Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Rasasaṃketakalikā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 6.0 iṣumātraḥ prāṅ preṅkho nimuṣṭikas tiryaṅṅ udagagraḥ prāgagrābhyāṃ sūcībhyāṃ samutaḥ //
Aitareyabrāhmaṇa
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 26, 1.0 devavarma vā etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṃśityā apratiśarāya //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
Atharvaprāyaścittāni
AVPr, 5, 1, 14.0 ahute cet prātaḥ pūrvo 'nugacched avadāheṣum aśnīyāt //
Atharvaveda (Paippalāda)
AVP, 1, 3, 4.1 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantv asmat //
AVP, 1, 95, 4.1 yā devaiḥ prahiteṣuḥ patāt tapase vā mahase vāvasṛṣṭā /
AVP, 4, 12, 1.2 tīkṣṇeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVP, 4, 37, 2.1 yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVP, 10, 4, 2.1 ime rājāna iṣubhir ghnantu śatrūn ime rājānaḥ samityānyān vadheyuḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 1, 19, 2.2 daivīr manuṣyeṣavo mamāmitrān vi vidhyata //
AVŚ, 2, 3, 6.2 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantu rakṣasām //
AVŚ, 3, 19, 7.2 tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ //
AVŚ, 3, 25, 1.2 iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi //
AVŚ, 3, 25, 2.1 ādhīparṇāṃ kāmaśalyām iṣuṃ saṃkalpakulmalām /
AVŚ, 3, 25, 3.1 yā plīhānaṃ śoṣayati kāmasyeṣuḥ susaṃnatā /
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 26, 3.1 ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ /
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 3, 26, 6.1 ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ /
AVŚ, 3, 27, 1.1 prācī dig agnir adhipatir asito rakṣitādityā iṣavaḥ /
AVŚ, 3, 27, 1.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 2.1 dakṣiṇā dig indro 'dhipatis tiraścirājī rakṣitā pitara iṣavaḥ /
AVŚ, 3, 27, 2.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 3.1 pratīcī dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam iṣavaḥ /
AVŚ, 3, 27, 3.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 4.1 udīcī dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ /
AVŚ, 3, 27, 4.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 5.1 dhruvā dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ /
AVŚ, 3, 27, 5.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 6.1 ūrdhvā dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ /
AVŚ, 3, 27, 6.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 4, 6, 6.1 arasas ta iṣo śalyo 'tho te arasaṃ viṣam /
AVŚ, 4, 31, 1.2 tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVŚ, 5, 5, 4.1 yad daṇḍena yad iṣvā yad vārur harasā kṛtam /
AVŚ, 5, 14, 12.1 iṣvā ṛjīyaḥ patatu dyāvāpṛthivī taṃ prati /
AVŚ, 5, 18, 9.1 tīkṣṇeṣavo brāhmaṇā hetimanto yām asyanti śaravyāṃ na sā mṛṣā /
AVŚ, 5, 18, 15.1 iṣur iva digdhā nṛpate pṛdākūr iva gopate /
AVŚ, 5, 18, 15.2 sā brāhmaṇasyeṣur ghorā tayā vidhyati pīyataḥ //
AVŚ, 5, 31, 7.1 yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe /
AVŚ, 6, 57, 1.2 yeneṣum ekatejanāṃ śataśalyām apabravat //
AVŚ, 6, 90, 1.1 yāṃ te rudra iṣum āsyad aṅgebhyo hṛdayāya ca /
AVŚ, 7, 52, 2.2 mā ghoṣā ut sthur bahule vinirhate meṣuḥ paptad indrasyāhany āgate //
AVŚ, 8, 3, 6.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
AVŚ, 8, 8, 20.1 avapadyantām eṣām āyudhāni mā śakan pratidhām iṣum /
AVŚ, 8, 8, 20.2 athaiṣāṃ bahu bibhyatām iṣavaḥ ghnantu marmaṇi //
AVŚ, 10, 1, 27.1 uta hanti pūrvāsinaṃ pratyādāyāpara iṣvā /
AVŚ, 11, 2, 12.2 rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 6, 9.2 iṣūr yā eṣāṃ saṃvidma tā naḥ santu sadā śivāḥ //
AVŚ, 11, 9, 1.1 ye bāhavo yā iṣavo dhanvanāṃ vīryāṇi ca /
AVŚ, 11, 10, 16.1 vāyur amitrāṇām iṣvagrāṇy āñcatu /
AVŚ, 11, 10, 16.2 indra eṣāṃ bāhūn pratibhanaktu mā śakan pratidhām iṣum /
AVŚ, 12, 4, 17.2 ubhau tasmai bhavāśarvau parikramyeṣum asyataḥ //
AVŚ, 17, 1, 28.2 mā mā prāpann iṣavo daivyā yā mā mānuṣīr avasṛṣṭāḥ vadhāya //
AVŚ, 19, 55, 2.1 yā te vasor vāta iṣuḥ sā ta eṣā tayā no mṛḍa /
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 8.1 padam api na gacched iṣumātrād ity eke //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 7, 10.1 ahatānāṃ ca vāsasāṃ paridhānaṃ sāyaṃ prātaś cālaṅkaraṇam iṣupratodayośca dhāraṇamagniparicaryā ca //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 3.1 nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 8.1 namaḥ pathiṣade vāteṣave rudrāya namo rudrāya pathiṣada iti catuṣpatham avakramya japati //
HirGS, 1, 16, 9.1 namaḥ paśuṣade vāteṣave rudrāya namo rudrāya paśuṣada iti śakṛddhatau //
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 1, 16, 12.1 namo 'psuṣade vāteṣave rudrāya namo rudrāyāpsuṣada iti nadīm udanvatīm avagāhya japati //
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
Jaiminīyabrāhmaṇa
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
JB, 1, 301, 8.0 daṇḍa udgātāram ṛcched iṣur yajamānam //
JB, 2, 155, 16.0 sa ha smeṣumātram ūrdhvam udardati //
Kauśikasūtra
KauśS, 2, 5, 10.0 evam iṣvidhme //
KauśS, 2, 5, 12.0 prathamasyeṣuparyayaṇāni //
KauśS, 2, 6, 4.0 ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti //
KauśS, 4, 1, 14.0 iṣuṃ visṛjati //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
KauśS, 6, 3, 7.0 idam ahaṃ yo mā prācyā diśo 'ghāyur abhidāsād apavādīd iṣugūhas tasyemau prāṇāpānāvapakrāmāmi brahmaṇā //
KauśS, 10, 1, 13.0 udāhārasya pratihiteṣur agrato jaghanato brahmā //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 11.0 sa prajāpatir hiraṇmayaṃ camasam akarod iṣumātram ūrdhvam evaṃ tiryañcam //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
