Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 3, 2.2 tīrthaṃ bhuvanakośaṃ ca manvantaramihocyate //
GarPur, 1, 5, 1.2 kṛtvehāmutrasaṃsthānaṃ prajāsargaṃ tu mānasam /
GarPur, 1, 23, 58.1 ihāhorāvacāreṇa trīṇi varṣāṇi jīvati /
GarPur, 1, 30, 20.2 sa vidhūyeha pāpāni yāti viṣṇoḥ paraṃ padam //
GarPur, 1, 41, 3.4 śukre naṣṭe mahādeva vakṣye 'haṃ dvijapādiha //
GarPur, 1, 45, 12.1 saśaṅkhacakrābjagadam ihānaye /
GarPur, 1, 47, 20.1 garbhaṃ tu dviguṇaṃ kuryānnemyā mānaṃ bhavediha /
GarPur, 1, 47, 23.1 vṛtto vṛttāyataś cānyo 'ṣṭāśraśceha ca pañcamaḥ /
GarPur, 1, 50, 33.2 vinā mantreṇa yatkarma nāmutreha phalapradam //
GarPur, 1, 51, 32.1 dānadharmātparo dharmo bhūtānāṃ neha vidyate /
GarPur, 1, 52, 25.2 na tasyā vidyate pāpamiha loke paratra ca //
GarPur, 1, 69, 4.1 yā mauktikānāmiha jātayo 'ṣṭau prakīrtitā ratnaviniścayajñaiḥ /
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 72, 14.1 kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ /
GarPur, 1, 83, 21.2 brahmalokaṃ prayāntīha puruṣā ekaviṃśatiḥ //
GarPur, 1, 84, 13.1 āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha /
GarPur, 1, 84, 26.1 rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ /
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 94, 32.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
GarPur, 1, 95, 23.1 seha kīrtimavāpnoti modate comayā saha /
GarPur, 1, 95, 33.2 hitā bharturdivaṃ gacchediha kīrtīravāpya ca //
GarPur, 1, 99, 38.2 māsavṛddhyāpi tuṣyanti dattairiha pitāmahāḥ //
GarPur, 1, 103, 5.1 siddhayogas tyajan deham amṛtatvamihāpnuyāt /
GarPur, 1, 108, 2.2 nāsadbhirihalokāya paralokāya vā hitam //
GarPur, 1, 108, 9.1 kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
GarPur, 1, 109, 24.2 darśayantīha lokasya adātuḥ phalamīdṛśam //
GarPur, 1, 109, 48.2 te śocanīyā iha jīvaloke manuṣyarūpeṇa mṛgāścaranti //
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 111, 30.3 līlāsukhāni bhogyāni tyajediha mahīpatiḥ //
GarPur, 1, 113, 28.2 śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ //
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 116, 4.1 dvitīyāyāṃ yamo lakṣmīnārāyaṇa ihārthadaḥ /
GarPur, 1, 118, 3.2 bhagavaṃstvatprasādena tadakhaṇḍamihāstu me //
GarPur, 1, 124, 22.2 dvādaśeṣvapi māseṣu prakuryādiha jāgaram //
GarPur, 1, 139, 70.1 mahāmanā mahāśālād uśīnara iha smṛtaḥ /
GarPur, 1, 148, 15.2 evamevopaśamanaṃ saṃśodhanamiheṣyate //
GarPur, 1, 163, 3.2 dehe śīghraṃ viśantīha te 'ntare hi sthitā bahiḥ //
GarPur, 1, 166, 5.1 pratyekaṃ pañcadhā vīro vyāpāraśceha vaikṛtaḥ /