Occurrences

Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Ṛgveda
Śira'upaniṣad
Rājanighaṇṭu
Haṃsadūta

Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 33.0 ekam iṣa viṣṇus tvānu vicakrame iti dvitīyam //
Kāṭhakasaṃhitā
KS, 10, 5, 41.0 iṣāṃ vākṣaṃ vā chetsyāmīti //
Ṛgveda
ṚV, 1, 165, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 166, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 167, 11.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 168, 10.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 169, 8.2 stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 171, 6.2 supraketebhiḥ sāsahir dadhāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 173, 13.2 ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 174, 10.2 sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 175, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 176, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 177, 5.2 vidyāma vastor avasā gṛṇanto vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 178, 5.2 tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 180, 10.2 ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 181, 9.2 huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 182, 8.2 asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 183, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 184, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 185, 11.2 bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 186, 11.2 ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 189, 8.2 vayaṃ sahasram ṛṣibhiḥ sanema vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 190, 8.2 sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 5, 50, 5.2 śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe //
Śira'upaniṣad
ŚiraUpan, 1, 36.8 śāśvataṃ vai purāṇam iṣam ūrjeṇa paśavo 'nunāmayantaṃ mṛtyupāśān /
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 74.2 nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti //
Haṃsadūta
Haṃsadūta, 1, 67.2 iyaṃ sā vāsantī galadamalamādhvīkapaṭalīm iṣād agre gopīramaṇa rudatī rodayati naḥ //