Kāṭhakasaṃhitā
KS, 12, 3, 55.0 etasya vai vīryeṇa vṛtro 'harahar iṣumātram ūrdhvo 'vardhateṣumātraṃ tiryaṅ //
KS, 12, 3, 55.0 etasya vai vīryeṇa vṛtro 'harahar iṣumātram ūrdhvo 'vardhateṣumātraṃ tiryaṅ //
KS, 20, 1, 5.0 iṣvagreṇa ha vā asyā anāmṛtam icchanto na vividuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 39.0 deveṣavo vā etā yad āhutayaḥ //
MS, 1, 4, 13, 41.0 deveṣubhir evainaṃ vyṛṣati //
MS, 2, 4, 3, 8.0 sa vā iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅ //
MS, 2, 4, 3, 8.0 sa vā iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅ //
MS, 2, 4, 3, 10.0 ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ iti //
MS, 2, 4, 3, 10.0 ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ iti //
MS, 2, 7, 15, 5.1 ya iṣavo yātudhānānāṃ ye vanaspatīnām /
MS, 2, 9, 2, 1.1 namas te rudra manyava uto tā iṣave namaḥ /
MS, 2, 9, 2, 3.1 yām iṣuṃ giriśanta haste bibharṣy astave /
MS, 2, 9, 2, 8.2 yāś ca te hastā iṣavaḥ parā tā bhagavo vapa //
MS, 2, 9, 2, 10.2 aneśann asya yā iṣava ābhūr asya niṣaṅgathiḥ //
MS, 2, 9, 4, 1.0 nama iṣukṛdbhyo dhanuṣkṛdbhyaś ca vo namaḥ //
MS, 2, 9, 7, 4.0 namas tigmeṣave cāyudhine ca //
MS, 2, 9, 9, 18.1 namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ /
MS, 2, 9, 9, 18.6 namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavaḥ /
MS, 2, 9, 9, 18.11 namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ /
MS, 2, 10, 4, 5.2 tad indreṇa jayata tat sahadhvaṃ yudho narā iṣuhastena vṛṣṇā //
MS, 2, 10, 4, 6.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsṛṣṭāsu yutsv indro gaṇeṣu /
MS, 2, 10, 4, 13.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
MS, 2, 13, 12, 7.0 yā tā iṣur yuvā nāma tayā vidhema //
MS, 3, 16, 3, 14.2 citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //
MS, 3, 16, 3, 17.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
Taittirīyasaṃhitā
TS, 2, 5, 2, 2.3 sa iṣumātramiṣumātraṃ viṣvaṅṅ avardhata /
TS, 2, 5, 2, 2.3 sa iṣumātramiṣumātraṃ viṣvaṅṅ avardhata /
TS, 4, 5, 1, 1.1 namas te rudra manyava uto ta iṣave namaḥ /
TS, 4, 5, 1, 2.1 yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ /
TS, 4, 5, 1, 4.1 yām iṣuṃ giriśanta haste //
TS, 4, 5, 1, 12.2 yāś ca te hasta iṣavaḥ //
TS, 4, 5, 1, 15.2 aneśann asyeṣava ābhur asya niṣaṅgathiḥ //
TS, 5, 2, 3, 5.1 iṣvagreṇa vā asyā anāmṛtam icchanto nāvindan //
TS, 5, 7, 3, 1.5 tān devā iṣvā ca vajreṇa cāpānudanta /
TS, 5, 7, 3, 1.6 yad vajriṇīr upadadhātīṣvā caiva tad vajreṇa ca yajamāno bhrātṛvyān apanudate /
TS, 6, 2, 3, 5.0 ta iṣuṃ samaskurvatāgnim anīkaṃ somaṃ śalyaṃ viṣṇuṃ tejanam //
TS, 6, 5, 5, 10.0 dhanur eva prathamo jyā dvitīya iṣus tṛtīyaḥ //
Taittirīyāraṇyaka
TĀ, 5, 1, 2.8 dakṣiṇād iṣavaḥ /
TĀ, 5, 1, 2.9 tasmād iṣudhanvaṃ puṇyajanma /
TĀ, 5, 1, 3.2 bahavo 'niṣudhanvā nābhidhṛṣṇuvanti /
Vaitānasūtra
VaitS, 6, 4, 17.1 avasṛṣṭā parā pateti caturthīm iṣum avasṛṣṭām //
Vasiṣṭhadharmasūtra
VasDhS, 14, 14.1 na mṛgayor iṣucāriṇaḥ parivarjyam annam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 7.1 yā iṣavo yātudhānānāṃ ye vā vanaspatīṃs tu /
Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 49.1 vaiśyasya rājanyabandhor vā śira āharatīṣuhatasyāśanihatasya vā //
VārŚS, 2, 1, 8, 13.1 yā te iṣur iti sarvatrānuṣajet //
VārŚS, 2, 2, 4, 22.1 upeṣviṣṭakā dadhāti vaihavīr āvartayan //
VārŚS, 3, 1, 1, 35.0 uttarataḥ purastāt saptadaśasv iṣukṣepeṣv audumbarīṃ kāṣṭhāṃ nighnanti //
VārŚS, 3, 2, 5, 49.1 madhye grīvāsu bhasado 'graṃ vā pratidiśam iṣūnastvāyanti //
VārŚS, 3, 3, 3, 3.1 tasmai tām iṣum asyati //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 19.0 iṣumātrād ity eke //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 8.0 pañcaprādeśām iṣumātrīṃ vā yadi pañca paśavo bhavantīti vājasaneyakam //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 18, 3, 14.1 agreṇāgnīdhraṃ rājaputro 'vasthāya saptadaśa pravyādhān iṣum asyati //
ĀpŚS, 18, 17, 7.1 tasmā etān iṣūn asyaty āptaṃ mana iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 3, 12, 10.0 aṣṭamīm iṣūn avekṣamāṇaṃ vācayati //
ĀśvGS, 3, 12, 18.0 avasṛṣṭā parāpatetīṣūn visarjayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 19.0 vinuttyabhibhūtyor iṣuvajrayoś ca manyusūkte //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 9.3 yatra vā enaṃ tad avidhyaṃs tad iṣuṇā trikāṇḍenety āhuḥ sa etaccharīram ajahāt /
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 5, 3, 5, 29.1 athāsmai tisra iṣūḥ prayacchati /
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
Ṛgveda
ṚV, 1, 39, 10.2 ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam //
ṚV, 1, 64, 10.2 astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ //
ṚV, 2, 24, 8.2 tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ //
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 6, 75, 9.2 citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //
ṚV, 6, 75, 11.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 46, 1.1 imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne /
ṚV, 8, 77, 7.1 śatabradhna iṣus tava sahasraparṇa eka it /
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 10, 18, 14.1 pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ /
ṚV, 10, 84, 1.2 tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ //
ṚV, 10, 87, 4.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
ṚV, 10, 95, 3.1 iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ /
ṚV, 10, 103, 2.2 tad indreṇa jayata tat sahadhvaṃ yudho nara iṣuhastena vṛṣṇā //
ṚV, 10, 103, 3.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena /
ṚV, 10, 103, 11.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
Ṛgvedakhilāni
ṚVKh, 3, 16, 8.1 agne nijahi saṃhitān iṣūn marmaṇi marmaṇi /
ṚVKh, 4, 5, 31.1 yathā hanti pūrvāsinaṃ tayaiveṣvāśukṛj janaḥ /
ṚVKh, 4, 7, 3.1 yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam /
Arthaśāstra
ArthaŚ, 2, 18, 10.1 veṇuśaraśalākādaṇḍāsananārācāś ceṣavaḥ //
ArthaŚ, 4, 11, 22.1 praharaṇāvaraṇastenam anāyudhīyam iṣubhir ghātayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 107.0 udarāśveṣuṣu //
Aṣṭādhyāyī, 7, 3, 77.0 iṣugamiyamāṃ chaḥ //
Buddhacarita
BCar, 8, 39.1 yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ /
BCar, 13, 47.1 pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Lalitavistara
LalVis, 12, 81.2 hantedānīmiṣukṣepam upadarśayateti /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.2 yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ yadadyatve 'pi śarakūpa ityabhidhīyate /
Mahābhārata
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 57, 68.67 vadhūṃ maṅgalasaṃyuktām iṣuhastāṃ samīkṣya ca /
MBh, 1, 96, 20.1 te tviṣūn daśasāhasrāṃstasmai yugapad ākṣipan /
MBh, 1, 109, 17.3 upāyair iṣubhistīkṣṇaiḥ kasmān mṛga vigarhase /
MBh, 1, 121, 1.3 iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān //
MBh, 1, 123, 47.3 bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ //
MBh, 1, 128, 4.73 chādayann iṣujālena mahatā mohayann iva /
MBh, 1, 159, 6.4 droṇam iṣvastrakuśalaṃ dhanuṣyaṅgirasāṃ varam //
MBh, 1, 213, 81.2 jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam //
MBh, 1, 218, 12.1 tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ /
MBh, 1, 218, 46.1 so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ /
MBh, 1, 219, 24.2 saṃchidyamānam iṣubhir asyatā savyasācinā //
MBh, 1, 219, 25.2 nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam //
MBh, 3, 2, 65.1 tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ /
MBh, 3, 117, 1.3 kārtavīryasya dāyādair vane mṛga iveṣubhiḥ //
MBh, 3, 198, 26.2 mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ //
MBh, 3, 293, 16.1 tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi /
MBh, 3, 296, 29.2 anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha //
MBh, 3, 296, 31.2 sa tvamoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ /
MBh, 3, 297, 34.2 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva /
MBh, 4, 31, 6.1 iṣubhir vyatisaṃyadbhir ādityo 'ntaradhīyata /
MBh, 4, 48, 8.2 iṣupāte ca senāyā hayān saṃyaccha sārathe /
MBh, 4, 52, 8.3 caturbhiścaturastīkṣṇair avidhyat parameṣubhiḥ //
MBh, 4, 53, 44.2 iṣubhistūrṇam ākāśaṃ bahubhiśca samāvṛṇot //
MBh, 4, 53, 54.2 ācchādayetām anyonyaṃ titakṣantau raṇeṣubhiḥ //
MBh, 4, 53, 69.2 chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ //
MBh, 4, 58, 6.1 iṣubhir bahubhistūrṇaṃ samare lomavāhibhiḥ /
MBh, 4, 61, 5.2 sarve purastād vitateṣucāpā duryodhanārthaṃ tvaritābhyupeyuḥ //
MBh, 4, 64, 18.1 parvataṃ yo 'bhividhyeta rājaputro maheṣubhiḥ /
MBh, 4, 66, 13.1 anena viddho mātaṅgo mahān ekeṣuṇā hataḥ /
MBh, 5, 33, 42.1 ekaṃ hanyānna vā hanyād iṣur mukto dhanuṣmatā /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 47, 38.1 yadā sa senāpatir aprameyaḥ parābhavann iṣubhir dhārtarāṣṭrān /
MBh, 5, 47, 51.1 yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam /
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 59, 16.1 śatāni pañca caiveṣūn udvapann iva dṛśyate /
MBh, 5, 94, 27.1 tasya tān asyato ghorān iṣūn paratanucchidaḥ /
MBh, 5, 124, 10.2 noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ //
MBh, 5, 139, 41.1 iṣavo 'tra paristomā muktā gāṇḍīvadhanvanā /
MBh, 5, 149, 6.3 iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ //
MBh, 5, 158, 36.2 āsādya mām amogheṣuṃ draviṣyanti diśo daśa //
MBh, 5, 165, 21.1 āsādya mām amogheṣuṃ gamiṣyanti diśo daśa /
MBh, 5, 169, 16.2 udyateṣum abhiprekṣya pratiyudhyantam āhave //
MBh, 5, 170, 1.3 udyateṣum atho dṛṣṭvā samareṣvātatāyinam //
MBh, 5, 178, 16.1 iṣvastraṃ mama bālasya bhavataiva caturvidham /
MBh, 5, 178, 27.1 udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat /
MBh, 5, 182, 6.1 tato 'haṃ tām iṣubhir dīpyamānaiḥ samāyāntīm antakālārkadīptām /
MBh, 5, 182, 9.2 dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ tataḥ śaktīr vyadhamaṃ ghorarūpāḥ //
MBh, 5, 187, 31.1 ko 'nyastam utsahejjetum udyateṣuṃ mahīpatim /
MBh, 6, 15, 11.1 ugradhanvānam ugreṣuṃ vartamānaṃ rathottame /
MBh, 6, 15, 11.2 pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ //
MBh, 6, BhaGī 2, 4.3 iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana //
MBh, 6, 43, 59.2 prācchādayat tam iṣubhir mahāmegha ivācalam //
MBh, 6, 45, 24.1 tato dhvajam amogheṣur bhīṣmasya navabhiḥ śaraiḥ /
MBh, 6, 49, 10.2 tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge //
MBh, 6, 51, 4.2 drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ //
MBh, 6, 57, 8.1 sa drauṇim iṣuṇaikena viddhvā śalyaṃ ca pañcabhiḥ /
MBh, 6, 58, 43.2 jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā //
MBh, 6, 69, 3.2 avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare //
MBh, 6, 69, 6.2 vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ //
MBh, 6, 73, 61.2 abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam //
MBh, 6, 78, 16.3 dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ //
MBh, 6, 102, 11.1 suvarṇapuṅkhair iṣubhir gārdhrapakṣaiḥ sutejanaiḥ /
MBh, 6, 103, 78.2 na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃcana //
MBh, 6, 108, 22.2 dūrapātī dṛḍheṣuśca nimittajñaśca pāṇḍavaḥ //
MBh, 6, 112, 44.2 chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata //
MBh, 6, 112, 63.2 iṣubhistūrṇam avyagro bahubhiḥ sa samācinot //
MBh, 6, 112, 67.1 suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṃnataparvabhiḥ /
MBh, 6, 113, 9.2 iṣubhistāḍyamānāśca nārācaiśca sahasraśaḥ //
MBh, 6, 116, 17.1 dahyate 'daḥ śarīraṃ me saṃsyūto 'smi maheṣubhiḥ /
MBh, 7, 8, 3.2 kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ //
MBh, 7, 8, 4.2 dūreṣupātinaṃ dāntam astrayuddhe ca pāragam //
MBh, 7, 8, 7.2 tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam //
MBh, 7, 9, 14.2 iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ /
MBh, 7, 9, 20.1 kaccinnāpānudad droṇād iṣubhir vo dhanaṃjayaḥ /
MBh, 7, 9, 28.1 āryavratam amogheṣuṃ hrīmantam aparājitam /
MBh, 7, 12, 5.2 taccāntaram amogheṣau tvayi tena samāhitam //
MBh, 7, 15, 44.2 chādayann iṣujālena mahatā mohayann iva //
MBh, 7, 17, 17.2 avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam //
MBh, 7, 24, 22.2 asyantam iṣujālāni yāntaṃ droṇād avārayat //
MBh, 7, 24, 35.1 tatastam iṣujālena yājñaseniḥ samāvṛṇot /
MBh, 7, 25, 50.1 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ /
MBh, 7, 26, 21.1 śataśaḥ pāṇayaśchinnāḥ seṣujyātalakārmukāḥ /
MBh, 7, 29, 11.2 saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ //
MBh, 7, 29, 21.2 visṛjann iṣujālāni sahasā tānyatāḍayat //
MBh, 7, 31, 4.2 droṇaṃ pañcāśateṣūṇāṃ karṇaṃ ca daśabhiḥ śaraiḥ //
MBh, 7, 36, 10.2 vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ //
MBh, 7, 37, 16.2 saṃdadhad visṛjaṃśceṣūnnirviśeṣam adṛśyata //
MBh, 7, 39, 23.1 tasya cānucarāṃstīkṣṇair vivyādha parameṣubhiḥ /
MBh, 7, 40, 14.1 saubhadracāpaprabhavair nikṛttāḥ parameṣubhiḥ /
MBh, 7, 42, 6.1 sa visphārya mahaccāpaṃ kirann iṣugaṇān bahūn /
MBh, 7, 42, 9.2 iṣujālena mahatā tad adbhutam ivābhavat //
MBh, 7, 43, 10.1 tam ayasmayavarmāṇam iṣuṇā āśupātinā /
MBh, 7, 44, 19.1 suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ /
MBh, 7, 46, 10.2 phālgunir dviṣatāṃ madhye vivyādha parameṣuṇā //
MBh, 7, 47, 23.1 asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ /
MBh, 7, 47, 38.1 vyasicarmeṣupūrṇāṅgaḥ so 'ntarikṣāt punaḥ kṣitim /
MBh, 7, 59, 18.2 apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ //
MBh, 7, 64, 19.1 so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ /
MBh, 7, 64, 47.2 vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ //
MBh, 7, 66, 11.1 tasyeṣūn iṣubhiśchittvā droṇo vivyādha tāvubhau /
MBh, 7, 66, 11.1 tasyeṣūn iṣubhiśchittvā droṇo vivyādha tāvubhau /
MBh, 7, 66, 11.2 viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau //
MBh, 7, 66, 19.1 petur aśvasahasrāṇi prahatānyarjuneṣubhiḥ /
MBh, 7, 67, 2.1 kirann iṣugaṇāṃstīkṣṇān svaraśmīn iva bhāskaraḥ /
MBh, 7, 67, 8.2 abhyadhāvad iṣūn asyann iṣuvegavighātakān //
MBh, 7, 67, 8.2 abhyadhāvad iṣūn asyann iṣuvegavighātakān //
MBh, 7, 70, 29.2 ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ //
MBh, 7, 73, 3.3 tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān //
MBh, 7, 73, 12.1 iṣujālāvṛtaṃ ghoram andhakāram anantaram /
MBh, 7, 73, 14.1 iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ /
MBh, 7, 74, 47.2 iṣubhir bahubhistūrṇaṃ sarvān eva samāvṛṇot //
MBh, 7, 78, 22.1 tānnikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā /
MBh, 7, 81, 43.1 muñcann iṣugaṇāṃstīkṣṇāṃl laghuhasto dṛḍhavrataḥ /
MBh, 7, 89, 17.2 sindhurājaṃ ca samprekṣya gāṇḍīvasyeṣugocare //
MBh, 7, 90, 41.2 viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ //
MBh, 7, 92, 32.1 caturaśca hayodārāṃścaturbhiḥ parameṣubhiḥ /
MBh, 7, 92, 39.1 saṃjātarudhiraścājau sātvateṣubhir arditaḥ /
MBh, 7, 93, 8.1 punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat /
MBh, 7, 93, 28.1 tato droṇasya yantāraṃ nipātyaikeṣuṇā bhuvi /
MBh, 7, 94, 13.2 sudarśanasyeṣugaṇaiḥ sutīkṣṇair hayānnihatyāśu nanāda nādam //
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 7, 95, 33.1 teṣām iṣūn athāstrāṇi vegavannataparvabhiḥ /
MBh, 7, 96, 26.2 tat sainyam iṣubhistena vadhyamānaṃ samantataḥ /
MBh, 7, 104, 24.1 susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ /
MBh, 7, 105, 31.1 hayeṣu patiteṣvasya cicheda parameṣuṇā /
MBh, 7, 106, 24.1 tasya tānīṣuvarṣāṇi mattadviradagāminaḥ /
MBh, 7, 106, 35.1 sa karṇacāpaprabhavān iṣūn āśīviṣopamān /
MBh, 7, 106, 43.1 tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ /
MBh, 7, 107, 37.2 iṣupātam atikramya petur aśvanaradvipāḥ //
MBh, 7, 111, 6.2 iṣubhiśchādayāmāsa bhīmasenaṃ samantataḥ //
MBh, 7, 111, 8.1 iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ /
MBh, 7, 111, 12.1 tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe /
MBh, 7, 111, 12.1 tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe /
MBh, 7, 113, 18.2 suvarṇapuṅkhair iṣubhir nārācaiśca sahasraśaḥ //
MBh, 7, 114, 10.1 tasmai karṇaḥ śataṃ rājann iṣūṇāṃ gārdhravāsasām /
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 117, 22.1 saumadattistu śaineyaṃ pracchādyeṣubhir āśugaiḥ /
MBh, 7, 120, 7.1 taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ /
MBh, 7, 120, 25.2 naivāṅgam iṅgati kiṃcinme saṃtaptasya raṇeṣubhiḥ //
MBh, 7, 120, 50.2 iṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca //
MBh, 7, 120, 74.2 ākarṇamuktair iṣubhiḥ karṇasya caturo hayān /
MBh, 7, 120, 85.2 gāṇḍīvamuktair iṣubhir mahātmā sarvā diśo vyāvṛṇod aprameyaiḥ //
MBh, 7, 120, 87.2 hayapravekottamanāgadhūrgatān kurupravīrān iṣubhir nyapātayat //
MBh, 7, 122, 7.2 mandavegān iṣūṃstābhyām ajighāṃsur avāsṛjat //
MBh, 7, 130, 12.2 preṣayanmṛtyulokāya sarvān iṣubhir āśugaiḥ //
MBh, 7, 131, 64.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 137, 13.1 suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām /
MBh, 7, 137, 23.2 sātyakiṃ ceṣujālena somadatto 'pīḍayat //
MBh, 7, 141, 17.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 148, 19.1 karṇenābhyāhatā rājan pāñcālāḥ parameṣubhiḥ /
MBh, 7, 150, 17.1 rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ /
MBh, 7, 150, 23.2 prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ //
MBh, 7, 150, 65.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 150, 98.1 nihanyamāneṣvastreṣu māyayā tena rakṣasā /
MBh, 7, 159, 14.3 tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ //
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 7, 164, 38.1 tasya saṃdadhataśceṣūn saṃhiteṣuṃ ca kārmukam /
MBh, 7, 164, 38.1 tasya saṃdadhataśceṣūn saṃhiteṣuṃ ca kārmukam /
MBh, 7, 164, 40.2 visṛjann iṣujālāni yuyudhānarathaṃ prati //
MBh, 7, 164, 42.1 tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiśca samantataḥ /
MBh, 7, 164, 47.2 vividhair iṣujālaiśca nānāśastraiśca saṃyuge //
MBh, 7, 164, 92.1 nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate /
MBh, 7, 164, 117.1 tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān /
MBh, 7, 164, 152.1 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam /
MBh, 7, 170, 53.1 sa enam iṣujālena laghutvācchīghravikramaḥ /
MBh, 7, 172, 9.3 iṣvastravidhisampanne mālave ca sudarśane //
MBh, 8, 2, 19.1 tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 5, 105.1 sa ca sarpamukho divyo maheṣupravaras tadā /
MBh, 8, 10, 16.3 drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata //
MBh, 8, 10, 17.2 sārathiṃ tribhir ānarchad dhvajam ekeṣuṇā tataḥ //
MBh, 8, 12, 10.2 iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ //
MBh, 8, 12, 18.2 seṣuṇā pāṇināhūya hasan drauṇir athābravīt //
MBh, 8, 12, 54.1 drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ /
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 12, 68.1 tatheti coktvācyutam apramādī drauṇiṃ prayatnād iṣubhis tatakṣa /
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 14, 24.1 ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiścid raṇe 'rjunaḥ /
MBh, 8, 15, 23.1 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ /
MBh, 8, 15, 24.3 iṣusaṃbādham ākāśam akarod diśa eva ca //
MBh, 8, 15, 26.1 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ /
MBh, 8, 15, 33.1 sūtam ekeṣuṇā hatvā mahājaladanisvanam /
MBh, 8, 15, 39.2 samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa //
MBh, 8, 16, 15.2 bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ //
MBh, 8, 21, 3.1 śaraparaśuvarāsipaṭṭiśair iṣubhir anekavidhaiś ca sāditāḥ /
MBh, 8, 21, 20.2 duryodhanāyeṣuvaraṃ taṃ drauṇiḥ saptadhācchinat //
MBh, 8, 21, 22.2 duḥśāsanasyeṣuvaraṃ chittvā rādheyam abhyayāt //
MBh, 8, 21, 32.1 musalānīva niṣpetuḥ parighā iva ceṣavaḥ /
MBh, 8, 24, 12.2 ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati /
MBh, 8, 24, 84.1 iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca /
MBh, 8, 24, 120.2 trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati /
MBh, 8, 26, 65.2 iṣubhir ajayad agnigauravāt svabhilaṣitaṃ ca havir dadau jayaḥ //
MBh, 8, 27, 57.1 asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ /
MBh, 8, 27, 61.1 tenāham iṣuṇā śalya vāsudevadhanaṃjayau /
MBh, 8, 29, 10.2 śaraughiṇaṃ pārthivān majjayantaṃ veleva pārtham iṣubhiḥ saṃsahiṣye //
MBh, 8, 29, 33.1 homadhenvā vatsam asya pramatta iṣuṇāhanam /
MBh, 8, 31, 48.2 jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām //
MBh, 8, 32, 11.2 iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān //
MBh, 8, 32, 48.1 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ /
MBh, 8, 32, 63.3 dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat //
MBh, 8, 39, 2.1 kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān /
MBh, 8, 40, 39.2 droṇahantāram ugreṣuṃ sasārābhimukhaṃ raṇe //
MBh, 8, 40, 67.2 karṇam asyantam iṣvastrair vicerur amitaujasaḥ //
MBh, 8, 40, 76.2 abhavat tava putrasya tat sainyam iṣubhis tadā /
MBh, 8, 42, 38.1 tasyāntam iṣubhī rājan yadā drauṇir na jagmivān /
MBh, 8, 43, 12.2 karṇasya ceṣuvego vai parvatān api dārayet //
MBh, 8, 55, 8.2 suvarṇapuṅkhair iṣubhiḥ samācitāś cakāśire prajvalitā yathācalāḥ //
MBh, 8, 56, 36.2 bāhūṃś ca vīro vīrāṇāṃ cicheda laghu ceṣubhiḥ //
MBh, 8, 59, 14.1 te hemapuṅkhair iṣubhir ācitā hemamālinaḥ /
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
MBh, 8, 60, 1.3 pāñcālaputrān vyadhamat sūtaputro maheṣubhir vāta ivābhrasaṃghān //
MBh, 8, 60, 23.1 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair nikṛtya karṇaprahitān iṣūn bahūn /
MBh, 8, 61, 2.1 tato 'bhinad bahubhiḥ kṣipram eva vareṣubhir bhīmasenaṃ mahātmā /
MBh, 8, 61, 13.2 iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani //
MBh, 8, 62, 28.2 tasyeṣubhir vyadhamat karṇaputro mahāraṇe carma sahasratāram //
MBh, 8, 62, 49.1 sa nāgarājaḥ saniyantṛko 'patat parāhato babhrusuteṣubhir bhṛśam /
MBh, 8, 64, 12.1 tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ /
MBh, 8, 64, 12.2 narāśvanāgān amitau nijaghnatuḥ parasparaṃ jaghnatur uttameṣubhiḥ //
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 65, 12.1 tataḥ karṇaḥ prathamaṃ tatra pārthaṃ maheṣubhir daśabhiḥ paryavidhyat /
MBh, 8, 65, 14.3 kathaṃ nu tvāṃ sūtaputraḥ kirīṭin maheṣubhir daśabhir avidhyad agre //
MBh, 8, 65, 36.2 vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ //
MBh, 8, 66, 7.1 tam abravīn madrarājo mahātmā vaikartanaṃ prekṣya hi saṃhiteṣum /
MBh, 8, 66, 7.2 na karṇa grīvām iṣur eṣa prāpsyate saṃlakṣya saṃdhatsva śaraṃ śiroghnam //
MBh, 8, 66, 8.1 athābravīt krodhasaṃraktanetraḥ karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya /
MBh, 8, 66, 16.1 tad uttameṣūn mathitaṃ viṣāgninā pradīptam arciṣmad abhikṣiti priyam /
MBh, 8, 66, 27.1 sa citravarmeṣuvaro vidārya prāṇān nirasyann iva sādhu muktaḥ /
MBh, 8, 66, 34.1 sa taṃ vivarmāṇam athottameṣubhiḥ śaraiś caturbhiḥ kupitaḥ parābhinat /
MBh, 8, 67, 23.1 teneṣuvaryeṇa kirīṭamālī prahṛṣṭarūpo vijayāvahena /
MBh, 8, 67, 32.2 evaṃ jīvitam ādāya karṇasyeṣur jagāma ha //
MBh, 8, 67, 34.2 śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam //
MBh, 8, 68, 23.1 rathair vareṣūn mathitaiś ca yodhaiḥ saṃsyūtasūtāśvavarāyudhadhvajaiḥ /
MBh, 9, 14, 3.2 droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ //
MBh, 9, 16, 47.1 hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum /
MBh, 9, 16, 70.1 iṣubhir vimalābhāsaiśchādayantau parasparam /
MBh, 9, 20, 16.2 aṣṭābhiḥ kṛtavarmāṇam avidhyat parameṣubhiḥ //
MBh, 9, 23, 54.2 iṣubhiśchādyamānānāṃ samare savyasācinā //
MBh, 9, 23, 63.1 tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajan vai varmasu rukmapuṅkhāḥ /
MBh, 9, 25, 33.1 hatvā daśa sahasrāṇi pattīnāṃ parameṣubhiḥ /
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 11, 27, 14.1 yasyeṣupātam āsādya nānyas tiṣṭhed dhanaṃjayāt /
MBh, 12, 2, 18.1 sa tatreṣvastram akarod bhṛguśreṣṭhād yathāvidhi /
MBh, 12, 28, 9.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 55, 13.2 arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati //
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
MBh, 12, 118, 26.2 iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī //
MBh, 12, 133, 5.2 dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ //
MBh, 12, 170, 19.2 pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ //
MBh, 12, 234, 20.1 śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ /
MBh, 12, 284, 32.1 iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā /
MBh, 13, 5, 4.1 tena durvāritāstreṇa nimittacapaleṣuṇā /
MBh, 13, 53, 30.2 gadākhaḍganibaddhaśca parameṣuśatānvitaḥ //
MBh, 13, 97, 7.1 tān kṣiptān reṇukā sarvāṃstasyeṣūn dīptatejasaḥ /
MBh, 13, 141, 5.2 asurair iṣubhir viddhau candrādityāvimāvubhau //
MBh, 13, 154, 30.1 bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe /
MBh, 14, 29, 5.1 madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ /
MBh, 14, 74, 5.1 tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ /
MBh, 14, 74, 15.2 iṣūn asaktāṃstvaritaḥ prāhiṇot pāṇḍavaṃ prati //
Manusmṛti
ManuS, 9, 42.1 naśyatīṣur yathā viddhaḥ khe viddham anuvidhyataḥ /
Rāmāyaṇa
Rām, Bā, 1, 52.1 bibheda ca punaḥ sālān saptaikena maheṣuṇā /
Rām, Ay, 47, 25.2 tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam //
Rām, Ay, 57, 19.2 iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā //
Rām, Ay, 57, 25.1 vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ /
Rām, Ay, 57, 27.2 apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam //
Rām, Ay, 58, 14.1 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi /
Rām, Ay, 80, 2.1 taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam /
Rām, Ay, 80, 25.2 vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau //
Rām, Ay, 94, 9.1 iṣvastravarasampannam arthaśāstraviśāradam /
Rām, Ār, 42, 5.2 ativṛttam iṣoḥ pātāl lobhayānaṃ kadācana //
Rām, Ār, 60, 47.1 ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ /
Rām, Ār, 69, 9.2 pampāyām iṣubhir matsyāṃs tatra rāma varān hatān //
Rām, Ki, 11, 48.1 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ /
Rām, Ki, 12, 33.2 nirastam iṣuṇaikena veṣṭamānaṃ mahītale //
Rām, Ki, 19, 7.2 rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ //
Rām, Ki, 20, 2.2 iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam //
Rām, Ki, 23, 15.2 yasya rāmavimuktena hṛtam ekeṣuṇā bhayam //
Rām, Ki, 24, 34.2 yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe //
Rām, Su, 19, 21.2 iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ //
Rām, Su, 32, 31.2 roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ //
Rām, Su, 37, 50.1 sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā /
Rām, Su, 42, 16.2 na dhanur na ratho nāśvāstatrādṛśyanta neṣavaḥ //
Rām, Yu, 35, 5.1 teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ /
Rām, Yu, 35, 12.1 prāvṛtāviṣujālena rāghavau kaṅkapattriṇā /
Rām, Yu, 36, 13.1 nemau mokṣayituṃ śakyāvetasmād iṣubandhanāt /
Rām, Yu, 39, 20.2 iṣvastreṣvadhikastasmāt kārtavīryācca lakṣmaṇaḥ //
Rām, Yu, 46, 9.2 vibhinnahṛdayāḥ kecid iṣusaṃtānasaṃditāḥ //
Rām, Yu, 47, 34.1 tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram /
Rām, Yu, 59, 73.1 rākṣasaḥ pracakampe ca lakṣmaṇeṣuprakampitaḥ /
Rām, Yu, 59, 105.1 tacchiraḥ saśirastrāṇaṃ lakṣmaṇeṣuprapīḍitam /
Rām, Yu, 67, 19.2 sṛjantāviṣujālāni vīrau vānaramadhyagau //
Rām, Yu, 67, 20.2 saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān //
Rām, Yu, 67, 30.2 tān iṣūn patato bhallair anekair nicakartatuḥ //
Rām, Yu, 70, 42.2 sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām //
Rām, Yu, 78, 2.1 tau dhanvinau jighāṃsantāvanyonyam iṣubhir bhṛśam /
Rām, Yu, 78, 14.1 taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam /
Rām, Yu, 80, 7.1 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi /
Rām, Yu, 83, 16.2 muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam //
Rām, Yu, 86, 3.1 keṣāṃcid iṣubhir bāhūn skandhāṃścicheda rākṣasaḥ /
Rām, Yu, 97, 13.1 tam uttameṣuṃ lokānām ikṣvākubhayanāśanam /
Rām, Yu, 97, 14.1 abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ /
Rām, Utt, 7, 1.2 avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ //
Rām, Utt, 7, 18.2 nirdhāvantīṣavastūrṇaṃ śataśo 'tha sahasraśaḥ //
Rām, Utt, 7, 43.1 nārāyaṇo 'pīṣuvarāśanībhir vidārayāmāsa dhanuḥpramuktaiḥ /
Rām, Utt, 32, 33.1 iṣubhistomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ /
Rām, Utt, 57, 13.2 krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā //
Rām, Utt, 61, 38.1 ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ /
Saundarānanda
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
Vaiśeṣikasūtra
VaiśSū, 5, 1, 16.1 iṣāvayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ //
VaiśSū, 5, 1, 17.1 nodanādādyamiṣoḥ karma karmakāritācca saṃskārāduttaraṃ tathottaram uttaraṃ ca //
Śvetāśvataropaniṣad
ŚvetU, 3, 6.1 yām iṣuṃ giriśanta haste bibharṣy astave /
Amarakośa
AKośa, 2, 553.2 kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.2 cinteṣubhinnahṛdayaḥ praviveśa niveśanam //
BKŚS, 8, 55.1 siṃhaśatrur atha tāmiṣuṃ mudā gomukhādibhir apūjayat saha /
BKŚS, 9, 108.1 ādityaśarmavacanaṃ vacanaṃ ca yakṣyā yānaṃ pradakṣiṇam iṣoś ca marunmṛgāṇām /
BKŚS, 10, 208.1 vegād iṣur ivāgatya prāṇāpaharaṇodyatam /
BKŚS, 19, 8.2 nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ //
BKŚS, 21, 136.1 tataḥ śaṅkeṣubhinnas tām abhāṣata dṛḍhodyamaḥ /
Daśakumāracarita
DKCar, 1, 5, 17.4 iyamahamayomayairasaṃkhyairiṣubhiranena hanye /
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 3, 12.1 tacchavākarṣiṇaśca vyāghrasyāsūn iṣur iṣvasanayantramuktaḥ kṣaṇād alikṣat //
DKCar, 2, 3, 104.1 anyedyurananyathāvṛttiranaṅgo mayyeveṣuvarṣamavarṣat //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 178.0 tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ //
DKCar, 2, 8, 179.0 tasya hastādavaśiṣṭamiṣudvayaṃ kodaṇḍaṃ cākṣipyāvadhiṣam //
Kirātārjunīya
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Kir, 3, 20.1 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ /
Kir, 9, 52.2 māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ //
Kir, 10, 61.1 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ /
Kir, 11, 70.2 yāvan neṣubhir ādatte viluptam aribhir yaśaḥ //
Kir, 13, 16.2 adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ //
Kir, 13, 18.1 vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ /
Kir, 14, 50.2 muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ //
Kir, 14, 58.1 śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugreṣumayūkhamālinam /
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kir, 15, 13.1 mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ /
Kir, 15, 30.1 munīṣudahanātaptāṃllajjayā nivivṛtsataḥ /
Kir, 15, 32.1 maheṣujaladhau śatror vartamānā duruttare /
Kir, 15, 43.2 haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ //
Kir, 15, 48.2 prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ //
Kir, 15, 51.1 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ /
Kir, 17, 10.2 balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ //
Kir, 17, 19.1 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ /
Kir, 17, 26.1 nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām /
Kir, 17, 35.2 maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma //
Kir, 17, 39.1 babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau /
Kir, 17, 43.1 taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda /
Kir, 17, 49.2 muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ //
Kir, 17, 54.2 japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //
Kir, 17, 59.1 ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 15.2 sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 121.1 anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ /
Kūrmapurāṇa
KūPur, 1, 39, 36.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
Liṅgapurāṇa
LiPur, 1, 54, 5.1 dakṣiṇaprakrame bhānuḥ kṣipteṣuriva dhāvati /
LiPur, 1, 71, 4.2 ekeneṣunipātena divyenāpi tadā katham //
LiPur, 1, 71, 17.2 ekenaiveṣuṇā devaḥ sa no mṛtyurbhaviṣyati //
LiPur, 1, 72, 24.2 iṣurviṣṇurmahātejāḥ śalyaṃ somaḥ śarasya ca //
LiPur, 1, 72, 96.1 rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ /
LiPur, 1, 72, 108.2 iṣuṇā bhūtasaṃghaiś ca viṣṇunā ca mayā prabho //
LiPur, 1, 72, 116.1 iṣuṇā tena kalpānte rudreṇeva jagattrayam /
LiPur, 1, 72, 154.2 līlālasenāṃbikayā kṣaṇena dagdhaṃ kileṣuś ca tadātha muktaḥ //
LiPur, 1, 72, 155.1 kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya /
LiPur, 2, 45, 9.2 sthaṇḍilaṃ vā prakartavyamiṣumātraṃ punaḥ punaḥ //
Matsyapurāṇa
MPur, 124, 26.2 dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati //
MPur, 129, 2.3 devenaikeṣuṇā dagdhaṃ tathā no vada mānada //
MPur, 129, 24.2 yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet //
MPur, 129, 29.2 yathācaikeṣuṇā tena tatpuraṃ na hi hanyate //
MPur, 132, 12.2 ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ //
MPur, 132, 12.2 ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ //
MPur, 133, 40.2 sa iṣurviṣṇusomāgnitridaivatamayo'bhavat //
MPur, 133, 41.2 tejasaḥ samavāyo'tha ceṣostejo rathāṅgadhṛk //
MPur, 133, 48.1 ityuktvā devadevena devā viddhā iveṣubhiḥ /
MPur, 133, 49.2 muktvā cakrāyudhaṃ devaṃ so'pyasyeṣuṃ samāśritaḥ //
MPur, 135, 29.2 nikṛṣya jaghnuranyonyam iṣubhiḥ prāṇabhojanaiḥ //
MPur, 135, 36.1 iṣubhistāḍyamānāste bhūyo bhūyo gaṇeśvarāḥ /
MPur, 135, 64.2 mayena māyānihatāstārakākhyena ceṣubhiḥ /
MPur, 139, 23.1 vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena /
MPur, 140, 25.2 bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam //
MPur, 140, 29.1 vṛkṣamālokya taṃ chinnaṃ dānavena vareṣubhiḥ /
MPur, 140, 39.2 iṣubhirgāḍhaviddhāśca patanti pramathārṇave //
MPur, 140, 41.1 nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam /
MPur, 140, 53.1 so'pīṣuḥ pattrapuṭavaddagdhvā tannagaratrayam /
MPur, 140, 84.2 rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca //
MPur, 150, 117.2 athādāya dhanurghoramiṣūṃścāśīviṣopamān //
