Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 2, 10.1 iheha vo maghavan ni dadhāmi dhruvaṃ tīvraṃ ca taṃ hṛdiyantaṃ bṛhaspatim /
ṚVKh, 1, 2, 10.1 iheha vo maghavan ni dadhāmi dhruvaṃ tīvraṃ ca taṃ hṛdiyantaṃ bṛhaspatim /
ṚVKh, 1, 7, 3.1 eha yātaṃ tanvā śāśadānā madhūni naś cakamānā nu medhām /
ṚVKh, 1, 9, 2.2 yānīha puṣyantu vidhā janeṣu yer aśnatho vidathe somapeyam //
ṚVKh, 2, 6, 4.2 padmesthitāṃ padmavarṇāṃ tām ihopa hvaye śriyam //
ṚVKh, 2, 6, 9.2 īśvarīṃ sarvabhūtānāṃ tām ihopa hvaye śriyam //
ṚVKh, 2, 9, 2.1 eha yanti paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
ṚVKh, 4, 3, 1.2 imaṃ no yajñaṃ vihave juṣasveha kurmo harivo vedinaṃ tvā //
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 32.1 uttiṣṭhaiva parehīto3ghnyāsye kim ihecchasi /
ṚVKh, 4, 8, 3.2 daivī yā mānuṣī medhā sā mām ā viśatād iha //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /