Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Nāṭyaśāstra
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Rasamañjarī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 2, 1.0 yajño vai devebhya udakrāmat tam iṣṭibhiḥ praiṣam aicchan yad iṣṭibhiḥ praiṣam aicchaṃs tad iṣṭīnām iṣṭitvaṃ tam anvavindan //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
BaudhDhS, 4, 5, 2.1 japahomeṣṭiyantrādyaiḥ śodhayitvā svavigraham /
BaudhDhS, 4, 5, 3.1 japahomeṣṭiyantrāṇi kariṣyann ādito dvijaḥ /
BaudhDhS, 4, 5, 5.2 japahomeṣṭiyantrastho divāsthāno niśāsanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 32.0 yathā śmaśānakaraṇaṃ tathābhicaraṇīyeṣv iṣṭipaśusomeṣu //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.10 tasmān neṣṭiyājukaḥ syāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 23.0 iṣṭyādiṣu sarveṣu yajuṣopaviśet pūrvo yajamānād āhavanīyaṃ prati //
Gopathabrāhmaṇa
GB, 2, 1, 23, 3.0 tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam //
Jaiminīyabrāhmaṇa
JB, 1, 4, 1.0 taṃ trirātraṃ taṃ dvirātraṃ tam aptoryāmaṃ tam atirātraṃ taṃ vājapeyaṃ taṃ ṣoḍaśinaṃ tam ukthyaṃ tam agniṣṭomaṃ tam iṣṭipaśubandhāṃs taṃ cāturmāsyāni taṃ darśapūrṇamāsau tam ete agnihotrāhutī abhisamabharan //
JB, 1, 40, 5.0 atha yaṃ tṛtīyaṃ sruvam unnayati tad vā iṣṭipaśubandhānāṃ rūpam //
JB, 1, 40, 6.0 iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 9.0 saptadaśasāmidhenīkā vā iṣṭipaśubandhāḥ //
KauṣB, 1, 2, 10.0 tad iṣṭipaśubandhān āpnoti //
KauṣB, 5, 6, 5.0 evam evaitad iṣṭimahāvratam //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 3.0 iṣṭisomapaśavo bhinnatantrāḥ kālabhedāt //
Vasiṣṭhadharmasūtra
VasDhS, 11, 46.1 darśapūrṇamāsāgrayaṇeṣṭicāturmāsyapaśusomaiś ca yajeta //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 5.1 niṣādasthapater iṣṭyagnyādheyam //
VārŚS, 1, 1, 1, 65.1 darśapūrṇamāsikānāṃ pradhānānām iṣṭipaśubandhe codanā //
VārŚS, 1, 4, 4, 38.1 pūrvasmin parvaṇīṣṭipaśubandhānāṃ kālaḥ //
VārŚS, 1, 5, 1, 6.1 sarvaṃ punarādheye yathāgnyādheya iṣṭivargam //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 4, 1, 40.1 iṣṭiprabhṛtigāthāś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 2.0 iṣṭiyajñakratūn vā pavitrārthān āharet //
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 1.1 iṣṭividho vā anyaḥ paśubandhaḥ somavidho 'nyaḥ /
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 18, 10, 13.1 yasya gṛhe nirvapati tata iṣṭipariveṣaṇaṃ dakṣiṇā ca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 1.1 darśapūrṇamāsābhyām iṣṭveṣṭipaśucāturmāsyair atha somena //
Mahābhārata
MBh, 1, 89, 55.11 vājapeyeṣṭisatrāṇāṃ sahasraiśca susaṃbhṛtaiḥ /
MBh, 12, 211, 12.1 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ /
MBh, 13, 130, 6.2 agnihotraparispanda iṣṭihomavidhistathā //
Manusmṛti
ManuS, 6, 10.1 ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 2.2 brahmacaryeṣṭisaṃtānair ṛṣidevasvadhābhujām //
Nāṭyaśāstra
NāṭŚ, 1, 95.2 iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 1.0 icchāpūrvikā dharme pravṛttiḥ anyena dhanamadādabhibhūtasya vā dveṣapūrvikāpi grāmakāmeṣṭyādau //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
Rasamañjarī
RMañj, 2, 39.2 khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 1.0 vyākhyātau darśapūrṇamāsau prakṛtir iṣṭipaśubandhānām //
ŚāṅkhŚS, 1, 16, 20.0 iṣṭipaśubandheṣu vacanād anyat //
ŚāṅkhŚS, 2, 2, 1.0 atheṣṭikālāḥ //
ŚāṅkhŚS, 4, 2, 1.0 agnīn anvādadhīteṣṭipaśubandheṣu pūrvedyuḥ //