Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Pañcārthabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 7, 21, 2.0 punar na indro maghavā dadātu brahma punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
Atharvaveda (Paippalāda)
AVP, 5, 4, 4.1 mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu /
Atharvaveda (Śaunaka)
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 9, 9, 16.2 teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 56.0 ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ //
Chāndogyopaniṣad
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
Jaiminīyabrāhmaṇa
JB, 1, 234, 10.0 sa heṣṭaṃ punar ājagāma //
Kauśikasūtra
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 3, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ /
Ṛgveda
ṚV, 1, 143, 8.2 adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ //
Mahābhārata
MBh, 1, 47, 11.1 ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam /
MBh, 1, 111, 24.1 iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ /
MBh, 1, 115, 10.4 mama ceṣṭasya nirvṛttistava cāpi paraṃ yaśaḥ //
MBh, 2, 12, 16.3 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā //
MBh, 2, 28, 21.1 vareṇa chandayāmāsa taṃ nṛpaṃ sviṣṭakṛttamaḥ /
MBh, 3, 154, 44.2 iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam //
MBh, 3, 210, 15.1 teṣām iṣṭaṃ harantyete nighnanti ca mahad bhuvi /
MBh, 3, 210, 17.2 mantraiḥ praśamitā hyete neṣṭaṃ muṣṇanti yajñiyam //
MBh, 12, 73, 21.2 yajñam evopajīvanti nāsti ceṣṭam arājake //
MBh, 12, 334, 15.1 triguṇātigaścatuṣpañcadharaḥ pūrteṣṭayośca phalabhāgaharaḥ /
Amarakośa
AKośa, 2, 433.2 triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat //
Bodhicaryāvatāra
BoCA, 8, 87.1 vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu /
Divyāvadāna
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Kātyāyanasmṛti
KātySmṛ, 1, 160.1 ācāradravyadāneṣṭakṛtyopasthānanirṇaye /
Matsyapurāṇa
MPur, 16, 55.2 iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 285.2 sa tasyeṣṭaṃ ca pūrtaṃ ca bhikṣurādāya gacchati //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
Yājñavalkyasmṛti
YāSmṛ, 3, 250.2 ādātuś ca viśuddhyartham iṣṭair vaiśvānarī smṛtā //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 28.1 iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 54.2 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ puṇyaṃ smṛte tat khalu vāsudeve //
Ānandakanda
ĀK, 1, 16, 116.2 pūrvam anveṣitāṃ gatvā mūlikāṃ sveṣṭadāyikām //
Haribhaktivilāsa
HBhVil, 3, 62.3 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ nṝṇāṃ smṛte tatphalam acyute ca //