Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Rāmāyaṇa
Matsyapurāṇa

Atharvaveda (Paippalāda)
AVP, 5, 10, 10.1 asimatīm iṣumatīm un nayāmi satād adhi /
AVP, 10, 4, 12.1 idaṃ rāṣṭraṃ iṣumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ paśumad brahmavṛddham /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 5.1 yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣumantaṃ gaviṣṭau /
AVŚ, 12, 3, 55.1 prācyai tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate /
AVŚ, 12, 3, 56.1 dakṣiṇāyai tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate /
AVŚ, 12, 3, 57.1 pratīcyai tvā diśe varuṇāyādhipataye pṛdākave rakṣitre 'nnāyeṣumate /
AVŚ, 12, 3, 58.1 udīcyai tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai /
AVŚ, 12, 3, 59.1 dhruvāyai tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ /
AVŚ, 12, 3, 60.1 ūrdhvāyai tvā diśe bṛhaspataye 'dhipataye śvitrāya rakṣitre varṣāyeṣumate /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 4, 2.0 namā iṣumadbhyo dhanvāyibhyaś ca vo namaḥ //
MS, 2, 9, 5, 14.0 namo mīḍhuṣṭarāya ceṣumate ca //
Ṛgveda
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 5, 57, 2.1 vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ /
Rāmāyaṇa
Rām, Ay, 57, 14.1 tasminn atisukhe kāle dhanuṣmān iṣumān rathī /
Matsyapurāṇa
MPur, 47, 137.2 pinākine ceṣumate citrāya rohitāya ca //