Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 39.0 deveṣavo vā etā yad āhutayaḥ //
MS, 1, 4, 13, 41.0 deveṣubhir evainaṃ vyṛṣati //
MS, 2, 4, 3, 8.0 sa vā iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅ //
MS, 2, 4, 3, 8.0 sa vā iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅ //
MS, 2, 4, 3, 10.0 ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ iti //
MS, 2, 4, 3, 10.0 ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ iti //
MS, 2, 7, 15, 5.1 ya iṣavo yātudhānānāṃ ye vanaspatīnām /
MS, 2, 9, 2, 1.1 namas te rudra manyava uto tā iṣave namaḥ /
MS, 2, 9, 2, 3.1 yām iṣuṃ giriśanta haste bibharṣy astave /
MS, 2, 9, 2, 8.2 yāś ca te hastā iṣavaḥ parā tā bhagavo vapa //
MS, 2, 9, 2, 10.2 aneśann asya yā iṣava ābhūr asya niṣaṅgathiḥ //
MS, 2, 9, 4, 1.0 nama iṣukṛdbhyo dhanuṣkṛdbhyaś ca vo namaḥ //
MS, 2, 9, 7, 4.0 namas tigmeṣave cāyudhine ca //
MS, 2, 9, 9, 18.1 namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ /
MS, 2, 9, 9, 18.6 namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavaḥ /
MS, 2, 9, 9, 18.11 namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ /
MS, 2, 10, 4, 5.2 tad indreṇa jayata tat sahadhvaṃ yudho narā iṣuhastena vṛṣṇā //
MS, 2, 10, 4, 6.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsṛṣṭāsu yutsv indro gaṇeṣu /
MS, 2, 10, 4, 13.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
MS, 2, 13, 12, 7.0 yā tā iṣur yuvā nāma tayā vidhema //
MS, 3, 16, 3, 14.2 citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //
MS, 3, 16, 3, 17.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //