Occurrences

Ṛgveda
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Ṛgveda
ṚV, 10, 11, 2.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
ṚV, 10, 82, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ //
Carakasaṃhitā
Ca, Sū., 14, 10.2 madhyamaṃ vaṅkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ //
Rāmāyaṇa
Rām, Ay, 76, 21.2 prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat //
Rām, Ay, 110, 32.1 dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā /
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 51.2 amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau //
AHS, Utt., 6, 48.1 brūyād iṣṭavināśaṃ vā darśayed adbhutāni vā /
Bodhicaryāvatāra
BoCA, 6, 7.1 aniṣṭakaraṇāj jātamiṣṭasya ca vighātanāt /
BoCA, 6, 9.2 daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate //
Daśakumāracarita
DKCar, 2, 8, 99.0 spaṣṭamasya ceṣṭānāmāyathāpūrvyam //
Kumārasaṃbhava
KumSaṃ, 6, 86.2 bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ //
Kūrmapurāṇa
KūPur, 1, 21, 40.1 kiṃtu kāryaviśeṣeṇa pūjitāśceṣṭadā nṛṇām /
Liṅgapurāṇa
LiPur, 1, 42, 26.1 prītyā praṇamya puṇyātmā tuṣṭāveṣṭapradaṃ sutam /
LiPur, 1, 62, 19.2 iṣṭadaṃ paramaṃ śuddhaṃ pavitramamalaṃ param //
LiPur, 1, 71, 148.2 tuṣṭuvuś ca gaṇeśānaṃ vāgbhir iṣṭapradaṃ śubham //
LiPur, 1, 72, 58.2 samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā //
LiPur, 1, 77, 71.2 pañcabhiśca tathā ṣaḍbhir aṣṭābhiśceṣṭadaṃ param //
Bhāgavatapurāṇa
BhāgPur, 11, 19, 39.1 dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño 'haṃ bhagavattamaḥ /
Kathāsaritsāgara
KSS, 4, 2, 4.1 bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ /
KSS, 5, 2, 36.2 niṣādasyāspadaṃ gaccha dvīpaṃ tasyeṣṭasiddhaye //
KSS, 5, 2, 62.2 prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye //
KSS, 5, 2, 68.2 iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā //
KSS, 5, 3, 2.2 brahmaṃstvadiṣṭasiddhyartham upāyaścintito mayā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 2.1 dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai /
Rasendracūḍāmaṇi
RCūM, 12, 2.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
Ānandakanda
ĀK, 1, 12, 104.1 tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 104.2 bhaktānām iṣṭado nityaṃ pātu vo gaṇanāyakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 164, 8.1 na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 154.1 yavanāsurasaṃhartā mucukundeṣṭasādhakaḥ /