Occurrences

Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Tantrasāra
Tantrāloka
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Mugdhāvabodhinī

Ṛgveda
ṚV, 5, 58, 7.1 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam icchavo dhuḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 169.0 vindur icchuḥ //
Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Rāmāyaṇa
Rām, Ki, 18, 9.2 carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ //
Agnipurāṇa
AgniPur, 248, 6.1 kuryādyogyāni prātrāṇi yoddhumicchurjitaśramaḥ /
Bodhicaryāvatāra
BoCA, 9, 156.2 yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ //
Kirātārjunīya
Kir, 13, 43.1 ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ /
Liṅgapurāṇa
LiPur, 2, 13, 22.1 mūrtiḥ paśupatirjñeyā sā tattvaṃ vettumicchubhiḥ /
Matsyapurāṇa
MPur, 23, 23.1 tataḥ samāpte'vabhṛthe tadrūpālokanecchavaḥ /
MPur, 154, 7.3 sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 47.2 yatra tejastadicchūnāṃ māno yatra manasvinām //
Garuḍapurāṇa
GarPur, 1, 130, 7.3 adyādarkaṃ ca kāmecchurupavāse tarenmadam //
Hitopadeśa
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Hitop, 2, 56.2 alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā /
Hitop, 2, 126.4 na tu svāmipadāvāptipātakecchor upekṣaṇam //
Kathāsaritsāgara
KSS, 3, 4, 129.1 kāle gacchati cānye te sarve prādhānyamicchavaḥ /
KSS, 5, 1, 6.2 gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayairasahiṣṇavaḥ //
KSS, 6, 2, 6.1 divyāṃ tām api saṃbhāvya sa putrecchuradūyata /
KSS, 6, 2, 58.1 nūnaṃ puṣpeṣurudyānaṃ puṣpecchuḥ so 'yam āgataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye martumicchūnāṃ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 16.0 sthānāni ityatra hṛdayaṃ icchum //
Rasaratnasamuccaya
RRS, 13, 23.2 śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā //
Tantrasāra
TantraS, Caturdaśam āhnikam, 16.0 tata itthaṃ vicārayet bhogecchoḥ śubhaṃ na śodhayet //
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, Caturdaśam āhnikam, 27.0 bhogecchoḥ bhogasthāne yojanikārtham aparā śuddhatattvasṛṣṭyartham anyā //
Tantrāloka
TĀ, 19, 29.1 dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ /
TĀ, 26, 57.1 raktakarpāsatūlecchustulyatadbījapuñjavat /
Gheraṇḍasaṃhitā
GherS, 1, 1.2 virājate pronnatarājayogam āroḍhum icchor adhirohiṇīva //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 1.2 vibhrājate pronnatarājayogam āroḍhum icchor adhirohiṇīva //
Mugdhāvabodhinī
MuA zu RHT, 19, 27.2, 2.0 abhrakasatvamiha kṣetrīkaraṇe rasāyanināṃ jarāvyādhivināśecchūnāṃ param utkṛṣṭaṃ bhakṣyaṃ aśanayogyaṃ kīrtitam //