Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 39, 10.2 ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam //
ṚV, 1, 64, 10.2 astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ //
ṚV, 2, 24, 8.2 tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ //
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 6, 75, 9.2 citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //
ṚV, 6, 75, 11.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 46, 1.1 imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne /
ṚV, 8, 77, 7.1 śatabradhna iṣus tava sahasraparṇa eka it /
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 10, 18, 14.1 pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ /
ṚV, 10, 84, 1.2 tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ //
ṚV, 10, 87, 4.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
ṚV, 10, 95, 3.1 iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ /
ṚV, 10, 103, 2.2 tad indreṇa jayata tat sahadhvaṃ yudho nara iṣuhastena vṛṣṇā //
ṚV, 10, 103, 3.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena /
ṚV, 10, 103, 11.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /