Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 6.2 avidhavāṃ cāpālām evaṃ tvām iha rakṣatād imaṃ iti /
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 15, 22.0 iha priyam iti sapta gṛhān prāptāyāḥ kṛtāḥ parihāpya //
ŚāṅkhGS, 1, 16, 12.0 ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti //
ŚāṅkhGS, 1, 19, 9.2 strīṣūyam anyāsv ādadhat pumāṃsam ādadhād iha //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 2, 13, 5.3 tvam agne vratabhṛcchucir agne devān ihāvaha /
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
ŚāṅkhGS, 3, 3, 1.1 ihaiva sthūṇe pratitiṣṭha dhruvāśvāvatī gomatī sīlamāvatī /
ŚāṅkhGS, 3, 3, 1.2 kṣeme tiṣṭha ghṛtam ukṣamāṇehaiva tiṣṭha nimitā tilvilā sthājirāvatī /
ŚāṅkhGS, 3, 3, 1.4 upahūtā iha gāva upahūtā ajāvayaḥ /
ŚāṅkhGS, 3, 7, 2.5 upahūtā iha gāva upahūtā ajāvayaḥ /
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //