Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 4, 1.0 taṃ trirātraṃ taṃ dvirātraṃ tam aptoryāmaṃ tam atirātraṃ taṃ vājapeyaṃ taṃ ṣoḍaśinaṃ tam ukthyaṃ tam agniṣṭomaṃ tam iṣṭipaśubandhāṃs taṃ cāturmāsyāni taṃ darśapūrṇamāsau tam ete agnihotrāhutī abhisamabharan //
JB, 1, 40, 5.0 atha yaṃ tṛtīyaṃ sruvam unnayati tad vā iṣṭipaśubandhānāṃ rūpam //
JB, 1, 40, 6.0 iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati //
JB, 1, 51, 7.0 kurvīta haiva niṣkṛtim api heṣṭyā yajeta //
JB, 1, 64, 4.0 yadi tv asya hṛdayaṃ vilikhed agnaye vivicaya iṣṭiṃ nirvapet //
JB, 1, 64, 10.0 yadi tv ayam ito 'bhidahann eyād agnaye saṃvargāyeṣṭiṃ nirvapet //
JB, 1, 65, 6.0 agnaye 'gnimata iṣṭiṃ nirvapet //
JB, 1, 65, 13.0 agnaye vītaya iṣṭiṃ nirvapet //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //