Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 6, 21.1 niṣkalasyātmanaḥ śambhoḥ svecchādhṛtaśarīriṇaḥ /
LiPur, 1, 9, 9.2 icchāvighātātsaṃkṣobhaścetasastadudāhṛtam //
LiPur, 1, 17, 45.1 satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā /
LiPur, 1, 17, 64.2 bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ //
LiPur, 1, 20, 43.2 yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā //
LiPur, 1, 22, 6.1 vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā /
LiPur, 1, 34, 21.1 icchā kāmāvasāyitvaṃ tathā prākāmyameva ca /
LiPur, 1, 69, 53.2 rakṣakaṃ jagatāṃ viṣṇuṃ svecchayā dhṛtavigraham //
LiPur, 1, 69, 93.1 prabhāvo vilayaścaiva svecchayaiva mahātmanaḥ /
LiPur, 1, 70, 7.1 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā /
LiPur, 1, 70, 62.2 tasminkāryasya karaṇaṃ saṃsiddhaṃ svecchayaiva tu //
LiPur, 1, 70, 64.1 lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ /
LiPur, 1, 70, 131.2 tata utkṣipya tāṃ devo jagataḥ sthāpanecchayā //
LiPur, 1, 70, 326.2 svecchayāsau dvidhābhūtaḥ pṛthak strī puruṣaḥ pṛthak //
LiPur, 1, 70, 331.2 satī dākṣāyaṇī vidyā icchāśaktiḥ kriyātmikā //
LiPur, 1, 75, 6.2 kalpanākalpitaṃ rūpaṃ saṃhṛtya svecchayaiva hi //
LiPur, 1, 75, 36.1 sa svecchayā śivaḥ sākṣāddevyā sārdhaṃ sthitaḥ prabhuḥ /
LiPur, 1, 76, 1.2 ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam /
LiPur, 1, 76, 54.2 tatra bhuktvā mahābhogān yāvad icchā dvijottamāḥ //
LiPur, 1, 87, 4.1 bandhamokṣau na caiveha mama svecchā śarīriṇaḥ /
LiPur, 1, 87, 7.2 icchākhyā ca tathā hyājñā dve vidye na ca saṃśayaḥ //
LiPur, 1, 88, 22.1 icchayā tasya rūpāṇi bhavanti na bhavanti ca /
LiPur, 1, 88, 23.2 pravartante 'sya cecchāto na bhavanti yathecchayā //
LiPur, 1, 88, 23.2 pravartante 'sya cecchāto na bhavanti yathecchayā //
LiPur, 1, 89, 37.2 atihāsam avaṣṭambhaṃ līlāsvecchāpravartanam //
LiPur, 1, 101, 2.2 sā menātanum āśritya svecchayaiva varāṅganā /
LiPur, 1, 107, 43.1 āstāṃ tāvanmamecchāyāḥ kṣīraṃ prati surādhamam /
LiPur, 1, 108, 3.2 svecchayā hyavatīrṇo'pi vāsudevaḥ sanātanaḥ /
LiPur, 2, 18, 51.1 annaṃ prāṇe mano jñānaṃ śudhyantāṃ vai śivecchayā /