Nāradasmṛti
NāSmṛ, 2, 11, 19.2 iṣavas tasya naśyanti yo viddham anuvidhyati //
Sūryasiddhānta
SūrSiddh, 1, 30.1 indo rasāgnitritrīṣusaptabhūdharamārgaṇāḥ /
SūrSiddh, 1, 42.1 khakharandhrāṇi jaivasya śaukrasyārthaguṇeṣavaḥ /
Tantrākhyāyikā
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 1.0 nodanādādyaṃ karma saṃskārād bahūni karmāṇi iṣāvutpadyante //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 2.0 ekasmiṃstu karmaṇi prathameṇaivākāśasaṃyogena vinaṣṭatvāt karmaṇa uttarasaṃyogavibhāgā notpadyeran tasmādiṣāvanekaṃ karma //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 2.0 tataḥ saṃyogād vinaṣṭe karmaṇi nodane vibhāgād vinivṛtte ādyakarmajasaṃskāra uttaramiṣau karma karoti tathottaramuttaraṃ paunaḥpunyenetyarthaḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 10.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
ViPur, 3, 11, 9.1 nairṛtyām iṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ /
ViPur, 4, 4, 87.1 yajñe ca mārīcam iṣuvātāhataṃ samudre cikṣepa //
ViPur, 5, 33, 32.1 parasparamiṣūndīptānkāyatrāṇavibhedakān /
Yājñavalkyasmṛti
YāSmṛ, 2, 109.1 samakālam iṣuṃ muktam ānīyānyo javī naraḥ /
YāSmṛ, 2, 298.2 kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā //
Śatakatraya
ŚTr, 2, 78.2 yāvajjvalati nāṅgeṣu hataḥ pañceṣupāvakaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.2 iṣubhiriva sutīkṣṇair mānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya //
Abhidhānacintāmaṇi
AbhCint, 2, 69.1 bhādraścāpyāśvine tvāśvayujeṣāvatha kārtikaḥ /
AbhCint, 2, 142.2 puṣpāṇyasyeṣucāpāstrāṇyarī śambaraśūrpakau //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 21.1 tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti /
BhāgPur, 1, 17, 36.3 lakṣaye tatra tatrāpi tvām ātteṣuśarāsanam //
BhāgPur, 4, 3, 15.3 saṃsmārito marmabhidaḥ kuvāgiṣūn yān āha ko viśvasṛjāṃ samakṣataḥ //
BhāgPur, 4, 10, 9.1 te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi /
BhāgPur, 4, 15, 18.1 agnirājagavaṃ cāpaṃ sūryo raśmimayāniṣūn /
BhāgPur, 4, 22, 21.1 śāstreṣviyāneva suniścito nṛṇāṃ kṣemasya sadhryagvimṛśeṣu hetuḥ /
BhāgPur, 4, 26, 4.1 cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ /
BhāgPur, 10, 4, 10.2 dhanuḥśūleṣucarmāsiśaṅkhacakragadādharā //
BhāgPur, 11, 4, 7.4 strīprekṣaṇeṣubhir avidhyad atanmahijñaḥ //
BhāgPur, 11, 9, 13.2 yatheṣukāro nṛpatiṃ vrajantam iṣau gatātmā na dadarśa pārśve //
Bhāratamañjarī
BhāMañj, 1, 229.2 lalanātulyanayanāṃstarjayanniṣubhirmṛgān //
BhāMañj, 1, 632.2 iṣupātānabhūdyena śabdavedhaviśāradaḥ //
BhāMañj, 6, 208.2 pradīptāṃ prāhiṇodvegāduttarāyeṣuvarṣiṇe //
BhāMañj, 6, 446.1 na viśastrena saṃtraste na strīpūrve mameṣavaḥ /
BhāMañj, 7, 107.1 sa phalguṇeṣunirbhinnaḥ patan dviradabhūdharaḥ /
BhāMañj, 7, 121.1 ācāryasūnustasyātha vajrasāreṣuvarṣiṇaḥ /
BhāMañj, 7, 192.2 hemapuṅkheṣujālena janakaspardhayeva saḥ //
BhāMañj, 7, 326.2 ityabhūnniḥsvanastatra ceruryatrārjuneṣavaḥ //
BhāMañj, 7, 706.1 śareṣvaṅkuritaścandraḥ sāndraṃ pallavitomiṃṣu /
BhāMañj, 8, 60.2 taṃ vinā rabhasādete tāmyantyeva mameṣavaḥ //
BhāMañj, 9, 49.2 haimanāmāṅkitairvyāpto yo na duryodhaneṣubhiḥ //
BhāMañj, 10, 44.1 rāghaveṣunikṛttasya rākṣasasya śiraḥ purā /
BhāMañj, 11, 74.2 rathinaḥ seṣavaḥ sarve pāṇḍuputrā yuyutsavaḥ //
BhāMañj, 16, 29.2 kṛṣṇaśāradhiyā kṛṣṇo lubdhakeneṣuṇā hataḥ //
BhāMañj, 16, 50.2 na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe //
Garuḍapurāṇa
GarPur, 1, 65, 104.2 vājikuñjaraśrīvṛkṣayūpeṣuyavatomaraiḥ //
Kathāsaritsāgara
KSS, 2, 3, 48.2 saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum //
Rājanighaṇṭu
RājNigh, Śālm., 77.2 rāmakāṇḍo rāmaśaro rāmasyeṣuś ca saptadhā //
RājNigh, Śālm., 81.1 śaro bāṇa iṣuḥ kāṇḍa utkaṭaḥ sāyakaḥ kṣuraḥ /
RājNigh, Pānīyādivarga, 4.2 vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam //
Skandapurāṇa
SkPur, 13, 119.2 teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ //
Ānandakanda
ĀK, 1, 6, 35.1 evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt /
ĀK, 1, 21, 46.2 paraśvathuṃ ca ḍamaruṃ khaḍgaṃ kheṭam iṣuṃ dhanuḥ //
Āryāsaptaśatī
Āsapt, 1, 4.2 dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣur iva //
Āsapt, 2, 202.2 bālā cumbati jāraṃ vajrād adhiko hi madaneṣuḥ //
Āsapt, 2, 287.2 mugdhe tava dṛṣṭir asāv arjunayantreṣur iva hanti //
Āsapt, 2, 297.2 praviśa hṛdi tasya dūraṃ kṣaṇadhṛtamuktā smareṣur iva //
Āsapt, 2, 508.2 daśadigvedhaviśuddhaṃ viśikhaṃ vidadhāti viṣameṣuḥ //
Āsapt, 2, 521.2 harati yuvahṛdayapañjaramadhyasthā manmatheṣur iva //
Āsapt, 2, 676.2 pañceṣuṣaṭpadahitā bhūṣā śravaṇasya saptaśatī //
Śukasaptati
Śusa, 21, 6.3 praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Dhanurveda
DhanV, 1, 124.2 hīnenāpīṣuṇā tasmāt praśastaṃ lakṣyavedhanam //
DhanV, 1, 146.2 yo bhinatti na tasyeṣur vajriṇāpi ca bādhyate //
DhanV, 1, 148.1 caturviṃśaticarmāṇi yo bhinattīṣuṇā naraḥ /
DhanV, 1, 152.2 kiṃcinmuṣṭiṃ vidhāya svāṃ tiryag dviphalakeṣuṇā //
Haribhaktivilāsa
HBhVil, 3, 156.3 nairṛtyām iṣuvikṣepam atītyādhikaṃ gṛhāt //
Janmamaraṇavicāra
JanMVic, 1, 156.2 godoham iṣupātaṃ vā nayanonmīlanaṃ ca vā /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 8.0 namo rudrāya diviṣade yasya varṣam iṣava iti //
KaṭhĀ, 3, 2, 9.0 varṣaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ varṣati //
KaṭhĀ, 3, 2, 12.0 namo rudrāyāntarikṣasade yasya vāta iṣava iti //
KaṭhĀ, 3, 2, 13.0 vātaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ vāti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
Kokilasaṃdeśa
KokSam, 2, 47.2 jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram //
Rasasaṃketakalikā
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /