Occurrences

Rasādhyāyaṭīkā

Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 1.0 iha rasakarmāṇi caturaśītiḥ guṭikābhedāścaturaśītiḥ añjanāni caturaśītiḥ //
RAdhyṬ zu RAdhy, 69.2, 2.0 ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ //
RAdhyṬ zu RAdhy, 69.2, 2.0 ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ //
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 166.2, 1.0 iha khaṭikā //
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 215.2, 1.0 iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate //
RAdhyṬ zu RAdhy, 216.2, 1.0 iha mṛtasīsakena kāñcanaṃ sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarase kṣipyate //
RAdhyṬ zu RAdhy, 218.2, 1.0 iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet //
RAdhyṬ zu RAdhy, 230.2, 1.0 iha mānaśulbaṃ mārayitvā punar jīvyate taṃ jīvantaṃ śulvaṃ kathayanti //
RAdhyṬ zu RAdhy, 235.2, 1.0 iha yā nāgarājiḥ sā sāmānyā svalpakāryakārī //
RAdhyṬ zu RAdhy, 316.2, 1.0 iha śveta ākamadāramūlāni jvālayitvā līhālakāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 357.2, 1.0 iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā //