Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Manusmṛti
Rāmāyaṇa
Saundarānanda

Aitareyabrāhmaṇa
AB, 1, 21, 14.0 agniṃ gharmaṃ surucaṃ yāmann iṣṭaya ity abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Śaunaka)
AVŚ, 7, 4, 1.1 ekayā ca daśabhiś cā suhūte dvābhyām iṣṭaye viṃśatyā ca /
Taittirīyasaṃhitā
TS, 2, 2, 12, 27.1 yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 16.2 āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena yatheṣṭyaivaṃ yajate //
Ṛgveda
ṚV, 1, 30, 12.2 yathā ta uśmasīṣṭaye //
ṚV, 1, 57, 2.1 adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ /
ṚV, 1, 62, 3.1 indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim /
ṚV, 1, 112, 1.1 īᄆe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye /
ṚV, 1, 113, 5.1 jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam /
ṚV, 1, 113, 6.1 kṣatrāya tvaṃ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai /
ṚV, 1, 125, 3.1 āyam adya sukṛtam prātar icchann iṣṭeḥ putraṃ vasumatā rathena /
ṚV, 1, 129, 4.1 asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam /
ṚV, 1, 145, 1.2 tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ //
ṚV, 1, 148, 3.2 pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ //
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 2, 28, 7.1 mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti /
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 4, 6, 7.1 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau /
ṚV, 5, 72, 3.1 mitraś ca no varuṇaś ca juṣetāṃ yajñam iṣṭaye /
ṚV, 5, 74, 3.2 kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye //
ṚV, 5, 78, 3.1 aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye /
ṚV, 6, 11, 3.2 vepiṣṭho aṅgirasāṃ yaddha vipro madhu cchando bhanati rebha iṣṭau //
ṚV, 6, 70, 4.2 urvī pṛthvī hotṛvūrye purohite te id viprā īᄆate sumnam iṣṭaye //
ṚV, 6, 74, 1.1 somārudrā dhārayethām asuryam pra vām iṣṭayo 'ram aśnuvantu /
ṚV, 7, 92, 3.1 pra yābhir yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
ṚV, 7, 93, 8.1 etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān /
ṚV, 9, 97, 42.1 matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ /
ṚV, 10, 36, 6.1 divispṛśaṃ yajñam asmākam aśvinā jīrādhvaraṃ kṛṇutaṃ sumnam iṣṭaye /
ṚV, 10, 44, 9.2 asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ //
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
ṚV, 10, 92, 13.1 pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye /
ṚV, 10, 100, 2.1 bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye /
ṚV, 10, 115, 4.2 ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye //
Manusmṛti
ManuS, 11, 27.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
Rāmāyaṇa
Rām, Yu, 109, 16.2 sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca //
Saundarānanda
SaundĀ, 10, 16.2 eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ //