Occurrences

Bhallaṭaśataka

Bhallaṭaśataka
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
BhallŚ, 1, 45.2 ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ //
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
BhallŚ, 1, 53.1 parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ /
BhallŚ, 1, 71.2 phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā //
BhallŚ, 1, 89.2 śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhṛtaye so 'pyambudhir nimnatām //