Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 7, 21, 4.0 saiṣeṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete hotavye //
AB, 7, 22, 7.0 saiṣeṣṭāpūrtasyaivāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete eva hotavye //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 4.2 iṣṭāpūrtam avatu naḥ pitṝṇām āmuṃ dade harasā daivyena //
AVŚ, 3, 12, 8.2 imāṃ pātṝn amṛtena sam aṅgdhīṣṭāpūrtam abhi rakṣāty enām //
AVŚ, 3, 29, 1.1 yad rājāno vibhajanta iṣṭāpūrtasya ṣoḍaśam yamasyāmī sabhāsadaḥ /
AVŚ, 6, 123, 2.2 anvāgantā yajamānaḥ svastīṣṭāpūrtaṃ sma kṛṇutāvir asmai //
AVŚ, 18, 2, 57.2 iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu //
AVŚ, 18, 3, 58.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
Chāndogyopaniṣad
ChU, 5, 10, 3.1 atha ya ime grāma iṣṭāpūrte dattam ity upāsate /
Gopathabrāhmaṇa
GB, 1, 2, 6, 12.0 iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 2, 2, 5, 13.2 iṣṭāpūrtadraviṇaṃ gṛhya yajamānasyāvāpatat //
GB, 2, 4, 9, 5.0 yo ha vā upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 9, 9.0 tān ya evaṃ vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
Jaiminīyabrāhmaṇa
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 97, 11.0 asmin vā ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 244, 17.0 yasmād etad dvau mādhyaṃdinaṃ savanaṃ sampādayatas tasmād rājanyasya kāryo loka iṣṭāpūrtena śraddhayā brahmaṇyatayā //
JB, 1, 310, 3.0 na hāsyeṣṭāpūrtaṃ pramīyate ya evaṃ veda //
Kaṭhopaniṣad
KaṭhUp, 1, 8.1 āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān /
Maitrāyaṇīsaṃhitā
MS, 2, 12, 4, 7.1 udbudhyasvāgne pratijāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 10.1 iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ /
Vasiṣṭhadharmasūtra
VasDhS, 1, 44.1 iṣṭāpūrtasya tu ṣaṣṭham aṃśaṃ bhajatīti ha //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 3.0 ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭāpūrtam iti gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
Ṛgveda
ṚV, 10, 14, 8.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
Mahābhārata
MBh, 1, 187, 6.2 iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu //
MBh, 2, 61, 72.2 iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān //
MBh, 3, 33, 28.1 iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet /
MBh, 5, 105, 8.2 mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati //
MBh, 5, 131, 17.1 iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā /
MBh, 7, 125, 24.2 iṣṭāpūrtena ca śape vīryeṇa ca sutair api //
MBh, 7, 131, 14.1 śape 'haṃ kṛṣṇacaraṇair iṣṭāpūrtena caiva ha /
MBh, 7, 161, 37.1 iṣṭāpūrtāt tathā kṣātrād brāhmaṇyācca sa naśyatu /
MBh, 9, 29, 19.1 iṣṭāpūrtena dānena satyena ca japena ca /
MBh, 9, 64, 37.2 iṣṭāpūrtena dānena dharmeṇa sukṛtena ca //
MBh, 12, 255, 9.1 iṣṭāpūrtād asādhūnāṃ viṣamā jāyate prajā /
MBh, 17, 3, 10.2 svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti /
Pāśupatasūtra
PāśupSūtra, 4, 11.0 sa teṣāmiṣṭāpūrtamādatta //
Rāmāyaṇa
Rām, Bā, 20, 8.2 iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya //
Liṅgapurāṇa
LiPur, 2, 6, 89.1 teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi /
Matsyapurāṇa
MPur, 2, 23.2 varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 19, 1.0 atra bhūyaḥ punaḥsaṃdhāne draṣṭavyaḥ iṣṭāpūrtavat //
PABh zu PāśupSūtra, 4, 11, 2.0 iṣṭāpūrtam iti dvaṃdvasamāsaḥ //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
PABh zu PāśupSūtra, 4, 12, 7.0 sa teṣām iṣṭāpūrtam ādatteti //
PABh zu PāśupSūtra, 4, 12, 10.0 sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 21.2 iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ //
BhāgPur, 3, 7, 34.1 dānasya tapaso vāpi yac ceṣṭāpūrtayoḥ phalam /
BhāgPur, 11, 11, 46.1 iṣṭāpūrtena mām evaṃ yo yajeta samāhitaḥ /
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
Tantrāloka
TĀ, 8, 57.2 iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ //
Haribhaktivilāsa
HBhVil, 4, 179.3 iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 93.2 iṣṭāpūrte ca saṃpāti kalāṣoḍaśakena tu //