarditam aśrāvi /
Hitop, 2, 24.2 abudhair arthalābhāya paṇyastrībhir iva svayam /
Hitop, 2, 30.5 sa eva nidhanaṃ yāti kīlotpāṭīva vānaraḥ //
Hitop, 2, 31.6 eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ /
Hitop, 2, 48.2 kūpasya khanitā yadvat prākārasyeva kārakaḥ //
Hitop, 2, 56.2 alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā /
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Hitop, 2, 66.6 tato damanako vismita iva piṅgalakasamīpaṃ gataḥ /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 2, 86.4 iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan //
Hitop, 2, 105.2 duṣṭavraṇā iva prāyo bhavanti hi niyoginaḥ //
Hitop, 2, 109.3 nṛpatir nijalobhācca prajā rakṣet piteva hi //
Hitop, 2, 111.10 madhye caturdaśyām āvirbhūtakalpatarutale ratnāvalīkiraṇakabūtaraparyaṅkasthitā sarvālaṅkārabhūṣitā lakṣmīr iva vīṇāṃ vādayantī kanyā kācid dṛśyate iti /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 113.2 same nimnonnatānīva citrakarmavido janāḥ //
Hitop, 2, 137.5 svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam //
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 147.3 mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api /
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 2, 152.14 tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat /
Hitop, 2, 157.2 pramadālocananyastaṃ malīmasam ivāñjanam //
Hitop, 2, 174.3 nityavyayā pracuraratnadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
Hitop, 3, 2.7 akarṇadhārā jaladhau viplaveteha naur iva //
Hitop, 3, 6.5 athaikadā varṣāsu nīlapaṭair iva jaladharapaṭalair āvṛte nabhastale /
Hitop, 3, 7.11 anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ /
Hitop, 3, 7.12 parākramaḥ paribhave vaiyātyaṃ surateṣv iva //
Hitop, 3, 10.4 tasya gardabho 'tibhāravahanād durbalo mumūrṣur ivābhavat /
Hitop, 3, 12.3 ādhārādheyabhāvena gajendra iva darpaṇe //
Hitop, 3, 15.4 andhā iva kiṃ kurmaḥ kva yāmaḥ /
Hitop, 3, 24.26 akālakusumānīva bhayaṃ saṃjanayanti hi //
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 51.2 samunmūlayituṃ vṛkṣāṃs tṛṇānīva nadīrayaḥ //
Hitop, 3, 61.5 dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ //
Hitop, 3, 114.5 śriyaṃ hy avinayo hanti jarā rūpam ivottamam //
Hitop, 3, 136.1 mahībhujo madāndhasya saṃkīrṇasyeva dantinaḥ /
Hitop, 3, 147.3 udety udīyamāne ca ravāv iva saroruham //
Hitop, 4, 4.3 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
Hitop, 4, 8.7 gāvas tṛṇam ivāraṇye prārthayante navaṃ navam //
Hitop, 4, 12.31 sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate //
Hitop, 4, 14.7 nīceṣūpakṛtaṃ rājan bālukāsv iva mūtritam //
Hitop, 4, 18.4 tatraiko vṛddho bakaḥ sāmarthyahīna udvignam ivātmānaṃ darśayitvā sthitaḥ /
Hitop, 4, 22.14 madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ /
Hitop, 4, 23.6 durgaṃ bhagnaṃ kīrtiś ca labdheva /
Hitop, 4, 34.1 jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā /
Hitop, 4, 53.2 kauśikena hatajyotirniśītha iva vāyasaḥ //
Hitop, 4, 69.4 dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ //
Hitop, 4, 73.2 āmakumbha ivāmbhaḥstho viśīrṇaḥ san vibhāṣyate //
Hitop, 4, 74.2 āghātaṃ nīyamānasya vadhyasyeva pade pade //
Hitop, 4, 81.3 anatikramaṇīyasya janma mṛtyor ivāgamam //
Hitop, 4, 82.2 apathyānām ivānnānāṃ pariṇāmo hi dāruṇaḥ //
Hitop, 4, 87.2 varṣāmbusiktā iva carmabandhāḥ sarve prayatnāḥ śithilībhavanti //
Hitop, 4, 91.1 tatas tadvacanaṃ niśamya prabuddha iva kauṇḍinya utthāyābravīt /
Hitop, 4, 124.2 ayaṃ cāpi pratīkāro rāmasugrīvayor iva //
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Hitop, 4, 142.2 prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī /
Kathāsaritsāgara
KSS, 1, 1, 1.2 aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ //
KSS, 1, 1, 2.2 sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ //
KSS, 1, 1, 16.2 ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ //
KSS, 1, 1, 20.2 prasādaprāptacandrārdhā iva bhānti surāsurāḥ //
KSS, 1, 1, 62.2 vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ //
KSS, 1, 2, 25.1 smṛtvā vararucirjātiṃ suptotthita ivāvadat /
KSS, 1, 2, 49.2 vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām //
KSS, 1, 2, 51.2 guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim //
KSS, 1, 3, 28.2 vidyutpuñjam ivākāṇḍasitābhrapariveṣṭitam //
KSS, 1, 4, 7.2 smarabhūpatisaundaryamandirevendirāparā //
KSS, 1, 4, 29.2 pratipaccandralekheva janalocanahāriṇī //
KSS, 1, 4, 63.1 te ca trayo 'ndhatāmisravāsābhyāsodyatā iva /
KSS, 1, 4, 81.1 niṣkṛṣṭāste 'pi puruṣāstamaḥpiṇḍā iva trayaḥ /
KSS, 1, 5, 2.1 gajendra iva mattaśca nāpaikṣata sa kiṃcana /
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 1, 5, 101.2 sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ //
KSS, 1, 5, 118.1 so 'tha kopena cāṇakyo jvalanniva samantataḥ /
KSS, 1, 5, 130.1 so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ /
KSS, 1, 5, 135.2 tato vararuciḥ kiṃcidvihasyeva jagāda tam //
KSS, 1, 6, 64.2 punarjātamivātmānaṃ manvāno gṛhamāgataḥ //
KSS, 1, 6, 67.2 ratnasiṃhāsanāsīnamamarairiva vāsavam //
KSS, 1, 6, 73.1 taccātiramyamālokya kṣitisthamiva nandanam /
KSS, 1, 6, 109.1 viharansuciraṃ tatra mahendra iva nandane /
KSS, 1, 6, 110.2 asicyata sa tābhiśca vaśābhiriva vāraṇaḥ //
KSS, 1, 6, 112.2 cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ //
KSS, 1, 6, 120.2 citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata //
KSS, 1, 6, 143.2 vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva //
KSS, 1, 6, 162.2 abhūtāṃ meghamālokya haṃsacātakayoriva //
KSS, 1, 6, 165.2 api pavanavidhūtās tatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan //
KSS, 1, 7, 7.1 tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam /
KSS, 1, 7, 7.2 prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam //
KSS, 1, 7, 44.2 vipro vaiśvānaro nāma vaiśvānara ivāparaḥ //
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 1, 7, 61.2 viharantīṃ vimānena candrasyevādhidevatām //
KSS, 1, 7, 62.1 baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā /
KSS, 1, 7, 63.1 sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
KSS, 1, 7, 100.1 kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
KSS, 1, 8, 4.2 nirantaramabhūttatra savitānamivāmbaram //
KSS, 1, 8, 10.2 rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ //
KSS, 1, 8, 28.2 praśāntaśeṣaśāpāgnidhūmikābhir ivābhitaḥ //
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 2, 1, 4.2 svargasya nirmito dhātrā pratimalla iva kṣitau //
KSS, 2, 1, 5.2 lakṣmīvilāsavasatirbhūtalasyeva karṇikā //
KSS, 2, 1, 20.2 dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat //
KSS, 2, 1, 41.2 kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm //
KSS, 2, 1, 42.1 parasparaguṇāvāptyai sa śrutaprajñayoriva /
KSS, 2, 1, 47.2 cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva //
KSS, 2, 1, 49.1 pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam /
KSS, 2, 1, 59.2 ātmānamakṣipatso 'pi rarakṣa dayayeva tām //
KSS, 2, 1, 62.2 āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva //
KSS, 2, 1, 64.1 tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā /
KSS, 2, 1, 68.2 satsaṃgatirivācāraṃ putraratnamasūta sā //
KSS, 2, 1, 71.2 avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ //
KSS, 2, 1, 82.2 āgādudayano māturdṛśi varṣannivāmṛtam //
KSS, 2, 1, 89.2 viprayoganidāghārtaṃ vāridhāreva barhiṇam //
KSS, 2, 2, 9.2 devaśarmā dadau tābhyāṃ mūrte vidye ivāpare //
KSS, 2, 2, 18.2 bālye duryodhaneneva bhīmasyāsīttarasvinā //
KSS, 2, 2, 27.2 hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam //
KSS, 2, 2, 32.2 dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā //
KSS, 2, 2, 34.2 praviveśa ca saṃbhrāntā sāvamāneva māninī //
KSS, 2, 2, 49.2 bahirgatamivānantaṃ tadviveśa purottamam //
KSS, 2, 2, 67.2 nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ //
KSS, 2, 2, 84.2 darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ //
KSS, 2, 2, 88.2 āgatāmākṛtimatīṃ sākṣādiva madhuśriyam //
KSS, 2, 2, 89.2 viveśa dattamārgeva dṛṣṭyāsya savikāsayā //
KSS, 2, 2, 90.2 nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam //
KSS, 2, 2, 138.2 alabdhatadgatī kāntāprāptyupāyodyamāviva //
KSS, 2, 2, 139.2 daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām //
KSS, 2, 2, 181.2 mṛgāṅkavatyā sānando rātryeva kumudākaraḥ //
KSS, 2, 2, 182.2 indoḥ kalaṅkalekheva hṛdi mālinyadāyinī //
KSS, 2, 2, 189.2 upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat //
KSS, 2, 2, 204.2 praṇataḥ pāvanālokamākāraṃ tapasāmiva //
KSS, 2, 2, 205.2 cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim //
KSS, 2, 2, 206.2 ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi //
KSS, 2, 2, 207.2 mumoca nṛpatiḥ kṛcchrādromāñceneva kīlitam //
KSS, 2, 2, 211.2 pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ //
KSS, 2, 3, 23.1 bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā /
KSS, 2, 3, 25.2 sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ //
KSS, 2, 3, 31.2 hasantīva sudhādhautaiḥ prāsādairamarāvatīm //
KSS, 2, 3, 42.2 dve tasya ratne śakrasya kuliśairāvaṇāviva //
KSS, 2, 3, 44.2 naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam //
KSS, 2, 3, 48.2 saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum //
KSS, 2, 3, 49.2 snapayantīva rājānaṃ śanakaistamupāgamat //
KSS, 2, 3, 57.2 saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ //
KSS, 2, 3, 67.1 tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
KSS, 2, 3, 77.2 apūrvā nirmitā dhātrā candrasyevāparā tanuḥ //
KSS, 2, 3, 80.2 prāṅmanthād arṇavasyeva kamalā kukṣikoṭare //
KSS, 2, 4, 8.2 varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ //
KSS, 2, 4, 19.1 so 'pi hastī tamutkarṇatālo gītarasādiva /
KSS, 2, 4, 24.2 śaśīva locanānando vatsarājo navāgataḥ //
KSS, 2, 4, 33.2 lakṣmīriva tadekāgrā baddhasyāpyanapāyinī //
KSS, 2, 4, 41.1 jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ /
KSS, 2, 4, 44.2 svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām //
KSS, 2, 4, 44.2 svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām //
KSS, 2, 4, 48.2 itastatastamaḥśyāmaiś citādhūmairivāparaiḥ //
KSS, 2, 4, 93.2 saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate //
KSS, 2, 4, 94.1 naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet /
KSS, 2, 4, 116.2 anidrasvapnamiva tat sa samagram amanyata //
KSS, 2, 4, 175.2 khalikārapratīkārapatākāmiva kuṭṭanīm //
KSS, 2, 5, 81.2 anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam //
KSS, 2, 5, 97.2 ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt //
KSS, 2, 5, 100.1 tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam /
KSS, 2, 5, 130.1 tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva /
KSS, 2, 5, 147.1 tena so 'vinayeneva madhunā hṛtacetanaḥ /
KSS, 2, 5, 149.2 svapāpopanate magnamavīcāviva khātake //
KSS, 2, 5, 159.2 madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam //
KSS, 2, 5, 177.1 tadbuddhvā yakṣabhavanānmṛtyoriva mukhānnṛpaḥ /
KSS, 2, 5, 181.2 guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ //
KSS, 2, 5, 182.1 so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva /
KSS, 2, 6, 11.2 anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ //
KSS, 2, 6, 12.2 stūyamāna ivotkrāntabandisandarbhayā bhuvā //
KSS, 2, 6, 17.2 cirādupāgate patyau babhau nārīva sā purī //
KSS, 2, 6, 18.2 praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam //
KSS, 2, 6, 20.2 nṛpaśriyevāparayā saha vāsavadattayā //
KSS, 2, 6, 21.2 suptaprabuddhamiva tadreje rājagṛhaṃ tadā //
KSS, 2, 6, 23.1 kṛtapratyudgamaṃ rājñā tamānandamivāparam /
KSS, 2, 6, 27.1 rativallīnavodbhinnamiva pallavamujjvalam /
KSS, 2, 6, 29.2 viddheva puṣpacāpena tatkṣaṇaṃ samalakṣyata //
KSS, 2, 6, 30.2 madirā madamādhuryasūtrapātamivākarot //
KSS, 2, 6, 63.2 tayostathā tathā prema navībhāvamivāyayau //
KSS, 2, 6, 68.2 aparāmiva lāvaṇyajaladherudgatāṃ śriyam //
KSS, 3, 1, 50.2 tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ //
KSS, 3, 1, 51.2 cicheda pāpasya kapirnigrahajña iva krudhā //
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 1, 92.2 bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva //
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 3, 1, 108.2 āgād gopālakastatra svayaṃ mūrta ivotsavaḥ //
KSS, 3, 1, 128.2 śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt //
KSS, 3, 1, 133.1 sā ca vāsavadatteva rūpeṇāpratimābhavat /
KSS, 3, 2, 2.2 abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām //
KSS, 3, 2, 40.1 atitaptena cānnena jvalantīm iva tāṃ muniḥ /
KSS, 3, 2, 45.2 tasthau vidhuravicchāyā niśīthastheva padminī //
KSS, 3, 2, 49.2 tadduḥkhānubhavakleśamapākartumivecchatā //
KSS, 3, 2, 50.2 āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā //
KSS, 3, 2, 53.2 gopālakasya caitasya śokaḥ svalpa ivekṣyate //
KSS, 3, 2, 68.2 pracchannavāsavairūpyasāhāyakamivākarot //
KSS, 3, 2, 69.2 vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim //
KSS, 3, 2, 73.2 prajānetrotsavaṃ candramudayasthamivāmbudhiḥ //
KSS, 3, 2, 75.2 dadṛśustatra nāryastaṃ ratihīnamiva smaram //
KSS, 3, 2, 80.2 itīva vedīdhūmo 'sya bāṣpeṇa pidadhe dṛśau //
KSS, 3, 2, 81.2 vijñātabhartrabhiprāyaṃ kopākulamivābabhau //
KSS, 3, 2, 83.2 nirdugdharatnarikteva pṛthivī bubudhe yathā //
KSS, 3, 2, 86.1 udayāpekṣiṇī patyuḥ suptevālakṣitasthitā /
KSS, 3, 2, 86.2 tadā vāsavadattābhūddivā kāntirivaindavī //
KSS, 3, 2, 105.2 upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva //
KSS, 3, 2, 123.1 dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
KSS, 3, 3, 4.2 abhūdbhuvīva nāke 'pi yasyāpratihatā gatiḥ //
KSS, 3, 3, 5.2 urvaśī nāma kāmasya mohanāstramivāparam //
KSS, 3, 3, 17.2 anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ //
KSS, 3, 3, 27.2 āsīnmṛteva supteva likhiteva vicetanā //
KSS, 3, 3, 27.2 āsīnmṛteva supteva likhiteva vicetanā //
KSS, 3, 3, 27.2 āsīnmṛteva supteva likhiteva vicetanā //
KSS, 3, 3, 28.2 muktā virahadīrghāsu cakravākīva rātriṣu //
KSS, 3, 3, 43.2 arpitā sā mahādevī sukhasaṃpadivāparā //
KSS, 3, 3, 50.2 ākāravatyā nītyeva mama dattaiva medinī //
KSS, 3, 3, 59.2 devī vāsavadattā ca sasnehā bhaginīva me //
KSS, 3, 3, 60.2 nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi //
KSS, 3, 3, 62.2 kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva //
KSS, 3, 3, 73.1 sa manobhavabhallyeva sadyo hṛdayalagnayā /
KSS, 3, 3, 73.2 tayā mumūrcheva tadā kṛcchrācca gṛhamāyayau //
KSS, 3, 3, 88.2 vilokya bhrāmayāmāsa yamājñāmiva tarjanīm //
KSS, 3, 3, 91.2 siṣeve guhacandro 'sāvasidhāramiva vratam //
KSS, 3, 3, 109.2 indor lāvaṇyasarvasvakoṣasyevādhidevatām //
KSS, 3, 3, 111.2 paśyatastasya bhāti sma sā tricandreva yāminī //
KSS, 3, 3, 130.2 āviṣṭayeva tanmantradūtadurgrahayāpi saḥ //
KSS, 3, 3, 135.2 pravātamiva puṣpāṇām adhaḥpātaikakāraṇam //
KSS, 3, 3, 152.2 ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī //
KSS, 3, 3, 163.2 yaugandharāyaṇīyasya puṣpaṃ nayataroriva //
KSS, 3, 4, 2.2 balairasamayodvelajalarāśijalairiva //
KSS, 3, 4, 4.2 jitārkatejaḥprītena sevyamāna ivendunā //
KSS, 3, 4, 5.2 sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva //
KSS, 3, 4, 6.2 śrībhuvāvanurāgeṇa sākṣādanugate iva //
KSS, 3, 4, 7.2 pathi tasyābhavad bhūmir upabhukteva bhūpateḥ //
KSS, 3, 4, 12.2 devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva //
KSS, 3, 4, 14.2 asṛjanniva nārācapañjarāṇi manobhuvaḥ //
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
KSS, 3, 4, 16.2 kañcukādiva nirgantum īṣatus taddidṛkṣayā //
KSS, 3, 4, 17.2 galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ //
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
KSS, 3, 4, 25.2 sūcayadbhir ivāśeṣabhūpālopāyanāgamam //
KSS, 3, 4, 26.2 cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ //
KSS, 3, 4, 27.1 devyormadhyasthitastatra ratiprītyoriva smaraḥ /
KSS, 3, 4, 46.2 pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat //
KSS, 3, 4, 47.2 muhurhāsamivālocya tanmantrimativismayam //
KSS, 3, 4, 70.1 ādityasyeva yasyeha na caskhāla kila kvacit /
KSS, 3, 4, 72.2 bhājanaṃ sarvaratnānāmamburāśirivāmbhasām //
KSS, 3, 4, 77.2 anaṅgamaṅgalāvāsaratnadīpaśikhām iva //
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
KSS, 3, 4, 82.1 tejasvatīkalālāpakīliteva kila śrutiḥ /
KSS, 3, 4, 87.2 sahaprayāyinīṃ cakre sainyasyevādhidevatām //
KSS, 3, 4, 89.1 āsṛkkotthitapādābhyām abhyasyantamivāmbare /
KSS, 3, 4, 90.2 kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā //
KSS, 3, 4, 92.1 so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ /
KSS, 3, 4, 103.2 astādrikaṃdarālīne lajjayevāṃśumālini //
KSS, 3, 4, 121.2 utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ //
KSS, 3, 4, 130.2 saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva //
KSS, 3, 4, 146.1 praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
KSS, 3, 4, 148.2 puruṣān nāsikāchedabhiyevordhvīkṛtānanān //
KSS, 3, 4, 169.2 kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva //
KSS, 3, 4, 175.2 praviśantīmivāṅgāni kiṃcitpratyabhijānatīm //
KSS, 3, 4, 196.2 kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat //
KSS, 3, 4, 213.1 svaprabhābhinnatimirāṃ rajanijvalitāmiva /
KSS, 3, 4, 221.2 svapauruṣaphalarddhyeva priyayā saṃgatastayā //
KSS, 3, 4, 241.1 acintayacca tasyāḥ sa vacaḥ svapnamiva smaran /
KSS, 3, 4, 277.2 latāmanucitasphītapuṣpabhārānatām iva //
KSS, 3, 4, 286.2 datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ //
KSS, 3, 4, 288.2 tasthau dināni katicidrūpavatyeva saṃpadā //
KSS, 3, 4, 294.2 akasmādabhavadruddhaṃ vyāsaktamiva kenacit //
KSS, 3, 4, 306.2 svalobhasyeva mahataḥ pāramambunidheryayau //
KSS, 3, 4, 311.1 tayā tatāra nāveva hastavyastāmburambudhim /
KSS, 3, 4, 312.1 taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam /
KSS, 3, 4, 327.2 viveśa tatsutāvāsaṃ naktamarka ivānalam //
KSS, 3, 4, 344.2 vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām //
KSS, 3, 4, 345.2 padātpadam amuñcantyā lakṣmyeva guṇabaddhayā //
KSS, 3, 4, 353.1 vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ /
KSS, 3, 4, 354.1 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 359.2 parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm //
KSS, 3, 4, 368.2 nijasattvataroḥ sākṣātpakvāmiva phalaśriyam //
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
KSS, 3, 4, 370.1 parasparāliṅgitayostayoḥ svedacchalādiva /
KSS, 3, 4, 371.2 ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ //
KSS, 3, 4, 389.2 vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim //
KSS, 3, 4, 393.2 bahirgatāmivātmīyadeśadarśananirvṛtim //
KSS, 3, 4, 395.2 śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ //
KSS, 3, 4, 404.2 praharṣamuktanādeva rarājojjayinī purī //
KSS, 3, 5, 5.2 setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ //
KSS, 3, 5, 8.2 arkāṃśuracitāpyāyaḥ pratipaccandramā iva //
KSS, 3, 5, 28.2 nisarganiyataṃ vāsāṃ vidyutām iva cāpalam //
KSS, 3, 5, 30.2 ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot //
KSS, 3, 5, 39.2 kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau //
KSS, 3, 5, 59.2 mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ //
KSS, 3, 5, 63.2 giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ //
KSS, 3, 5, 64.1 prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ /
KSS, 3, 5, 66.2 parasparam ivācakhyus tadāgamabhayaṃ diśaḥ //
KSS, 3, 5, 67.2 tasya nīrājanaprītapāvakānugatā iva //
KSS, 3, 5, 69.2 yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ //
KSS, 3, 5, 70.2 itīva taccamūreṇur arkatejas tirodadhe //
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 5, 72.1 namatātha palāyadhvam ity ūce vidviṣām iva /
KSS, 3, 5, 73.2 mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva //
KSS, 3, 5, 89.2 unmūlayaṃśca kaṭhinān nṛpān vāyur iva drumān //
KSS, 3, 5, 90.2 vaṅgāvajayavitrāsavepamānam ivāmbudhim //
KSS, 3, 5, 91.2 pātālābhayayācñārthaṃ nāgarājam ivodgatam //
KSS, 3, 5, 93.1 mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
KSS, 3, 5, 94.2 parvatāśrayiṇaḥ śatrūñśaratkāla ivāmbudān //
KSS, 3, 5, 97.2 mātaṅgās tanmadavyājāt saptadhaivāmucann iva //
KSS, 3, 5, 101.2 smarantī bālabhāvasya saukhye 'pi vimanā iva //
KSS, 3, 5, 105.2 itīva tadgajādhūtavano 'vepata mandaraḥ //
KSS, 3, 5, 108.2 kṣapayāmāsa ca mlecchān rāghavo rākṣasān iva //
KSS, 3, 5, 109.1 turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ /
KSS, 3, 5, 110.2 rāhor iva sa cicheda pārasīkapateḥ śiraḥ //
KSS, 3, 5, 111.2 kīrtir dvitīyā gaṅgeva vicacāra himācale //
KSS, 3, 5, 114.2 adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva //
KSS, 3, 5, 116.2 sotsavo 'bhūnniśājyotsnāvati candra iva smaraḥ //
KSS, 3, 6, 18.2 prakṣipta iva kenāpi nipapāta tataḥ kṣitau //
KSS, 3, 6, 25.2 prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ //
KSS, 3, 6, 39.2 durdaśā iva samprāpa śrīkaṇṭhaviṣayaṃ ca saḥ //
KSS, 3, 6, 85.2 antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau //
KSS, 3, 6, 109.2 dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva //
KSS, 3, 6, 213.1 kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ /
KSS, 3, 6, 222.2 utpatākābhujalatāṃ nṛtyantīm utsavād iva //
KSS, 3, 6, 226.2 tanmantrimukhyaparitoṣitalokapāladattair iva pratidiśaṃ samasādhuvādaiḥ //
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
KSS, 3, 6, 230.2 candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat //
KSS, 4, 1, 1.2 panthānam iva siddhīnāṃ diśañjayati vighnajit //
KSS, 4, 1, 6.1 harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ /
KSS, 4, 1, 6.2 dhārāvigalitaṃ sīdhu papau madam iva dviṣām //
KSS, 4, 1, 7.2 smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu //
KSS, 4, 1, 8.2 upaninye dvayor madhye sa svacittam ivāsavam //
KSS, 4, 1, 10.2 babhau bālātapāraktasitapadmeva padminī //
KSS, 4, 1, 12.2 timiraughān aviralaiḥ karair iva marīcimān //
KSS, 4, 1, 13.2 babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva //
KSS, 4, 1, 14.2 sevāgateva tacchṛṅgapātamuktā vanābjinī //
KSS, 4, 1, 18.2 kṛtāvatāras tejasvijātiprītyāṃśumān iva //
KSS, 4, 1, 19.2 prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata //
KSS, 4, 1, 21.1 taveva tasya dve eva bhavye bhārye babhūvatuḥ /
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 4, 1, 29.2 kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam //
KSS, 4, 1, 41.1 māneneva viśīrṇena vāsasā vidhurīkṛtā /
KSS, 4, 1, 46.1 tataś ca karmaṇā svena śubhenevāgrayāyinā /
KSS, 4, 1, 51.2 brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat //
KSS, 4, 1, 56.1 veśyeva balavadbhogyā rājaśrīr aticañcalā /
KSS, 4, 1, 56.2 vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā //
KSS, 4, 1, 72.2 ulkām ivābhrapatitāṃ parijñāyābhyatapyata //
KSS, 4, 1, 85.2 hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe //
KSS, 4, 1, 91.1 sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat /
KSS, 4, 1, 98.1 tāstu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
KSS, 4, 1, 99.1 hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
KSS, 4, 1, 121.2 vipadaś ca nivṛttā me dvārāt pratihatā iva //
KSS, 4, 1, 132.1 andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ /
KSS, 4, 2, 2.2 śaśāṅkeneva garbhasthakāmapremopagāminā //
KSS, 4, 2, 3.1 āsīnāyāḥ patisnehād ratiprītī ivāgate /
KSS, 4, 2, 4.2 mūrtā vidyā ivāyātāḥ sakhyastāṃ paryupāsata //
KSS, 4, 2, 5.2 sūnor garbhābhiṣekāya babhāra kalaśāviva //
KSS, 4, 2, 7.2 upetya sevyamāneva samantād ratnarāśibhiḥ //
KSS, 4, 2, 8.2 vidyādharaśrīr nabhasā praṇāmārtham ivāgatā //
KSS, 4, 2, 28.1 saṃpacca vidyud iva sā lokalocanakhedakṛt /
KSS, 4, 2, 44.2 rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā //
KSS, 4, 2, 63.2 jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā //
KSS, 4, 2, 80.1 sa dadarśa tuṣārādrirājaputrīm ivāparām /
KSS, 4, 2, 90.1 sa hi tvam iva rūpeṇa yauvanena ca sundari /
KSS, 4, 2, 93.2 sābhūt kumārī kaṃdarpamohamantrākṣarair iva //
KSS, 4, 2, 104.1 ratestad vāsaveśmeva viśrāntyai girikānanam /
KSS, 4, 2, 105.2 pratyudgateva manasā mama tanmārgadhāvinā //
KSS, 4, 2, 106.2 didṛkṣayeva sphuratā sā kanyātrāgatābhavat //
KSS, 4, 2, 153.2 bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ //
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 4, 2, 179.1 apareṇa parityaktaṃ bhaṭenevānuyāyinā /
KSS, 4, 2, 220.1 tatastadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ /
KSS, 4, 2, 221.2 tatsattvadarśanāścaryād iva sā bhūr aghūrṇata //
KSS, 4, 2, 244.2 tatheti pratipede tadvākyaṃ tasya guror iva //
KSS, 4, 2, 250.2 pātālam iva jīmūtavāhanālokanāgatam //
KSS, 4, 3, 5.1 sa ca mām abhyupetyaiva sānukampa ivāvadat /
KSS, 4, 3, 27.2 jīvantam eva kuṣṇāti kākīva kukuṭumbinī //
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 4, 3, 32.2 yo raṇeṣviva sarveṣu dyūteṣvapyasamo jayī //
KSS, 4, 3, 33.1 tasyābhavacca vikṛtā vapuṣīvāśaye 'pyalam /
KSS, 4, 3, 37.2 durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā //
KSS, 4, 3, 41.1 tanmadhyāllapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
KSS, 4, 3, 42.1 tatrārpitekṣaṇo drakṣyasyantaḥ pratimitām iva /
KSS, 4, 3, 62.2 garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam //
KSS, 4, 3, 63.2 jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam //
KSS, 4, 3, 64.2 dyaur indum iva nirgacchadacchāmṛtamayadyutim //
KSS, 4, 3, 70.1 prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ /
KSS, 4, 3, 71.2 sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau //
KSS, 4, 3, 77.2 vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum //
KSS, 4, 3, 78.2 patākā api sindūram anyonyam akirann iva //
KSS, 4, 3, 79.1 bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ /
KSS, 4, 3, 83.1 prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ /
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 1.2 herambaḥ pātu vo vighnān svatejobhir dahann iva //
KSS, 5, 1, 20.2 vidyuddhārādharasyeva sā tu nirmuktacāpalā //
KSS, 5, 1, 26.1 vidyeva kanyakā mohād apātre pratipāditā /
KSS, 5, 1, 93.2 avīcikardamālepasūtrapātam ivācaran //
KSS, 5, 1, 94.2 kukarmajām ivābhyasyan bhaviṣyantīm adhogatim //
KSS, 5, 1, 95.2 śūlādhiropaṇaucityam ātmano darśayann iva //
KSS, 5, 1, 97.1 antarā hṛdayānīva sādhūnāṃ kaitavena saḥ /
KSS, 5, 1, 98.2 dattāvadhānaḥ kusṛtiṣviva dhyānaṃ tatāna saḥ //
KSS, 5, 1, 99.2 puri tadvañcanāmāyākaṭākṣa iva so 'bhramat //
KSS, 5, 1, 100.2 sadaṇḍājinakaścakre triḥ satyam iva khaṇḍaśaḥ //
KSS, 5, 1, 102.1 punaḥ sa sarvapāpāni nijāni gaṇayann iva /
KSS, 5, 1, 132.2 vināśahetur vāsāya madguḥ skandhaṃ taroriva //
KSS, 5, 1, 134.2 jahārābharaṇaistasya śaṣpairiva paśor manaḥ //
KSS, 5, 1, 161.2 nijāṃ śivāya saṃpattim iva mūḍhatvahāritām //
KSS, 5, 1, 181.2 ūcire ca sa tacchrutvā vajrāhata ivābhavat //
KSS, 5, 1, 200.2 jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva //
KSS, 5, 1, 201.1 tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan /
KSS, 5, 2, 6.2 viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām //
KSS, 5, 2, 7.2 vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ //
KSS, 5, 2, 8.1 bhūricauraparābhūtiduḥkhād iva divāniśam /
KSS, 5, 2, 9.2 jigīṣantyām ivātyugrāṇyapi tejāṃsi bhāsvataḥ //
KSS, 5, 2, 12.2 kurvāṇam iva sarveṣāṃ sarasām adhirājatām //
KSS, 5, 2, 15.1 svavayo'bdaśatagranthisaṃkhyayevākṣamālayā /
KSS, 5, 2, 42.2 vavau vidherivārambhaḥ pracaṇḍaśca prabhañjanaḥ //
KSS, 5, 2, 43.2 āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ //
KSS, 5, 2, 44.2 ucchrāyapātaparyāyaṃ darśayad dhaninām iva //
KSS, 5, 2, 45.2 bharād iva tad utpatya vahanaṃ samabhajyata //
KSS, 5, 2, 81.2 sārdhacandram iveśānaṃ mahāvratinam aikṣata //
KSS, 5, 2, 90.2 bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ //
KSS, 5, 2, 100.2 nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo'dhidevatām //
KSS, 5, 2, 103.1 tataḥ svasāhaseneva dīptāgreṇa nihatya tam /
KSS, 5, 2, 104.2 śmaśānavahninā naktaṃcarīsiddhirivārpitā //
KSS, 5, 2, 125.2 yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite //
KSS, 5, 2, 140.2 citārohāya tadraśmiramyāṃ rātrim ivāgatām //
KSS, 5, 2, 153.2 ante vikāraghorāṃ ca durjanairiva saṃgatim //
KSS, 5, 2, 161.1 tato jagāda tāṃ rājā devi jātyeva vidyayā /
KSS, 5, 2, 161.2 satyeneva ca rūpeṇa mahatām apyayaṃ mahān //
KSS, 5, 2, 169.2 tasmāt sametu tenāsau vṛkṣeṇevārtavī latā //
KSS, 5, 2, 171.2 saṃgamo 'nyonyaśobhāyai lakṣmīvinayayoriva //
KSS, 5, 2, 181.2 pādapairiva rakṣobhirākīrṇe pitṛkānane //
KSS, 5, 2, 186.2 asaṃbhāvyasthitiṃ tatra marāvambhojinīm iva //
KSS, 5, 2, 204.2 saṃtyajya śṛṅkhalāpāśam iva yātā tato 'pyaham //
KSS, 5, 2, 207.2 nabho'dhvakhedaviśrāntam arkabimbam ivācalam //
KSS, 5, 2, 208.2 svasāhasamahāsiddhim iva mūrtām avāptavān //
KSS, 5, 2, 220.1 sa taṃ sāhasikasparśabhītairiva sakaṇṭakaiḥ /
KSS, 5, 2, 221.2 aśokadattaḥ sa tadā pramodo mūrtimān iva //
KSS, 5, 2, 222.2 kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ //
KSS, 5, 2, 223.2 rakṣaḥkoṣaśriyo hastāllīlāmbujam ivāhṛtam //
KSS, 5, 2, 227.2 aśokadattasya guṇānudgāyad iva nirbabhau //
KSS, 5, 2, 229.2 yaśaḥpratāpāviva tau bhūpālāśokadattayoḥ //
KSS, 5, 2, 231.2 bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā //
KSS, 5, 2, 236.1 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
KSS, 5, 2, 237.1 saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
KSS, 5, 2, 257.2 yāvat kṣālayatīvāṅgaṃ rākṣasībhāvadūṣitam //
KSS, 5, 2, 267.2 bhujamadhyam ivātyarthaṃ manoratham apūrayat //
KSS, 5, 3, 15.1 tadāvarte gabhīre 'tra vayaṃ mṛtyorivānane /
KSS, 5, 3, 15.2 kṣiptā evāmbunākṛṣya karmaṇeva balīyasā //
KSS, 5, 3, 27.2 gṛdhrān paricayaprītyā kṛtapratyudgamān iva //
KSS, 5, 3, 44.2 sauvarṇabhitti saṃketaketanaṃ saṃpadām iva //
KSS, 5, 3, 47.2 dhāturadbhutanirmāṇaparyāptim iva rūpiṇīm //
KSS, 5, 3, 144.2 khacadghaṇṭāvalīdantamālaṃ mṛtyorivānanam //
KSS, 5, 3, 146.2 nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat //
KSS, 5, 3, 149.1 sā divyākṛtirabhyetya sadayeva jagāda tam /
KSS, 5, 3, 157.1 tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā /
KSS, 5, 3, 177.2 sasaṃbhramam upāyātāṃ prītyeva vanadevatām //
KSS, 5, 3, 214.1 raṇitābharaṇairaṅgair vihitasvāgatairiva /
KSS, 5, 3, 261.2 ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ //
KSS, 5, 3, 285.1 tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
KSS, 6, 1, 1.1 tarjayann iva vighnaughānnamitonnamitena yaḥ /
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
KSS, 6, 1, 11.2 pātālanagarīvādhastacchobhālokanāgatā //
KSS, 6, 1, 13.2 mattulyā nāma nāstīti madaśṛṅgairivoditaḥ //
KSS, 6, 1, 14.1 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
KSS, 6, 1, 14.2 yāvad gururiva jñānam api svayam upādiśat //
KSS, 6, 1, 57.1 yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
KSS, 6, 1, 58.2 nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ //
KSS, 6, 1, 85.2 priye mayāpi prāg janma tvayeva sahasā smṛtam //
KSS, 6, 1, 97.2 arthinyasyādaro nāsmāsviti manyuvaśād iva //
KSS, 6, 1, 105.1 sa ca kuntyeva durvāsā yatnenārādhito mayā /
KSS, 6, 1, 121.2 puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva //
KSS, 6, 1, 136.2 tatsevārasasamprāptakailāsaśikharairiva //
KSS, 6, 1, 187.2 tiṣṭhed anapakṛtya strī bhujagīva vikāritā //
KSS, 6, 2, 4.1 īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
KSS, 6, 2, 48.2 ye bhakṣayanti janakaṃ bata markaṭakā iva //
KSS, 6, 2, 51.2 kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā //
KSS, 6, 2, 53.2 lakṣmīlīlāravindānāṃ navākaramahīm iva //
KSS, 6, 2, 56.2 sākṣānmadhum ivotphullapuṣpakānanamadhyagam //
KSS, 6, 2, 65.2 sāsya bhūmir narendrasya dyaur meruśikharairiva //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 12.1 uttarasmin ghasre asaṃbheditam iva varāṅgaṃ paridṛśyate //
Kālikāpurāṇa
KālPur, 54, 11.1 paśyanniva tato devīm ekāgramanasā smaret /
KālPur, 56, 55.1 saṃgrāmeṣu jayecchatruṃ mātaṅgāniva keśarī /
KālPur, 56, 58.1 vāyor iva matistasya bhaved anyair avāritā /
Kṛṣiparāśara
KṛṣiPar, 1, 58.2 sajalā nirjalā yānti nirjalāḥ sajalā iva //
KṛṣiPar, 1, 73.1 citrāmadhyagate jīve bhinnabhāṇḍamiva sravet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 43.2 asaṃśayaṃ dahaty āśu tūlarāśim ivānalaḥ //
KAM, 1, 56.2 maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ //
KAM, 1, 62.2 pumān vimucyate sadyaḥ siṃhatrastamṛgair iva //
KAM, 1, 123.2 surāyā bindunā spṛṣṭaṃ gaṅgāmbha iva saṃtyajet //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.2 māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu vighnapatiḥ sadā vaḥ //
MPālNigh, Abhayādivarga, 18.2 pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājanprāpya harītakīmiva gadā naśyantu te śatravaḥ //
Mukundamālā
MukMā, 1, 20.1 tattvaṃ bruvāṇāni paraṃ parasmādaho kṣarantīva sudhāṃ padāni /
Mātṛkābhedatantra
MBhT, 5, 42.2 maheśa iva yogīndro nirṛtir iva durdharaḥ //
MBhT, 5, 42.2 maheśa iva yogīndro nirṛtir iva durdharaḥ //
MBhT, 6, 20.2 pragoptavyaṃ prayatnena svayonir iva śailaje //
MBhT, 6, 32.2 sarvatra vijayī bhūtvā devīputra iva kṣitau //
MBhT, 7, 24.2 sa eva dhanyo loke 'smin devīputra iva kṣitau //
MBhT, 7, 40.1 vivāde jayam āpnoti raṇe ca nirṛtir iva /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.1 ity anīśavacovārivelānunno 'bdhineva saḥ /
MṛgT, Vidyāpāda, 11, 22.2 yattadūhaṃ matiḥ puṃsāṃ bhramatyandheva mārgatī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 22.2 na yuktānumitiḥ pāṇḍudravyād iva hutāśane //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.2 kena nunna ity āha abdhineva śakreṇa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.2 āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 9.0 etad ātmanāṃ sahajasāmarthyapratibandhakatvāt pāśānāṃ jālam iva jālaṃ samāsataḥ saṃkṣepād uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 6.2 saṃkīrṇam iva mātrābhiś citrābhir abhimanyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 7.2 kaluṣatvam ivāpannaṃ bhedarūpe pravartate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 8.1 bhajante nāvisaṃvādam āmbhasā iva kṛṣṭayaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 19.0 ācaitanyābhyupagame cāsya buddhimatkartranadhiṣṭhitasya mṛtpiṇḍāder iva na svakāryajanane sāmarthyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 na hy anusaṃdhānaśūnyasya buddhimato 'pi ghuṇakīṭasyevākṣaralekhane pravṛttir yuktā kiṃ punaḥ pariṇāmino jaḍasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 5.0 īśatīty aduṣṭam īśa ivācarati iti sarvaprātipadikebhya ityeke iti kvipaḥ smaraṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yasminsati yasya bhāvo yadabhāve cābhāvastat tatkāryaṃ śītamiva himasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.3 iti pratipannānāṃ brahmavidām iva janmamaraṇakaraṇādipratiniyamadarśanasya puruṣabahutvajñāpakasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 5.0 na ca naiyāyikavaiśeṣikāṇāmiva jaḍaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 6.0 nāpi sāṃkhyānāmivākartā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 7.0 na ca keṣāṃcidivāgantunā citā yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 6.0 iti tadvirahiṇaḥ śivasyeva punarbandhāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 1.0 dharmiṇo 'nugrāhyasya dharmāṇāṃ yad anuvartanaṃ so 'nugrāhakasyānugrahaḥ kramavikasvarasvarūpāṇāṃ padmānāmiva vivasvataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.2 kṛtam api phalāya na syād dīkṣoparyūṣaroptabījam iva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 2.2 tāpācchedānnikarṣācca suvarṇamiva sarvataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 2.0 asato hi kāryasya vandhyāsutāder ivotpattaye kiṃ kila kārakāṇi kuryuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 5.2 jantor vibhātyatiśleṣāt sā dvitīyeva cetanā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 2.0 kiṃcit sādhāraṇyād anyasminnanyādṛśī buddhirviparyayaḥ marumarīcikāsviva jalāvagatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
Narmamālā
KṣNarm, 1, 3.2 trivikrama iva śrīmānananto balijinnṛpaḥ //
KṣNarm, 1, 21.1 kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ /
KṣNarm, 1, 21.2 maṣīviliptasarvāṅgaiḥ kālenāliṅgitairiva //
KṣNarm, 1, 22.2 purīṣairiva kāyasthaiḥ kāyasthairdoṣakāribhiḥ //
KṣNarm, 1, 63.2 udareṇa dareṇeva vyāptaḥ piśitaveśmanā //
KṣNarm, 1, 64.2 sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ //
KṣNarm, 1, 66.1 tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ /
KṣNarm, 1, 74.2 paripālakanirdiṣṭo vāyubhakṣa ivoragaḥ //
KṣNarm, 1, 79.1 dhāvatkalamacītkāratāraḥ kapirivāhataḥ /
KṣNarm, 1, 96.2 jaraṭhākhurivākṣoṭaṃ śūnyaṃ cakre surālayam //
KṣNarm, 1, 115.1 saṃtarjayanniva janaṃ jyo..rtamiva kurvatā /
KṣNarm, 1, 116.2 kṣayāya grāmyamatsyānāṃ vṛddho baka ivāgataḥ //
KṣNarm, 1, 117.2 tasya yakṣeśvarasyeva nidhānānyāyayuḥ puraḥ //
KṣNarm, 1, 123.1 pañcaṣāḥ satataṃ tasya karabhā iva bhārikāḥ /
KṣNarm, 1, 136.1 āviṣṭa iva vetālaścakampe madyaghūrṇitaḥ /
KṣNarm, 1, 139.1 dhūsaro maladigdhāṅgaḥ sa piśāca ivotthitaḥ /
KṣNarm, 1, 141.2 vātenevānalaḥ sārdhaṃ jajvāla janakānanam //
KṣNarm, 2, 1.2 bhidyamāneva darpeṇa na dadarśa vasundharām //
KṣNarm, 2, 40.1 aṣṭāvatārastotreṇa sarvajña iva garvitaḥ /
KṣNarm, 2, 52.1 sa bījāśva ivotsṛṣṭo vaḍavāmaṇḍale yuvā /
KṣNarm, 2, 58.2 pīvaraṃ grāmyamāsannarogaṃ pūrṇamivāmbunā //
KṣNarm, 2, 63.2 niyogī śayane tasthau kumbhakarṇa ivāparaḥ //
KṣNarm, 2, 64.1 atha kṛcchrādivābhyetya rātriśeṣe tadaṅganā /
KṣNarm, 2, 65.2 gṛhavyāpārakhinneva nidrāṃ cakre mudhaiva sā //
KṣNarm, 2, 68.2 nihatānekalokāya sarpāyevāpamṛtyave //
KṣNarm, 2, 69.1 bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan /
KṣNarm, 2, 70.2 kṛtāntādhikṛtasyāgrādyaḥ prāyastha ivāgataḥ //
KṣNarm, 2, 78.2 kaṭhinau satatasparśau khalaḥ khalatarāviva //
KṣNarm, 2, 103.2 kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine //
KṣNarm, 2, 110.2 dhūmodgāragaḍatkārān muñcanmegha ivākulaḥ //
KṣNarm, 2, 111.2 ahaṃkāra ivākāramāgataḥ pratyadṛśyata //
KṣNarm, 2, 128.2 kathayanniva gandhena bhāvinīṃ narakasthitim //
KṣNarm, 2, 130.2 bhuvo viluṇṭhyamānāyāḥ sāñjanāśrukaṇā iva //
KṣNarm, 2, 135.2 sādhurnigīryate bhaṭṭairmatsyairiva jale baliḥ //
KṣNarm, 2, 136.2 mucyate nāsthiśeṣo 'pi raktakṣībairiva śvabhiḥ //
KṣNarm, 2, 145.1 kuto 'nyathā bhavatyeṣāṃ vacaścarmakṛtāmiva /
KṣNarm, 3, 12.2 luṇṭhiṃ kartumivātyugro nagarādhipatiḥ svayam //
KṣNarm, 3, 25.2 netrotpalamukhāmbhojabhṛṅgavyāpteva padminī //
KṣNarm, 3, 27.2 lāvaṇyenātimātreṇa saṃvibhakteva vedhasā //
KṣNarm, 3, 45.2 śiṣyāśca tāṃ papurnetraiḥ kṣudhārtāḥ kṣīriṇīmiva //
KṣNarm, 3, 46.2 baddhanetrapaṭā mithyāmohenevāndhakāritāḥ //
KṣNarm, 3, 66.2 vṛddhaḥ prāpnoti no nidrāmṛṇaṃ dhyāyannivādhanaḥ //
KṣNarm, 3, 67.2 hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati //
KṣNarm, 3, 70.2 liptaliṅgena satataṃ dagdhevāyāsitā vadhūḥ //
KṣNarm, 3, 73.2 so 'yaṃ nirīkṣate dūrānmṛṣṭaṃ bhojyamivāturaḥ //
KṣNarm, 3, 79.2 niśceṣṭastiṣṭhati ciraṃ samprāptaḥ śavatāmiva //
KṣNarm, 3, 87.1 athāviśatpṛthuśvāsaḥ kampamānaḥ sphuṭanniva /
KṣNarm, 3, 102.2 piśāca iva duṣprekṣyo dinaireva babhūva saḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 2.0 tathāpyatra ambuguṇaḥ raktameva rasādeva vājīva apyārtavaṃ rañjakanāmnā pacyamānasthālītaṇḍulavat sāsya punarjantoḥ ityucyate paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tathāpyatra paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tu harṣa lakṣayati //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 samudrasyeva ityatrādiśabdenāptejovāyvākāśā ityāha svaśabdo śoṇitamadhikṛtaṃ kāraṇādityāha nātyacchaṃ pāṇḍurogyādīnāṃ jīvaccharīre vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 17.0 hṛdayagṛhītavastūnām taraṃgabudbudādaya kṣayavṛddhivikārairvikṛtasya cakrārūḍhasyeva //
NiSaṃ zu Su, Cik., 29, 12.32, 41.0 vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 30.0 aṅgairivāṅgikam //
NŚVi zu NāṭŚ, 6, 32.2, 31.3 bāḍaveneva jaladhiḥ śokaḥ krodhena pīyate //
NŚVi zu NāṭŚ, 6, 32.2, 36.2 svedodgama iva karatalasaṃsparśādeṣa me vapuṣi //
NŚVi zu NāṭŚ, 6, 32.2, 78.0 nanvakruddho'pi naṭaḥ kruddha iva bhāti //
NŚVi zu NāṭŚ, 6, 32.2, 82.0 gauriva gavayena mukhādibhir iti //
NŚVi zu NāṭŚ, 6, 32.2, 124.0 na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva //
NŚVi zu NāṭŚ, 6, 32.2, 146.0 na ca śabdānumānādibhyaḥ tatpratītau lokasya sarasatā prayuktā pratyakṣādiva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 619.0 nanu brāhmādivivāhaviṣaye mātulasutāyā iva mātṛṣvasṛsutāyā api vivāhaḥ prāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 629.3 tṛptāṃ jahurmātulasyeva yoṣā bhāgaste paitṛṣvaseyī vapām iva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 629.3 tṛptāṃ jahurmātulasyeva yoṣā bhāgaste paitṛṣvaseyī vapām iva //
Rasahṛdayatantra
RHT, 1, 2.2 jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ //
RHT, 1, 6.1 rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā /
RHT, 1, 13.1 paramātmanīva niyataṃ layo yatra sarvasattvānām /
RHT, 6, 12.2 chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //
RHT, 19, 64.1 dātā bhuvanatritaye sraṣṭā so'pīha padmayoniriva /
RHT, 19, 64.2 bhartā viṣṇuriva syātsaṃhartā rudravadbhavati //
Rasamañjarī
RMañj, 8, 26.2 palitānīha nihanyād gaṅgāsnāyīva narakaugham //
RMañj, 9, 34.2 vṛddhāpi kāminī kāmaṃ bāleva kurute ratim //
RMañj, 10, 11.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
RMañj, 10, 12.2 dhūmanīhāravāsobhirāvṛtāmiva medinīm //
RMañj, 10, 13.1 pradīptamiva lokaṃ ca yo'valuptamivāmbhasā /
RMañj, 10, 13.1 pradīptamiva lokaṃ ca yo'valuptamivāmbhasā /
Rasaprakāśasudhākara
RPSudh, 6, 56.2 tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //
RPSudh, 7, 50.1 karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /
RPSudh, 8, 9.2 nāśayeddhi viṣamodbhavān jvarānandhakāramiva bhāskarodayaḥ //
Rasaratnasamuccaya
RRS, 1, 12.2 avatīrṇa iva kṣoṇīṃ śaradambumucāṃ gaṇaḥ //
RRS, 1, 13.2 bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ //
RRS, 1, 43.1 paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
RRS, 1, 83.2 anyā jīvagatirdaivī jīvo 'ṇḍādiva niṣkramet //
RRS, 2, 72.3 triḥsaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam //
RRS, 5, 20.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /
RRS, 6, 63.1 rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
RRS, 9, 62.2 vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva //
RRS, 12, 36.2 sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām //
RRS, 16, 18.3 mānyamānavyatikrāntiriva puṇyaphalodayam //
RRS, 16, 76.1 sevito grahaṇīṃ hanti satsaṅga iva vigraham /
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
RRĀ, R.kh., 7, 29.1 vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi /
RRĀ, R.kh., 10, 60.1 viṣameva tadādāya majjatyambunidhāviva /
RRĀ, Ras.kh., 8, 30.1 devāgre bhūmikāṃ jānumātrāṃ tatra phalā iva /
Rasendracintāmaṇi
RCint, 1, 3.0 laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ //
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
RCint, 8, 96.2 drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva //
Rasendracūḍāmaṇi
RCūM, 4, 21.2 kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /
RCūM, 5, 60.2 vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva //
RCūM, 10, 71.1 trisaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam /
RCūM, 12, 26.2 sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //
RCūM, 14, 91.2 kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā //
RCūM, 14, 210.2 saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //
RCūM, 16, 13.2 dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //
RCūM, 16, 48.2 pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam //
RCūM, 16, 70.2 caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva //
RCūM, 16, 72.3 śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare //
Rasendrasārasaṃgraha
RSS, 1, 1.1 rasendramiva niḥśeṣajarāvyādhivināśanam /
Rasādhyāya
RAdhy, 1, 52.3 vastrāntāni mṛdā limpej jāritānīva bundhake //
RAdhy, 1, 439.2 jarakīśadalānīva teṣāṃ patrāṇi kārayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
RAdhyṬ zu RAdhy, 206.2, 11.0 ko 'rthaḥ mṛta iva mṛtaḥ //
Rasārṇava
RArṇ, 6, 56.2 vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //
RArṇ, 6, 106.2 susvinnā iva jāyante mṛdutvamupajāyate //
RArṇ, 10, 14.1 anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet /
RArṇ, 12, 151.2 caṇakasyeva pattrāṇi suprasūtāni lakṣayet //
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
RArṇ, 12, 367.1 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
RArṇ, 12, 367.2 vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam //
RArṇ, 15, 63.3 lākṣābho badhyate sūto gajeneva mahāgajaḥ /
RArṇ, 15, 179.2 nātikrāmati maryādāṃ velāmiva mahodadhiḥ //
RArṇ, 16, 25.1 itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam /
RArṇ, 16, 25.2 sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //
RArṇ, 18, 168.2 vāyuvego mahātejāḥ kāmadeva ivāparaḥ //
RArṇ, 18, 206.2 vāyuvego mahātejāḥ kāmadeva ivāparaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
Rājanighaṇṭu
RājNigh, Guḍ, 148.1 dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ /
RājNigh, Guḍ, 149.1 prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva /
RājNigh, Parp., 26.3 medāpi śuklakandaḥ syān medodhātum iva sravet //
RājNigh, Kṣīrādivarga, 81.1 aiḍakaṃ ghṛtam atīva gauravād varjyamiva sukumāradehinām /
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 20.0 jaladher iva pratyakṣeṇaivāsya nīlarūpatopalabdherastitvaṃ siddham //
SarvSund zu AHS, Sū., 9, 1.2, 75.0 guṇāś ca sarve dravyāśrayā dṛṣṭāḥ rūpādaya iva paṭādiṣu //
SarvSund zu AHS, Sū., 9, 16.2, 8.0 tasmāt rasādyeṣu sambhavatyapi vidyamānāpi asadrūpeva sā vīryasaṃjñā na vivakṣyate norarīkriyate //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 5.0 tadetatpūrvāparavyāhatamiva manyāmahe //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Utt., 39, 41.3, 3.0 śarkarātulārdhenānvitaṃ tadetatsarvaṃ lehamiva pacet //
SarvSund zu AHS, Utt., 39, 105.2, 1.0 śuṇṭhyādīn pṛthageva pippalīr iva lohopaliptān upayujya varṣaśataṃ rogajarārahito jīvati //
SarvSund zu AHS, Utt., 39, 110.2, 2.0 tarava iva bhūyaḥ saṃjātapratyagrapallavāḥ //
Skandapurāṇa
SkPur, 1, 19.2 sakalāvāptavidyaistu caturvaktramivāvṛtam //
SkPur, 1, 20.2 vavande parayā bhaktyā sākṣādiva pitāmaham //
SkPur, 4, 4.2 vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā /
SkPur, 4, 17.2 tryakṣo daśabhujaḥ śrīmānbrahmāṇaṃ chādayanniva //
SkPur, 5, 45.1 tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ /
SkPur, 7, 7.1 tāmuvāca tadā devo vācā saṃjīvayanniva /
SkPur, 10, 16.2 nirīkṣya prābravīddakṣaścakṣuṣā nirdahanniva //
SkPur, 12, 21.2 uvāca tamaśokaṃ vai vācā saṃjīvayanniva //
SkPur, 12, 29.2 niśeva candrarahitā sā babhau vimanāstadā //
SkPur, 12, 51.3 āditya iva madhyāhne durnirīkṣyas tadābhavat //
SkPur, 12, 58.2 svapnalabdha ivārthaughastatraivāntaradhīyata //
SkPur, 13, 31.2 nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
SkPur, 13, 90.2 premṇā spṛśantī kānteva śaradāgānmanoramā //
SkPur, 13, 93.2 prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau //
SkPur, 13, 94.2 agādhena tadā reje kṣīroda iva sāgaraḥ //
SkPur, 13, 95.2 sādhūpacārānsahasā kṛtārtha iva durjanaḥ //
SkPur, 13, 96.2 chattrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ //
SkPur, 13, 97.2 tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire //
SkPur, 13, 98.2 prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ //
SkPur, 13, 106.2 tarjayanta ivānyonyaṃ mañjarībhiścakāśire //
SkPur, 13, 107.2 śuśubhuḥ kāryamuddiśya vṛddhā iva samāgatāḥ //
SkPur, 13, 108.2 kāminya iva kāntānāṃ kaṇṭhālambitamūrtayaḥ //
SkPur, 13, 109.2 parasparaṃ hi mālatyo bhāṣantya iva rejire //
SkPur, 13, 113.2 samucchritānyaviralairhaimānīva babhurmune //
SkPur, 13, 115.2 girau vavṛdhire phullāḥ spardhayeva parasparam //
SkPur, 13, 117.2 nīlajīmūtasaṃghātairnilīnairiva saṃdhiṣu //
SkPur, 14, 30.3 sa svargalokago devaiḥ pūjyate 'mararāḍiva //
SkPur, 15, 17.1 pūrṇe varṣasahasre tu jvalamānamivānalam /
SkPur, 17, 22.2 cukopa kupitaścāha pārthivaṃ pradahanniva //
SkPur, 22, 3.1 uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva /
SkPur, 22, 9.2 tryakṣo daśabhujaḥ śrīmāndvitīya iva śaṃkaraḥ //
SkPur, 25, 5.2 mā naḥ parāniveśāna yācanena vibhāvaya //
Spandakārikā
SpandaKār, 1, 11.2 smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ //
SpandaKār, Dvitīyo niḥṣyandaḥ, 1.2 pravartante'dhikārāya karaṇānīva dehinām //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2 satataṃ laukikasyeva jāgratsvapnapadadvaye //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.1 didṛkṣayeva sarvārthān yadā vyāpyāvatiṣṭhate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 6.3 naiva saṃspṛśyate doṣaiḥ padmapattram ivāmbhasā //
SpandaKārNir zu SpandaKār, 1, 13.2, 11.2 na punar lokarūḍhyeva nāstikyārthānupātinī //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 11.2 pareśaśaktirātmeva bhāsate na tv idaṃtayā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 5.0 eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 11.1 arthopādhivaśād yāti cintāmaṇiriveśvarī /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 2.0 uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 3.0 sindūrareṇuśca sāndro bahalaḥ sindūrareṇuḥ sindūrarajastaddadhata iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 3.0 utprekṣate lakṣmīm ākraṣṭukāmā ivāpakraṣṭumanasa iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 3.0 utprekṣate lakṣmīm ākraṣṭukāmā ivāpakraṣṭumanasa iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 4.0 yato lakṣmīṃ sadaiva kamalavaneṣu kṛtasaṃnidhānāmākraṣṭumiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 18.0 kisalayarucayaḥ kisalayānāmiva ruciryeṣāṃ te'bhinavāṅkurabhāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 9.0 tribhuvanaṃ bhavanaprāṅgaṇamiva tribhuvanabhavanaprāṅgaṇaṃ tasmiṃstrailokyaveśmājire niṣparyāyamavidyamānakramaṃ pravṛttāḥ prasṛtāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 13.0 utprekṣate saṃtatādhvaśramajamiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 16.0 tena śramastasmājjātastamiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 17.0 bhṛśamavicchinnaṃ gāḍhaṃ gamanakhedasaṃbhavamiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 9.0 uttarīyasyeva tviḍ yasya taduttarīyatviṭ tasminnaṃśukanibhe timire //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 3.0 pūrvaṃ prathamaṃ pāvakena vahninā kṛtābhyudgatiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 18.0 pakṣacchedavraṇāsṛksruta iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 21.0 devadviṣa iva suraśatroriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 21.0 devadviṣa iva suraśatroriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 12.0 vipulāmbhojakhaṇḍāśayeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 14.0 vipulaścāsāvambhojakhaṇḍaśca tasyāśā tayeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 15.0 nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 13.0 rocanāmbho rocanājalaṃ muñcantya iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 6.0 kiṃbhūtā iva dhayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 7.0 śoṣiṇa iva śoṣayuktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 7.0 śoṣiṇa iva śoṣayuktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 8.0 śoṣiṇo'pi śramamiva dadhataḥ khedamiva dadhānā bibhrāṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 8.0 śoṣiṇo'pi śramamiva dadhataḥ khedamiva dadhānā bibhrāṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 13.0 śoṣiṇaḥ svoṣmaṇeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 17.0 āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 3.0 śmaśruśreṇīva mukharomarājiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 3.0 śmaśruśreṇīva mukharomarājiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 14.0 mā saṃkocaduḥsthitiṃ kāmapi kārṣīditīva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 17.0 ivaśabdaḥ sarvatrotprekṣāyām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 18.0 eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 5.0 śabdo 'pi na mukhyaḥ ko 'pi vakti iti āgacchantyā iva pratiśrutkāyāḥ śravaṇāt //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 6, 62.0 tatra digaṣṭake saṃcaran taddikpaticeṣṭām iva pramātuḥ anukārayati //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 8, 28.0 yat saṃkalpe bhāti tat pṛthagbhūtaṃ bahir api asti sphuṭena vapuṣā ghaṭa iva //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 9, 37.0 vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 43.0 tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Dvāviṃśam āhnikam, 44.1 śūlaṃ samarasīkṛtya rase rasam iva sthitam /
Tantrāloka
TĀ, 1, 70.2 ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva //
TĀ, 2, 49.2 vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ //
TĀ, 3, 103.1 āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām /
TĀ, 3, 224.2 pūjyaḥ so 'hamiva jñānī bhairavo devatātmakaḥ //
TĀ, 4, 144.2 jvalannivāsau brahmādyairdṛśyate parameśvaraḥ //
TĀ, 4, 147.2 svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate //
TĀ, 4, 193.2 vinānena jaḍāste syurjīvā iva vinā hṛdā //
TĀ, 4, 220.1 na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā /
TĀ, 4, 277.2 himānīva mahāgrīṣme svayameva vilīyate //
TĀ, 5, 21.2 īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit //
TĀ, 5, 153.1 tat saṃvidādhikyavaśādabhautikamiva sthitam /
TĀ, 5, 158.3 mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā //
TĀ, 11, 110.1 maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive /
TĀ, 16, 85.2 sa hi svecchāvaśātpāśānvidhunvanniva vartate //
TĀ, 17, 30.1 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
TĀ, 17, 87.2 khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate //
TĀ, 21, 29.2 yogīva sādhyahṛdayāttadā tādātmyamujhati //
TĀ, 26, 42.2 etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva //
Vetālapañcaviṃśatikā
VetPV, Intro, 7.1 kandarpa iva rūpāḍhyo harivajjanavallabhaḥ /
VetPV, Intro, 7.2 samudra iva maryādī samānaḥ sarvadā satām //
VetPV, Intro, 44.2 ākrīḍam iva kālasya kapālacaṣakākulam //
VetPV, Intro, 45.2 cañcaccitāgnitaḍitaṃ kālamegha ivotthitaḥ //
VetPV, Intro, 46.2 kāla ivotsave mattaḥ kṛttikānṛtyakampitam //
VetPV, Intro, 47.2 saṃcaradyoginīvṛndanūpurair iva nāditam //
VetPV, Intro, 48.2 trijagatpralayārambhakṛtoṃkāra ivāntakaḥ //
VetPV, Intro, 49.2 jvalanāṅgāramalinaṃ dvitīyam iva bhairavam //
VetPV, Intro, 50.2 saṃcaradbhīmapuruṣaṃ dvitīyam iva bhāratam //
VetPV, Intro, 51.1 bahuchalaṃ dyūtam iva strīcittam iva dāruṇam /
VetPV, Intro, 51.1 bahuchalaṃ dyūtam iva strīcittam iva dāruṇam /
VetPV, Intro, 51.2 aviveka ivānekaśaṅkātaṅkaniketanam //
VetPV, Intro, 53.2 laṅkādāha ivotpanno jīvadrāvaṇavighnakam //
Ānandakanda
ĀK, 1, 4, 503.2 dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva //
ĀK, 1, 4, 504.1 viṣṇuriva pālanārthe saṃhartā rudradevavatsatkalam /
ĀK, 1, 5, 47.2 tribhāgaṃ sūtakendrasya teneva saha kārayet //
ĀK, 1, 6, 39.2 na prarohedasya śubhaṃ bījam ivoṣare //
ĀK, 1, 6, 128.1 vāyuvegī mahātejāḥ kāmadeva ivāparaḥ /
ĀK, 1, 9, 63.1 taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ /
ĀK, 1, 9, 193.2 sarvajñaḥ sarvagaḥ siddhaḥ sṛjatīva pitāmahaḥ //
ĀK, 1, 9, 194.1 viṣṇuvattrāyate viśvaṃ haratīva haraḥ svayam /
ĀK, 1, 9, 194.2 vāñchitārthān svayaṃ datte kalpadruma ivāparaḥ //
ĀK, 1, 9, 195.1 kandarpa iva kāmākṣīḥ sahasraṃ ramayet kṣaṇāt /
ĀK, 1, 15, 13.1 sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ /
ĀK, 1, 15, 51.2 tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ //
ĀK, 1, 15, 68.1 ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet /
ĀK, 1, 15, 103.2 roditīva janāndṛṣṭvā mriyamāṇāngadākulān //
ĀK, 1, 15, 282.2 madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam //
ĀK, 1, 15, 295.2 vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ //
ĀK, 1, 15, 490.1 mahormaya ivollāsā jāyante ca punaḥ punaḥ /
ĀK, 1, 19, 25.2 ātapasvedapavanaiḥ prāṇino jvaritā iva //
ĀK, 1, 20, 19.2 padmapatram ivāmbhobhir nirliptahṛdayo bhavet //
ĀK, 1, 20, 106.2 ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate //
ĀK, 1, 23, 372.2 caṇakasyeva patrāṇi suprasūtāni lakṣayet //
ĀK, 1, 23, 566.2 vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
ĀK, 1, 23, 567.2 vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī //
ĀK, 1, 24, 54.1 lākṣābho badhyate sūto'ṅkuśeneva mahāgajaḥ /
ĀK, 1, 24, 167.1 nātikrāmati maryādā velāmiva mahodadhiḥ /
ĀK, 1, 25, 19.1 kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /
ĀK, 2, 9, 40.2 rudantīva janāndṛṣṭvā mṛtyudainyajarākulān //
ĀK, 2, 9, 80.1 somavallīva niṣpatrā kajjalābharasānvitā /
ĀK, 2, 9, 88.2 atasya iva puṣpāṇi phalāni ca dalāni ca //
ĀK, 2, 9, 90.1 badhnāti rasarājaṃ sā dānavendramivācyutaḥ /
ĀK, 2, 10, 56.2 kaṇṭaspṛśeva kuṇḍī kaṇṭakaśarapuṅkhamūlaniryūhaḥ //
Āryāsaptaśatī
Āsapt, 1, 1.2 aṅkurita iva manobhūr yasmin bhasmāvaśeṣo 'pi //
Āsapt, 1, 3.2 viṣamaviśikhe viśann iva śaraṇaṃ galabaddhakaravālaḥ //
Āsapt, 1, 4.2 dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣur iva //
Āsapt, 1, 10.2 jaghanam ivekṣitum āgatam abjanibhaṃ nābhisuṣireṇa //
Āsapt, 1, 11.2 dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati //
Āsapt, 1, 12.2 puruṣāyitam abhyasyati lakṣmīr yad vīkṣya mukuram iva //
Āsapt, 1, 14.2 unnālanābhinalinacchāyevottāpam apaharatu //
Āsapt, 1, 15.1 ādāya saptatantrocitāṃ vipañcīm iva trayīṃ gāyan /
Āsapt, 1, 16.2 yenāntrair iva saha phaṇigaṇair balād uddhṛtā dharaṇī //
Āsapt, 1, 19.1 unnālanābhipaṅkeruha iva yenāvabhāti śambhur api /
Āsapt, 1, 30.2 śakrāyudham iva vakraṃ valmīkabhuvaṃ kaviṃ naumi //
Āsapt, 1, 34.2 trisrotā iva sarasā sarasvatī sphurati yair bhinnā //
Āsapt, 1, 38.2 kavim aham uśanasam iva taṃ tātaṃ nīlāmbaraṃ vande //
Āsapt, 1, 41.1 vaṃśe ghuṇa iva na viśati doṣo rasabhāvite satāṃ manasi /
Āsapt, 1, 41.2 rasam api tu na pratīcchati bahudoṣaḥ saṃnipātīva //
Āsapt, 1, 47.2 abhisārikeva ramayati sūktiḥ sotkarṣaśṛṅgārā //
Āsapt, 1, 52.2 nimnānurūpanīrā kalindakanyeva gaganatalam //
Āsapt, 1, 53.2 dūtīrahitā iva te na kāminīmanasi niviśante //
Āsapt, 1, 54.1 ratarītivītavasanā priyeva śuddhāpi vāṅmude sarasā /
Āsapt, 1, 54.2 arasā sālaṅkṛtir api na rocate śālabhañjīva //
Āsapt, 2, 5.2 tad api na muñcati sa tvāṃ vasudhāchāyām iva sudhāṃśuḥ //
Āsapt, 2, 6.2 mukharayasi svayam etāṃ sadvṛttāṃ śaṅkur iva ghaṇṭām //
Āsapt, 2, 12.2 sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati //
Āsapt, 2, 14.2 tvayi mohāya varākī patitā madhupīva viṣakusume //
Āsapt, 2, 21.2 jinasiddhāntasthitir iva savāsanā kaṃ na mohayati //
Āsapt, 2, 23.2 tripuraripuṇeva gaurī varatanur ardhāvaśiṣṭaiva //
Āsapt, 2, 24.1 anyapravaṇe preyasi viparīte srotasīva vihitāsthāḥ /
Āsapt, 2, 25.2 sa luṭhati virahe jīvaḥ kaṇṭhe'syās tvam iva sambhoge //
Āsapt, 2, 27.2 rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ //
Āsapt, 2, 31.2 sandhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva //
Āsapt, 2, 34.2 tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ //
Āsapt, 2, 35.1 antaḥkaluṣastambhitarasayā bhṛṅgāranālayeva mama /
Āsapt, 2, 37.2 paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva //
Āsapt, 2, 40.2 kuruṣe vanaspatilatā prasūnam iva bandhyavallīnām //
Āsapt, 2, 41.2 mantriṇa iti kīrtyante nayabalaguṭikā iva janena //
Āsapt, 2, 43.2 paśyan pāṣāṇamayīḥ pratimā iva devatātvena //
Āsapt, 2, 44.2 asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva //
Āsapt, 2, 47.2 bhavatānanyagatiḥ sā vihitāvartena taraṇir iva //
Āsapt, 2, 49.1 ardhaḥ prāṇity eko mṛta itaro me vidhuntudasyeva /
Āsapt, 2, 49.2 sudhayeva priyayā pathi saṃgatyāliṅgitārdhasya //
Āsapt, 2, 53.1 apamānitam iva samprati guruṇā grīṣmeṇa durbalaṃ śaityam /
Āsapt, 2, 54.2 svāpa iva preyān mama moktuṃ na dadāti śayanīyam //
Āsapt, 2, 56.1 avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ /
Āsapt, 2, 56.2 upadarśayanti hṛdayaṃ darpaṇabimbeṣu vadanam iva //
Āsapt, 2, 62.2 āsāditam iva cumbanasukham asparśe'pi taruṇābhyām //
Āsapt, 2, 64.2 cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi //
Āsapt, 2, 66.1 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
Āsapt, 2, 66.2 ajaḍe śaśīva tapane sa tu praviṣṭo 'pi niḥsarati //
Āsapt, 2, 69.2 jyām arpayituṃ namitā kusumāstradhanur lateva madhu //
Āsapt, 2, 71.2 śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati //
Āsapt, 2, 72.2 nijagopīvinayavyayakhedena vidīrṇahṛdaya iva //
Āsapt, 2, 74.1 āntaram api bahiriva hi vyañjayituṃ rasam aśeṣataḥ satatam /
Āsapt, 2, 75.2 chāyeva tad api tāpaṃ tvam eva me harasi mānavati //
Āsapt, 2, 79.2 tava lāghavadoṣo 'yaṃ saudhapatākeva yaccalasi //
Āsapt, 2, 80.2 khastham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati //
Āsapt, 2, 81.1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
Āsapt, 2, 82.1 āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā /
Āsapt, 2, 82.2 adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ //
Āsapt, 2, 85.2 smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭim iva //
Āsapt, 2, 88.1 āgacchatānavekṣitapṛṣṭhenārthī varāṭakeneva /
Āsapt, 2, 94.2 navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati //
Āsapt, 2, 95.2 karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva //
Āsapt, 2, 98.2 dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyam iva //
Āsapt, 2, 99.2 vātapratīcchanapaṭī vahitram iva harasi māṃ sutanu //
Āsapt, 2, 101.1 ānayati pathikataruṇaṃ hariṇa iha prāpayann ivātmānam /
Āsapt, 2, 102.2 niṣṭhurabhāvād adhunā kaṭūni sakhi raṭati paṭaha iva //
Āsapt, 2, 107.2 na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
Āsapt, 2, 108.2 guṭikādhanur iva bālāvapuḥ smaraḥ śrayati kutukena //
Āsapt, 2, 111.1 indor ivāsya purato yad vimukhī sāpavāraṇā bhramasi /
Āsapt, 2, 111.2 tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
Āsapt, 2, 116.2 navayauvaneva tanvī niṣevyate nirbharaṃ vāpī //
Āsapt, 2, 119.2 āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ //
Āsapt, 2, 122.2 visphurati vaijayantīpavanacchinnāpaviddheva //
Āsapt, 2, 124.2 kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva //
Āsapt, 2, 126.2 kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva //
Āsapt, 2, 127.2 aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ //
Āsapt, 2, 129.2 mandaragirir iva vibudhair itas tataḥ kṛṣyate kāyaḥ //
Āsapt, 2, 132.1 upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva /
Āsapt, 2, 132.2 sarasa iva nalinanālā tvam āśayaṃ prāpya vasasi punaḥ //
Āsapt, 2, 137.2 narmopakrama eva kṣaṇade dūtīva calitāsi //
Āsapt, 2, 138.1 uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam /
Āsapt, 2, 144.1 ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaram iva taralā /
Āsapt, 2, 144.2 viśrāmyati subhaga tvām aṅgulir āsādya merum iva //
Āsapt, 2, 147.2 antar vahati varākī sā tvāṃ nāseva niḥśvāsam //
Āsapt, 2, 149.2 dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ //
Āsapt, 2, 150.1 kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate /
Āsapt, 2, 152.2 vidhyasi māṃ niḥśvāsaiḥ smaraḥ śaraiḥ śabdavedhīva //
Āsapt, 2, 157.2 bahudāyair api samprati pāśakasārīva nāyāti //
Āsapt, 2, 160.1 kṛtrimakanakeneva premṇā muṣitasya vāravanitābhiḥ /
Āsapt, 2, 160.2 laghur iva vittavināśakleśo janahāsyatā mahatī //
Āsapt, 2, 161.2 sa tvāṃ tyajati na parvasv api madhurām ikṣuyaṣṭim iva //
Āsapt, 2, 165.2 ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam //
Āsapt, 2, 166.2 hanta sukhayāmi na priyam ātmānam ivātmanaś chāyā //
Āsapt, 2, 168.2 ikṣor iva te sundari mānasya granthir api kāmyaḥ //
Āsapt, 2, 171.2 sundari harītakīm anu paripītā vāridhāreva //
Āsapt, 2, 176.2 madanasyandanavājita iva madhupā dhūlim ādadate //
Āsapt, 2, 185.2 chinnajyāmadhupān iva kajjalamalināśrujalabindūn //
Āsapt, 2, 186.2 mūḍhaviśikhaprahārocchūnam ivābhāti yadvakṣaḥ //
Āsapt, 2, 190.2 karakampitakaravāle smara iva sā mūrchitā sutanuḥ //
Āsapt, 2, 195.2 vānakaropanītaḥ śailo makarālayasyeva //
Āsapt, 2, 200.2 alam ālavālavalayacchalena kuṇḍalitam iva śaityam //
Āsapt, 2, 209.2 mama naukādvitayārpitaguṇa iva hṛdayaṃ dvidhā bhavati //
Āsapt, 2, 210.1 guṇa ākarṣaṇayogyo dhanuṣa ivaiko 'pi lakṣalābhāya /
Āsapt, 2, 210.2 lūtātantubhir iva kiṃ guṇair vimardāsahair bahubhiḥ //
Āsapt, 2, 213.2 hṛtam amunā mālāyāḥ samīraṇeneva saurabhyam //
Āsapt, 2, 222.2 tṛpyāmi paṅkilām iva piban nadīṃ nalinanālena //
Āsapt, 2, 224.2 karatoyeva mṛgākṣyā dṛṣṭir idānīṃ sadānīrā //
Āsapt, 2, 232.2 kim uṣasi viyogakātaram asameṣur ivārdhanārācam //
Āsapt, 2, 234.2 tudati mama hṛdayanipuṇā rādhācakraṃ kirīṭīva //
Āsapt, 2, 239.1 ḍhakkām āhatya madaṃ vitanvate kariṇa iva ciraṃ puruṣāḥ /
Āsapt, 2, 239.2 strīṇāṃ kariṇīnām iva madaḥ punaḥ svakulanāśāya //
Āsapt, 2, 241.2 girivarabhuva iva lābhenāpnomi dvyaṅgulena divam //
Āsapt, 2, 242.2 kiṃ prāvṛṣeva padmākarasya karaṇīyam asya mayā //
Āsapt, 2, 243.2 haṃsīva jyotsnāyāṃ sā subhaga pratyabhijñeyā //
Āsapt, 2, 244.2 ghanajālaruddhamīnā nadīva sā nīramātreṇa //
Āsapt, 2, 245.2 mārutacalam añcalam iva kaṇṭakasamparkataḥ sphuṭitam //
Āsapt, 2, 247.2 bisinīva māghamāse vinā hutāśane sā dagdhā //
Āsapt, 2, 249.1 talpe prabhur iva gurur iva manasijatantre śrame bhujiṣyeva /
Āsapt, 2, 249.1 talpe prabhur iva gurur iva manasijatantre śrame bhujiṣyeva /
Āsapt, 2, 249.1 talpe prabhur iva gurur iva manasijatantre śrame bhujiṣyeva /
Āsapt, 2, 249.2 gehe śrīr iva gurujanapurato mūrteva sā vrīḍā //
Āsapt, 2, 249.2 gehe śrīr iva gurujanapurato mūrteva sā vrīḍā //
Āsapt, 2, 250.2 chāyevāpasarantī bhittyā na nivāryase yāvat //
Āsapt, 2, 251.2 madhunā pramattam adhunā ko madanaṃ mihiram iva sahate //
Āsapt, 2, 252.2 gaṇḍasthalīva tasyāḥ pāṇḍuritā bhavanabhittir api //
Āsapt, 2, 253.2 viddhā tadekaneyā potriṇa iva daṃṣṭrayā dharaṇī //
Āsapt, 2, 255.2 sā vahati viṭa bhavantaṃ ghuṇamantaḥ śālabhañjīva //
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Āsapt, 2, 257.1 tripuraripor iva gaṅgā mama mānini janitamadanadāhasya /
Āsapt, 2, 258.1 tvatsaṃkathāsu mukharaḥ sanindasānandasāvahittha iva /
Āsapt, 2, 259.2 darataralabhinnaśaivalajālā śapharīva visphurati //
Āsapt, 2, 262.2 karṇa iva kāminīnāṃ na śobhate nirbharaḥ premā //
Āsapt, 2, 263.1 tasmin gatārdrabhāve vītarase śuṇṭhiśakala iva puruṣe /
Āsapt, 2, 267.2 hārasraja iva sundari kṛtaḥ punar nāyakas taralaḥ //
Āsapt, 2, 270.2 grīṣmeṇeva nalinyā jīvanam alpīkṛtaṃ tasyāḥ //
Āsapt, 2, 279.2 mohayatā śayanīyaṃ tāmbūleneva nītāsmi //
Āsapt, 2, 281.2 kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu //
Āsapt, 2, 285.2 bhaumeneva nijaṃ kulam aṅgārakavatkṛtaṃ yena //
Āsapt, 2, 287.2 mugdhe tava dṛṣṭir asāv arjunayantreṣur iva hanti //
Āsapt, 2, 291.2 nṛharinakhā iva dānavavakṣaḥ praviśanti saudhatalam //
Āsapt, 2, 293.2 rākeva viṣṭiyuktā bhavato 'bhimatāya niśi bhavatu //
Āsapt, 2, 295.2 tejaḥ svavināśāya tu nṛṇāṃ tṛṇānām iva laghūnām //
Āsapt, 2, 297.2 praviśa hṛdi tasya dūraṃ kṣaṇadhṛtamuktā smareṣur iva //
Āsapt, 2, 300.2 rājanti tūlarāśisthūlapaṭair iva taṭaiḥ saritaḥ //
Āsapt, 2, 306.2 mandaragirir iva garalaṃ nivartate nanu samutthāpya //
Āsapt, 2, 309.2 tasyojjvalo niśi niśi premā ratnapradīpa iva //
Āsapt, 2, 310.2 bhrāmaṃ bhrāmaṃ tiṣṭhati tatraiva kulālacakram iva //
Āsapt, 2, 311.2 jaghanam anaṃśukam asyāḥ koka ivāśiśirakarabimbam //
Āsapt, 2, 314.2 ayam udgṛhītabaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ //
Āsapt, 2, 315.1 nāgara gītir ivāsau grāmasthityāpi bhūṣitā sutanuḥ /
Āsapt, 2, 316.2 hṛdayavidāraṇaniḥsṛtakusumāsraśareva harasi manaḥ //
Āsapt, 2, 317.2 bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ //
Āsapt, 2, 321.2 makarandodakajuṣṭaṃ madanadhanurvallir iva colam //
Āsapt, 2, 323.2 hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve //
Āsapt, 2, 329.2 rekhāntaropadhānāt pattrākṣararājir iva dayitā //
Āsapt, 2, 330.1 nidhinikṣepasthānasyopari cihnārtham iva latā nihitā /
Āsapt, 2, 332.2 acireṇa kair na taruṇair durgāpattrīva muktāsi //
Āsapt, 2, 334.2 bālā tvadvirahāpadi jātāpabhraṃśabhāṣeva //
Āsapt, 2, 335.2 avadhīritāstraśastrā kusumeṣor mallavidyeva //
Āsapt, 2, 336.2 sakhi manthayati mano mama dadhibhāṇḍaṃ manthadaṇḍa iva //
Āsapt, 2, 337.2 citrakaratūlikeva tvāṃ sā pratibhitti bhāvayati //
Āsapt, 2, 340.2 bālaka cetasi tasyāś cakravyūhe'bhimanyur iva //
Āsapt, 2, 343.2 tvāṃ sakhi paśyāmi tathā chāyām iva saṃkucanmānām //
Āsapt, 2, 344.2 yadi māṃ rajanijvara iva sakhi sa na niruṇaddhi gehapatiḥ //
Āsapt, 2, 347.2 viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ na niḥsarati //
Āsapt, 2, 350.2 vairāṭir iva pataṅgaḥ pratyānayanaṃ karoti gavām //
Āsapt, 2, 353.1 priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ /
Āsapt, 2, 354.2 śūlaprotaṃ sarudhiram idam andhakavapur ivābhāti //
Āsapt, 2, 356.2 jyām arpayituṃ namitā kusumāstradhanurlateva madhu //
Āsapt, 2, 361.1 paritaḥ sphuritamahauṣadhimaṇinikare kelitalpa iva śaile /
Āsapt, 2, 361.2 kāñcīguṇa iva patitaḥ sthitaikaratnaḥ phaṇī sphurati //
Āsapt, 2, 363.2 nijanāyakam atikṛpaṇaṃ kathayati kugrāma iva viralaḥ //
Āsapt, 2, 364.2 mayapurakanakadravam iva śivaśaraśikhibhāvitaṃ sahase //
Āsapt, 2, 365.2 vyālambamānaveṇiḥ sukhayasi śākheva sārohā //
Āsapt, 2, 369.2 tatkelisamaratalpīkṛtasya vasanāñcalasyeva //
Āsapt, 2, 373.2 prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya //
Āsapt, 2, 377.2 na śṛṇotīva prātaḥ sā nirgamanasya saṅketam //
Āsapt, 2, 379.2 bhīr adhikeyaṃ kathayati rāgaṃ bālāvibhaktam iva //
Āsapt, 2, 384.2 prāggiripihitā rātriḥ sandhyārāgaṃ dinasyeva //
Āsapt, 2, 392.2 dhanamaṇḍalam ākhaṇḍaladhanuṣā kuṇḍalitam iva vidhinā //
Āsapt, 2, 394.1 parapaṭa iva rajakībhir malino bhuktvāpi nirdayaṃ tābhiḥ /
Āsapt, 2, 396.2 sindūritasīmantacchalena hṛdayaṃ vidīrṇam iva //
Āsapt, 2, 398.2 ākṛṣyate nalinyā nāsānikṣiptabaḍiśarajjur iva //
Āsapt, 2, 399.1 bāṇaṃ harir iva kurute sujano bahudoṣam apy adoṣam iva /
Āsapt, 2, 399.1 bāṇaṃ harir iva kurute sujano bahudoṣam apy adoṣam iva /
Āsapt, 2, 399.2 yāvad doṣaṃ jāgrati malimlucā iva punaḥ piśunāḥ //
Āsapt, 2, 400.1 bauddhasyeva kṣaṇiko yadyapi bahuvallabhasya tava bhāvaḥ /
Āsapt, 2, 400.2 bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī //
Āsapt, 2, 405.1 bhavati nidāghe dīrghe yatheha yamuneva yāminī tanvī /
Āsapt, 2, 405.2 dvīpā iva divasā api tathā krameṇa prathīyāṃsaḥ //
Āsapt, 2, 406.1 bhavatā mahati snehānale'rpitā pathika hemaguṭikeva /
Āsapt, 2, 415.1 bhramarīva koṣagarbhe gandhahṛtā kusumam anusarantī tvām /
Āsapt, 2, 417.2 hālikanandini taruṇān kakudmino meḍhirajjur iva //
Āsapt, 2, 420.2 arthaḥ satām iva hato mukhavailakṣyeṇa māno 'yam //
Āsapt, 2, 421.2 yadi tad api kamalabandhor iva manye svasya saubhāgyam //
Āsapt, 2, 422.1 mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā /
Āsapt, 2, 424.1 malayadrumasārāṇām iva dhīrāṇāṃ guṇaprakarṣo 'pi /
Āsapt, 2, 432.2 sajjanayoḥ stanayor iva nirantaraṃ saṃgataṃ bhavati //
Āsapt, 2, 433.2 jāto diśīva tasyāṃ sakhe na vinivartate mohaḥ //
Āsapt, 2, 437.2 āśliṣya kair na taruṇais turīva vasanair vimuktāsi //
Āsapt, 2, 438.2 ikṣava iva parapuruṣā vividheṣu raseṣu vinidheyāḥ //
Āsapt, 2, 439.2 vakras tad api śanaiścara iva sakhi duṣṭagraho dayitaḥ //
Āsapt, 2, 442.1 muṣita iva kṣaṇavirahe ripur iva kusumeṣukelisaṅgrāme /
Āsapt, 2, 442.1 muṣita iva kṣaṇavirahe ripur iva kusumeṣukelisaṅgrāme /
Āsapt, 2, 442.2 dāsa iva śramasamaye bhajan natāṅgīṃ na tṛpyāmi //
Āsapt, 2, 446.1 madhudhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām /
Āsapt, 2, 446.2 kṛtamukhabhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ //
Āsapt, 2, 447.1 madanākṛṣṭanurjyāghātair iva gṛhiṇi pathikataruṇānām /
Āsapt, 2, 450.2 kālindyām indīvaram indindirasundarīva sakhi //
Āsapt, 2, 453.2 kāñcanamayī vibhūṣā dāhāñcitaśuddhabhāveva //
Āsapt, 2, 454.2 vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī //
Āsapt, 2, 457.2 yamunāyā iva tasyāḥ sakhi malinaṃ jīvanaṃ manye //
Āsapt, 2, 459.2 kākānām iva śauklyaṃ tad api hi na cirād anarthāya //
Āsapt, 2, 460.2 tad analaśaucam ivāṃśukam iha loke durlabhaṃ prema //
Āsapt, 2, 462.2 tava jaghanenākulitā nikhilā pallī khaleneva //
Āsapt, 2, 463.2 nadayor ivaiṣa yuvayoḥ saṅgo rasam adhikam āvahatu //
Āsapt, 2, 468.2 sa vahatu guṇābhimānaṃ madanadhanurvallicola iva //
Āsapt, 2, 475.2 srotasa iva nimnaṃ prati rāgasya dviguṇa āvegaḥ //
Āsapt, 2, 478.2 tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva //
Āsapt, 2, 479.1 rājasi kṛśāṅgi maṅgalakalaśī sahakārapallaveneva /
Āsapt, 2, 480.1 rūpaguṇahīnahāryā bhavati laghur dhūlir anilacapaleva /
Āsapt, 2, 480.2 prathayati pṛghuguṇaneyā taruṇī taraṇir iva garimāṇam //
Āsapt, 2, 483.2 svapneneva hi vihito nayanamanohāriṇā tena //
Āsapt, 2, 484.2 ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva //
Āsapt, 2, 485.2 rañjayati svayam induṃ kunāyakaṃ duṣṭadūtīva //
Āsapt, 2, 488.2 pathike tasminn añcalapihitamukho roditīva sakhi //
Āsapt, 2, 489.2 vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati //
Āsapt, 2, 490.2 aspṛśateva nalinyā vidagdhamadhupena madhu pītam //
Āsapt, 2, 492.2 ajñeva pṛcchati kathāṃ śambhor dayitārdhatuṣṭasya //
Āsapt, 2, 497.1 vaimukhye'pi vimuktāḥ śarā ivānyāyayodhino vitanoḥ /
Āsapt, 2, 499.2 sanmaitrīva śroṇī paraṃ nidāghe'pi na vighaṭitā //
Āsapt, 2, 502.2 harmyaharimukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi //
Āsapt, 2, 503.1 vyajanasyeva samīpe gatāgatais tāpahāriṇo bhavataḥ /
Āsapt, 2, 503.2 añcalam iva cañcalatāṃ mama sakhyāḥ prāpitaṃ cetaḥ //
Āsapt, 2, 504.2 antaḥsalilā sarid iva yan nivasasi bahir adṛśyāpi //
Āsapt, 2, 511.2 śaktiḥ prasūnadhanuṣaḥ prakampalakṣyaṃ spṛśantīva //
Āsapt, 2, 512.2 puruṣāyite virājati dehas tava sakhi śikhaṇḍīva //
Āsapt, 2, 514.2 vilasati sā purukusume madhupīva vanaprasūneṣu //
Āsapt, 2, 515.2 javanīvinirgamād anu naṭīva dayitā mano harati //
Āsapt, 2, 516.1 vāsasi haridrayeva tvayi gaurāṅgyā niveśito rāgaḥ /
Āsapt, 2, 516.2 piśunena so 'panītaḥ sahasā patatā jaleneva //
Āsapt, 2, 520.2 caraṇānām iva kūrmī saṅkocam api prasāram api //
Āsapt, 2, 521.2 harati yuvahṛdayapañjaramadhyasthā manmatheṣur iva //
Āsapt, 2, 524.2 patrākṣaranikarā iva tārā nabhasi prakāśante //
Āsapt, 2, 525.2 vetralatayeva bālāṃ talpe nartayati ratarītyā //
Āsapt, 2, 526.1 viparītam api rataṃ te sroto nadyā ivānukūlam idam /
Āsapt, 2, 526.2 taṭatarum iva mama hṛdayaṃ samūlam api vegato harati //
Āsapt, 2, 533.1 vindhyācala iva dehas tava vividhāvartanarmadanitambaḥ /
Āsapt, 2, 541.2 darpaśilām iva bhavatīṃ kataras taruṇo vicālayati //
Āsapt, 2, 543.2 gīta iva tvayi madhure karoti nārthagrahaṃ sutanuḥ //
Āsapt, 2, 546.1 śliṣyann iva cumbann iva paśyann iva collikhann ivātṛptaḥ /
Āsapt, 2, 546.1 śliṣyann iva cumbann iva paśyann iva collikhann ivātṛptaḥ /
Āsapt, 2, 546.1 śliṣyann iva cumbann iva paśyann iva collikhann ivātṛptaḥ /
Āsapt, 2, 546.1 śliṣyann iva cumbann iva paśyann iva collikhann ivātṛptaḥ /
Āsapt, 2, 546.2 dadhad iva hṛdayasyāntaḥ smarāmi tasyā muhur jaghanam //
Āsapt, 2, 547.2 cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ //
Āsapt, 2, 548.2 snehaikavaśya bhavatā tyaktā dīpena vartir iva //
Āsapt, 2, 549.1 śuka iva dāruśalākāpiñjaram anudivasavardhamāno me /
Āsapt, 2, 552.2 lumpati pūrvakalatraṃ dhūmalatā bhitticitram iva //
Āsapt, 2, 559.1 śrotavyaiva sudheva śvetāṃśukaleva dūradṛśyaiva /
Āsapt, 2, 559.1 śrotavyaiva sudheva śvetāṃśukaleva dūradṛśyaiva /
Āsapt, 2, 560.2 madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi //
Āsapt, 2, 562.2 madanāsiputrikāyā ivāṅgaśobhāṃ kadarthayati //
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āsapt, 2, 566.2 ābhāti paṭṭasūtre praviśann iva mauktikaprasaraḥ //
Āsapt, 2, 571.2 majjitum ivālavāle paritas tarumūlam āśrayati //
Āsapt, 2, 574.2 śīrṇaprāsādopari jigīṣur iva kalaravaḥ kvaṇati //
Āsapt, 2, 580.2 bhramitā bahumantravidā bhavatā kāśmīramāleva //
Āsapt, 2, 581.1 savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī /
Āsapt, 2, 583.1 satatam aruṇitamukhe sakhi nigirantī garalam iva girāṃ gumpham /
Āsapt, 2, 591.1 sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ /
Āsapt, 2, 591.2 kṣārāsv eva sa tṛpyati jalanidhilaharīṣu jalada iva //
Āsapt, 2, 592.2 giribhuva iva tava manye manaḥ śilā samabhavaccaṇḍi //
Āsapt, 2, 593.2 khala iva durlakṣyas tava vinatamukhasyopari sthitaḥ kopaḥ //
Āsapt, 2, 595.2 etyaiva bhinnavṛttair bhaṅguritaḥ kāvyasarga iva //
Āsapt, 2, 596.1 sarvāsām eva sakhe paya iva surataṃ manohāri /
Āsapt, 2, 596.2 tasyā eva punaḥ punar āvṛttau dugdham iva madhuram //
Āsapt, 2, 597.2 duṣṭāṃ na buddhim iva tāṃ gūḍhavyabhicāriṇīṃ vetsi //
Āsapt, 2, 600.2 śārīva kitava bhavatānukūlitā pātitākṣeṇa //
Āsapt, 2, 601.2 pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate //
Āsapt, 2, 602.2 nūtanalateva sundara dohadaśaktyā phalaṃ vahati //
Āsapt, 2, 604.2 nojhati rodhasvatyās taṭadvayaṃ tīrthakāka iva //
Āsapt, 2, 614.2 priya kālapariṇatir iyaṃ virajyase yan nakhāṅka iva //
Āsapt, 2, 615.2 jvalati tvadīyavirahād oṣadhir iva himavataḥ pṛṣṭhe //
Āsapt, 2, 616.2 sundara sakhī divasakarabimbe tuhināṃśurekheva //
Āsapt, 2, 620.2 arpitakoṭiḥ praṇamati sundara haracāpayaṣṭir iva //
Āsapt, 2, 621.1 sarvaṃsahāṃ mahīm iva vidhāya tāṃ bāṣpavāribhiḥ pūrṇām /
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /
Āsapt, 2, 626.2 vacanapaṭos tava rāgaḥ kevalam āsye śukasyeva //
Āsapt, 2, 628.2 tvāṃ darvīm iva dūti prayāsayannasmi viśvastaḥ //
Āsapt, 2, 630.1 sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā /
Āsapt, 2, 631.2 dayitāṃ bhajāmi mugdhām iva tuhina tava prasādena //
Āsapt, 2, 632.2 bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi //
Āsapt, 2, 633.2 bandhyo 'vadhivāsara iva tuṣāradivasaḥ kadarthayati //
Āsapt, 2, 635.2 mitravyasanaviṣaṇṇaiḥ kamalair ākranda iva muktaḥ //
Āsapt, 2, 646.2 sa vyaṅga eva bhavati prathamo vinatātanūja iva //
Āsapt, 2, 649.2 himagiriśikharaskhalitā gaṅgevairāvataṃ harati //
Āsapt, 2, 650.2 na tu sukhayati tuhinadinacchatracchāyeva sajantī //
Āsapt, 2, 652.1 sundari tāṭaṅkamayaṃ cakram ivodvahati tāvake karṇe /
Āsapt, 2, 653.2 satpuṃso marubhūruha iva jīvanamātram āśāsyam //
Āsapt, 2, 654.2 sakhi durjanasya bhūtiḥ prasarati dūraṃ jvarasyeva //
Āsapt, 2, 655.1 sukhayitatarāṃ na rakṣati paricayaleśaṃ gaṇāṅganeva śrīḥ /
Āsapt, 2, 655.2 kukakāminīva nojhati vāgdevī janmajanmāpi //
Āsapt, 2, 657.2 ayam ekahṛdaya eva druhiṇa iva priyatamas tad api //
Āsapt, 2, 658.2 sa tu veda na dvitīyām akalaṅkaḥ pratipadindur iva //
Āsapt, 2, 659.2 nijapakṣarakṣaṇamanāḥ sujano mainākaśaila iva //
Āsapt, 2, 661.2 kaṭhinīva kaitavavido hastagrahamātrasādhyā te //
Āsapt, 2, 662.1 sakhi viśvagañjanīyā lakṣmīr iva kamalamukhi kadaryasya /
Āsapt, 2, 664.2 locanabāṇamucāntarbhrūdhanuṣā kiṇa ivollikhitaḥ //
Āsapt, 2, 667.2 prabalo vidārayiṣyati jalakalaśaṃ nīralekheva //
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //
Āsapt, 2, 670.2 ullasati romarājiḥ stanaśambhor garalalekheva //
Āsapt, 2, 671.2 śailo 'ṅgāny ānamayati premṇaḥ śeṣo jvarasyeva //
Āsapt, 2, 677.4 dyaur iva ravicandrābhyāṃ prakāśitā nirmalīkṛtya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 15.1, 7.0 nidhaya iva nidhayo 'kṣayasthānatvena //
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Sū., 1, 26.2, 12.0 amitamiti amitamivāmitam atidīrghatvāt //
ĀVDīp zu Ca, Sū., 1, 31.2, 8.0 maitrīparo maitrīpradhānaḥ maitrī ca sarvaprāṇiṣvātmanīva buddhiḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 20, 11.2, 12.0 udarasyāveṣṭanam ivodarāveṣṭaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 65.2, 6.3 vyaktāvyaktaṃ jagadiva nātikrāmati jātucit vā //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 44.2, 2.0 anṛṇatām iva prāpto'nṛṇatāṃ prāptaḥ etena parihāryaparihāreṇa puruṣakāre'naparādhaḥ puruṣo bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Śār., 1, 26.2, 5.0 jyotiriva jyotiḥ dharmakartṛtvenobhayalokaprakāśakāritvāt etadviparyayeṇa tamaḥ anṛtā //
ĀVDīp zu Ca, Śār., 1, 38.2, 7.0 vacanaṃ hi tasmāt tatsaṃyogād acetanaṃ cetanāvadiva liṅgam iti //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 74.2, 22.0 śūnyāgāramiva śūnyāgāraṃ yathā adhiṣṭhātṛśūnyam evaṃ mṛtaśarīramapi //
ĀVDīp zu Ca, Cik., 1, 12.2, 3.3 vyavāyavyāyataṃ mūrkhaṃ dhṛṣṭaṃ patimiva striyaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 6.0 akṣayam ivākṣayam //
ĀVDīp zu Ca, Cik., 1, 12.2, 10.0 ānantyamivānantyaṃ dīrghasaṃtānatām ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 2.3 nidrārtasyeva yasyaite tasya tandrāṃ vinirdiśet iti //
ĀVDīp zu Ca, Cik., 1, 4, 7, 4.0 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 1.0 avājī vājīvātyarthaṃ maithune śaktaḥ kriyate yena tad vājīkaraṇam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 2.0 uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 5.3 upatapyeta sahasā taḍāgamiva kājalam //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 2.0 kṣetramiva kṣetraṃ tatra śukrarūpabījaprarohaṇāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 5.0 anuviddham iva jñānaṃ sarvaṃ śabdena gamyate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 17.0 iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 7.0 anekabhāvikaṃ karma dagdhaṃ bījam ivāgninā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 7.0 yogino laukikasyeva sukhādy eva na kevalam //
ŚSūtraV zu ŚSūtra, 3, 42.1, 4.0 kañcukīva viśeṣeṇa mukto nirvāṇabhāgyataḥ //
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 2, 2.2 pratyuttaraṃ samāyāte yaśodevīva saṅkaṭe //
Śusa, 5, 2.13 uttaramapyāha śukaḥ sa brāhmaṇo viṣādāpannaḥ putryā bālapaṇḍitayā babhāṣe tāta kathamudvignacitta iva lakṣyase /
Śusa, 5, 6.2 duḥkhopasarpaṇīyāśca rājāno bhujagā iva //
Śusa, 10, 1.3 yadi te 'sti sakhī yāhi śṛṅgārīva sahāyinī //
Śusa, 11, 18.1 yo viparītaṃ manyate ... sa kimiva manyate striyamaparām /
Śusa, 11, 19.1 śrūyate rukmiṇī pūrvaṃ kṛṣṇeva madanāturā /
Śusa, 14, 1.3 yadyāyāte patau vetsi dhanaśrīriva bhāṣitum //
Śusa, 14, 2.7 sā ca tasmingate saṃsthiteva gṛhasthitā /
Śusa, 14, 5.4 madanasya nṛpasyeva vasantena dharātale //
Śusa, 21, 6.3 praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Śusa, 23, 8.4 śeṣaphaṇamaṇirāgo vasudhāmivopāgataḥ //
Śusa, 23, 10.2 yasmiṃlloke na dṛṣṭā hi doṣā ravikarairiva //
Śusa, 23, 15.2 bhātīva vidrumaghaṭaḥ srastaḥ saṃdhyāvadhūkarāt //
Śusa, 23, 17.2 dīpastribhuvanasyeva pracchannasya tamisrayā //
Śusa, 23, 27.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
Śusa, 24, 1.4 sajjanīva purā vaktuṃ bharturagre kacagrahe //
Śusa, 26, 1.4 ratnādevīva patyā tu prāptā jāradvayānvitā //
Śusa, 26, 2.14 vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim //
Śusa, 27, 1.4 mohinīva samarthā cedvicārīkartumīśvari //
Śyainikaśāstra
Śyainikaśāstra, 3, 14.1 haramūrtir ivāvasthābhedādekaiva kāminī /
Śyainikaśāstra, 3, 41.2 lakṣyālakṣyeṇa lakṣyeṇa mārjjāramiva nighnate //
Śyainikaśāstra, 4, 27.2 rañjitā rañjanāyālaṃ bhṛtyā iva bhavanti te //
Śyainikaśāstra, 4, 45.2 cyotanta iva pīyūṣaṃ dṛśoḥ saṃsthānasauṣṭhavaiḥ //
Śyainikaśāstra, 4, 55.2 bhavanti vāñchitārthāptyai śyenāḥ susacivā iva //
Śyainikaśāstra, 5, 8.2 yathā vetanabhaktasya yathāyogyeva kalpanā //
Śyainikaśāstra, 5, 13.1 payāṃsi kvathitānīva srotasvinyaḥ sravanti ca /
Śyainikaśāstra, 5, 13.3 nirvairā vigatotsāhā lakṣyante jvaritā iva //
Śyainikaśāstra, 5, 35.2 tyaktvā navān prapadyeran sarpāstvacamiva drutam //
Śyainikaśāstra, 6, 2.2 muktājālairivorusthapakṣarājibhirañjitān //
Śyainikaśāstra, 6, 7.2 suśiṣyā iva te śyenāḥ śikṣāṃ gṛhṇanti satvaram //
Śyainikaśāstra, 6, 8.1 samyak suśikṣitānāṃ tu śyenānāṃ marutāmiva /
Śyainikaśāstra, 6, 35.2 sapakṣayoḥ parvatayoriva yatrānudhāvanam //
Śyainikaśāstra, 6, 49.2 mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ //
Śyainikaśāstra, 7, 29.2 tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo 'bhyasyata iva //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 4.3 mūkasya mugdhasya vimohitasya dīpaḥ padārthāniva jīvanāḍī /
Bhāvaprakāśa
BhPr, 6, 2, 67.2 vyoṣasyeva guṇāḥ proktā adhikāścaturūṣaṇe //
BhPr, 6, 2, 129.1 śuklakando nakhacchedyo medodhātumiva sravet /
BhPr, 6, 8, 15.2 tato rudraḥ samabhavad vaiśvānara iva jvalan //
BhPr, 7, 3, 80.2 vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //
BhPr, 7, 3, 82.1 tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ /
BhPr, 7, 3, 82.2 śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā //
Caurapañcaśikā
CauP, 1, 1.2 suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi //
CauP, 1, 10.2 ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam //
CauP, 1, 25.1 adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham /
CauP, 1, 28.1 adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm /
CauP, 1, 45.2 gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi //
CauP, 1, 47.1 adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitām iva ceṣṭamānām /
CauP, 1, 47.2 agāṃgasaṃgaparicumbanajātamohāṃ tāṃ jīvanauṣadhim iva pramadāṃ smarāmi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 12.1, 2.0 varāṅgavidīrṇād anantaram uttarasmin ghasre dine asaṃbheditam iva avidīrṇam iva paridṛśyate varāṅgam idam eva upakārakāntaram //
KādSvīSComm zu KādSvīS, 12.1, 2.0 varāṅgavidīrṇād anantaram uttarasmin ghasre dine asaṃbheditam iva avidīrṇam iva paridṛśyate varāṅgam idam eva upakārakāntaram //
KādSvīSComm zu KādSvīS, 13.1, 2.0 uttararūpeṇa kriyamāṇe narmavyāpāre nidhuvanavyāpāre udañjer dhārṣṭyasya yaṣṭikāṇḍam iva atikaṭhinatāṃ samprāptasya meḍhrasya phalegrahir avandhyasāmarthyaṃ paridṛśyate //
Dhanurveda
DhanV, 1, 5.2 tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva //
DhanV, 1, 216.2 apāmiva mahāvegas trāsayet kuśalānapi //
Gheraṇḍasaṃhitā
GherS, 1, 1.2 virājate pronnatarājayogam āroḍhum icchor adhirohiṇīva //
GherS, 1, 9.1 āmakumbha ivāmbhaḥstho jīryamāṇaḥ sadā ghaṭaḥ /
GherS, 2, 42.2 karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi //
GherS, 3, 65.1 vedaśāstrapurāṇāni sāmānyagaṇikā iva /
GherS, 3, 65.2 iyaṃ tu śāmbhavī mudrā guptā kulavadhūr iva //
GherS, 3, 90.2 kuryān mātaṃginīṃ mudrāṃ mātaṃga iva jāyate //
GherS, 4, 16.1 yas tu pratyāharet kāmān sarvāṅgān iva kacchapaḥ /
GherS, 6, 3.2 nīpopavanasaṃkulair veṣṭitaṃ paritā iva //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 27.3 garuḍenānīyamāne girau tasya bhayād iva //
GokPurS, 4, 52.2 rājalakṣmīnivāsaśca babhau sūrya ivāparaḥ //
GokPurS, 6, 8.2 tac chrutvāvāṃ hṛdi hatau vajreṇeva suduḥkhitau //
GokPurS, 7, 85.2 dṛśyādṛśyeva sā devī plāvayāmāsa gośrutim //
Gorakṣaśataka
GorŚ, 1, 20.1 taptacāmīkarābhāsaṃ taḍillekheva visphurat /
GorŚ, 1, 88.2 lipyate na sa pāpena padmapattram ivāmbhasā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.2 tato rudraḥ samabhavadvaiśvānara iva jvalan //
Haribhaktivilāsa
HBhVil, 1, 91.3 praṇamet daṇḍavad bhūmau chinnamūla iva drumaḥ //
HBhVil, 1, 147.11 divīva cakṣur ātatam /
HBhVil, 1, 153.1 sarvaṃ dahati niḥśeṣaṃ tūlācalam ivānalaḥ /
HBhVil, 1, 175.4 divīva cakṣur ātatam /
HBhVil, 2, 198.3 saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām //
HBhVil, 2, 201.1 evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ /
HBhVil, 3, 8.3 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
HBhVil, 5, 212.1 svargād iva paribhraṣṭakanyakāśataveṣṭitam /
HBhVil, 5, 213.8 svargād iva paribhraṣṭānāṃ paramasundarīṇām ity arthaḥ /
HBhVil, 5, 219.2 kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ /
HBhVil, 5, 439.1 ato 'dhiṣṭhānavargeṣu sūryādiṣv iva mūrtiṣu /
Haṃsadūta
Haṃsadūta, 1, 77.2 hatā seyaṃ premānalam anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī //
Haṃsadūta, 1, 79.1 trivakrāho dhanyā hṛdayamiva te svaṃ vapuriyaṃ samāsādya svairaṃ yadiha vilasantī nivasati /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 1.2 vibhrājate pronnatarājayogam āroḍhum icchor adhirohiṇīva //
HYP, Prathama upadeśaḥ, 40.1 yameṣv iva mitāhāram ahiṃsā niyameṣv iva /
HYP, Prathama upadeśaḥ, 40.1 yameṣv iva mitāhāram ahiṃsā niyameṣv iva /
HYP, Tṛtīya upadeshaḥ, 68.2 daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet //
HYP, Tṛtīya upadeshaḥ, 69.1 bilaṃ praviṣṭeva tato brahmanāḍyantaraṃ vrajet /
HYP, Caturthopadeśaḥ, 35.1 vedaśāstrapurāṇāni sāmānyagaṇikā iva /
HYP, Caturthopadeśaḥ, 35.2 ekaiva śāmbhavī mudrā guptā kulavadhūr iva //
HYP, Caturthopadeśaḥ, 56.1 antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare /
HYP, Caturthopadeśaḥ, 56.2 antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave //
Janmamaraṇavicāra
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 13.2 āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām /
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
JanMVic, 1, 72.2 niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ //
JanMVic, 1, 103.0 maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ //
JanMVic, 1, 112.0 tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 139.1 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ /
JanMVic, 1, 139.1 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 133.0 mana iva vai prajāpatiḥ //
KaṭhĀ, 3, 2, 27.0 saṃ sūryeṇa didyutad iti sūryasyeva vā eṣa etasya prakāśo bhavati yasyaiṣa pravṛjyate //
KaṭhĀ, 3, 4, 64.0 asṛṅmukho vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 388.0 asṛṅmukhaḥ vi gā iveti dvābhyāṃ juhuyāt //
Kokilasaṃdeśa
KokSam, 1, 1.1 saudhe tuṅge saha dayitayā ko 'pi saṃkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva /
KokSam, 1, 12.2 kalyāṇī sā kanakakadalīkandalīkomalāṅgī kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta //
KokSam, 1, 24.2 tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ //
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
KokSam, 1, 51.1 saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat /
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 1, 57.1 viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /
KokSam, 1, 62.1 unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarair gāhyamānam /
KokSam, 1, 67.2 tat tad dvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva //
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
KokSam, 1, 81.2 dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ //
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
KokSam, 1, 88.2 yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam //
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 5.1 vīcīkṣiptā iva suradhunībālaśaivālamālā yatrodīrṇā maratakarucaścandraśālātalebhyaḥ /
KokSam, 2, 9.1 śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //
KokSam, 2, 25.2 saṃjāyeta prabalavirahodvejitā peśalāṅgī mūrchadgharmajvaraparavaśā nīlakaṇṭhīva khinnā //
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 4.0 sa utprekṣyate haririva viṣṇur iva //
MuA zu RHT, 1, 2.2, 4.0 sa utprekṣyate haririva viṣṇur iva //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 13.2, 10.0 iveti sādṛśye //
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
MuA zu RHT, 9, 1.2, 1.1 himāṃśuriva dīptyāsau caṇḍāṃśuriva tejasā /
MuA zu RHT, 9, 1.2, 1.1 himāṃśuriva dīptyāsau caṇḍāṃśuriva tejasā /
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 16, 1.2, 1.2 arcīva śobhāṃ labhate parātparāṃ parāpavādādapi saṃnivṛttaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 64.2, 10.0 ka iva padmayoniriva brahmeva //
MuA zu RHT, 19, 64.2, 10.0 ka iva padmayoniriva brahmeva //
MuA zu RHT, 19, 64.2, 10.0 ka iva padmayoniriva brahmeva //
MuA zu RHT, 19, 64.2, 11.0 punaḥ bhartā pālanārthaṃ trikasya viṣṇuriva ca bhavati //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 3.1 rugṇasya mugdhasya vimohitasya dīpaḥ padārthāniva jīvanāḍī /
Nāḍīparīkṣā, 1, 17.1 vātodreke gatiṃ kuryājjalaukāsarpayor iva /
Nāḍīparīkṣā, 1, 17.3 haṃsasyeva kaphodreke gatiṃ pārāvatasya vā //
Nāḍīparīkṣā, 1, 73.1 sthirā nāḍī mukhe yasya vidyuddyutirivekṣyate /
Nāḍīparīkṣā, 1, 75.1 pūrvaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇam ābibhratīṃ svasthānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 30.1 veśyā iva prakaṭā vedādividyāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 62.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
ParDhSmṛti, 11, 14.2 taṃ śūdraṃ varjayed vipraḥ śvapākam iva dūrataḥ //
ParDhSmṛti, 11, 38.1 brahmakūrco dahet sarvaṃ pradīptāgnir ivendhanam /
ParDhSmṛti, 12, 80.1 saṃkrāmanti hi pāpāni tailabindur ivāmbhasi /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 4, 16.1, 1.2 muktāphaleṣu chāyāyāstaralatvam ivāntarā /
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 10.0 haṃsa ivākāśe gacchatīti haṃsagaḥ //
RRSṬīkā zu RRS, 1, 85.1, 19.0 jīvasyevādṛśyā gatirjīvagatiḥ //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
RRSṬīkā zu RRS, 4, 34.2, 8.0 yatrāntaḥ koṭara ivāntaḥ śuṣiraviśiṣṭajalābhāso bhavati tādṛśatvam //
RRSṬīkā zu RRS, 5, 78.2, 5.0 vaṅgasyeva rekhānāṃ śvetacchāyātvād vaṅgamiti saṃjñā //
RRSṬīkā zu RRS, 9, 64.3, 14.0 etayā ruddho rasastaruṇyā kṛtasnehena baddhaḥ puruṣaḥ ivānyatra gantuṃ na śaknoti //
RRSṬīkā zu RRS, 10, 27.2, 2.0 vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
Rasārṇavakalpa
RAK, 1, 179.2 caṇakasyeva patrāṇi suprasūtāni lakṣayet //
RAK, 1, 320.2 navanāgabalaṃ dhatte kāntyā sūrya ivāparaḥ //
RAK, 1, 346.1 punaryauvanamāyāti bhramarā iva mūrddhajāḥ /
RAK, 1, 346.2 divyadṛṣṭir mahātejo dvitīya iva śaṅkaraḥ //
RAK, 1, 385.2 dvitīye saptake caiva bhramarā iva mūrddhajāḥ //
RAK, 1, 423.0 mārkaṇḍaṃ iva dīrghāyuḥ satyaṃ saubhāgyavān bhavet //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 37.2 avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ //
SDhPS, 4, 130.1 nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ //
SDhPS, 4, 136.2 etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe //
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 6, 26.2 amṛteneva siñcitvā vyākuruṣva vibhojana //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.2 aviśramanmuhūrtaṃ tu cakrārūḍha iva bhraman //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 15.2 tribhiḥ kūṭaiḥ suvistīrṇaiḥ śṛṅgavāniva govṛṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 2.2 divyavarṣasahasraṃ tu khadyota iva rūpavān //
SkPur (Rkh), Revākhaṇḍa, 8, 6.1 bhramase divyayogātmanmohayanniva māṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 8, 31.2 sarvā adarśanaṃ jagmurvidyuto 'bhragaṇeṣviva //
SkPur (Rkh), Revākhaṇḍa, 8, 34.1 bhāsayantyo jagatsarvaṃ vidyuto 'bhragaṇāniva /
SkPur (Rkh), Revākhaṇḍa, 9, 55.2 sa yāti rudraṃ mahatāraveṇa gandharvayakṣairiva gīyamānaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 7.2 mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 17.2 tato lokāḥ kṣudhāviṣṭā bhramantīva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 10, 39.1 yatheyaṃ puṇyasalilā indrasyevāmarāvatī /
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 10, 59.2 te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram //
SkPur (Rkh), Revākhaṇḍa, 11, 18.2 sarvayogavido ye ca samudramiva sindhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 13.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 13, 16.2 bhrājate sā saricchreṣṭhā tārābhir dyaur grahairiva //
SkPur (Rkh), Revākhaṇḍa, 13, 20.2 bhrājate yā saricchreṣṭhā nakṣatrairiva śarvarī //
SkPur (Rkh), Revākhaṇḍa, 13, 35.1 viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 14, 49.1 sā ca devī diśaḥ sarvā vyāpya mṛtyur iva sthitā /
SkPur (Rkh), Revākhaṇḍa, 17, 11.2 anekarūpā jvalanaprakāśāḥ pradīpayantīva diśo 'khilāśca //
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 17, 23.1 dhamyamāna ivāṅgārair loharātrir iva jvalan /
SkPur (Rkh), Revākhaṇḍa, 17, 23.1 dhamyamāna ivāṅgārair loharātrir iva jvalan /
SkPur (Rkh), Revākhaṇḍa, 17, 27.1 nirvāṇaṃ paramāpannā śānteva śikhinaḥ śikhā /
SkPur (Rkh), Revākhaṇḍa, 19, 6.2 vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 22.2 vibhinnāṃjanasaṅkāśamākāśamiva nirmalam //
SkPur (Rkh), Revākhaṇḍa, 19, 24.1 bhrājamānena śirasā khamivātyantarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 19, 44.1 sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā /
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /
SkPur (Rkh), Revākhaṇḍa, 19, 45.2 nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 59.2 ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 27.1 niṣpandanayanā martyāścitreṣvālikhitā iva /
SkPur (Rkh), Revākhaṇḍa, 29, 15.2 tuṣṭastu parayā bhaktyā tamuvāca hasanniva //
SkPur (Rkh), Revākhaṇḍa, 32, 6.1 tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 33, 22.2 āsanātpatito bhūmau chinnamūla iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 23.1 āśvasya ca muhūrtena unmatta iva saṃstadā /
SkPur (Rkh), Revākhaṇḍa, 35, 21.2 kṛtakṛtyamivātmānaṃ mānayitvā niśācaraḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 4.2 putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 16.2 nipapāta tadā bhūmau chinnamūla iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 17.1 kimetaditi setyuktvā hyākāśamiva nirmalā /
SkPur (Rkh), Revākhaṇḍa, 44, 20.3 mucyate sarvapāpaistu uragaḥ kañcukairiva /
SkPur (Rkh), Revākhaṇḍa, 47, 18.1 piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 57.2 na saṃspṛśanti śastrāṇi gātraṃ gauḍavadhūriva //
SkPur (Rkh), Revākhaṇḍa, 53, 7.1 kathayanrājate rājā kailāsa iva śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 5.2 kuru niṣkaṇṭakaṃ rājyaṃ nāke śakra ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 34.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 90, 12.3 himakliṣṭaprabhāveṇa jyotīṃṣīva mukhāni vaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 13.2 vṛtrasya hantuḥ kuliśaṃ kuṇṭhitaśrīva lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 90, 15.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
SkPur (Rkh), Revākhaṇḍa, 90, 15.2 apaviddhagato vāyurbhagnaśākha iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 17.2 citranyastā iva gatāḥ prakāmālokanīyatām //
SkPur (Rkh), Revākhaṇḍa, 90, 22.1 upatāpayate devāndhūmaketurivocchritaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 131.2 puṇyahīnā na paśyanti gaṅgādharamivātmajam //
SkPur (Rkh), Revākhaṇḍa, 121, 22.2 dehasthamiva sarveṣāṃ paramānandarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 125, 6.2 apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 12.2 uttamaḥ sarvavarṇānāṃ devānāmiva devatā //
SkPur (Rkh), Revākhaṇḍa, 133, 5.1 kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale /
SkPur (Rkh), Revākhaṇḍa, 133, 19.1 āhvayāmāsus tān viprānsarve sarveśvarā iva /
SkPur (Rkh), Revākhaṇḍa, 136, 2.1 gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 6.2 tapaḥsvādhyāyaśīlena kliśyantīva sulocane //
SkPur (Rkh), Revākhaṇḍa, 137, 6.2 śarīrastham ivātmānam akṣayaṃ jyotikhyayam //
SkPur (Rkh), Revākhaṇḍa, 142, 32.1 nirgatā dānavāḥ kruddhā velā iva mahodadheḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 36.1 babhañja dānavānsarvāṃstasthau giririvācalaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 46.2 pitāputrau sadāpyekau bimbādbimbamivoddhṛtau //
SkPur (Rkh), Revākhaṇḍa, 153, 8.2 apāmiva samudrasya teṣāmanto na labhyate //
SkPur (Rkh), Revākhaṇḍa, 153, 41.1 naśyanti satvaraṃ rājaṃstūlarāśirivānale /
SkPur (Rkh), Revākhaṇḍa, 155, 57.1 yamamārge 'pi vihitaṃ svargalokamivāparam /
SkPur (Rkh), Revākhaṇḍa, 155, 65.1 uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva /
SkPur (Rkh), Revākhaṇḍa, 159, 42.2 nirgacchate bāṇa iva yantracchidreṇa sajvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 60.1 tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 6.3 vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 10.1 sa tayā ramate sārdhaṃ paulomyā maghavā iva /
SkPur (Rkh), Revākhaṇḍa, 169, 6.2 prajā rarakṣa yatnena pitā putrān ivaurasān //
SkPur (Rkh), Revākhaṇḍa, 169, 27.1 kucamadhyagato hāro vidyunmāleva rājate /
SkPur (Rkh), Revākhaṇḍa, 169, 28.1 karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 28.2 candratāmbūlasaurabhyairākarṣantīva manmatham //
SkPur (Rkh), Revākhaṇḍa, 176, 29.1 naśyanti tasya kuṣṭhāni garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 25.2 iti niścitya taṃ vipramuvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 181, 28.1 bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 28.2 kare gṛhya mahādaṇḍaṃ brahmadaṇḍam ivāparam //
SkPur (Rkh), Revākhaṇḍa, 181, 37.1 sarvalokaiḥ parityaktamanāthamiva taṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 183, 7.1 dadarśātha bhṛgurdevam autpalīṃ kelikāmiva /
SkPur (Rkh), Revākhaṇḍa, 183, 8.1 evaṃ stutaḥ sa bhagavān provāca prahasanniva /
SkPur (Rkh), Revākhaṇḍa, 189, 28.2 yugapaccavinaśyeta tūlarāśirivānalāt //
SkPur (Rkh), Revākhaṇḍa, 190, 29.2 dehastha iva sarveṣāṃ paramātmeva saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 190, 29.2 dehastha iva sarveṣāṃ paramātmeva saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 191, 24.1 naśyanti vyādhayaḥ sarve garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 15.2 tayor gaur iva bhārārtā pṛthivī pṛthivīpate //
SkPur (Rkh), Revākhaṇḍa, 192, 35.2 vidyāmayaṃ dīpayutamandhakāra ivālayam //
SkPur (Rkh), Revākhaṇḍa, 192, 53.1 prasīda deva vijñānadhana mūḍhadṛśāmiva /
SkPur (Rkh), Revākhaṇḍa, 198, 110.1 mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā /
SkPur (Rkh), Revākhaṇḍa, 198, 110.2 sāvitrīva ca saundarye janmāni daśa pañca ca //
SkPur (Rkh), Revākhaṇḍa, 199, 12.2 susamau suvibhaktāṅgau bimbādbimbamivodyatau //
SkPur (Rkh), Revākhaṇḍa, 200, 14.2 upapāpair na lipyeta padmapatramivāmbhasā //
SkPur (Rkh), Revākhaṇḍa, 209, 168.1 sa taṃ praṇamya rājendram uvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 211, 21.1 mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva /
SkPur (Rkh), Revākhaṇḍa, 214, 14.1 tadā prabhṛti rājendra balākairiva bhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 218, 20.1 evamuktvā mahādaṇḍaṃ brahmadaṇḍamivāparam /
SkPur (Rkh), Revākhaṇḍa, 218, 29.1 tataḥ sā rāmavākyena gatasattveva vihvalā /
SkPur (Rkh), Revākhaṇḍa, 227, 16.2 avaśyameva yāsyanti prāṇāḥ prāghūrṇikā iva //
Sātvatatantra
SātT, 1, 10.2 tadāsantam ivātmānaṃ matvā dṛśya vinā vibhuḥ //
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
SātT, 2, 31.1 bhaktān ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartum iva bhūvivare praviṣṭaḥ /
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
SātT, 2, 50.2 dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā //
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
SātT, 3, 50.2 tathā sa bhagavān kṛṣṇo nāneva paricakṣate //
SātT, 4, 66.3 vaiṣṇavair eva tad vedyaṃ padāny ahir aher iva //
SātT, 9, 22.2 netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.10 ṛkṣaturagagato vāyur jīmūta iva garjitaḥ //
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
UḍḍT, 15, 13.5 ikṣuḥ kukkuṭībījacūrṇena sudarśanapattram iva tatkṣaṇāt jāyate /
Yogaratnākara
YRā, Dh., 26.2 dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 2, 8, 13.0 anucchindann iva //
ŚāṅkhŚS, 4, 13, 1.2 idhmasyeva prakhyāyato mā tasyoccheṣi kiṃcana /
ŚāṅkhŚS, 4, 16, 5.3 parṇaṃ vanaspater iva abhi naḥ śīyatāṃ rayiḥ /
ŚāṅkhŚS, 4, 20, 1.3 yāv araṇye patayato vṛkau jañjabhatāv iva /
ŚāṅkhŚS, 4, 21, 2.1 udaṅmukhaḥ prāṅmukho vāhaṃ varṣma sādṛśānāṃ vidyutām iva sūryaḥ /
ŚāṅkhŚS, 5, 10, 4.0 sam ī vatsaṃ saṃ vatsa ivety upasṛjyamānāyām //
ŚāṅkhŚS, 5, 11, 7.1 agnir vṛtrāṇi ya ugra iva /
ŚāṅkhŚS, 5, 13, 5.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavad yame iveti dakṣiṇasyottaraṃ vartmopaniśrito 'nusaṃyan //
ŚāṅkhŚS, 5, 17, 4.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antarā ivoṣmāṇaṃ vārayadhvāt //
ŚāṅkhŚS, 5, 17, 5.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapā ivāṃsāchidre śroṇī kavaṣā ūrū srekaparṇāṣṭhīvantā //
ŚāṅkhŚS, 6, 1, 5.8 rabhīyāṃsāviva rabhīyasa iva /
ŚāṅkhŚS, 6, 1, 5.8 rabhīyāṃsāviva rabhīyasa iva /
ŚāṅkhŚS, 15, 15, 12.0 putram iveti yājyā //
ŚāṅkhŚS, 16, 4, 2.1 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /
ŚāṅkhŚS, 16, 4, 2.2 athāsyai madhyam ejati śīte vāte punann iva /
ŚāṅkhŚS, 16, 4, 6.1 yiyapsyata iva te mano hotar mā tvaṃ vado bahu /
ŚāṅkhŚS, 16, 21, 29.0 śrāyanta iva sūryaṃ śagdhy ū ṣu śacīpata ity acchāvākasya //