Occurrences

Drāhyāyaṇaśrautasūtra
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 49.1 madhye grīvāsu bhasado 'graṃ vā pratidiśam iṣūnastvāyanti //
Āpastambaśrautasūtra
ĀpŚS, 18, 17, 7.1 tasmā etān iṣūn asyaty āptaṃ mana iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 10.0 aṣṭamīm iṣūn avekṣamāṇaṃ vācayati //
ĀśvGS, 3, 12, 18.0 avasṛṣṭā parāpatetīṣūn visarjayet //
Ṛgvedakhilāni
ṚVKh, 3, 16, 8.1 agne nijahi saṃhitān iṣūn marmaṇi marmaṇi /
Mahābhārata
MBh, 1, 96, 20.1 te tviṣūn daśasāhasrāṃstasmai yugapad ākṣipan /
MBh, 3, 296, 31.2 sa tvamoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 59, 16.1 śatāni pañca caiveṣūn udvapann iva dṛśyate /
MBh, 5, 94, 27.1 tasya tān asyato ghorān iṣūn paratanucchidaḥ /
MBh, 5, 182, 9.2 dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ tataḥ śaktīr vyadhamaṃ ghorarūpāḥ //
MBh, 7, 25, 50.1 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ /
MBh, 7, 37, 16.2 saṃdadhad visṛjaṃśceṣūnnirviśeṣam adṛśyata //
MBh, 7, 66, 11.1 tasyeṣūn iṣubhiśchittvā droṇo vivyādha tāvubhau /
MBh, 7, 67, 8.2 abhyadhāvad iṣūn asyann iṣuvegavighātakān //
MBh, 7, 78, 22.1 tānnikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā /
MBh, 7, 95, 33.1 teṣām iṣūn athāstrāṇi vegavannataparvabhiḥ /
MBh, 7, 106, 35.1 sa karṇacāpaprabhavān iṣūn āśīviṣopamān /
MBh, 7, 106, 43.1 tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ /
MBh, 7, 111, 12.1 tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe /
MBh, 7, 122, 7.2 mandavegān iṣūṃstābhyām ajighāṃsur avāsṛjat //
MBh, 7, 164, 38.1 tasya saṃdadhataśceṣūn saṃhiteṣuṃ ca kārmukam /
MBh, 8, 12, 54.1 drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ /
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 14, 24.1 ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiścid raṇe 'rjunaḥ /
MBh, 8, 15, 23.1 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ /
MBh, 8, 15, 26.1 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ /
MBh, 8, 15, 39.2 samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa //
MBh, 8, 32, 11.2 iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān //
MBh, 8, 60, 23.1 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair nikṛtya karṇaprahitān iṣūn bahūn /
MBh, 8, 66, 16.1 tad uttameṣūn mathitaṃ viṣāgninā pradīptam arciṣmad abhikṣiti priyam /
MBh, 8, 68, 23.1 rathair vareṣūn mathitaiś ca yodhaiḥ saṃsyūtasūtāśvavarāyudhadhvajaiḥ /
MBh, 13, 97, 7.1 tān kṣiptān reṇukā sarvāṃstasyeṣūn dīptatejasaḥ /
MBh, 14, 74, 15.2 iṣūn asaktāṃstvaritaḥ prāhiṇot pāṇḍavaṃ prati //
Rāmāyaṇa
Rām, Yu, 67, 30.2 tān iṣūn patato bhallair anekair nicakartatuḥ //
Daśakumāracarita
DKCar, 2, 8, 178.0 tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ //
Kirātārjunīya
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kir, 15, 51.1 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ /
Matsyapurāṇa
MPur, 150, 117.2 athādāya dhanurghoramiṣūṃścāśīviṣopamān //
Viṣṇupurāṇa
ViPur, 5, 33, 32.1 parasparamiṣūndīptānkāyatrāṇavibhedakān /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 15.3 saṃsmārito marmabhidaḥ kuvāgiṣūn yān āha ko viśvasṛjāṃ samakṣataḥ //
BhāgPur, 4, 15, 18.1 agnirājagavaṃ cāpaṃ sūryo raśmimayāniṣūn /