Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Viṣṇupurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 44, 2.1 iṣīkādanta durlabha kiṃ me sakhāyam ātudaḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 56, 4.2 tāni tvaṃ brahmaṇaspate iṣīkām iva saṃ namaḥ //
AVŚ, 12, 2, 54.1 iṣīkāṃ jaratīm iṣṭvā tilpiñjaṃ daṇḍanaṃ naḍam /
Chāndogyopaniṣad
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
Gopathabrāhmaṇa
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
Jaiminīyabrāhmaṇa
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
Kauśikasūtra
KauśS, 2, 6, 18.0 evam iṣīkāḥ //
KauśS, 3, 4, 14.0 atyanteṣīkāmauñjaparihitā madhunā pralipya cikkaśeṣu paryasya //
KauśS, 4, 2, 26.0 upa prāgād ityudvijamānasya śuklaprasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayataḥ pratyuṣṭaṃ badhnāti //
KauśS, 4, 9, 2.1 pratīcīr iṣīkāḥ //
KauśS, 4, 10, 10.0 paścād agner abhitaḥ kāṇḍe iṣīke nidhāyādhyadhi dhāyine audumbarīr ādhāpayati //
KauśS, 5, 4, 4.0 ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
Kaṭhopaniṣad
KaṭhUp, 6, 17.2 taṃ svāccharīrāt pravṛhen muñjād iveṣīkāṃ dhairyeṇa /
Mānavagṛhyasūtra
MānGS, 1, 11, 7.1 athaināny upakalpayate śūrpaṃ lājā iṣīkā aśmānam āñjanam //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 3, 1, 3, 13.1 śareṣīkayānakti /
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 10, 1, 5, 4.11 tasya yad apīṣīkayevopahanyāt tad evāsyāmṛtam anantam aparyantaṃ bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 65.0 iṣṭakeṣīkāmālānāṃ citatūlabhāriṣu //
Buddhacarita
BCar, 12, 64.1 tato muñjādiṣīkeva śakuniḥ pañjarādiva /
Carakasaṃhitā
Ca, Sū., 5, 23.2 piṣṭvā limpecchareṣīkāṃ tāṃ vartiṃ yavasannibhām //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Mahābhārata
MBh, 1, 57, 78.2 iṣīkayā mayā bālyād ekā viddhā śakuntikā //
MBh, 1, 101, 24.2 pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā /
MBh, 1, 122, 15.4 uddhareyam iṣīkābhir bhojanaṃ me pradīyatām /
MBh, 1, 122, 16.1 eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ /
MBh, 1, 122, 17.1 vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā /
MBh, 1, 122, 17.1 vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā /
MBh, 1, 122, 17.2 tām apīṣīkayā caiva anyām apyanyayā punaḥ /
MBh, 3, 266, 67.2 kṣiptām iṣīkāṃ kākasya citrakūṭe mahāgirau /
MBh, 5, 44, 4.3 ta ātmānaṃ nirharantīha dehān muñjād iṣīkām iva sattvasaṃsthāḥ //
MBh, 5, 94, 23.1 tato narastviṣīkāṇāṃ muṣṭim ādāya kaurava /
MBh, 5, 94, 27.2 kadarthīkṛtya sa munir iṣīkābhir apānudat //
MBh, 5, 94, 29.2 nimittavedhī sa munir iṣīkābhiḥ samarpayat //
MBh, 5, 94, 30.1 sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam /
MBh, 10, 13, 20.1 tatastasyām iṣīkāyāṃ pāvakaḥ samajāyata /
MBh, 10, 15, 31.2 ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati /
MBh, 12, 240, 22.1 iṣīkā vā yathā muñje pṛthak ca saha caiva ca /
MBh, 12, 303, 13.2 yathā muñja iṣīkāyāstathaivaitaddhi jāyate //
MBh, 12, 330, 48.1 atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ /
MBh, 14, 19, 21.1 iṣīkāṃ vā yathā muñjāt kaścinnirhṛtya darśayet /
MBh, 14, 19, 22.1 muñjaṃ śarīraṃ tasyāhur iṣīkām ātmani śritām /
MBh, 14, 66, 3.1 iṣīkā droṇaputreṇa bhīmasenārtham udyatā /
MBh, 14, 67, 15.1 ajānatīm iṣīkeyaṃ janitrīṃ hantviti prabho /
Rāmāyaṇa
Rām, Ay, 27, 11.1 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ /
Rām, Su, 36, 27.1 cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati /
Saundarānanda
SaundĀ, 12, 38.1 rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 19.1 jale sthitām ahorātram iṣīkāṃ dvādaśāṅgulām /
Harivaṃśa
HV, 20, 38.2 iṣīkāstambam āsādya jvalantam iva pāvakam //
Viṣṇupurāṇa
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //