Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 1, 2.2 sa devāṁ eha vakṣati //
ṚV, 1, 12, 3.1 agne devāṁ ihā vaha jajñāno vṛktabarhiṣe /
ṚV, 1, 12, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihā vaha /
ṚV, 1, 13, 3.1 narāśaṃsam iha priyam asmin yajña upa hvaye /
ṚV, 1, 13, 10.1 iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye /
ṚV, 1, 14, 9.2 vipro hoteha vakṣati //
ṚV, 1, 14, 12.2 tābhir devāṁ ihā vaha //
ṚV, 1, 15, 4.1 agne devāṁ ihā vaha sādayā yoniṣu triṣu /
ṚV, 1, 16, 2.1 imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ /
ṚV, 1, 21, 1.1 ihendrāgnī upa hvaye tayor it stomam uśmasi /
ṚV, 1, 21, 4.2 indrāgnī eha gacchatām //
ṚV, 1, 22, 1.1 prātaryujā vi bodhayāśvināv eha gacchatām /
ṚV, 1, 22, 9.1 agne patnīr ihā vaha devānām uśatīr upa /
ṚV, 1, 22, 10.1 ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm /
ṚV, 1, 22, 12.1 ihendrāṇīm upa hvaye varuṇānīṃ svastaye /
ṚV, 1, 24, 11.2 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
ṚV, 1, 28, 5.2 iha dyumattamaṃ vada jayatām iva dundubhiḥ //
ṚV, 1, 34, 11.1 ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā /
ṚV, 1, 35, 1.1 hvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase /
ṚV, 1, 35, 6.2 āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat //
ṚV, 1, 36, 2.2 sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya //
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 37, 3.1 iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān /
ṚV, 1, 38, 15.2 asme vṛddhā asann iha //
ṚV, 1, 42, 7.2 pūṣann iha kratuṃ vidaḥ //
ṚV, 1, 42, 8.2 pūṣann iha kratuṃ vidaḥ //
ṚV, 1, 42, 9.2 pūṣann iha kratuṃ vidaḥ //
ṚV, 1, 44, 7.2 sa ā vaha puruhūta pracetaso 'gne devāṁ iha dravat //
ṚV, 1, 45, 1.1 tvam agne vasūṃr iha rudrāṁ ādityāṁ uta /
ṚV, 1, 45, 9.2 ihādya daivyaṃ janam barhir ā sādayā vaso //
ṚV, 1, 74, 6.1 ā ca vahāsi tāṁ iha devāṁ upa praśastaye /
ṚV, 1, 76, 2.1 ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ /
ṚV, 1, 76, 4.1 prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ /
ṚV, 1, 89, 7.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
ṚV, 1, 92, 14.1 uṣo adyeha gomaty aśvāvati vibhāvari /
ṚV, 1, 92, 18.1 eha devā mayobhuvā dasrā hiraṇyavartanī /
ṚV, 1, 94, 16.1 sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva /
ṚV, 1, 106, 4.1 narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe /
ṚV, 1, 110, 1.2 ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ //
ṚV, 1, 113, 7.2 viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha //
ṚV, 1, 113, 12.2 sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha //
ṚV, 1, 121, 8.1 aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam /
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 135, 5.2 teṣām pibatam asmayū ā no gantam ihotyā /
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 142, 4.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 164, 7.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ /
ṚV, 1, 164, 18.2 kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam //
ṚV, 1, 164, 49.2 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ //
ṚV, 1, 177, 4.2 stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha //
ṚV, 1, 181, 2.2 manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu //
ṚV, 1, 181, 4.1 iheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ /
ṚV, 1, 181, 4.1 iheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ /
ṚV, 1, 183, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 184, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 185, 11.1 idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
ṚV, 1, 186, 6.2 ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ //
ṚV, 1, 188, 6.2 uṣāsāv eha sīdatām //
ṚV, 1, 191, 7.2 adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata //
ṚV, 2, 33, 15.2 havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 35, 13.2 so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa //
ṚV, 2, 36, 4.1 ā vakṣi devāṁ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu /
ṚV, 2, 37, 5.1 arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam /
ṚV, 2, 41, 4.2 mamed iha śrutaṃ havam //
ṚV, 2, 41, 21.2 ihādya somapītaye //
ṚV, 2, 42, 2.2 pitryām anu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha //
ṚV, 3, 2, 5.1 agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ /
ṚV, 3, 3, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ //
ṚV, 3, 7, 9.2 deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi //
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //
ṚV, 3, 9, 2.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
ṚV, 3, 12, 3.2 tā somasyeha tṛmpatām //
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 19, 5.2 sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu //
ṚV, 3, 20, 5.2 aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṁ ādityāṁ iha huve //
ṚV, 3, 25, 1.2 ṛdhag devāṁ iha yajā cikitvaḥ //
ṚV, 3, 25, 2.2 sa no devāṁ eha vahā purukṣo //
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 28, 4.1 mādhyandine savane jātavedaḥ puroḍāśam iha kave juṣasva /
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 30, 9.2 astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ //
ṚV, 3, 32, 1.2 prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva //
ṚV, 3, 35, 3.2 grasetām aśvā vi muceha śoṇā dive dive sadṛśīr addhi dhānāḥ //
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 3, 40, 9.2 indreha tata ā gahi //
ṚV, 3, 41, 8.2 indra svadhāvo matsveha //
ṚV, 3, 42, 4.1 indraṃ somasya pītaye stomair iha havāmahe /
ṚV, 3, 47, 5.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 51, 7.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
ṚV, 3, 51, 8.1 sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 52, 5.1 mādhyandinasya savanasya dhānāḥ puroᄆāśam indra kṛṣveha cārum /
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti /
ṚV, 3, 57, 5.2 tayeha viśvāṁ avase yajatrān ā sādaya pāyayā cā madhūni //
ṚV, 3, 58, 5.2 eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 3, 60, 1.1 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā /
ṚV, 3, 60, 1.1 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā /
ṚV, 3, 60, 6.1 indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta /
ṚV, 3, 60, 7.1 indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam /
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 5, 14.2 adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām //
ṚV, 4, 7, 1.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
ṚV, 4, 8, 2.2 sa devāṁ eha vakṣati //
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 16, 1.2 tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ //
ṚV, 4, 21, 1.1 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ /
ṚV, 4, 21, 2.1 tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn /
ṚV, 4, 31, 11.1 asmāṁ ihā vṛṇīṣva sakhyāya svastaye /
ṚV, 4, 35, 1.1 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta /
ṚV, 4, 35, 2.1 āgann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ /
ṚV, 4, 36, 9.1 iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ /
ṚV, 4, 36, 9.1 iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ /
ṚV, 4, 36, 9.1 iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ /
ṚV, 4, 43, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 43, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 44, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 44, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 46, 5.2 indravāyū ihā gatam //
ṚV, 4, 46, 7.1 iha prayāṇam astu vām indravāyū vimocanam /
ṚV, 4, 46, 7.2 iha vāṃ somapītaye //
ṚV, 4, 56, 1.1 mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ /
ṚV, 5, 1, 11.2 vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi //
ṚV, 5, 2, 7.2 evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya //
ṚV, 5, 5, 3.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 5, 5, 9.1 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā /
ṚV, 5, 30, 10.1 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan /
ṚV, 5, 30, 10.1 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan /
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 47, 5.2 dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū //
ṚV, 5, 47, 5.2 dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū //
ṚV, 5, 56, 7.1 uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ /
ṚV, 5, 60, 1.1 īᄆe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ /
ṚV, 5, 73, 2.1 iha tyā purubhūtamā purū daṃsāṃsi bibhratā /
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 75, 7.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 5, 76, 1.2 arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha //
ṚV, 5, 76, 2.1 na saṃskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha /
ṚV, 5, 78, 1.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 6, 9, 2.2 kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā //
ṚV, 6, 16, 24.2 vaso yakṣīha rodasī //
ṚV, 6, 19, 4.1 taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema /
ṚV, 6, 19, 11.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 6, 28, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
ṚV, 6, 47, 2.1 ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda /
ṚV, 6, 47, 19.1 yujāno haritā rathe bhūri tvaṣṭeha rājati /
ṚV, 6, 49, 1.2 ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ //
ṚV, 6, 54, 9.2 stotāras ta iha smasi //
ṚV, 6, 58, 1.2 viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 6, 59, 3.2 indrā nv agnī avaseha vajriṇā vayaṃ devā havāmahe //
ṚV, 6, 59, 9.2 ā na iha pra yacchataṃ rayiṃ viśvāyupoṣasam //
ṚV, 6, 74, 4.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛᄆataṃ naḥ /
ṚV, 7, 1, 8.2 uto na ebhi stavathair iha syāḥ //
ṚV, 7, 1, 9.2 uto na ebhiḥ sumanā iha syāḥ //
ṚV, 7, 11, 1.2 ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha //
ṚV, 7, 11, 3.2 manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā //
ṚV, 7, 11, 5.1 āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām /
ṚV, 7, 17, 2.1 uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha //
ṚV, 7, 32, 1.2 ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi //
ṚV, 7, 35, 6.2 śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu //
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 42, 5.2 ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha //
ṚV, 7, 49, 1.2 indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu //
ṚV, 7, 49, 2.2 samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 3.2 madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 4.2 vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu //
ṚV, 7, 50, 1.1 ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan /
ṚV, 7, 56, 9.1 sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ //
ṚV, 7, 59, 6.2 asredhanto marutaḥ somye madhau svāheha mādayādhvai //
ṚV, 7, 59, 11.1 iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ /
ṚV, 7, 59, 11.1 iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ /
ṚV, 8, 2, 27.1 eha harī brahmayujā śagmā vakṣataḥ sakhāyam /
ṚV, 8, 5, 1.1 dūrād iheva yat saty aruṇapsur aśiśvitat /
ṚV, 8, 5, 33.1 eha vām pruṣitapsavo vayo vahantu parṇinaḥ /
ṚV, 8, 8, 4.2 putraḥ kaṇvasya vām iha suṣāva somyam madhu //
ṚV, 8, 8, 9.1 ā vāṃ vipra ihāvase 'hvat stomebhir aśvinā /
ṚV, 8, 13, 27.1 iha tyā sadhamādyā yujānaḥ somapītaye /
ṚV, 8, 22, 3.1 iha tyā purubhūtamā devā namobhir aśvinā /
ṚV, 8, 26, 9.2 sumatibhir upa viprāv ihā gatam //
ṚV, 8, 30, 4.1 ye devāsa iha sthana viśve vaiśvānarā uta /
ṚV, 8, 32, 29.1 iha tyā sadhamādyā harī hiraṇyakeśyā /
ṚV, 8, 34, 2.1 ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu /
ṚV, 8, 34, 4.1 ā tvā kaṇvā ihāvase havante vājasātaye /
ṚV, 8, 34, 11.1 ā no yāhy upaśruty uktheṣu raṇayā iha /
ṚV, 8, 35, 3.1 viśvair devais tribhir ekādaśair ihādbhir marudbhir bhṛgubhiḥ sacābhuvā /
ṚV, 8, 35, 4.1 juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam /
ṚV, 8, 35, 5.1 stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 6.1 giro juṣethām adhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 39, 9.2 sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same //
ṚV, 8, 44, 3.2 devāṁ ā sādayād iha //
ṚV, 8, 44, 9.1 samidhāna u santya śukraśoca ihā vaha /
ṚV, 8, 44, 23.2 syuṣ ṭe satyā ihāśiṣaḥ //
ṚV, 8, 45, 17.2 dūrād iha havāmahe //
ṚV, 8, 45, 24.1 iha tvā goparīṇasā mahe mandantu rādhase /
ṚV, 8, 47, 12.1 neha bhadraṃ rakṣasvine nāvayai nopayā uta /
ṚV, 8, 62, 4.2 yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ //
ṚV, 8, 66, 7.1 vayam enam idā hyo 'pīpemeha vajriṇam /
ṚV, 8, 69, 11.2 varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva //
ṚV, 8, 72, 5.1 caran vatso ruśann iha nidātāraṃ na vindate /
ṚV, 8, 73, 10.1 ihā gataṃ vṛṣaṇvasū śṛṇutam ma imaṃ havam /
ṚV, 8, 93, 24.1 iha tyā sadhamādyā harī hiraṇyakeśyā /
ṚV, 8, 99, 1.2 sa indra stomavāhasām iha śrudhy upa svasaram ā gahi //
ṚV, 8, 100, 4.1 ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā /
ṚV, 8, 100, 7.1 pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt /
ṚV, 8, 102, 10.1 viśveṣām iha stuhi hotṝṇāṃ yaśastamam /
ṚV, 9, 49, 2.1 tayā pavasva dhārayā yayā gāva ihāgaman /
ṚV, 9, 62, 15.1 girā jāta iha stuta indur indrāya dhīyate /
ṚV, 9, 65, 5.2 iho ṣv indav ā gahi //
ṚV, 9, 67, 21.1 yad anti yac ca dūrake bhayaṃ vindati mām iha /
ṚV, 9, 85, 1.2 mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ //
ṚV, 10, 1, 6.2 aruṣo jātaḥ pada iḍāyāḥ purohito rājan yakṣīha devān //
ṚV, 10, 1, 7.2 pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān //
ṚV, 10, 2, 1.1 piprīhi devāṁ uśato yaviṣṭha vidvāṁ ṛtūṁr ṛtupate yajeha /
ṚV, 10, 3, 7.2 agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṁ eha gamyāḥ //
ṚV, 10, 9, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 10, 8.1 na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti /
ṚV, 10, 11, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 12, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 14, 5.1 aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva /
ṚV, 10, 14, 12.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
ṚV, 10, 15, 3.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
ṚV, 10, 15, 5.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
ṚV, 10, 15, 7.2 putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta //
ṚV, 10, 15, 11.1 agniṣvāttāḥ pitara eha gacchata sadaḥ sadaḥ sadata supraṇītayaḥ /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 16, 9.2 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānan //
ṚV, 10, 18, 6.2 iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ //
ṚV, 10, 18, 9.2 atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema //
ṚV, 10, 19, 3.2 ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ //
ṚV, 10, 19, 3.2 ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ //
ṚV, 10, 22, 2.1 iha śruta indro asme adya stave vajry ṛcīṣamaḥ /
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 52, 1.1 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya /
ṚV, 10, 58, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 11.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 12.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 59, 6.1 asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam /
ṚV, 10, 61, 19.1 iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ /
ṚV, 10, 63, 2.2 ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam //
ṚV, 10, 69, 3.2 sa revacchoca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ //
ṚV, 10, 70, 2.1 ā devānām agrayāveha yātu narāśaṃso viśvarūpebhir aśvaiḥ /
ṚV, 10, 70, 3.2 vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā //
ṚV, 10, 81, 6.2 muhyantv anye abhito janāsa ihāsmākam maghavā sūrir astu //
ṚV, 10, 84, 5.1 vijeṣakṛd indra ivānavabravo 'smākam manyo adhipā bhaveha /
ṚV, 10, 85, 27.1 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
ṚV, 10, 85, 42.1 ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam /
ṚV, 10, 87, 8.1 iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti /
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 98, 12.2 asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha //
ṚV, 10, 100, 1.1 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe /
ṚV, 10, 101, 3.1 yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam /
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 101, 12.2 niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye //
ṚV, 10, 104, 2.1 apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva /
ṚV, 10, 104, 3.2 indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ //
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 108, 8.1 eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ /
ṚV, 10, 110, 8.1 ā no yajñam bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
ṚV, 10, 110, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //
ṚV, 10, 114, 7.2 āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya //
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha vā /
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha vā /
ṚV, 10, 119, 10.1 oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā /
ṚV, 10, 119, 10.1 oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā /
ṚV, 10, 128, 5.1 devīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam /
ṚV, 10, 129, 6.1 ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ /
ṚV, 10, 130, 5.1 virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ /
ṚV, 10, 131, 2.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
ṚV, 10, 131, 2.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
ṚV, 10, 137, 5.1 trāyantām iha devās trāyatām marutāṃ gaṇaḥ /
ṚV, 10, 141, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
ṚV, 10, 141, 4.1 indravāyū bṛhaspatiṃ suhaveha havāmahe /
ṚV, 10, 151, 5.2 śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ //
ṚV, 10, 160, 1.1 tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca /
ṚV, 10, 160, 2.2 indredam adya savanaṃ juṣāṇo viśvasya vidvāṁ iha pāhi somam //
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 167, 2.2 imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe //
ṚV, 10, 169, 2.2 yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha //
ṚV, 10, 173, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ /
ṚV, 10, 173, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
ṚV, 10, 173, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
ṚV, 10, 178, 1.2 ariṣṭanemim pṛtanājam āśuṃ svastaye tārkṣyam ihā huvema //
ṚV, 10, 180, 1.1 pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu /
ṚV, 10, 183, 1.2 iha prajām iha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma //
ṚV, 10, 183, 1.2 iha prajām iha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma //